Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 114 страница



prābalyenaivārthāntarāvirbhāveṇa anyatra bhāvapāravaśyena jñānata eva

tadudghāṭanena . tatra prathamena yathā akṣaṇavatāmiti . arthāntaraṃ

cātra vrajeśasutayormadhye kaniṣṭhatvena tadanu paścātveṇujuṣṭaṃ

mukhaṃ tadyairnipītamiti yojyam . athottareṇa yathā cūtapravāletyādi

dvayam . tatra prathamaṃ parokṣīkaraṇe . dvitīyaṃ tadaśaktāviti jñeyam .

evamagre ca gāvaśca kṛṣṇamukhanirgataveṇugītetyādiṣu vijātīya

bhāvavarṇanamapi parokṣavidhāne mantavyam .

athopasaṃhāraḥ

evaṃvidhā bhagavato yā vṛndāvanacāriṇaḥ .

varṇayantyo mitho gopyaḥ krīḍāstanmayatāṃ gatāḥ ..

hemante prathame māsi nandavrajakumārikāḥ .

cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam .. [bhāgavatam 10.21.20]

tanmayatāṃ tadāviṣṭatām . strīmayaḥ ṣiṅga itivat .

..10.21.. śrīśukaḥ ..373..

[374]

tathā tāsu kumārīṇām

hemante prathame māsi nandavrajakumārikāḥ .

cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam .. [bhāgavatam 10.22.1] ityādi .

spaṣṭam .

..10.22.. saḥ ..374..

[375]

atra kāmalekhādiprasthāpanaṃ matam . tatrodāharaṇaṃ śrutvā guṇān

bhuvanasundara śṛṇavatāṃ te [bhāgavatam 10.52.37] ityādi śrīrukmiṇī

sandeśādikaṃ jñeyam .

atha pūrvarāgānantarajaḥ sambhogaḥ . tatra sambhogasya sāmānyākāreṇa

sandarśanasaṃjalpasaṃsparaśasaṃprayogalakṣaṇabhedacatuṣṭaya

bhinnatvaṃ dṛśyate . sandarśanaṃ samyagdarśanaṃ yatra sa bhāvaḥ ityādi .

atha śrīrukmiṇyāḥ sandarśanasaṃsparśanākhyau tadanantarajau

sambhogau yathā

saivaṃ śanaiścalayatī calapadmakośau

prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā .

utsārya vāmakarajairalakānapāṅgaiḥ (page 143)

prāptān hriyaikṣata nṛpān dadṛśe'cyutaṃ ca ..

tāṃ rājakanyāṃ rathamārurukṣatīṃ

jahāra kṛṣṇo dviṣatāṃ samīkṣatām . [bhāgavatam 10.53.5455]

bhagavataḥ prāptiṃ tatrāgamanaṃ hriyā prasamīkṣamāṇā salajjaṃ draṣṭum

ārabhamāṇā prāptān purataḥ sthitānnṛpānaikṣata . tataśca vyūkulacittā

tatraiva punaracyutamapi dadṛśa ityarthaḥ .

..10.53.. śrīśukaḥ ..375..

[376]

atha vrajakumārīṇāṃ sandarśanasaṃjalpo, yathā

tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ .

hasadbhiḥ prahasan bālaiḥ parihāsamuvāca ha .. [bhāgavatam 10.22.9] ityādi .

atraivaṃ vivecanīyam . tena yadyapi tāsāṃ svaviṣayapremotkarṣo jāyata eva

tathāpi tadabhivyañjakaceṣṭāviśeṣadvārā sākṣāttadāsvādāya tādṛśī

līlā salajjā vistāritā . vidagdhānāṃ ca yathā vanitānurāgāsvādane vāñchā

na tathā tatsparśādāvapi . tatra lajjācchedo nāma pūrvānurāgavyañjako

daśāviśeṣo vartate . tathoktam

nayanaprītiḥ prathamaṃ cintāsaṅgastathā saṅkalpaḥ .

nidrācchedastanutā viṣayanivṛttistrapānāśaḥ .

