|
|||
SIX SANDARBHAS 112 страница[bhāgavatam 10.29.24] iti . amāyayā yo bhartā tasyaiva śuśrūṣaṇaṃ paro dharmaḥ . tathā tadbandhūnāṃ ca . yuṣmākaṃ tu anupabhuktātvena lakṣyamāṇānāṃ dāmpatyavyavahārābhāvātkenāpi māyayaiva tatkalpitamiti lakṣyate . tato na doṣa iti bhāvaḥ . aṅgīkṛtyāpi patitvaṃ prakārāntareṇa tatsevāṃ smṛtivākyadvārāpi pariharati duḥśīlaḥ [bhāgavatam 10.29.25] iti . apātakyeva na hātavyaḥ . te tu pātakina eveti sāsūyo bhāvaḥ . apātakitvāṅgīkāramāśaṅkya chalena smṛtivākyāntaramanyārthatayā vyañjayannapi tatsevāṃ pratyācaṣṭe asvargyam [bhāgavatam 10.29.26] iti . upa samīpe patiryasyāḥ sā upapatistasyā bhāva aupapatyaṃ patisāmīpyamity arthaḥ . tatkhalvasvargyāditi . atha mayyapi jāto bhāvaḥ kleśāyaiva bhavatītyāśaṅkyāpi mā parāṅmukhībhavatetyāha śravaṇād [bhāgavatam 10.29.27] iti . yathā śravaṇādinā madbhāvo madaprāptyā duḥkhamayastathā sannikarṣeṇa matprāptyā na bhavati . tatastasmādgṛhān gṛhasadṛśān kuñjān prati yāta praviśata . paryudāso'tra nañiti . tadevaṃ śrīkṛṣṇavākyasya prārthanārūpo'rtho vyākhyātaḥ . arthāntaraṃ tu prasiddham . tatra putrā iti saparihāsadoṣodgāreṇāpi pratyākhyānam . atha tādṛśakṛṣṇavākyaśravaṇānantaraṃ tāsāmavasthāvarṇanamiti vipriyamākarṇya [bhāgavatam 10.29.28] ityādibhistribhiḥ . arthadvitayasyaiva tarkeṇa tadabhiprāyaniścayābhāvādutkaṇṭhāsvyābhāvyena pratyākhyānasyaiva suṣṭhu sphuritatvāttadvākyasya vipriyatvaṃ tāsāṃ viṣādādikaṃ ca . tatrobhayatrāpi cintāyā yuktatvātmukhanamanādiceṣṭāsv api na rasabhaṅgaḥ . padā bhrūlekhanaṃ cātra nāyikayā svayamabhiyoge'py uktamasti . atha tāsāmapi tadanurūpaṃ vākyaṃ maivaṃ [bhāgavatam 10.29.31] ityādi . meti tat prārthanānirākaraṇe sarvaviṣayān patiputrādīn santyajya yāstava pāda mūlaṃ bhaktāstā eva duravagrahaṃ nirargalaṃ yathā syāttathā bhajasva . pādamūlamiti tāsu nijotkarṣakhyāpanam . asmān punaratathābhūtānā samyagdarśanaprasaṅgādiṣvapi tyaja . tatrānyāsāṃ bhajane sveṣāṃ tyāge ca sadācāraṃ dṛṣṭāntayati deva iti . sa hi tyaktaviṣayakarmāditayā svaṃ bhajato mumukṣūneva bhajati nānyāniti . atha śāstrārthadvārā tadupadeśaṃ nirākurvanti yatpatyapatya [bhāgavatam 10.29.32] iti . svadharmaḥ suṣṭhu adharmaḥ . dharmavideti sopahāsam . uktaṃ chalena pratipāditam . bhartuḥ śuśrūṣaṇamityādāvanyathā yojanābhiprāyāt . etadadharmanirākaraṇopadeśavākyam . tatpade upadeṣṭari īśe svatantrācāre tvayyevāstu tvamevādharmānnivartasva ity arthaḥ . tato yuṣmākaṃ kimityata āhuḥ preṣṭha iti . bandhurātmā sundara svabhāvo bhavān prāṇimātrāṇāṃ kila preṣṭhaḥ . tatastenaiva sarve vayaḥ maṅgalinaḥ syāmetyarthaḥ . athavā madabhisnehādityādikaṃ nirākurvanti kurvanti hi [bhāgavatam 10.29.33] iti . ārtiṃ dyanti