|
|||
SIX SANDARBHAS 114 страницаprābalyenaivārthāntarāvirbhāveṇa anyatra bhāvapāravaśyena jñānata eva tadudghāṭanena . tatra prathamena yathā akṣaṇavatāmiti . arthāntaraṃ cātra vrajeśasutayormadhye kaniṣṭhatvena tadanu paścātveṇujuṣṭaṃ mukhaṃ tadyairnipītamiti yojyam . athottareṇa yathā cūtapravāletyādi dvayam . tatra prathamaṃ parokṣīkaraṇe . dvitīyaṃ tadaśaktāviti jñeyam . evamagre ca gāvaśca kṛṣṇamukhanirgataveṇugītetyādiṣu vijātīya bhāvavarṇanamapi parokṣavidhāne mantavyam . athopasaṃhāraḥ evaṃvidhā bhagavato yā vṛndāvanacāriṇaḥ . varṇayantyo mitho gopyaḥ krīḍāstanmayatāṃ gatāḥ .. hemante prathame māsi nandavrajakumārikāḥ . cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam .. [bhāgavatam 10.21.20] tanmayatāṃ tadāviṣṭatām . strīmayaḥ ṣiṅga itivat . ..10.21.. śrīśukaḥ ..373.. [374] tathā tāsu kumārīṇām hemante prathame māsi nandavrajakumārikāḥ . cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam .. [bhāgavatam 10.22.1] ityādi . spaṣṭam . ..10.22.. saḥ ..374.. [375] atra kāmalekhādiprasthāpanaṃ matam . tatrodāharaṇaṃ śrutvā guṇān bhuvanasundara śṛṇavatāṃ te [bhāgavatam 10.52.37] ityādi śrīrukmiṇī sandeśādikaṃ jñeyam . atha pūrvarāgānantarajaḥ sambhogaḥ . tatra sambhogasya sāmānyākāreṇa sandarśanasaṃjalpasaṃsparaśasaṃprayogalakṣaṇabhedacatuṣṭaya bhinnatvaṃ dṛśyate . sandarśanaṃ samyagdarśanaṃ yatra sa bhāvaḥ ityādi . atha śrīrukmiṇyāḥ sandarśanasaṃsparśanākhyau tadanantarajau sambhogau yathā saivaṃ śanaiścalayatī calapadmakośau prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā . utsārya vāmakarajairalakānapāṅgaiḥ (page 143) prāptān hriyaikṣata nṛpān dadṛśe'cyutaṃ ca .. tāṃ rājakanyāṃ rathamārurukṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām . [bhāgavatam 10.53.5455] bhagavataḥ prāptiṃ tatrāgamanaṃ hriyā prasamīkṣamāṇā salajjaṃ draṣṭum ārabhamāṇā prāptān purataḥ sthitānnṛpānaikṣata . tataśca vyūkulacittā tatraiva punaracyutamapi dadṛśa ityarthaḥ . ..10.53.. śrīśukaḥ ..375.. [376] atha vrajakumārīṇāṃ sandarśanasaṃjalpo, yathā tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ . hasadbhiḥ prahasan bālaiḥ parihāsamuvāca ha .. [bhāgavatam 10.22.9] ityādi . atraivaṃ vivecanīyam . tena yadyapi tāsāṃ svaviṣayapremotkarṣo jāyata eva tathāpi tadabhivyañjakaceṣṭāviśeṣadvārā sākṣāttadāsvādāya tādṛśī līlā salajjā vistāritā . vidagdhānāṃ ca yathā vanitānurāgāsvādane vāñchā na tathā tatsparśādāvapi . tatra lajjācchedo nāma pūrvānurāgavyañjako daśāviśeṣo vartate . tathoktam nayanaprītiḥ prathamaṃ cintāsaṅgastathā