Хелпикс

Главная

Контакты

Случайная статья





JIVA GOSVAMI



jīva gosvāmin

śrībhāgavatasandarbhe prathamaḥ

tattvasandarbhaḥ

śrīkṛṣṇo jayati .

kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam .

yajñaiḥ saṅkīrtanaprāyairyajanti hi sumedhasaḥ ..1.. [bhāgavatam 11.5.32]

baladeva vidyābhūṣaṇa : śrīkṛṣṇo jayati .

bhaktyābhāsenāpi toṣaṃ dadhāne

dharmādhyakṣe viśvanistārināmni .

nityānandādvaitacaitanyarūpe

tattve tasminnityamāstāṃ ratirnaḥ ..

māyāvādaṃ yastamaḥstomam

uccairnāśaṃ ninye vedavāgaṃśujālaiḥ .

bhaktirviṣṇordarśitā yena loke

jīyātso'yaṃ bhānurānandatīrthaḥ ..

govindābhidhamindirāśritapadaṃ hastastharatnādivat .

tattvaṃ tattvaviduttamau kṣititale yau darśayāñcakratuḥ ..

māyāvādamahāndhakārapaṭalīsatpuṣpavantau sadā

tau śrīrūpasanātanau viracitāścaryau suvaryau stumaḥ ..

yaḥ sāṅkhyapaṅkena kutarkapāṃśunā

vivartagartena ca luptadīdhitim .

śuddhaṃ vyadhādvāksudhayā maheśvaraṃ

kṛṣṇaṃ sa jīvaḥ prabhurastu no gatiḥ ..

ālasyā apravṛttiḥ syātpuṃsāṃ yadgranthavistare .

ato'tra gūḍhe sandarbhe ṭippanyalpā prakāśyate ..

śrīmajjīvena ye pāṭhāḥ sandarbhe'smin pariṣkṛtāḥ .

vyākhyāyante ta evāmī nānye ye tena helitāḥ ..

śrībādarāyaṇo bhagavān vyāso brahmasūtrāṇi prakāśya tadbhāṣyabhūtaṃ

śrībhāgavatamāvirbhāvya śukaṃ tadadhyāpitavān . tadarthaṃ nirṇetu

kāmaḥ śrījīvaḥ pratyūhakulācalakuliśaṃ vāñchitapīyūṣabalāhaka

sveṣṭavastunirdeśaṃ maṅgalamācarati kṛṣṇeti . niminṛpatinā pṛṣṭaḥ kara

bhājano yogī satyādiyugāvatārānuktvā'tha kalāvapi tathā śṛṇu iti tam

avadhāpyāha kṛṣṇavarṇamiti . sumedhaso janāḥ kalāvapi hariṃ bhajanti .

kaiḥ . ityāha saṅkīrtanaprāyairyajñaiḥ arcanairiti . kīdṛśaṃ tam . ityāha

kṛṣṇo varṇo rūpaṃ yasyāntariti śeṣaḥ . tviṣā kāntyā tvakṛṣṇam . śuklo

raktastathā pītaḥ idānīṃ kṛṣṇatāṃ gataḥ [bhāgavatam 10.8.13] iti gargoktipāriśeṣya

vidyudgauramityarthaḥ . aṅge nityānandādvaitau . upāṅgāni

śrīvāsādayaḥ . astrāṇi avidyācchettṛtvādbhagavannāmāni . pārṣadāṅ

gadādharagovindāyaḥ . taiḥ sahitamiti mahābalitvaṃ vyajyate . gargavākye

pīta iti prācīnatadavatārāpekṣayā . ayamavatāraḥ śvetavarāhakalpa

gatāṣṭaviṃśavaivasvatamanvantarīyakalau bodhyaḥ . tatratye śrīcaitanya

evoktadharmadarśanāt . anyeṣu kaliṣkvacicchyāmatvena kvaicccuka

patrābhatvena vyakterukteḥ . channaḥ kalau yadabhavaḥ [bhāgavatam 7.9.38] iti śuklo

raktastathā pītaḥ [bhāgavatam 10.8.13] iti . kalāvapi tathā śṛṇu [bhāgavatam 11.5.31] iti ca .

ye vimṛśanti te sumedhasaḥ . channatvaṃ ca preyasītviṣāvṛtatvaṃ bodhyam .

aṅkāḥ pūrvāṅkato'trānye ṭippanīkramabodhakāḥ . dvibindavaste vijñeyā

viṣayāṅkārastvabindavaḥ . atra granthe skandhādhyāyasūcakā yugmāṅkā

granthakṛtāṃ santi . tebhyo'nye ye ṭippanīkramabodhāyāsmābhiḥ kalpitās

te dvibindumastakāḥ . viṣayavākyebhyaḥ pare ye'ṅkāste tvabindumastakā

bodhyāḥ ..1..

antaḥkṛṣṇaṃ bahirgauraṃ darśitāṅgādivaibhavam .

kalau saṅkīrtanādyaiḥ smaḥ kṛṣṇacaitanyamāśritāḥ ..2..

baladeva vidyābhūṣaṇa : kṛṣṇavarṇapadyavyākhyāvyājena tadarthamāśrayati antariti .

sphuṭārthaḥ ..2..

jayatāṃ mathurābhūmau śrīlarūpasanātanau .

yau vilekhayatastattvaṃ jñāpakau pustikāmimām ..3..

baladeva vidyābhūṣaṇa : athāśīrnamaskārarūpaṃ maṅgalamācarati jayatāmiti . śrīlau jñāna

vairāgyatapaḥsampattimantau rūpasanātanau me guruparamagurū jayataḥ

nijotkarṣaṃ prakaṭayatām . mathurābhūmāviti . tatra tayoradhyakṣatā

vyajyate . tayorjayo'stvityāśāsyate . jayatir

atra taditarasarvasadvṛndotkarṣavacanaḥ . tadutkarṣāśrayatvāttayostat

sarvanamasyatvamākṣipyate . tatsarvāntaḥpātitvātsvasya tau namayāviti

ca vyajyate . tau kīdṛśāvityāha . yāvimāṃ samdarbhākhyāṃ pustikāṃ

vilekhayatastasyā likhane māṃ pravartayataḥ . buddhau siddhatvātimāmity

uktiḥ . tattvaṃ jñāpakau tattvaṃ vādyaprabhede syātsvarūpe paramātmani iti

viśvakoṣāt . pareśaṃ saparikaraṃ jñāpayiṣyantāvityarthaḥ . kartari

bhaviṣyati ṇvulṣaṣṭhīniṣedhastu akenorbhaviṣyadādhamarṇayoḥ (pāṇini

2.3.70) iti sūtrāt ..3..