chindanti iti tādṛśaiḥ patyādibhirhetubhūtaiḥ sve (page 133) ātmani dehādau nityapriye sati yāḥ kuśalā bhavanti tāḥ kiṃ tvayi ratiṃ kāntabhāvaṃ kurvanti api tu naivetyarthaḥ . tattasmātno'smabhyaṃ prasīda imaṃ durāgrahaṃ tyajetyarthaḥ . tatra varadeśvareti sopalambhaṃ sambodhanam . eṣa eva varo'smabhyaṃ dīyatāmiti bodhakam . tadeva vyañjayanti tvayi cirāddhṛtā avasthitā yā āśā tṛṣṇā tāṃ vyāpya vayaṃ mā sma mā bhavāma . tasyāṃ tvanmanaḥsthitāyāṃ tṛṣṇāyāṃ vayam udāsīnā eva bhavāma ityarthaḥ . tatastāṃ chindyā iti . aravindanetreti . etādṛśe'pi netre kauṭilyaṃ na yuktamiti bhāvaḥ . mā smetyastermāyoge laṅi rūpam . āśāyāḥ karmatvaṃ ca godohamastītivat . śravaṇāddarśanādityādisūcitaṃ nijabhāvajanmāpalapanti cittam [bhāgavatam 10.29.34] iti . no'smākaṃ cittaṃ sukha eva vartate na tu bhavatā tasmādapahṛtam . yasmāggṛheṣu nirviśati . tatra cihnaṃ karāvapi gṛhakṛtyārthaṃ nirviśata iti . yaduktaṃ sumadhyamā iti tatrāhuḥ pādau kathaṃ tava pādamūlātpadamapi na calataḥ . tataḥ kathaṃ vrajaṃ na yāmaḥ, api tu yāma evetyarthaḥ . yattūktaṃ vrajaṃ prati na yāta kiṃ tvihaiva sthīyatāmiti tatrāhuḥ karavāma kiṃ veti . agṛhān pratiyāteti satṛṣṇaṃ yaduktaṃ tatrāhuḥ siñca [bhāgavatam 10.29.35] iti . aṅga, he kāmuka, no'smākaṃ svābhāvikāthāsāvalokakasahitātkalagītājjāto yas tava hṛcchayāgnistaṃ tvadadharāmṛtapūrakeṇaiva siñca . asmadīyasya tasya kathañcidaprāpyatvāditi . anyo'pi rasalubdho lobhyavastuno'prāptau nijauṣṭhameva leḍhīti narma ca vyañjitam . tatra hetumāha no iti . dhatte padaṃ tvamavitā yadi vighnamūrdhni [bhāgavatam 10.4.10] ityādivatatra cecchabdo'pi niścaye . tataśca yasmātniścitameva vayaṃ te tava virahajāgnyupayuktadehā no bhavāmaḥ . tato dhyāne viṣaye'pi tava padayoḥ padavīmapi na yāmaḥ na spṛśāmaḥ . sakhe iti sambodhya prācīnamithobālyakrīḍāgatasauhṛdyaprakaṭanena nijavacasa ārjavaṃ prakaṭitavatyaḥ . nanu sakhyena bālyakrīḍāyāmapi sparśādikaṃ jātamevāsti tarhi katham aho idānīmudāsīnāḥ stha . tatrāhuḥ yarhi [bhāgavatam 10.29.36] iti . he ambujākṣa araṇyajanāḥ paśupakṣyādayasteṣāṃ priyasya bālyabhāvena taireva kṛta maitrasya tava yarhi yadā kvacidapi ramāyā ramaṇyā dattāvasaraṃ pāda talaṃ jātaṃ, tadanugatāvunmukhaṃ babhūvetyarthaḥ . tatprabhṛtyeva vayaṃ tadapi nāsprākṣma na spṛṣṭavatyaḥ . kimutānyadaṅgam . tadevaṃ nija dāḍhyenaiva pūrvaṃ tvayābhiramitāḥ kāritabālyakrīḍā api vayamadhunā añjasaḥ anāyāsena anyeṣāṃ gurujanādīnāṃ samakṣaṃ sthātuṃ pārayāmaḥ . bateti śaṅkāyām . anyathā tairapi tyajyemahīti bhāvaḥ . atha prīyante mayi jantavaḥ ityatra kāminyo yūyaṃ kāntabhāvātmakameva snehaṃ kartumarhatheti yadabhipretaṃ tatra lakṣmyādirūpamudāharaṇam āśaṅkya pariharanti śrīr [bhāgavatam 10.29.37] iti . śrīrapi vakṣasi tathā prasiddheḥ śrīviṣṇorurasi padaṃ labdhvāpi yasya tava śrīgokulavṛndāvanasthitaṃ padāmbujarajastulasyā vṛndayā saha cakame . tvajjanmata ārabhya nandasya vrajo ramākrīḍo babhūveti tulasīlakṣaṇarūpāntarā vṛndādevī vṛndāvane nityavāsamakaroditi ca munijanaprasiddheḥ . kathambhūtam api rajaścakame . bhṛtyairvrajasambandhibhirjuṣṭaṃ śiro dhāraṇādinopabhuktamapi . sā tu kīdṛṅmahimāpi . yasyāḥ svaviṣayaka (page 134) kṛpāvīkṣaṇe uta api . anyasurāṇāṃ tatpārṣadādīnāmapi prayāsastādṛśamahimāpi . vayaṃ ceti caśabdaḥ kākusūcakasyāpiśabdasya samānārthaḥ . tato yathā śrīryathā ca vṛndā tadvadvayamapi mughdāḥ satyaḥ tasya tava pādarajaḥ prapannāḥ api tu naivetyarthaḥ . prāktanaṃ vākyaṃ nigamayanti tannaḥ [bhāgavatam 10.29.38] iti . vṛjinārdaneti karmaṇyaneva . he sarvaduḥkhanivāraka, tatastasmātno'smān prati prasīda imāṃ durdṛṣṭiṃ tyajetyarthaḥ . nanu yūyamapi gṛhādi tyāgenātrāgatya tadvadeva matpādarajaḥ prapannāḥ tatrāhuḥ na te'ṅghri mūlamiti . tadvadasatorvisṛjya tvadupāsanāśāḥ satyastavāṅghrimūlaṃ na prāptā api tu kautukenaiva jyotsnāyāṃ vṛndāvanadarśanārthamāgatā ity arthaḥ . atastvadīyatādṛśanirīkṣaṇajātatīvrakāmena taptātmāno yāstāsāmeva dāsyaṃ dehi na tu mādṛśīnām . atra ṣaṣṭhī cātyantadānābhāve sampradānatvaṃ na bhavatīti vivakṣayā . atastadapi dānaṃ gokule'sminnātisthirībhaviṣyatīti bhāvaḥ . puruṣabhūṣaṇeti sambodhanaṃ ca śliṣṭam . puruṣān gokulagatān sakhi janāneva bhūṣayati na tvadyāpi gokularamaṇīṃ kāñcidapi . atastādṛśa taptātmāno'pi nāyikāḥ kalpanāmātramayya iti bhāvaḥ . atra bhāvāntareṇāgatisūcanātdṛṣṭaṃ vanaṃ kusumitam [bhāgavatam 10.29.21] ityanena tadbhāvoddīpanamapi nādṛtam . atha śravaṇād [bhāgavatam 10.29.27] ityādau darśanānmayi bhāvaḥ ityanena yan nijasaundaryabalaṃ darśitaṃ tatrāhuḥ vīkṣya [bhāgavatam 10.29.39] iti . atrāpy antyaścaśabdaḥ kākvām . pūrvastu tattaduktasamuccaye . etadapi etac cāpi vilokya dāsyo bhavāma, api tu na sarvathaiva ityarthaḥ . nanu yadyevaṃ dṛḍhavratā bhavata tarhi kathamihaiva sarvāṃ rātriṃ na tiṣṭhathetyāśaṅkya punaḥ saśaṅkamāhuḥ kā stryaṅga te [bhāgavatam 10.29.40] iti . yadyapyeva tathāpi aṅga he kalapadāyataveṇugīta, he sammohita sammohanākhyakāmabāṇamohita, trilokyāmeṣā kā strī yā te tvattaḥ sakāśātāryacaritātsadācārāddhetorapi na calet . astvasmākaṃ parama sādhumaryādāvratānāṃ dūrato vārtā . tadevaṃ tataścalane hetuṃ sambodhanadvayena guṇagataṃ bhāvagataṃ ca tadīyaṃ doṣamuktvā rūpagataṃ cāhuḥ trailokyeti . tathā āryacaritādeva hetoridaṃ ca rūpaṃ vilokya kā na calet . yatyasmātgodvijeti . sundarīṇāṃ sundaraparapuruṣanikaṭasthitirhi bāḍhaṃ lokavigānāya syāditi . rajanyeṣā [bhāgavatam 