Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 116 страница



pāratantryopapādānena sāntvayati

apyavadhyāyathāsmān svidakṛtajñāviśaṅkayā .

nūnaṃ bhūtāni bhagavān yunakti viyunakti ca .. [bhāgavatam 10.82.42] ityādi

dvayam .

[418]

svasya parameśvaratvaprasiddhimāśaṅkya saṅkucan tathāpi virahajāta

premātiśayo'yaṃ yuṣmadabhīṣṭāvyāghātāyaiva jāta ityāha

mayi bhaktirhi bhūtānāmamṛtatvāya kalpate .

diṣṭyā yadāsīnmatsneho bhavatīnāṃ madāpanaḥ .. [bhāgavatam 10.82.44]

ṭīkā camayi bhaktimātrameva tāvadamṛtatvāya kalpate . yattu

bhavatīnāṃ matsneha āsīttaddiṣṭyā atibhadram . kutaḥ madāpanaḥ mat

prāpaṇaḥ ityeṣā .

[419]

tatra svaprāptau viśvāsārthaṃ deśāntarasthitasyāpi svasya śrīkṛṣṇākhya

narākṛtiparabrahmaṇaḥ sarvāśrayatvamanubhāvayati ahaṃ hi sarva

bhūtānām [bhāgavatam 10.82.44] ityādidvaye .

[420]

uktaṃ ca dāmodaralīlāyāṃ na cāntarna bahiryasya [bhāgavatam 10.9.13] ityādi .

atra ca padyadvaye prakāśāntareṇa vṛndāvana eva sarvavrajasahitatadīya

nityavihāraḥ śrīkṛṣṇasandarbhe darśitaḥ . sa evātrānusandheyaḥ . tatra ca

tāsāṃ tathaivānubhavodeyo jāta ityāha adhyātmaśikṣaye [bhāgavatam 10.82.45] iti .

ātmānaṃ svaṃ śrīkṛṣṇamadhikṛtya yā śikṣā tayā . virahodbhutatad

anusmaraṇajīrṇadehāstaṃ śrīkṛṣṇaṃ tathaivānvabhavanniti . eke tvāhuḥ

ahaṃ hītyādikaṃ lokarītyā duḥkhanivāraṇārthameva brahmajñānam

uktam . na tu tatra tātparyam . yathā rukmivairūpyakṛtau śrībaladevena

vahati na tu tatra tātparyaṃ, tadvat . tadevameva tādṛśādhyātmaśikṣayāpi

tāstamevādhyagānna tu brahmeti .

[421]

tathāpi tāsāṃ sākṣātprāptyutkaṇṭhāmāha āhuśca te nalinanābha

padāravindam [bhāgavatam 10.82.48] ityādi .

tatra he nalinanābha, no'smākaṃ duḥkhodrekeṇa tvaccintanārambha

jāyamānamūrchānāṃ te tava padāravindaṃ manasyapyudiyāt . yatkhalu

yathā bhavatopadisṭaṃ tadanusāreṇākṣubhitabodhair(page 155) yogeśvarair

hṛdi vicintyamityādi śrīkṛṣṇasandarbhavyākhyā draṣṭavyā (Kṛṣṇaṣ

170) ..

..10.82.. śrīśukaḥ ..414421..

[422]

tadevaṃ sandarśanasaṃsparśanasaṃjalpātmakasambhogo'tra darśitaḥ .

tasminmāsatrayasaṃvāsātmake ca vaiśeṣṭyāntaramapyūhyam . atha punas

tadanantarajātavipralambhānantaramapi bhāvī yo'punarvicchedaḥ

sambhogaḥ sa ca tatraiva sūcito'sti . yatā tathānugṛhya bhagavān gopīnāṃ sa

gururgatiḥ [bhāgavatam 10.83.1] iti .

āhuścetyādinā yathā tāsāṃ sākṣāttatprāptiparyantamabhīṣṭaṃ

tathānugṛhya gatirnityatayā prāptavyaḥ .

..10.83.. śrīśukaḥ ..422..