ko'pi tadbāndhavo bhaṭṭo dakṣiṇadvijavaṃśajaḥ .

vivicya vyalikhadgranthaṃ likhitādvṛddhavaiṣṇavaiḥ ..4..

baladeva vidyābhūṣaṇa : granthasya purātanatvaṃ svapariṣkṛtatvaṃ cāha ko'pīti . tadbāndhavas

tayo rūpa=sanātanayorbandhurgopālabhaṭṭa ityarthaḥ . vṛddhavaiṣṇavaiḥ

śrīmadhvādibhirlikhitādgranthāttaṃ vivicya vicārya sāraṃ gṛhītvā

granthamimaṃ vyalikhat ..4..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..5..

baladeva vidyābhūṣaṇa : tasya bhaṭṭasya ādyaṃ purātanaṃ granthanālekhaṃ paryālocya jīvako

mallakṣaṇaḥ paryāyaṃ kṛtvā kramaṃ nibadhya likhati . grantha sandarbhe

caurādikaḥ . tato ṇyāsaśrantha (pāṇini 3.3.107) iti karmaṇi yucgranthanā

granthaḥ . tasya lekhaṃ likhanaṃ, bhāve ghañ . taṃ lekhaṃ kīdṛśamityāha

krāntaṃ krameṇa sthitam . vyutkrāntaṃ vyutkrameṇa sthitam . khaṇḍitaṃ

chinnamiti svaśramasya sārthakyam ..5..

yaḥ śrīkṛṣṇapadāmbhojabhajanaikābhilāṣavān .

tenaiva dṛśyatāmetadanyasmai śapatho'rpitaḥ ..6..

baladeva vidyābhūṣaṇa : granthasya rahasyatvamāha yaḥ śrīti . kṛṣṇapāratamye'nyenānādṛte

tasyāmaṅgalaṃ syāditi . tanmaṅgalāyaitat . na tu granthāvadyabhayāt .

tasya suvyutpannairniravadyatvena parīkṣitatvāt ..6..

atha natvā mantragurūn gurūn bhāgavatārthadān .

śrībhāgavatasandarbhaṃ sandarbhaṃ vaśmi lekhitum ..7..

baladeva vidyābhūṣaṇa : atheti gūḍhasya prakāśaśca sāroktiḥ śresṭhā tathā . nānārthavattvaṃ

vedyatvaṃ sandarbhaḥ kathyate budhaiḥ . ityabhiyuktoktalaksaṇaṃ sandarbhaṃ

lekhituṃ vaśmi vāñchāmi . śrībhāgavataṃ sandṛbhyate grathyate'treti . halaś

ca (pāṇini 3.3.21) ityadhikaraṇe ghañ ..7..

yasya brahmeti saṃjñāṃ kvacidapi nigame yāti cinmātrasattāpy

aṃśo yasyāṃśakaiḥ svairvibhavati vaśayanneva māyāṃ pumāṃśca .

ekaṃ yasyaiva rūpaṃ vilasati paramavyomni nārāyaṇākhyaṃ

sa śrīkṛṣṇo vidhattāṃ svayamiha bhagavān prema tatpādabhājām ..8..

baladeva vidyābhūṣaṇa : atha śrotṛrucyutpattaye granthasya viṣayādīnanubandhān saṅkṣepeṇa

tāvadāha yasyeti . sa svayaṃ bhagavān śrīkṛṣṇaḥ . iha jagati tatpāda

bhājāṃ taccaraṇapadmasevināṃ svaviṣayakaṃ prema vidhattāmarpayatu .

sa kaḥ . ityāha yasya svarūpānubandhyākṛtiguṇavibhūtiviśiṣṭasyaiva śrī

kṛṣṇasya . cinmātrasattā anabhivyaktatattadviśeṣā jñānarūpā

vidyamānatā . kvacidapi nigame kasmiṃścitsatyaṃ jñānamanantaṃ brahma

(ṭaittū 2.1.1) astītyevopalabdhavyaḥ (Kaṭhū 2.3.13) ityādirūpe śruti

khaṇḍe brahmeti saṃjñāṃ yāti . tādṛśatayā cintayatāṃ tathā pratītamāsīdity

arthaḥ . bhaktibhāvitamanasāṃ tu vyañjitatattadviśeṣā saiva puruṣatvena

pratītā bhavatīti bodhyam . satyaṃ jñānamityupakrāntasyaivānandamaya

puruṣatvena nirūpaṇāt . ata evamuktaṃ jitaṃ te stotre

na te rūpaṃ na cākāro nāyudhāni na cāspadam .

tathāpi puruṣākāro bhaktānāṃ tvaṃ prakāśate .. iti .

sa caivaṃ prācīnāṅgīkṛtamiti vācyam . uktarītyā tasyāpy

anabhīṣṭatvābhāvāt . yasya kṛṣṇasyāṃśaḥ pumānmāyāṃ vaśayanneva svair

aṃśakairvibhavati . kāraṇārṇavaśāyī sahasraśīrṣā puruṣaḥ saṅkarṣaṇaḥ

kṛṣṇāṃśaḥ prakṛterbhartā . tāṃ vaśe sthāpayanneva svavīkṣaṇakṣubdhayā

tayāṇḍāni sṛṣṭvā, teṣāṃ garbheṣvambubhirardhapūrṇeṣu sahasraśīrṣā

pradyumnaḥ san svairaṃśakaiḥ matsyādibhiḥ . vibhavati vibhavasaṃjñakān

līlāvatārān prakaṭayatītyarthaḥ . yasyaiva kṛṣṇasya nārāyaṇākhyamekaṃ

mukhyaṃ rūpam . āvaraṇāṣṭakādbahiḥṣṭhe paramavyomni vilasati sa

nārāyaṇo yaya vilāsa ityarthaḥ . ananyāpekṣirūpaḥ svayaṃ bhagavān prāyas

tatsamaguṇavibhūtirākṛtyādibhiranyādṛktu vilāsa iti sarvametac

caturthasandarbhe visphuṭībhaviṣyadvīkṣaṇīyam ..8..