saṅkalpaḥ . nidrācchedastanutā viṣayanivṛttistrapānāśaḥ . unmādo mūrcchā mṛtirityetāḥ smaradaśā daśaiva syuḥ .. [ūṇ15.71] teṣu ca vyañjakeṣu kulakumārīṇāṃ lajjāccheda eva parākāṣṭhā . tā hi daśamīmapyaṅgīkurvanti, na tu vaijātyam . tato'nurāgātiśaya svādanārthaṃ tathā parihasitam . sakhāyaśca te na mayoditapūrvaṃ vā anṛtaṃ tadime viduḥ [bhāgavatam 10.22.11] santatatadavinābhāvavyaktyā hasadbhiḥ [bhāgavatam 10.22.9] ityādau bālaśabdaprayuktyā ca tadīyasakhyavyatirikta bhāvāntarāsparśinastadaṅganirviśeṣā atra bālā eva ca . ye coktā gautamīyatantre prathamāvaraṇapūjāyām dāmasudāmavasudāmakiṅkiṇīrgandhapurṣpakaiḥ . antaḥkaraṇarūpāste kṛṣṇasya parikīrtitāḥ . ātmābhedena te pūjyā yathā kṛṣṇastathaiva te .. iti . tato rahasyatvāttādṛśānurāgāsvādakautukaprayojanakanarma paripāṭīmayatvāttasyāṃ līlāyāṃ na rasavattvavyāghātaḥ pratyuta ullāsa eva . tathaiva tasyāṃ līlāyāṃ śrīkṛṣṇasyābhiprāyaṃ munīndra eva vyācaṣṭe bhagavānāhatā vīkṣya śuddhabhāvaprasāditaḥ . skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam .. [bhāgavatam 10.22.18] āhatā āgatāḥ . lajjātyāge'pi strījātisvabhāvena lajjāṃśāvaśeṣāt namratayeṣadbhagnadehā vā . evamutkaṇṭhābhivyaktyā tadbhāva mugdhatvābhivyaktyā ca śuddhaḥ paramaujjvalyenāvagato yo bhāvastena tadāsvādanena janitacittaprasaktiḥ . atha punarapi yūyaṃ vivastrā yadapi dhṛtavratā [bhāgavatam 10.22.19] ityādikaṃ tallajjāṃśāvaśeṣaniḥśeṣatādarśanakautukārthaṃ śrīkṛṣṇanarma vākyam . tadanantaramityacyutena [bhāgavatam 10.22.20] ityādikaṃ tāsāmapi tathaiva tadanantaramapi svayaṃ tathaiva vyācaṣṭe dṛḍhaṃ pralabdhāstrapayā ca hāpitāḥ prastobhitāḥ kṛīḍanavacca kāritāḥ . vastrāṇi caivāpahṛtānyathāpyamuṃ tā nābhyasūyan priyasaṅganirvṛtāḥ .. [bhāgavatam 10.22.22] (page 144) [379] 10220291 atha gopaiḥ parivṛto bhagavān devakīsutaḥ 10220293 vṛndāvaādgato dūraṃ cārayan gāḥ sahāgrajaḥ 10220363 tarūṇāṃ namraśākhānāṃ madhyena yamunāṃ gataḥ [380] 10220301 nidāghārkatape tigme chāyābhiḥ svābhirātmanaḥ 10220303 ātapatrāyitān vīkṣya drumānāha vrajaukasaḥ ityādi . 10230211 yamunopavane'śokanavapallavamaṇḍite 10230213 vicaraṇtaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ 10230221 śyāmaṃ hiraṇyaparidhiṃ vanamālyabarha 10230222 dhātupravālanaṭaveṣamanuvratāṃse 10230223 vinyastahastamitareṇa dhunānamabjaṃ 10230224 karṇotpalālakakapolamukhābjahāsam 10230231 prāyaḥ śrutapriyatamodayakarṇapūrair 10230232 yasminnimagnamanasastamathākṣirandhraiḥ 10230233 antaḥ praveśya suciraṃ parirabhya tāpaṃ 10230234 prājñaṃ yathābhimatayo vijahurnarendra .. [bhāgavatam 10.23.2123] 10230341 tatraikā vidhṛtā bhartā bhagavantaṃ yathāśrutam 10230343 hṛdopaguhya vijahau dehaṃ karmānubandhanam (page 145) evaṃ līlānaravapur [bhāgavatam 10.23.37] ..10.22.. śrīśukaḥ ..378382.. [383] atha tadanantarameva śaradi sarvāsāmeva śrīvrajadevīnāṃ sandarśanādi sarvātmaka eva pūrvarāgāntarajaḥ sambhogo varṇyate . tatra kumārīṇām api tādṛśaprāptāvakṛtārthaṃmanyānāṃ pūrvarāgāṃśo nātigataḥ . kasyāścit pūrṇāḥ pulindyaḥ [bhāgavatam 10.21.17] ityanusāreṇa kāsāñcittu yarhyambujākṣa [bhāgavatam 10.29.36] ityādāvasprākṣa tatprabhṛtīḥ ityanena śruto yaḥ sparśaḥ so'pi veṇugītakṛtatanmūrcchādiśamanānurodhenaiva na tu sambhoga rītyeti mantavyaḥ . yata eva tasya tāsāmapi apūrvavatpratyākhyāna prārthanāvākye saṅgacchete . atha tāsāṃ sa yathā niśamya gītaṃ tadanaṅgavardhanaṃ vrajastriyaḥ kṛṣṇagṛhītamānasāḥ . ājagmuranyonyamalakṣitodyamāḥ sa yatra kānto javalolakuṇḍalāḥ .. [bhāgavatam 10.29.4] ityādi . spaṣṭam . ..10.29.. śrīśukaḥ ..383.. [384] atha tadantarāle mānarūpo vipralambhaḥ . tatra yathoktam aheriva gatiḥ premṇaḥ svabhāvakuṭilā bhavet . ato hetorahetośca yūnormāna udañcati .. [ūṇ15.102] tathā ahetorneti netyukerhetoryanmāna ucyate . asya praṇaya eva syānmānasya padamuttamam .. [ūṇ15.76] iti . tato'sya saheturnirhetuśceti bhedadvaye ca sati heturapi yathoktaḥ heturīrṣyāvipakṣādervaiśiṣṭye preyasā kṛte . bhāvaḥ praṇayamukhyo'yamīṛṣāmānatvamṛcchati .. [ūṇ15.77] iti . yathā ca snehaṃ vinā bhayaṃ na syānnerṣyā ca praṇayaṃ vinā . tasmānmānaprakāro'yaṃ dvayoḥ premaprakāśakaḥ .. [ūṇ15.78] iti . ataeva harivaṃśe ruṣitāmiva tāṃ devīṃ snehātsaṅkalpayanniva . bhītabhīto'tiśanakairviveśa yadunandanaḥ .. rūpayauvanasampannā svasaubhāgyena garvitā . abhimānavatī devī śrutvaiverṣyāvaśaṃ gatā .. iti . ataḥ priyakṛtasnehabhaṅgānumānena saheturīrṣyāmāno bhavati . eṣa ca vilāsaḥ śrīkṛṣṇasyāpi paramasukhadaḥ . yathā coktaṃ śrīrukmiṇīṃ prati svayameva tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane [bhāgavatam 10.60.29] mukhaṃ ca premasaṃrambhasphuritādharamīkṣitum [bhāgavatam 10.60.30] ityādi . śrīrukmiṇyāmapi tadavikṣiptivaṃ vyaktam . jāḍyaṃ vacastava gadāgraja [bhāgavatam 10.60.40] ityādau . yuktaṃ ca tatkāntābhāvākhyāyāḥ prīteḥ poṣakatvena (page 146) tad bhāvasyāvagamāt . prācīnārvādīnakavisampradāyasammatatvācca . tasmādādaraṇīya eva mānākhyo bhāvaḥ . tatra sarvāsāṃ yugapattyāgena saṅgaprāthamyena ca tathānudayānnigūḍhastanmānaleśo rāse śrīvraja devīnāṃ jātaḥ . sa ca parityāgajerṣyāhetuka eva jñeyaḥ . yathā sabhājayitvā