[423]

evameva śrīkṛṣṇasaandarbhe pādmottarakhaṇḍādyanusāreṇa darśitam

asti . tatra hi śrīkṛṣṇasya dvārakāto vṛndāvane punarāgamanam . tadā

prāpañcikalokaprakaṭatayā māsadvayaṃ tābhiḥ krīḍā . tadanantaraṃ ca

tadaprakaṭatayā tābhyo nityasaṃyogadānamiti . ekādaśe'pi svayam

evoddhavaṃ prati tadeva spaṣṭamuktam . tatra rāmeṇa sārdhaṃ mathurāṃ

praṇīta [bhāgavatam 11.12.10] ityādidvaye viyogatīvrādhayastā matto'nyaṃ sukhāya

na dadṛśuriti . tāstāḥ kṣapā mayā hīnāḥ kalpasamā babhūvuḥ [bhāgavatam

11.12.11] iti cātītaprayogeṇa tadānīṃ virahasya nāstitvaṃ bodhitam .

tadanantaraṃ svaprāptisukhollāsaśca varṇitaḥ . tā nāvidanmayyanuṣaṅga

baddhadhiyaḥ [bhāgavatam 11.12.12] ityādidvayena . anu mahāvirahasya paścād

yaḥ saṅgastena baddhadhiyaḥ satyaḥ paramānandāveśena tadānīṃ kimapi

nāvidan . harṣamohaṃ prāpurityarthaḥ .

tatra tajjñānasya kṛṣṇaikatānatāyāṃ dṛṣṭāntaḥ yatheti . asyārthāntaramapi

śrīkṛṣṇasandarbhe kṛtamasti matkāmā ramaṇaṃ jāram [bhāgavatam 11.12.13] ity

ādau tadanantarapadye taṃ ca yādṛśaṃ prāpustathā viśinaṣṭi . vivṛtaṃ ca

tatraiva saṅkṣepataśca . māṃ śrīkṛṣṇākhyaṃ paramaṃ brahma prāpuḥ . taṃ

ca mannityapreyasīlakṣaṇaṃ svasvarūpamajānantyo jārarūpaṃ pūrvaṃ

prāpuḥ . tathāpi mayi kāmaḥ ramaṇatvenābhilāṣo yāsāṃ tādṛśyaḥ satyo

ramaṇarūpaṃ tu paścāditi .

tataḥ parakīyābhāsatvaṃ ca tāsāṃ kālakatipayamayatvenaiva vyākhyātam .

evamevābhipretamasmadupajīvyaśrīmaccaraṇānāmujjvalanīlamaṇau

tatropakrame

neṣṭā yadaṅgini rase kavibhirparoḍhā

tadgokulāmbujadṛśāṃ kulamantarena .

āśāṃsayā rasavidheravatāritānāṃ

kaṃsāriṇā rasikamaṇḍalaśekhareṇa .. [ūṇ5.3]

ityatrāvatārasamaya eva tathā vyavahāranigamanāt . upasaṃhāre ca lalita

mādhavasya [7.18] dagdhaṃ hanta dadhānayā vapuḥ ityādāvaupapatya

bhramahānāntaralīlāyāṃ sarvaphalasya samṛddhimadākhyasya

sambhogasya darśitatvāt .

tadevamasya vipralambhacatuṣṭayapuṣṭasya sambhogacatuṣṭayasya

sandarśanāditrayātmakasyāvāntarabhedā anye'pi jñeyāḥ . yathā līlā

cauryaṃ saṅgānaṃ rāsaḥ jalakrīḍā vṛndāvanavihāra ityādayaḥ . tatra līlā

cauryaṃ yathā tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ [bhāgavatam 10.22.9]

ityādi . spaṣṭam .

..10.22.. śrīśukaḥ ..423..

[424]

saṅgānaṃ kācitsamaṃ mukundena [bhāgavatam 10.33.9] ityādau . evaṃ

kadācidatha govindo rāmaścādbhutavikramaḥ .

vijahraturvane rātryāṃ madhyagau vrajayoṣitām .. (page 156)

upagīyamānau lalitaṃ strījanairbaddhasauhṛdaiḥ .

svalaṅkṛtānuliptāṅgau sragvinau virajo'mbarau .. [bhāgavatam 10.34.2021] ityādi .

prāyo horikāvasaro'yam . vraja eva gānena sabhrātṛkasyāpi tasya strījanair

vihārāt . tathā bhaviṣyottaravidhānāt . tathaivādyāpyāryāvartīyaprajānām

ācāro'pi dṛśyate . atra ca niśāmukhaṃ mānayantāvuditoḍupatārakam [bhāgavatam

10.34.13] iti tanmohātsavaśālinyāṃ phālgunapaurṇamāsyāṃ hemantaśiśira

himakujjhaṭikānte candrādyullāse tadullāso varṇitaḥ . tasmāttadānīṃ

sakhyollāsadhāriṇā śrīrāmeṇāpi yutiḥ saṅgataiva . vane rātryāmiti pāṭhas

tu kvācitka eva . tatra ca vrajāntasthameva vanaṃ jñeyam .

..10.34.. śrīśukaḥ ..424..