athaivaṃ sūcitānāṃ śrīkṛṣṇatadvācyavācakatālakṣaṇasambandhatad

bhajanalakṣaṇavidheyasaparyāyābhidheyatatpremalakṣaṇa

prayojanākhyānāmarthānāṃ nirṇayāya tāvatpramāṇaṃ nirṇīyate . tatra

puruṣasya bhramādidoṣacatuṣṭayaduṣṭatvātsutarāmalaukikācintya

svabhāvavastusparśāyogyatvācca tatpratyakṣādīnyapi sadoṣāṇi ..9..

baladeva vidyābhūṣaṇa :athaivamiti . sūcitānāṃ vyañjitānāṃ caturṇāmityarthaḥ . śrīkṛṣṇaśca

granthasya viṣayaḥ . tadvācyavācakalakṣaṇaśca sambandhaḥ . tadbhajanaṃ

tacchravaṇakīrtanāditallakṣaṇaṃ yadvidheyaṃ tatsaparyāyāṃ yad

abhidheyaṃ tacca . tatpremalakṣaṇaṃ prayojanaṃ ca puruṣārthastad

ākhyānām . ekavācyavācakatavaṃ paryāyatvam . samānaḥ paryāyo'syeti

saparyāyaḥ . samānārtahkasahaśabdena samāsādasvapadavigraho bahu

vrīhiḥ . vopasarjanasya iti sūtrāt(pāṇini 6.3.82) sahasya sādeśaḥ .

sahaśabdastu sākalpayaugapadyasamṛddhiṣu .

sādṛśye vidyamāne ca sambandhe ca saha smṛtam .. iti śrīdharaḥ .

tatreti puruṣasya vyāvahārikasya vyutpannasyāpi bhramādidoṣagrastatvāt

tādṛkpāramārthaikavastusparśānarhatvācca tatpratyakṣādīni ca

sadoṣāṇīiti yojyam . bhramaḥ pramādo vipralipsā karaṇāpaṭavaṃ ceti jīve

catvāro doṣāḥ . teṣvatasmiṃstadbuddhirbhramaḥ . yena sthāṇau puruṣa

buddhiḥ . anavadhānatānyacittatālakṣaṇaḥ pramādaḥ . yenāntike gīyamānaṃ

gānaṃ na gṛhyate . vañcanecchā vipralipsā . yayā'śiṣye svajñāto'pyartho na

prakāśyate . indriyamāndyaṃ karaṇāpaṭavam . yena dattamanasāpi yathāvat

vastu na paricīyate . ete pramātṛjīvadoṣāḥ . parmāṇeṣu sañcaranti . teṣu

bhramāditrayaṃ pratyakṣe, tanmūlake'numāne ca . vipralipsā tu śabda iti

bodhyam . pratyakṣādīnyaṣṭau bhavanti pramāṇāni . tatrārthasannikṛṣṭaṃ

cakṣurādīndriyaṃ pratyakṣam . anumitikaraṇamanumānam (ṭarka

saṅgraha) agnyādijñānamanumitiḥ, tatkaraṇaṃ dhūmādijñānam . āpta

vākyaṃ śabdaḥ (ibid.) . upamitikaraṇamupamānam (ibid.) gosadṛśo gavaya

ityādau . saṃjñāsaṃjñisambandhajñānamupamitiḥ (ibid.) tatkaraṇaṃ

sādṛśyajñānam .

asaidhyadarthadṛṣṭyā sādhakānyārthakalpanamarthāpattiḥ . yayā

divābhuñjāne pīnatvaṃ rātribhojanaṃ kalpayitvā sādhyate . abhāva

grāhikānupalabdhiḥ . bhūtale ghaṭānupalabdhyā yathā ghaṭābhāvo gṛhyate .

sahasre śataṃ sambhavediti buddhau sambhāvanā sambhavaḥ . ajñāta

vaktṛkaṃ paramparāprasiddhamaitihyam . yatheha tarau yakṣo'sti . ityevam

aṣṭau ..9..

tatastāni na pramāṇītyanādisiddhasarvapuruṣaparamparāsi sarva

laukikālaukikajñānanidānatvādaprākṛtavacanalakṣaṇo veda evāsmākaṃ

sarvātītasarvāśrayasarvācintyāścaryasvabhāvaṃ vastu vividiṣatāṃ

pramāṇam ..10..

baladeva vidyābhūṣaṇa : tatastāni ca pramāṇānīti . tato bhramādidoṣayogāt . tāni

pratyakṣādīni paramārthapramākaraṇāni na bhavanti . māyāmuṇḍāvaloke

tasyaivedaṃ muṇḍamityatra pratyakṣaṃ vyabhicāri . vṛṣṭyā tatkāla

nirvāpitavahnau ciraṃ dhūmaprodgāriṇi girau vahminān dhūmātity

anumānaṃ ca vyabhicāri dṛṣṭam . āptavākyaṃ ca tathā, ekenāptena muniā

sarthitasyārthasyāpareṇa tādṛśena dūṣitatvāt . ata uktaṃ nāsavṛṣiryasya

mataṃ na bhinnamiti .

evaṃ mukhyānāmeṣāṃ sadoṣatvāttadupajīvināmupamānādīnāṃ tathātvaṃ

susiddhameva . kiṃccāptavākyaṃ laukikārthagrahe pramāṇameva, yathā

himādrau himamityādau . tadubhayanirapekṣaṃ ca tatdaśamastvamasi

ityādau . tadubhayāgamye sādhakatamaṃ ca tat . grahāṇāṃ rāśiṣu sañcāre

yathā . kiṃ cāptavākyenānugṛhītaṃ tadubhayaṃ pramāpakam . dṛṣṭacara

māyāmuṇḍakena puṃsā satye'pyaviśvaste tasyaivedaṃ muṇḍamiti

nabhovāṇyānugṛhītaṃ pratyakṣaṃ yathā . are śītārtāḥ panthā māsminn

agniṃ sambhāvayata, vṛṣṭyā nirvāṇo'tra sa dṛṣṭaḥ kintvamuṣmin

dhūmodgāriṇi girau so'sti ityāptavākyenānugṛhītamanumānaṃ ca yatheti .

tadevaṃ pratyakṣānumānaśabdāḥ pramāṇānītyāha manuḥ

pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam .

trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsatā .. iti (ṃnu 12.105) .

evamasmadvṛddhāśca . sarvaparamparāsu brahmotpanneṣu deva

mānavādiṣu sarveṣu vaṃśeṣu . paramparā parīpāṭyāṃ santāne'pi vadhe

kvacititi viśvaḥ . laukikajñānaṃ karmavidyā . alaukikajñānaṃ brahma

vidyā . aprākṛteti vācā virūpa nityayā iti mantravarṇanāt(ṛV 8.75.6) .

anādinidhanā nityā vāgutsṛṣṭā svayambhuvā .