unmādo mūrcchā mṛtirityetāḥ smaradaśā daśaiva syuḥ .. [ūṇ15.71]

teṣu ca vyañjakeṣu kulakumārīṇāṃ lajjāccheda eva parākāṣṭhā . tā hi

daśamīmapyaṅgīkurvanti, na tu vaijātyam . tato'nurāgātiśaya

svādanārthaṃ tathā parihasitam . sakhāyaśca te na mayoditapūrvaṃ vā

anṛtaṃ tadime viduḥ [bhāgavatam 10.22.11] santatatadavinābhāvavyaktyā hasadbhiḥ

[bhāgavatam 10.22.9] ityādau bālaśabdaprayuktyā ca tadīyasakhyavyatirikta

bhāvāntarāsparśinastadaṅganirviśeṣā atra bālā eva ca . ye coktā

gautamīyatantre prathamāvaraṇapūjāyām

dāmasudāmavasudāmakiṅkiṇīrgandhapurṣpakaiḥ .

antaḥkaraṇarūpāste kṛṣṇasya parikīrtitāḥ .

ātmābhedena te pūjyā yathā kṛṣṇastathaiva te .. iti .

tato rahasyatvāttādṛśānurāgāsvādakautukaprayojanakanarma

paripāṭīmayatvāttasyāṃ līlāyāṃ na rasavattvavyāghātaḥ pratyuta ullāsa

eva .

tathaiva tasyāṃ līlāyāṃ śrīkṛṣṇasyābhiprāyaṃ munīndra eva vyācaṣṭe

bhagavānāhatā vīkṣya śuddhabhāvaprasāditaḥ .

skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam .. [bhāgavatam 10.22.18]

āhatā āgatāḥ . lajjātyāge'pi strījātisvabhāvena lajjāṃśāvaśeṣāt

namratayeṣadbhagnadehā vā . evamutkaṇṭhābhivyaktyā tadbhāva

mugdhatvābhivyaktyā ca śuddhaḥ paramaujjvalyenāvagato yo bhāvastena

tadāsvādanena janitacittaprasaktiḥ .

atha punarapi yūyaṃ vivastrā yadapi dhṛtavratā [bhāgavatam 10.22.19] ityādikaṃ

tallajjāṃśāvaśeṣaniḥśeṣatādarśanakautukārthaṃ śrīkṛṣṇanarma

vākyam . tadanantaramityacyutena [bhāgavatam 10.22.20] ityādikaṃ tāsāmapi

tathaiva tadanantaramapi svayaṃ tathaiva vyācaṣṭe

dṛḍhaṃ pralabdhāstrapayā ca hāpitāḥ

prastobhitāḥ kṛīḍanavacca kāritāḥ .

vastrāṇi caivāpahṛtānyathāpyamuṃ

tā nābhyasūyan priyasaṅganirvṛtāḥ .. [bhāgavatam 10.22.22]

(page 144)

[379]

10220291 atha gopaiḥ parivṛto bhagavān devakīsutaḥ

10220293 vṛndāvaādgato dūraṃ cārayan gāḥ sahāgrajaḥ

10220363 tarūṇāṃ namraśākhānāṃ madhyena yamunāṃ gataḥ

[380]

10220301 nidāghārkatape tigme chāyābhiḥ svābhirātmanaḥ

10220303 ātapatrāyitān vīkṣya drumānāha vrajaukasaḥ

ityādi .

10230211 yamunopavane'śokanavapallavamaṇḍite

10230213 vicaraṇtaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ

10230221 śyāmaṃ hiraṇyaparidhiṃ vanamālyabarha

10230222 dhātupravālanaṭaveṣamanuvratāṃse

10230223 vinyastahastamitareṇa dhunānamabjaṃ

10230224 karṇotpalālakakapolamukhābjahāsam

10230231 prāyaḥ śrutapriyatamodayakarṇapūrair

10230232 yasminnimagnamanasastamathākṣirandhraiḥ

10230233 antaḥ praveśya suciraṃ parirabhya tāpaṃ

10230234 prājñaṃ yathābhimatayo vijahurnarendra .. [bhāgavatam 10.23.2123]

10230341 tatraikā vidhṛtā bhartā bhagavantaṃ yathāśrutam

10230343 hṛdopaguhya vijahau dehaṃ karmānubandhanam

(page 145)

evaṃ līlānaravapur [bhāgavatam 10.23.37]

..10.22.. śrīśukaḥ ..378382..