[425427]

rāsaḥ . tatrārabhata govindo rāsakrīḍāmanuvrataiḥ [bhāgavatam 10.33.2] ityādi .

jalakrīḍā so'mbhasyalaṃ yuvatibhiḥ pariṣicyamānaḥ [bhāgavatam 10.33.23] ityādi .

vṛndāvanavihāraḥ tataśca kṛṣṇopavane jalasthalaprasūnagandhānila

juṣṭadiktaṭe [bhāgavatam 10.33.24] ityādi . spaṣṭam .

..10.33.. saḥ ..425427..

[428]

atha samprayogo yathābāhuprasāraparirambhakarālakorunīvī [bhāgavatam

10.29.46] ityādi . spaṣṭam .

..10.29.. saḥ ..428..

[429]

iyaṃ ca śrīkṛṣṇacandrasyojjvalalīlā rāsasambandhinyapyanantatvena

sammatā evaṃ śaśāṅkāṃśuvirājitā niśāḥ [bhāgavatam 10.33.25] ityādau . atha

sarvasaubhāgyavatīmūrdhvamaṇeḥ śrīrādhikāyāḥ sambandhinīṃ līlāṃ

varṇayanti

kasyāḥ padāni caitāni yātāyā nandasūnunā .

aṃsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā ..

anayārādhito nūnaṃ bhagavān harirīśvaraḥ .

yanno vihāya govindaḥ prīto'yamanayadrahaḥ ..

dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ .

yān brahmeśo ramā devī dadhurmūrdhnyaghanuttaye ..

tasyā amūni naḥ kṣobhaṃ kurvantyuccaiḥ padāni yat .

yaikāpahṛtya gopīnāṃ raho bhuṅkte'cyutādharam ..

na lakṣyante padānyatra tasyā nūnaṃ tṛṇāṅkuraiḥ .

khidyatsujātāṅghritalāmunninye preyasīṃ priyaḥ ..

imānyadhikamagnāni padāni vahato vadhūm .

gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ ..

1 rāvaropitā kāntā puṣpahetormahātmanā .

atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ ..

prapadākramaṇe ete paśyatāsakale pade .

keśaprasādhanaṃ tvatra kāminyāḥ kāminā kṛtam .

tāni cūḍatayā kāntāmupaviṣṭamiha dhruvam .. [bhāgavatam 10.30.2734]

atra kasyā iti sarvāsāṃ vākyam . anayā iti suhṛdām . dhanyā iti taṭsthānām .

tasyā iti pratipakṣāṇām . na lakṣyanta iti tāḥ khedayantīnāṃ sakhīnām .

imānīti tadasahamānānāṃ pratipakṣāṇām . atrāvaropiteti sārdhaṃ punaḥ

sakhīnām . keśeti punaḥ pratipakṣāṇāmardham . tānīti punaḥ sakhīnām

iti jñeyam . tanmithunaviṣayakatattacchabdaprayogeṇa

sauhṛdādivyañjanāt . yā tu vilokyārtāḥ samabruvan [bhāgavatam 10.30.26] iti

sarvāsāmevārtiruktā sāpi svasyotkaṇṭhāviśeṣeṇa sarvatra saṅgacchata eva ..

..10.30.. śrīvrajadevyaḥ ..429..

tatra tasyāḥ śrīvṛndāvaneśvaryā līlāyāṃ prākpradarśitamapyeṇapatnī

[bhāgavatam 10.30.11] ityādidvayaṃ cānusandheyam ..

tatra vistaraśaṅkāto yā yā vyākhyā na vistṛtā .

sā śrīdaśamaṭippanyāṃ dṛśyā rasamabhīpsubhiḥ ..

tadevamanena sandarbheṇa śāstraprayojanaṃ vyākhyātam . tathā caivam

astu .

ālībhiḥ paripālitaḥ pravalitaḥ sānandamālokitaḥ

pratyāśaṃ sumanaḥphalodayavidhau sāmodamāmoditaḥ .

vṛndāraṇyabhuvi prakāśamadhuraḥ sarvātiśāyiśriyā

rādhāmādhavayoḥ pramodayatu māmullāsakalpadrumaḥ ..

tādṛśabhāvaṃ bhāvaṃ prathayitumiha yo'vatāramāyātaḥ .

ādurjanagaṇaśaraṇaṃ sa jayati caitanyavigrahaḥ kṛṣṇaḥ ..

iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī

bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana

bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe

prītisandarbho nāma ṣaṣṭhaḥ sandarbhaḥ ..

śrībhāgavatasandarbhe sarvasandarbhagarbhage .

prītyākhyaḥ ṣaṣṭhaḥ sandarbhaḥ samāptimiha saṅgataḥ ..

samāpto'yaṃ ṣaṣṭhaḥ sandarbhaḥ . sampūrṇo'yaṃ granthaḥ .

śrīprītisandarbhaḥ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.