ādau vedamayī divyā yataḥ sarvāḥ pravṛttayaḥ ..

iti smaraṇāc(ṃbh12.231.5657) ca . sphuṭamanyat ..10..

taccānugataṃ tarkāpratiṣṭhānāt(Vs. 2.1.11) ityādau, acintyāḥ khalu ye

bhāvā na tāṃstarkeṇa yojayet [ṃbh6.5.12] ityādau śāstrayonitvāt(Vs. 1.1.3)

ityādau . śrutestu śabdamūlatvāt(Vs. 2.1.27) ityādau .

pitṛdevamanuṣyāṇāṃ vedaścakṣustaveśvara .

śreyastvanupalabdhe'rthe sādhasādhanayorapi .. [bhāgavatam 11.20.4]

baladeva vidyābhūṣaṇa : nanu ko'yamāgraho veda evāsmākaṃ pramāṇamiti cettatrāha tac

cānumatamiti . śrīvyāsādyairiti śeṣaḥ . tadvāyānyāha tarketyādīni

sādhyasādhanayorapītyantāni . tarketi brahmasūtrakhaṇḍaḥ . tasyārthaḥ

paramārthanirṇayastarkeṇa na bhavati puruṣabuddhivaividhyena tasya

naṣṭapratiṣṭhatvāt . evamāha śrutiḥ naiṣā tarkeṇa matirāpaneyā

proktānyenaiva sujñānāya preṣṭha iti (Kaṭhaū 1.2.9) . vyāpyāropeṇa

vyāpakāropastarkaḥ (ṭarkasaṅgraha), yadyayaṃ nirvahniḥ syāttadā

nirdhūmaḥ syātityevaṃ rūpaḥ . sa ca vyāptiśaṅkāṃ nirasyann

anumānāṅgaṃ bhavedatastarkeṇānumānaṃ grāhyamiti . acintyāḥ ity

udyamaparvaṇi dṛṣṭam . śāstreti brahmasūtram . na ityākṛṣyam . upāsyo

hariranumānenopaniṣadā vā vedya iti sandehe mantavyaḥ (Bṛhadū 4.5.6) iti

śruteranumānena sa vedya iti prāpte nānumānena vedyo hariḥ . kutaḥ ?

śāstramupaniṣadyonirvedanaheturyasya tattvāt . aupaniṣadaṃ puruṣaṃ

pṛcchāmi (Bṛhadū 3.9.26) ityādyā hi śrutiḥ . śrutestu iti brahmasūtram

(2.1.17) . na ityanuvartate . brahmaṇi lokadṛṣṭāḥ śramādayo doṣā na syuḥ .

kutaḥ . so'kāmayata bahu syāṃ prajāyeya (ṭaittū 2.6.1) iti saṅkalpamātreṇa

nikhilasṛṣṭiśravaṇāt . nanu śrutirbādhitaṃ kathaṃ brūyāditi cettatrāha

śabdeti . avicintyārthasya śabdaikapramāṇakatvāt . dṛṣṭaṃ caitanmaṇi

mantrādau . pitṛdeva ityuddhavoktirekādeśe . he īśvara, tava vedaḥ

pitrādīnāṃ śreyaḥ śreṣṭhaṃ cakṣuḥ . kvetyāha anupalabdhe'rtha ityādi .

tathā ca veda evāsmākaṃ pramāṇamiti madvākyaṃ sarvasammatimiti

nāpūrvaṃ mayoktam ..11..

tatra ca vedaśabdasya samprati duṣpāratvādduradhigamārthatvācca tad

arthanirṇāyakānāṃ munīnāmapi parasparavirodhādvedarūpo vedārtha

nirṇāyakaścetihāsapurāṇātmakaḥ śabda eva vicāraṇīyaḥ . tatra ca yo vā

vedaśabdo nātmaviditaḥ so'pi taddṛṣṭyānumeya eveti samprati tasyaiva

pramotpādakatvaṃ sthitam . tathā hi mahābhārate mānavīye ca itihāsa

purāṇābhyāṃ vedaṃ samupabṛṃhayetiti [ṃbh1.1.267] . pūraṇātpurāṇamiti

cānyatra . na cāvedena vedasya bṛṃhaṇaṃ sambhavati . na hyaparipūrṇasya

kanakavalayasya trapuṇā pūraṇaṃ yujyate .

nanu yadi vedaśabdaḥ purāṇamitihāsaṃ copādatte . tarhi purāṇamanyad

anveṣaṇīyam . yadi tu na, na tarhītihāsapurāṇayorabhedo vedena . ucyate

viśiṣṭaikārthapratipādakapadakadambasyāpauruṣeyatvādabhede'pi

svarakramabhedādbhedanirdeśo'pyupapadyate . ṛgādibhiḥ samamanayor

apauruṣeyatvenābhedo mādhyandinaśrutāveva vyajyate evaṃ vā are'sya

mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāma

vedo'tharvāṅgirasa itihāsaḥ purāṇamityādinā [Bṛhadū 2.4.10] ..12..

baladeva vidyābhūṣaṇa : evaṃ cedṛgādivedenāstu paramārthavicāraḥ . tatrāha tatra ca veda

śabdasyeti . tarhi nyāyādiśāstrairvedārthanirṇetṛbhiḥ . so'stīti cettatrāha

tadarthanirṇāyakānāmiti . tasyaiveti itihāsapurāṇātmakasya vedarūpasyety

arthaḥ . samupabṛṃhayediti vedārthaṃ spaṣṭīkuryādityarthaḥ . purāṇāditi

vedārthasyeti bodhyam . trapuṇā sīsakena . purāṇetihāsayorvedarūpatāyāṃ

kaścicchaṅkate nanvityādinā . tatra samādhatte ucyata ityādinā . nikhila

śaktiviśiṣṭabhagavadrūpaikārthapratipādakaṃ yatpadakadambamṛgādi

purāṇāntaṃ tasyeti . ṛgādibhāge svarakramo'sti itihāsapurāṇabhāge tu sa

nāstītyetadaṃśena bhedaḥ . evaṃ vā iti maitreyīṃ patnīṃ prati yājñavalkya

vacanam . are maitreyi asyeśvarasya mahato vibhoḥ pūjyasya vā bhūtasya

pūrvasiddhasya . sphuṭārthamanyat ..12..

ataeva skāndaprabhāsakhaṇḍe

purā tapaścacārogramamarāṇāṃ pitāmahaḥ .