[383]

atha tadanantarameva śaradi sarvāsāmeva śrīvrajadevīnāṃ sandarśanādi

sarvātmaka eva pūrvarāgāntarajaḥ sambhogo varṇyate . tatra kumārīṇām

api tādṛśaprāptāvakṛtārthaṃmanyānāṃ pūrvarāgāṃśo nātigataḥ . kasyāścit

pūrṇāḥ pulindyaḥ [bhāgavatam 10.21.17] ityanusāreṇa kāsāñcittu yarhyambujākṣa

[bhāgavatam 10.29.36] ityādāvasprākṣa tatprabhṛtīḥ ityanena śruto yaḥ sparśaḥ

so'pi veṇugītakṛtatanmūrcchādiśamanānurodhenaiva na tu sambhoga

rītyeti mantavyaḥ . yata eva tasya tāsāmapi apūrvavatpratyākhyāna

prārthanāvākye saṅgacchete .

atha tāsāṃ sa yathā

niśamya gītaṃ tadanaṅgavardhanaṃ

vrajastriyaḥ kṛṣṇagṛhītamānasāḥ .

ājagmuranyonyamalakṣitodyamāḥ

sa yatra kānto javalolakuṇḍalāḥ .. [bhāgavatam 10.29.4] ityādi . spaṣṭam .

..10.29.. śrīśukaḥ ..383..

[384]

atha tadantarāle mānarūpo vipralambhaḥ . tatra yathoktam

aheriva gatiḥ premṇaḥ svabhāvakuṭilā bhavet .

ato hetorahetośca yūnormāna udañcati .. [ūṇ15.102]

tathā

ahetorneti netyukerhetoryanmāna ucyate .

asya praṇaya eva syānmānasya padamuttamam .. [ūṇ15.76] iti .

tato'sya saheturnirhetuśceti bhedadvaye ca sati heturapi yathoktaḥ

heturīrṣyāvipakṣādervaiśiṣṭye preyasā kṛte .

bhāvaḥ praṇayamukhyo'yamīṛṣāmānatvamṛcchati .. [ūṇ15.77] iti .

yathā ca

snehaṃ vinā bhayaṃ na syānnerṣyā ca praṇayaṃ vinā .

tasmānmānaprakāro'yaṃ dvayoḥ premaprakāśakaḥ .. [ūṇ15.78] iti .

ataeva harivaṃśe

ruṣitāmiva tāṃ devīṃ snehātsaṅkalpayanniva .

bhītabhīto'tiśanakairviveśa yadunandanaḥ ..

rūpayauvanasampannā svasaubhāgyena garvitā .

abhimānavatī devī śrutvaiverṣyāvaśaṃ gatā .. iti .

ataḥ priyakṛtasnehabhaṅgānumānena saheturīrṣyāmāno bhavati . eṣa ca

vilāsaḥ śrīkṛṣṇasyāpi paramasukhadaḥ . yathā coktaṃ śrīrukmiṇīṃ prati

svayameva tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane [bhāgavatam 10.60.29]

mukhaṃ ca premasaṃrambhasphuritādharamīkṣitum [bhāgavatam 10.60.30] ityādi .

śrīrukmiṇyāmapi tadavikṣiptivaṃ vyaktam . jāḍyaṃ vacastava gadāgraja

[bhāgavatam 10.60.40] ityādau .

yuktaṃ ca tatkāntābhāvākhyāyāḥ prīteḥ poṣakatvena (page 146) tad

bhāvasyāvagamāt . prācīnārvādīnakavisampradāyasammatatvācca .

tasmādādaraṇīya eva mānākhyo bhāvaḥ . tatra sarvāsāṃ yugapattyāgena

saṅgaprāthamyena ca tathānudayānnigūḍhastanmānaleśo rāse śrīvraja

devīnāṃ jātaḥ . sa ca parityāgajerṣyāhetuka eva jñeyaḥ . yathā

sabhājayitvā tamanaṅgadīpanaṃ

sahāsalīlekṣaṇavibhramabhruvā .

saṃsparśanenāṅkakṛtāṅghrihastayoḥ

saṃstutya īṣatkupitā babhāṣire .. [bhāgavatam 10.32.15] ityādi .

spaṣṭam .