tamanaṅgadīpanaṃ sahāsalīlekṣaṇavibhramabhruvā . saṃsparśanenāṅkakṛtāṅghrihastayoḥ saṃstutya īṣatkupitā babhāṣire .. [bhāgavatam 10.32.15] ityādi . spaṣṭam . ..10.32.. śrīśukaḥ ..384.. [385] eṣa ca stutyādibhiḥ śāmyati . yathaiva tāstuṣṭāva evaṃ madarthojjhitalokaveda svānāṃ hi vo mayyanuvṛttaye'balāḥ . mayā parokṣaṃ bhajatā tirohitaṃ māsūyituṃ mārhatha tatpriyaṃ priyāḥ .. [bhāgavatam 10.32.21] na pāraye'haṃ niravadyasaṃyujāṃ [bhāgavatam 10.32.22] ityādi . spaṣṭam . ..10.32.. śrībhagavān ..385.. atha nirhetuḥ praṇayamānaḥ . nirhetutvaṃ ca kevalapraṇayavilasitvena hetv abhāvānmanyate . eṣa nāyakasyāpi bhavati . bhagavatprītimaye rase sa tūddīpano'pi prasaṅgādatrodāharaṇīyaḥ . yathā tāsāṃ tatsaubhāgyamadaṃ vīkṣya mānaṃ ca keśava [bhāgavatam 10.29.48] ityādiprakaraṇaṃ yojanāntareṇa manyate . tatra mānaḥ praṇayamānaḥ . tasya hetuḥ saubhagamadaḥ . tato mānasya praśamarūpāya tāsāṃ prasādāya svayamapi praṇaya mānenaivāntaradhīyata . tathāgre'pi yāṃ gopīmanayatkṛṣṇo vihāyānyāḥ striyo vane [bhāgavatam 10.30.36] ity ādau tasyāḥ praṇayamānaḥ . yenaivoktaṃ na pāraye'haṃ calituṃ naya māṃ yatra te manaḥ [bhāgavatam 10.30.38] iti . atha pūrvavattasyāpi praṇayamānaḥ . praṇayakopenaiva so'pyetad anantaramenāṃ skandha āruhyatām [bhāgavatam 10.30.39] ityuktavān tato'ntarhitavāṃśca . atra śrīvrajadevīnāmahetuḥ śrīkṛṣṇasaya tu hetv ābhāsajo'sau . yāsāṃ khalu praṇayaḥ svapravāhādyudrekena svarasāvarta rūpaṃ kauṭilyaṃ spṛśanmānākhyaprītiviśeṣatāṃ prāpnoti . tāsāmeva mānākhyavipralambho'pi śuddho jāyate . tato'nyāsāṃ punarhetulābhe'pi viṣādabhayacintāprāya eva jāyate . yathā śrīrukmiṇīṃ prati śrīkṛṣṇasya sapraṇayaparihāsavacanamaye'dhyāye tad vṛttam . tatra śrīkṛṣṇasya sakautuko'yamabhiprāyaḥ . iyaṃ khalu sarasala premavatī paramagāmbhīryavatī ca . tato mamābhīṣṭaḥ priyākopavilāsaḥ premanirbandhaprakāśakasavikārakaṇṭhoktiviśeṣo vā nāsyāṃ sphuṭam upalabhyate . tasmātkopavilāso vā tajjananābhāve tu tādṛśoktirvā yathāsyāṃ prakāśate tathā bāḍhaṃ parihāsena prayatiṣye . tatra yasyāṃ kopa janane bhrātṛvairūpyādikamapi kāraṇaṃ nāsīt . tasyāṃ tatrānyat paramāyogyameva kintu madaviśleṣasukhamevāsyāḥ sarvasvamiti tad darpanyakkāreṇaiva kopaḥ sambhavet . yadi tato'pi kopo nāvirbhavet . tathāpi madviśleṣabhayena pūrvānurāgavadadhunāpi vikāraviśeṣasahita nigadenaiva premanirbandhaṃ prakāśyeteti . tathā hi tatra tāṃ rūpiṇīm [bhāgavatam 10.60.10] ityādau prītaḥ smayanityanena vyaktam . parihāsamayatvaṃ tu viśeṣato'pyuktam . prasaṅgena tasyāḥ premasāralyādidvayamapi taddṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ premabandhanam . hāsyaprauṭhimajānantyāḥ karuṇaḥ so'nvakampata .. [bhāgavatam 10.60.25] iti . hāsyaṃ parihāsaḥ . tatra prauḍhiḥ avaśyamenāṃ saralapremāṇamapi gambhīrāmapi kṣobhayiṣyāmīti (page 147) garvaḥ . tāṃ praṇayarasa kauṭilyābhāvenājānantyā ityarthaḥ . eva agre'pi hāsyaprauḍhibhramac cittām [bhāgavatam 10.60.28] ityuktam . tatra tena parihāsena kopavilāsādidarśanamevābhīṣṭamiti svayam evoktam mā mā vaidarbhyasūyethā jāne tvāṃ matparāyaṇām . tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane .. mukhaṃ ca premasaṃrambha sphuritādharamīkṣitum . kaṭākṣepāruṇāpāṅgaṃ sundarabhrukuṭītaṭam .. ayaṃ hi paramo lābho gṛheṣu gṛhamedhinām . yannarmairīyate yāmaḥ priyayā bhīru bhāmini .. [bhāgavatam 10.60.2931] iti . atra yadyapi tasyāḥ prāgbhayameva varṇitaṃ tathāpi tatrāsūyāprayogaḥ prottambhanārtha eva . tatprayogeṇa hi svasya tadadhīnatākṣipyate . ataeva bhāminītyapi sambodhitam . atha tasya premanirbandhaprakāśakavikāradarśanecchāpi prāktanaiva vākyena vyaktā . taddṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ premabandhanam [bhāgavatam 10.60.25] ityanena . tathā nigadenaiva tadvyaktidarśanecchā svayameva vyañjitā sādhvyetacchrotukāmaistvaṃ rājaputri pralambhitā [bhāgavatam 10.60.49] iti . pūrvaṃ hi tvaṃ vai samastapuruṣārthamayaḥ phalātmā [bhāgavatam 10.60.38] ityādikam . tayāpi nigaditamasti . atra parihāsajñānānantaraṃ tad didṛkṣitā kiñcitkopavyaktiśca jātāsti jāḍyaṃ vacastava gadāgraja [bhāgavatam 10.60.40] ityādiṣu . jāḍyasya prācuryavivakṣayā jāḍyameva vaca iti sāmānādhikaraṇyenoktaṃ mādhuryameva nu manonayanāmṛtaṃ nu [Karṇāmṛta 68] itivat . atha tadaviśleṣadarpanyakkāra eva tatkṣobhe heturityatrāpi śrīśuka vākyam etāvaduktvā bhagavānātmānaṃ vallabhāmiva manyamānāmaviśleṣāttaddarpoghna upāramat .. [bhāgavatam 10.60.21] iti . anyasya ca tatra hetutvaṃ svayameva nirākṛtam bhrāturvirūpakaraṇaṃ yudhi nirjitasya prodvāhaparvaṇi ca tadvadhamakṣagoṣṭhyām . duḥkhaṃ samutthamasaho'smadviyogabhītyā naivābravīḥ kimapi tena vayaṃ jitaste .. [bhāgavatam 10.60.56] iti . atra ca prakaraṇe tasyāḥ praṇayasyāpi tādṛśatvābhāvātmānāyogyatvamapi darśitam . tasmātsādhūktaṃ yāsāṃ khalu praṇayaḥ ityādi . atha mānānantarajaḥ sambhogo, yathā itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ . jahurvirahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ .. [bhāgavatam 10.33.1] ityādi . spaṣṭam . ..10.33.. śrīśukaḥ ..386.. [387] atha premavaicittyam . tallakṣaṇaṃ ca priyasya sannikarṣe'pi