āvirbhūtāstato vedāḥ saṣaḍaṅgapadakramāḥ ..

tataḥ purāṇamakhilaṃ sarvaśāstramayaṃ dhruvam .

nityaśabdamayaṃ puṇyaṃ śatakoṭipravistaram ..

nirgataṃ brahmaṇo vaktrāttasya bhedānnibodhata .

brāhmyaṃ purāṇaṃ prathamamityādi . [ṣkandaড় 2.35]

atra śatakoṭisaṅkhyā brahmaloke prasiddheti tathoktam . tṛtīyaskandhe

ca ṛgyajuḥsāmātharvākhyān vedān pūrvādibhirmukhaiḥ [bhāgavatam 3.12.37] ity

ādiprakaraṇe,

itihāsapurāṇāni pañcamaṃ vedamīśvaraḥ .

sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ .. iti . [bhāgavatam 3.12.39]

api cātra sākṣādeva vedaśabdaḥ prayuktaḥ purāṇetihāsayoḥ . anyatra ca

purāṇaṃ pañcamo vedaḥ . itihāsaḥ purāṇaṃ ca pañcamo veda ucyate [bhāgavatam

1.4.20] . vedānadhyāpayāmāsa mahābhāratapañcamān [ṃbh12.340.11] ity

ādau . anyathā vedānityādāvapi pañcamatvaṃ nāvakalpeta samānajātīya

niveśitatvātsaṅkhyāyāḥ . bhaviṣyapurāṇe kārṣṇaṃ ca pañcamaṃ vedaṃ yan

mahābhārataṃ smṛtamiti . tathā ca sāmakauthumīyaśākhāyāṃ

chāndogyopaniṣadi ca ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedam

ātharvaṇaṃ caturthamitihāsaṃ purāṇaṃ pañcamaṃ vedānāṃ vedam [Chāū

7.1.2] ityādi . ataeva asya mahato bhūtasya [Bṛhadū 2.4.10] ityādāvitihāsa

purāṇayoścaturṇāmevāntarbhūtatvakalpanayā prasiddhapratyākhyānaṃ

nirastam . taduktaṃ brāhmyaṃ purāṇaṃ prathamamityādi ..13..

baladeva vidyābhūṣaṇa : puretyādau vedānāṃ purāṇānāṃ cāvirbhāva uktaḥ . sasṛje

āvirbhāvayāmāsa . samāneti yajñadattapañcamān viprānāmantrayasva

itivat . kārṣṇamiti kṛṣṇena vyāsenoktamityarthaḥ . ataeveti pañcama

vedatvaśravaṇādevetyarthaḥ . caturṇāmevāntargate . teṣveva yat

purāvṛttaṃ yacca pañcalakṣaṇamākhyānam . te eva tadbhūte grāhye . na tu

ye vyāsakṛtatattvena bhuvi khyāte śūdrāṇāmapi śravye iti karmaṭhairyat

kalpitaṃ tannirastamityarthaḥ ..13..

pañcamatve kāraṇaṃ ca vāyupurāṇe sūtavākyam

itihāsapurāṇānāṃ vaktāraṃ samyageva hi .

māṃ caiva pratijagrāha bhagavānīśvaraḥ prabhuḥ ..

eka āsīdyajurvedastaṃ caturdhā vyakalpayat .

cāturhotramabhūttasmiṃstena yajñamakalpayat ..

ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathaiva ca .

audgātraṃ sāmabhiścaiva brahmatvaṃ cāyatharvabhiḥ .. [Vāyuড় 60.1618]

ākhyānaiścāpyupākhyānairgāthābhirdvijasattamāḥ .

purāṇasaṃhitāścakre purāṇārthaviśāradaḥ ..

yacchiṣṭaṃ tu yajurveda iti śāstrārthanirṇayaḥ . [Vāyuড় 60.2122]

iti brahmayajñādhyayane ca viniyogo dṛśyate'mīṣāṃ yadbrāhmaṇānītihāsa

purāṇāni iti . so'pi nāvedatve sambhavati . ato yadāha bhagavānmātsye

kālenāgrahaṇaṃ matvā purāṇasya dvijottamāḥ .

vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge .. iti [ṃtsyaড় 53.89]

pūrvasiddhameva purāṇaṃ sukhasaṅgrahaṇāya saṅkalpayāmīti tatrārthaḥ .

tadanantaraṃ hyuktam

caturlakṣapramāṇena dvāpare dvāpare sadā .

tadaṣṭādaśadhā kṛtvā kṛtvā bhūrloke'smin prabhāṣyate .

adyāpyamartyaloke tu śatakoṭipravistaram .

tadartho'tra caturlakṣaḥ saṅkṣepeṇa niveśitaḥ .. [ṃtsyaড় 53.911] iti .

atra tu yacchiṣṭaṃ tu yajurvede ityuktatvāttasyābhidheyabhāgaś

caturlakṣastvatra martyaloke saṅkṣepeṇa sārasaṅgraheṇa niveśitaḥ . na tu

racanāntareṇa ..14..

baladeva vidyābhūṣaṇa : pañcamatve kāraṇaṃ ceti . ṛgādibhiścaturbhiścāturhotraṃ caturbhir

ṛtvibhirnispādyaṃ karma bhavati itihāsādibhyāṃ tanna bhavatīti tad

bhāgasya pañcamatvamityarthaḥ . ākhyānaiḥ pañcalakṣaṇaiḥ purāṇāni .

upākhyānaiḥ purāvṛttaiḥ . gāthābhiśchandoviśeṣaiśca . saṃhitā bhārata

rūpāścakre. tāśca yacchiṣṭaṃ tu yajurveda tadrūpā ityarthaḥ . brahmeti .

brahmayajñe vedādhyayane'mīṣāmitihāsādīnāṃ viniyogo dṛśyate . so'pi

viniyogasteṣāmavedatve na sambhavati . kṛtvā'virbhāvya . saṅkalayāmi

saṅkṣipāmi . abhidheyabhāgaḥ sārāṃśaḥ ..14..

tathaiva darśitaṃ vedasahabhāvena śivapurāṇasya vāyavīyasaṃhitāyām

saṅkṣipya caturo vedāṃścaturdhā vyabhajatprabhuḥ .