..10.32.. śrīśukaḥ ..384..

[385]

eṣa ca stutyādibhiḥ śāmyati . yathaiva tāstuṣṭāva

evaṃ madarthojjhitalokaveda

svānāṃ hi vo mayyanuvṛttaye'balāḥ .

mayā parokṣaṃ bhajatā tirohitaṃ

māsūyituṃ mārhatha tatpriyaṃ priyāḥ .. [bhāgavatam 10.32.21]

na pāraye'haṃ niravadyasaṃyujāṃ [bhāgavatam 10.32.22] ityādi . spaṣṭam .

..10.32.. śrībhagavān ..385..

atha nirhetuḥ praṇayamānaḥ . nirhetutvaṃ ca kevalapraṇayavilasitvena hetv

abhāvānmanyate . eṣa nāyakasyāpi bhavati . bhagavatprītimaye rase sa

tūddīpano'pi prasaṅgādatrodāharaṇīyaḥ . yathā tāsāṃ tatsaubhāgyamadaṃ

vīkṣya mānaṃ ca keśava [bhāgavatam 10.29.48] ityādiprakaraṇaṃ yojanāntareṇa

manyate . tatra mānaḥ praṇayamānaḥ . tasya hetuḥ saubhagamadaḥ . tato

mānasya praśamarūpāya tāsāṃ prasādāya svayamapi praṇaya

mānenaivāntaradhīyata .

tathāgre'pi yāṃ gopīmanayatkṛṣṇo vihāyānyāḥ striyo vane [bhāgavatam 10.30.36] ity

ādau tasyāḥ praṇayamānaḥ . yenaivoktaṃ na pāraye'haṃ calituṃ naya māṃ

yatra te manaḥ [bhāgavatam 10.30.38] iti .

atha pūrvavattasyāpi praṇayamānaḥ . praṇayakopenaiva so'pyetad

anantaramenāṃ skandha āruhyatām [bhāgavatam 10.30.39] ityuktavān

tato'ntarhitavāṃśca . atra śrīvrajadevīnāmahetuḥ śrīkṛṣṇasaya tu hetv

ābhāsajo'sau . yāsāṃ khalu praṇayaḥ svapravāhādyudrekena svarasāvarta

rūpaṃ kauṭilyaṃ spṛśanmānākhyaprītiviśeṣatāṃ prāpnoti . tāsāmeva

mānākhyavipralambho'pi śuddho jāyate .

tato'nyāsāṃ punarhetulābhe'pi viṣādabhayacintāprāya eva jāyate . yathā

śrīrukmiṇīṃ prati śrīkṛṣṇasya sapraṇayaparihāsavacanamaye'dhyāye tad

vṛttam . tatra śrīkṛṣṇasya sakautuko'yamabhiprāyaḥ . iyaṃ khalu sarasala

premavatī paramagāmbhīryavatī ca . tato mamābhīṣṭaḥ priyākopavilāsaḥ

premanirbandhaprakāśakasavikārakaṇṭhoktiviśeṣo vā nāsyāṃ sphuṭam

upalabhyate . tasmātkopavilāso vā tajjananābhāve tu tādṛśoktirvā

yathāsyāṃ prakāśate tathā bāḍhaṃ parihāsena prayatiṣye . tatra yasyāṃ kopa

janane bhrātṛvairūpyādikamapi kāraṇaṃ nāsīt . tasyāṃ tatrānyat

paramāyogyameva kintu madaviśleṣasukhamevāsyāḥ sarvasvamiti tad

darpanyakkāreṇaiva kopaḥ sambhavet . yadi tato'pi kopo nāvirbhavet . tathāpi

madviśleṣabhayena pūrvānurāgavadadhunāpi vikāraviśeṣasahita

nigadenaiva premanirbandhaṃ prakāśyeteti . tathā hi tatra tāṃ rūpiṇīm [bhāgavatam