premonmādabhramādbhavet . yā viśleṣadhiyārtistatpremavaicittyamucyate .. [ūṇ15.147] tadyathā kṛṣṇasyaivaṃ viharato gatyālāpekṣitasmitaiḥ . narmakṣvelipariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ .. ūcurmukundaikadhiyo gira unmattavajjaḍam . cintayantyo'ravindākṣaṃ tāni me gadataḥ śṛṇu .. śrīmahiṣya ūcuḥ kurari vilapasi tvaṃ (page 148) vītanidrā na śeṣe svapiti jagati rātryāmīśvaro guptabodhaḥ . vayamiva sakhi kaccidgāṭhanirviddhacetā nalinanayanahāsodāralīlekṣitena .. [bhāgavatam 10.90.1315] tathā netre nimīlayasi [bhāgavatam 10.90.16] ityādi, bho bhoḥ sadā niṣṭanase udanvan [bhāgavatam 10.90.17] ityādi, tvaṃ yakṣmaṇā [bhāgavatam 10.90.18] ityādi, kiṃ nvācaritam [bhāgavatam 10.90.19] ityādi, megha śrīman [bhāgavatam 10.90.20] ityādi, priyarāva [bhāgavatam 10.90.21] na calasi [bhāgavatam 10.90.22] ityādi, śuṣyaddhradāḥ [bhāgavatam 10.90.23] ityādi . haṃsa svāgatamāsyatāṃ piba payo brūhyaṅga śaureḥ kathāṃ dūtaṃ tvāṃ nu vidāma kaccidajitaḥ svastyāsta uktaṃ purā . kiṃ vā naścalasauhṛdaḥ smarati taṃ kasmādbhajāmo vayaṃ kṣaudrālāpaya kāmadaṃ śriyamṛte saivaikaniṣṭhā striyām .. [bhāgavatam 10.90.24] evaṃ viharataḥ kṛṣṇasya gatyādibhiḥ strīṇāṃ dhiyo hṛtāḥ . tataśca tā mukundaikadhiyaḥ samāhitā iva kṣaṇamagiraḥ satyaḥ punaranurāga viśeṣeṇonmattā iva viharantamapi tamaravindākṣaṃ parokṣavaccintayantyo jaḍaṃ vivekaśūnyaṃ yathā syāttathā ūcuḥ . tāni vacanāni me mama gadato vākyataḥ śṛṇviti . atha virahasparśīni tānyevonmādavākyānyāhuḥ kurarītyādi . he kurari jagati tvamevaikā rātryāṃ vilapasi ataeva na śeṣe na nidrāsi . īśvaro'smat svāmī tu guptabodhaḥ kvacidācchannaḥ svapiti . tasmādasmākaṃ tava ca vilāpādisādharmyādidamanumīyata ityāhuḥ vayamiveti . evamanyatrāpi yojanīyam . tadaiva daivādāgataṃ haṃsaṃ dūtaṃ kalpayitvāhuḥ haṃseti . no'smān prati purā rahasi uktaṃ kiṃ vā smarati . smaratu māmevety āśayenāhuḥ tamiti . yadi ca tadāgrahastadā he kṣaudra sauhṛdya cāñcalyena kṣudrasya tasya dūta, tameva kāmadaṃ yuvatijanakṣobhakam atrālāpaya āhvaya . kintu yāsāmādya vayaṃ tyaktāḥ tāṃ śriyamṛte . tāṃ solluṇṭhaṃ stauti . striyāṃ madhye saiva ekatra tasminniṣṭhā yasyāstādṛśī . tataḥ kathaṃ tasyāṃ nāsajyeteti vyañjitam . kākvā sveṣāmapi tanniṣṭhatvaṃ vyajya solluṇṭhatvaṃ darśitam . atha tāsāṃ tadvidhāśeṣavipralambhānantarajaṃ nityameva sarvātmaka sambhogamāha itīdṛśena bhāvena kṛṣṇe yogeśvareśvare . kriyamāṇena mādhavyo lebhire paramāṃ gatim .. [bhāgavatam 10.90.25] viṣṇoḥ śrīkṛṣṇasya eva sambandhinīṃ gatiṃ nityasaṃyogaṃ lebhire . atra
|
|||
|