vyastavedatayā khyāto vedavyāsa iti smṛtaḥ ..

purāṇamapi saṅkṣiptaṃ caturlakṣapramāṇataḥ .

adyāpyamartyaloke tu śatakoṭipravistaram .. [śivaড় 1.3334]

saṅkṣiptamityatra teneti śeṣaḥ . skāndamāgneyamityādi samākhyāstu

pravacananibandhanāḥ kāṭhakādivat . ānupūrvīrnirmāṇanibandhanā vā .

tasmātkvacidanityatvaśravaṇaṃ tvāvirbhāvatirobhāvāpekṣayā . tadevam

itihāsapurāṇayorvedatvaṃ siddham . tathāpi sūtādīnāmadhikāraḥ . sakala

nigamavallīsatphalaśrīkṛṣṇanāmavat . yathoktam prabhāsakhaṇḍe

madhuramadhurametanmaṅgalaṃ maṅgalānāṃ

sakalanigamavallīsatphalaṃ citsvarūpam .

sakṛdapi parigītaṃ śraddhayā helayā vā

bhṛguvara naramātraṃ tārayetkṛṣṇanāma .. iti ..

yathā coktaṃ viṣṇudharme

ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ .

adhītāstena yenoktaṃ hairityakṣaradvayam .. iti .

atha vedārthanirṇāyakatvaṃ ca vaiṣṇave

bhāratavyapadeśena hyāmnāyārthaḥ pradarśitaḥ .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ .. ityādau .

kiṃ ca vedārthadīpakānāṃ śāstrāṇāṃ madhyapātitābhyupagame'py

āvirbhāvakavaiśiṣṭyāttayoreva vaiśiṣṭyam . yathā pādme

dvaipāyanena yadbuddhaṃ

brahmādyaistanna budhyate .

sarvabuddhaṃ sa vai veda

tadbuddhaṃ nānyagocaraḥ ..15..

baladeva vidyābhūṣaṇa : vyasteti . vyastā vibhaktā vedā yena tatayā vedavyāsaḥ smṛtaḥ .

skāndamityādi . skandena proktaṃ na tu kṛtamiti vaktṛhetukā skāndādi

saṃjñā . kaṭhenādhītaṃ kāṭhakamityādi saṃjñāvat . kaṭhānāṃ vedaḥ

kāḍhakaḥ . gotravaraṇādvuñ(pāṇini 4.3.126), caraṇāddharmāmnāyayoriti

vaktavyamiti sūtravārtikābhyām . tataśca kañhenādhītamiti suṣṭhūktam .

anyathā janatvenānityatāpattiḥ . ānupūrvī kramaḥ . brāhyamity

ādikaramanirmāṇahetukā vā sā sā sa’jñetyarthaḥ . brāhmyādikramea

purāṇabhāgo bodhyaḥ . tathāpi sūtādīnāmiti . itihāsādervedatve'pi tatra

śūdrādhikāraḥ strīśūdradvijabandhūnāmityādivākyabalādbodhyaḥ .

bhāratavyapadeśeneti . durūhabhāgasya vyākhyānāt, chinnabhāgārtha

pūraṇāccapurāṇe vedāḥ pratiṣṭhitāḥ naiścalyena sthitā ityarthaḥ . kiṃ ceti .

vedārthadīpakānāṃ mānavīyādīnāṃ madhye yadyapītihāsapurāṇayoḥ

smṛtitvenābhyupagamastathāpi vyāsayeśvarasya tadāvirbhāvakatvāttad

utkarṣa ityarthaḥ . tatra pramāṇaṃ dvaipāyanenetyādi ..15..

skānde

vyāsacittasthitākāśādavacchinnāni kānicit .

anye vyavaharantyetānyurīkṛtya gṛhādiva .. iti .

tathaiva dṛṣṭaṃ śrīviṣṇupurāṇe parāśaravākyam

tato'tra matsuto vyāsa aṣṭāviṃśatime'ntare .

vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ ..

yathātra tena vai vyastā vedavyāsena dhīmatā .

vedastathā samastaistairvyāsairanyaistathā mayā ..

tadanenaiva vyāsānāṃ śākhābhedān dvijottama .

caturyugeṣu racitān samasteṣvavadhāraya ..

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum .

ko'nyo hi bhuvi maitreya mahābhāratakṛdbhavet .. [Viড় 3.4.25] iti .

skānda eva

nārāyaṇādviniṣpannaṃ jñānaṃ kṛtayuge sthitam .

kiñcittadanyathā jātaṃ tretāyāṃ dvāpare'khilam ..

gautamasya ṛṣeḥ śāpājjñāne tvajñānatāṃ gate .

saṅkīrṇabuddhayo devā brahmarudrapuraḥsarāḥ ..

śaraṇyaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam .

tairvijñāpitakāryastu bhagavān puruṣottamaḥ ..

avatīrṇo mahāyogī satyavatyāṃ parāśarāt .

utsannān bhagavān vedānujjahāra hariḥ svayam .. iti .

vedaśabdenātra purāṇādidvayamapi gṛhyate . tadevamitihāsapurāṇa

vicāra eva śreyāniti siddham . tatrāpi purāṇasyaiva garimā dṛśyate . uktaṃ

hi nāradīye

vedārthādadhikaṃ manye purāṇārthaṃ varānane .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ..

purāṇamanyathā kṛtvā tiryagyonimavāpnuyāt .

sudānto'pi suśānto'pi na gatiṃ kvacidāpnuyāt .. iti .16..

baladeva vidyābhūṣaṇa : vyāseti . bādarāyaṇasya jñānaṃ mahākāśam . anyeṣāṃ jñānāni tu tad

aṃśabhūtāni khaṇḍākāśānīti tasyeśvaratvātsārvajñyamuktam . tato'tra

matsutaḥ ityādau ca vyāsāntarebhyaḥ pārāśaryasyeśvaratvānmahotkarṣaḥ .

nārāyaṇātityādau ceśvaratvaṃ prasphuṭamuktam . gautamasya śāpātiti .

varotpannanityadhānyarāśirgautamo mahati durbhikṣe viprānabhojayat .

atha subhikṣe gantukāmāṃstān haṭhena nyavāsayat . te ca māyānirmitāyā

gogautamasparśena mṛtāyā hatyāmuktvā gatāḥ . tataḥ kṛtaprāyaścitto'pi

gautamastanmāyāṃ vijñāya śaśāpa . tatasteṣāṃ jñānalopa iti vārāhe

kathāsti . adhikamiti . niḥśandehatvāditi bodhyam . anyathā kṛtvā

avajñāya ..16..

skāndaprabhāsakhaṇḍe

vedavanniścalaṃ manye purāṇārthaṃ dvijottamāḥ .

vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ ..

bibhetyalpaśrutādvedī māmayaṃ cālayiṣyati .

itihāsapurāṇaistu niścalo'yaṃ kutaḥ purā ..

yanna dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtiṣu dvijāḥ .

ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate ..

yo veda caturo vedān sāṅgopaniṣado dvijāḥ .

purāṇaṃ naiva jānāti na ca sa syādvicakṣaṇaḥ .. (2.9093) iti .

atha pruāṇānāmevaṃ prāmāṇye sthite'pi teṣāmapi sāmastyenāpracarad

rūpatvātnānādevatāpratipādakaprāyatvādarvācīnaiḥ kṣudrarbuddhibhir

artho duradhigama iti tadavastha eva saṃśayaḥ . yaduktaṃ mātsye

pañcāṅgaṃ ca purāṇaṃ syādākhyānamitaratsmṛtam .

sāttvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ ..

rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ .

tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca .

saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate .. iti .

atrāgnestattadaganu pratipādyasya tattadyajñasyetyarthaḥ . śivasya ceti

cakārāchchivāyāśca . saṅkīrṇeṣu sattvarajastamomayeṣu kalpeṣu bahuṣu .

sarasvatyāḥ nānāvāṇyātmakatadupalakṣitāyā nānādevatāyā ityarthaḥ .

pitṝṇāṃ karmaṇā pitṛlokaḥ [Bāū 1.5.16] iti . śrutestatprāpakakarmaṇām

ityarthaḥ ..17..

baladeva vidyābhūṣaṇa : vedavaditi . purāṇārtho vedavatsarvasammata ityarthaḥ . nanu

paṇḍitaiḥ kṛtādvedabhāṣyāttadartho grāhya iti cettatrāha bibhetīti .

akṛte bhāṣye siddhe kiṃ tena kṛtrimeṇeti bhāvaḥ . atheti asndigdhārthatayā

purāṇānāmeva prāmāṇye pramākaraṇatva ityarthaḥ . arvācīnaiḥ kṣdra

buddhibhiriti . yasya vibhūtayo'pīdṛśyaḥ sa harireva sarvaśreṣṭha iti

tadaikārthyam

veda rāmāyaṇe caiva purāṇe bhārate tathā .

ādāvante ca madhye ca hariḥ sarvatra gīyate .. (ḥV 132.95) [*EṇḍṇOṭE ॰1]

iti harivaṃśoktamajānadbhirityarthaḥ ..17..

tadevaṃ sati tattatkalpakathāmayatvenaiva mātsya eva prasiddhānāṃ tattat

purāṇānāṃ vyavasthā jñāpitā . tāratamyaṃ tu kathaṃ syātyenetaranirṇayaḥ

kriyeta . sattvāditāratamyenaiveti cet, sattvātsañjāyate jñānam (gītā 14.17)

iti sattvaṃ yadbrahmadarśanamiti ca nyāyātsāttvikameva purāṇādika

paramārthajñānāya prablama ityāyātam . tathāpi paramārthe'pi nānā

bhaṅgyā vipratipadyamānānāṃ samādhānāya kiṃ syāt . yadi sarvasyāpi

vedasya purāṇasya cārthanirṇayāya tenaiva śrībhagavatā vyāsena brahma

sūtraṃ kṛtaṃ tadavalokanenaiva sarvo'rtho nirṇaye ityucyate . tarhi nānya

sūtrakāramunyanugatairmanyeta . kiṃ cātyantagūḍhārthānām

alpākṣarāṇāṃ tatsūtrāṇāmanyārthatvaṃ kaścidācakṣīta . tataḥ katarad

ivātra samādhānam . tadeva samādheyaṃ yadyekatamameva purāṇa

lakṣaṇamapauruṣeyaṃ śāstraṃ sarvavedetihāsapurāṇānāmarthasāraṃ

brahmasūtropajīvyaṃ ca bhavadbhuvi sampūrṇaṃ pracaradrūpaṃ syāt .

satyamuktam, yata eva ca sarvapramāṇānāṃ cakravartibhūtamasmad

abhimataṃ śrīmadbhāgavatamevodbhāvitaṃ bhavatā ..18..

baladeva vidyābhūṣaṇa : tadevamiti . mātsya eveti . purāṇasaṅkhyātaddānaphala

kathanāñcite'dhyāya iti bodhyam . tāratamyamiti . apakarṣotkarṣarūpaṃ

yenetarasyotkṛṣṭasya purāṇasya nirṇayaḥ syādityarthaḥ . sāttvikapurāṇam

evotkṛṣṭamiti bhāvena svayamāha sattvāditi . pṛcchati tathāpīti,

paramārthanirṇayāya sāttvikaśāstrāṅgīkāre'pītyarthaḥ . nānābhaṅgyeti

. saguṇaṃ nirguṇaṃ jñānaguṇakaṃ jaḍamityādikaṃ kuṭilayuktikadambair

nirūpayatāmityarthaḥ . nānāsūtrakāreti . gautamādyanusāribhirity

arthaḥ . nanu brahmasūtraśāstre sthite kāpekṣā tadanyasūtrāṇāmiti cet

tatrāha kiṃ cātyanteti . pṛṣṭaḥ prāha tadeveti . brahmasūtropajīvyamiti .

yena brahmasūtraṃ sthirārthaṃ syādityarthaḥ . pṛṣṭasya hṛdgataṃ

sphuṭayati satyamuktamityādinā ..18..

yatkhalu purāṇajātamāvirbhāvya brahmasūtraṃ ca praṇīyāpya

aparituṣṭena tena bhagavatā nijasūtrāṇāmakṛtrimabhāṣyabhūtaṃ

samādhilabdhamāvirbhāvitaṃ yasminneva sarvaśāstrasamanvayo dṛśyate .

sarvavedārthalakṣaṇāṃ gāyatrīmadhikṛtya pravartitatvāt . tathā hi tat

svarūpaṃ mātsye

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ .

vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate .. (ṃtsyaড় 53.20)

likhitvā tacca yo dadyāddhemasiṃhasamanvitam .

prauṣṭhapadyāṃ paurṇamāsyāṃ sa yāti paramāṃ gatim .

aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitam .. (ṃtsyaড় 53.22) iti .

atra gāyatrīśabdena tatsūcakatadavyabhicāridhīmahipadasaṃvalitatad

arthameveṣyate . sarveṣāṃ mantrāṇāmādirūpāyāstasyāḥ sākṣāt

kathanānarhatvāt . tadarthatā ca janmādyasya yataḥ [bhāgavatam 1.1.1],

tena brahma hṛdā iti sarvalokāśrayatvabuddhivṛttiprerakatvādisāmyāt .

dharmavistara ityatra dharmaśabdaḥ paramadharmaparaḥ . dharmaḥ

projjhitakaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatraiva pratipāditatvāt . sa ca

bhagavaddhyānādilakṣaṇa eveti purastādvyaktībhaviṣyati ..19..

baladeva vidyābhūṣaṇa : śrībhāgavataṃ stauti yatkhalvityādi . aparituṣṭeneti . purāṇajāte

brahmasūtre ca bhagavatpāramaiśvaryamādhuryayoḥ sandigdhatayā

gūḍhatayā coktestatra tatra cāparitoṣaḥ . śrībhāgavate tu tayostad

vilakṣaṇatayoktestatra paritoṣa iti bodhyam . tadarthatā gāyatryarthatā . sa

ca bhagavaddhyānādilakṣaṇa iti . viśuddhabhaktimārgabodhaka ity

arthaḥ ..19..

evaṃ skānde prabhāsakhaṇḍe ca yatrādhikṛtya gāyatrīmityādi .

sārasvatasya kalpasya madhye ye syurnarāmarāḥ .

sadvṛttānodbhavaṃ loke tacca bhāgavataṃ smṛtam ..

likhitvā tacca ityādi . aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitamiti

purāṇāntaraṃ ca

grantho'ṣṭādaśasāhasro dvādaśaskandhasammitaḥ .

hayagrīvabrahmavidyā yatra vṛtravadhastathā .

gāyatryā ca samārambhastadvai bhāgavataṃ viduḥ .. iti .

atra hayagrīvabrahmavidyā iti vṛtravadhasāhacaryeṇa nārāyaṇa

varmaivocyate . hayagrīvaśabdenātrāśvaśirā dadhīcirevocyate . tenaiva ca

pravartitā nārāyaṇavarmākhyā brahmavidyā . tasyāśvaśirastvaṃ ca ṣaṣṭhe

yadvā aśvaśiro nāma [bhāgavatam 6.9.52] ityatra prasiddhaṃ nārāyaṇavarmaṇo

brahmavidyātvaṃ ca

etacchrutvā tathovāca dadhyaṅātharvaṇastayoḥ .

pravargyaṃ brahmavidyāṃ ca satkṛto'satyaśaṅkitaḥ .. iti

ṭīkotthāpitavacanena ceti . śrīmadbhāgavatasya bhagavatpriyatvena

bhāgavatābhīṣṭatvena ca paramasāttvikatvam . yathā pādme ambarīṣaṃ

prati gautamapraśnaḥ

purāṇaṃ tvaṃ bhāgavataṃ paṭhase purato hareḥ .

caritaṃ daityarājasya prahlādasya ca bhūpate .. [ড়dmaড়]

tatraiva vyañjulīmāhātmye tasya tasminnupadeśaḥ

rātrau tu jāgaraḥ kāryaḥ śrotavyā vaiṣṇavī kathā .

gītānāmasahasraṃ ca purāṇaṃ śukabhāṣitam .

paṭhitavyaṃ prayatnena hareḥ santoṣakāraṇam .. [ড়dmaড়]

tatraivānyatra

ambarīṣa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu .

paṭhasva svamukhenaiva yadīcchasi bhavakṣayam .. [ড়dmaড়]

skānde prahlādasaṃhitāyāṃ dvārakāmāhātmye

śrīmadbhāgavataṃ bhaktyā paṭhate harisannidhau .

jāgare tatpadaṃ yāti kulavṛndasamanvitaḥ ..20..

baladeva vidyābhūṣaṇa : grantha ityādau hayagrīvādiśabdayorbhrāntiṃ nirākurvan vyācaṣṭe .

atra hayagrīvetyādinā . etacchrutveti . dadhyaṅdadhīciḥ . pravargyamiti

prāṇavidyām . nanu pādmādīni sāttvikāni pañca santi . tairastu vicāra iti

cettatrāha śrīmaditi . etasya paramasāttvikatve pādmādivacanāny

udāharati purāṇaṃ tvamityādinā . kulavṛndeti tatkartṛkaśravaṇa

mahimnā tatkulasya ca haripadalābha ityarthaḥ ..20..

gāruḍe ca

pūrṇaḥ so'yamatiśayaḥ .

artho'yaṃ brahmasūtrāṇāṃ bhāratārthavinirṇayaḥ ..

gāyatrībhāṣyarūpo'sau vedārthaparibṛṃhitaḥ .

purāṇānāṃ sāmarūpaḥ sākṣādbhagavatoditaḥ ..

dvādaśaskandhayukto'yaṃ śatavicchedasaṃyutaḥ .

grantho'ṣṭādaśasāhasraḥ śrīmadbhāgavatābhidhaḥ .. iti .

brahmasūtrāṇāmarthasteṣāmakṛtrimabhāṣyabhūta ityarthaḥ . pūrvaṃ

sūkṣmatvena manasyāvirbhūtaṃ tadeva saṅkṣipya sūtratvena punaḥ

prakaṭitaṃ paścādvistīrṇatvena sākṣācchrībhāgavatamiti . tasmāttad

bhāṣyabhūte svataḥsiddhe tasmin satyarvacīnamanyadanyeṣāṃ

svasvakapolakalpitaṃ tadanugatamevādaraṇīyamiti gamyate .

bhāratārthavinirṇayaḥ

nirṇayaḥ sarvaśāstrāṇāṃ bhārataṃ parikīrtitam .

bhārataṃ sarvavedāśca tulāmāropitāḥ purā .

devairbrahmādibhiḥ sarvairṛṣibhiśca samanvitaiḥ ..

vyāsasyaivājñayā tatra tvatyaricyata bhāratam .

mahattvādbhāravattvācca mahābhāratamucyate ..

ityādyuktalakṣaṇasya bhāratasyārthavinirṇayo yatra saḥ . śrībhagavaty

eva tātparyaṃ tasyāpi . taduktaṃ mokṣadharme n



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.