10.60.10] ityādau prītaḥ smayanityanena vyaktam . parihāsamayatvaṃ tu

viśeṣato'pyuktam . prasaṅgena tasyāḥ premasāralyādidvayamapi

taddṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ premabandhanam .

hāsyaprauṭhimajānantyāḥ karuṇaḥ so'nvakampata .. [bhāgavatam 10.60.25] iti .

hāsyaṃ parihāsaḥ . tatra prauḍhiḥ avaśyamenāṃ saralapremāṇamapi

gambhīrāmapi kṣobhayiṣyāmīti (page 147) garvaḥ . tāṃ praṇayarasa

kauṭilyābhāvenājānantyā ityarthaḥ . eva agre'pi hāsyaprauḍhibhramac

cittām [bhāgavatam 10.60.28] ityuktam .

tatra tena parihāsena kopavilāsādidarśanamevābhīṣṭamiti svayam

evoktam

mā mā vaidarbhyasūyethā jāne tvāṃ matparāyaṇām .

tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane ..

mukhaṃ ca premasaṃrambha sphuritādharamīkṣitum .

kaṭākṣepāruṇāpāṅgaṃ sundarabhrukuṭītaṭam ..

ayaṃ hi paramo lābho gṛheṣu gṛhamedhinām .

yannarmairīyate yāmaḥ priyayā bhīru bhāmini .. [bhāgavatam 10.60.2931] iti .

atra yadyapi tasyāḥ prāgbhayameva varṇitaṃ tathāpi tatrāsūyāprayogaḥ

prottambhanārtha eva . tatprayogeṇa hi svasya tadadhīnatākṣipyate . ataeva

bhāminītyapi sambodhitam .

atha tasya premanirbandhaprakāśakavikāradarśanecchāpi prāktanaiva

vākyena vyaktā . taddṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ premabandhanam

[bhāgavatam 10.60.25] ityanena . tathā nigadenaiva tadvyaktidarśanecchā svayameva

vyañjitā sādhvyetacchrotukāmaistvaṃ rājaputri pralambhitā [bhāgavatam

10.60.49] iti . pūrvaṃ hi tvaṃ vai samastapuruṣārthamayaḥ phalātmā [bhāgavatam

10.60.38] ityādikam . tayāpi nigaditamasti . atra parihāsajñānānantaraṃ tad

didṛkṣitā kiñcitkopavyaktiśca jātāsti jāḍyaṃ vacastava gadāgraja [bhāgavatam

10.60.40] ityādiṣu . jāḍyasya prācuryavivakṣayā jāḍyameva vaca iti

sāmānādhikaraṇyenoktaṃ mādhuryameva nu manonayanāmṛtaṃ nu

[Karṇāmṛta 68] itivat .

atha tadaviśleṣadarpanyakkāra eva tatkṣobhe heturityatrāpi śrīśuka

vākyam

etāvaduktvā bhagavānātmānaṃ vallabhāmiva

manyamānāmaviśleṣāttaddarpoghna upāramat .. [bhāgavatam 10.60.21] iti .

anyasya ca tatra hetutvaṃ svayameva nirākṛtam

bhrāturvirūpakaraṇaṃ yudhi nirjitasya

prodvāhaparvaṇi ca tadvadhamakṣagoṣṭhyām .

duḥkhaṃ samutthamasaho'smadviyogabhītyā

naivābravīḥ kimapi tena vayaṃ jitaste .. [bhāgavatam 10.60.56] iti .

atra ca prakaraṇe tasyāḥ praṇayasyāpi tādṛśatvābhāvātmānāyogyatvamapi

darśitam . tasmātsādhūktaṃ yāsāṃ khalu praṇayaḥ ityādi .

atha mānānantarajaḥ sambhogo, yathā

itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ .

jahurvirahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ .. [bhāgavatam 10.33.1] ityādi .

spaṣṭam .

..10.33.. śrīśukaḥ ..386..

[387]

atha premavaicittyam . tallakṣaṇaṃ ca

priyasya sannikarṣe'pi premonmādabhramādbhavet .

yā viśleṣadhiyārtistatpremavaicittyamucyate .. [ūṇ15.147]

tadyathā

kṛṣṇasyaivaṃ viharato gatyālāpekṣitasmitaiḥ .

narmakṣvelipariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ ..

ūcurmukundaikadhiyo gira unmattavajjaḍam .

cintayantyo'ravindākṣaṃ tāni me gadataḥ śṛṇu ..

śrīmahiṣya ūcuḥ

kurari vilapasi tvaṃ (page 148) vītanidrā na śeṣe

svapiti jagati rātryāmīśvaro guptabodhaḥ .

vayamiva sakhi kaccidgāṭhanirviddhacetā

nalinanayanahāsodāralīlekṣitena .. [bhāgavatam 10.90.1315]

tathā

netre nimīlayasi [bhāgavatam 10.90.16] ityādi, bho bhoḥ sadā niṣṭanase udanvan [bhāgavatam

10.90.17] ityādi, tvaṃ yakṣmaṇā [bhāgavatam 10.90.18] ityādi, kiṃ nvācaritam [bhāgavatam

10.90.19] ityādi, megha śrīman [bhāgavatam 10.90.20] ityādi, priyarāva [bhāgavatam 10.90.21]

na calasi [bhāgavatam 10.90.22] ityādi, śuṣyaddhradāḥ [bhāgavatam 10.90.23] ityādi .

haṃsa svāgatamāsyatāṃ piba payo brūhyaṅga śaureḥ kathāṃ

dūtaṃ tvāṃ nu vidāma kaccidajitaḥ svastyāsta uktaṃ purā .

kiṃ vā naścalasauhṛdaḥ smarati taṃ kasmādbhajāmo vayaṃ

kṣaudrālāpaya kāmadaṃ śriyamṛte saivaikaniṣṭhā striyām .. [bhāgavatam 10.90.24]

evaṃ viharataḥ kṛṣṇasya gatyādibhiḥ strīṇāṃ dhiyo hṛtāḥ . tataśca tā

mukundaikadhiyaḥ samāhitā iva kṣaṇamagiraḥ satyaḥ punaranurāga

viśeṣeṇonmattā iva viharantamapi tamaravindākṣaṃ parokṣavaccintayantyo

jaḍaṃ vivekaśūnyaṃ yathā syāttathā ūcuḥ . tāni vacanāni me mama gadato

vākyataḥ śṛṇviti .

atha virahasparśīni tānyevonmādavākyānyāhuḥ kurarītyādi . he kurari

jagati tvamevaikā rātryāṃ vilapasi ataeva na śeṣe na nidrāsi . īśvaro'smat

svāmī tu guptabodhaḥ kvacidācchannaḥ svapiti . tasmādasmākaṃ tava ca

vilāpādisādharmyādidamanumīyata ityāhuḥ vayamiveti . evamanyatrāpi

yojanīyam . tadaiva daivādāgataṃ haṃsaṃ dūtaṃ kalpayitvāhuḥ haṃseti .

no'smān prati purā rahasi uktaṃ kiṃ vā smarati . smaratu māmevety

āśayenāhuḥ tamiti . yadi ca tadāgrahastadā he kṣaudra sauhṛdya

cāñcalyena kṣudrasya tasya dūta, tameva kāmadaṃ yuvatijanakṣobhakam

atrālāpaya āhvaya . kintu yāsāmādya vayaṃ tyaktāḥ tāṃ śriyamṛte . tāṃ

solluṇṭhaṃ stauti . striyāṃ madhye saiva ekatra tasminniṣṭhā yasyāstādṛśī .

tataḥ kathaṃ tasyāṃ nāsajyeteti vyañjitam . kākvā sveṣāmapi tanniṣṭhatvaṃ

vyajya solluṇṭhatvaṃ darśitam .

atha tāsāṃ tadvidhāśeṣavipralambhānantarajaṃ nityameva sarvātmaka

sambhogamāha

itīdṛśena bhāvena kṛṣṇe yogeśvareśvare .

kriyamāṇena mādhavyo lebhire paramāṃ gatim .. [bhāgavatam 10.90.25]

viṣṇoḥ śrīkṛṣṇasya eva sambandhinīṃ gatiṃ nityasaṃyogaṃ lebhire . atra



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.