10.29.19] ityādau iha vīrasya mama sannidhau stheyamity atra balākāramapyāśaṅkya sastutikamiva prārthayante vyaktaṃ bhavān [bhāgavatam 10.29.41] iti . yasmādīdṛśo jātastasmāthe ārtabandho dharmacyuti bhayato'pi vrajajanāṃstrāyamāṇa, kiṅkarīṇāṃ gṛhadāsīnāmapi bhavad darśanajātakāmatapteṣvapi staneṣu karapaṅkajaṃ no nidhehi nārpaya . astu tāvatstanānāṃ vārtā tāsāṃ śiraḥsu ca mā nidhehi . tadevaṃ sati mādṛśīnāṃ tu satkulajātānāṃ paramasatīnāṃ tattadvārtāṃ manasāpi na nidhehīti bhāvaḥ . tadevaṃ śrīkṛṣṇaprārthanāpratyākhyāna rūpo'rtho vyākhyātaḥ . svayaṃ dūtyaviśeṣeṇa prārthanārūpo vyaṅgo'rthaś ca prāyaḥ prasiddha eva . tatra dharmaśāstropadeśabalena yatpatyādīnām anuvṛtternityatvaṃ śrībhagavatā sthāpitaṃ jñānaśāstramālambya tan nirākartuṃ pratibhāvacalanenaiva tasya paramātmatattvaṃ kalpayantyaḥ sarvopadeśānāṃ tadanugatāveva tātparyaṃ sthāpayanti yatpatyapatya [bhāgavatam 10.29.32] iti . etatsvadharmopadeśavākyaṃ sarvopadeśa(page 135)vākyānāṃ tātparyāspade tvayyevāstu . tvadbhajana eva paryavasyatvityarthaḥ . katham ahaṃ tadāspadam . tatrāhuḥ tvamātmā paramātmeti . tataḥ tametaṃ vedānuvacanena brāhmaṇā vividiṣanti [Bāū 4.4.22] ityādiśāstrabalena tvameva tadāspadamityarthaḥ . atha mama paramātmatvamapi kutaḥ ? tatra sapratibhamāhuḥ kila prasiddhau tanubhṛtāṃ preṣṭhaḥ nirupādhipremāspadaṃ bandhur nirupādhihitakārī ca bhavāniti . tacca dvayaṃ paramātmalakṣaṇatvena ātmanastu kāmāya sarvaṃ priyaṃ bhavati [Bāū 2.4.5] ityādijñānaśāstre prasiddham . tasmāttvameva paramātmeti siddham . tasmāttvad upāsanonmukhānāmasmākaṃ brāhmaṇo nirvedamāyāt, nāstyakṛtaḥ kṛtena [ṃuṇḍakaū 1.2.12] iti balavattarajñānaśāstropadeśena svadharma parityāge'pi na doṣa iti bhāvaḥ . tāsāṃ tadaiśvaryajñānaṃ ca tan mādhuryānubhavātiśayenodetuṃ na śaknotīti pūrvameva darśitam . tatra ca viśeṣataḥ sadācāraṃ pramāṇayanti kurvanti hi [bhāgavatam 10.29.33] iti . kuśalāḥ sārāsāravidvaṃsaḥ santaḥ . hi prasiddhau . viśeṣata ityarthaḥ . sva ātmani paramātmanīti pūrvābhiprāyeṇa . sve ātmani antaḥkaraṇe nitya priyatvenānubhūyamāno yastvaṃ tasmiṃstvayītyarthaḥ . ityabhiprāyeṇavā . yasmātte caivambhūte tvayyeva ratiṃ kurvanti na tu dharmādau taddhetau gṛhādau vā . tasmādasmākaṃ patyādibhiḥ kim ? yarhyambujākṣa [bhāgavatam 10.29.36] ity ādiṣu ramādiśabdāḥ śrīryatpadāmbujetyādivadeva vyākhyeyāḥ . iti vācikānubhāveṣu saṃlāpavyākhyā . ..10.29.. śrīśukaḥ ..332.. [333] sandeśastu proṣitasya svavārtāpreṣaṇaṃ bhavet [ūṇ11.93] . sa yathā he nātha he ramānātha vrajanāthārtināśana . magnamuddhara govinda gokulaṃ vṛjinārṇavāt .. [bhāgavatam 10.47.52] [334] anyārthakathanaṃ yattu so'padeśa itīritaḥ [ūṇ11.97] . sa yathāniḥsvaṃ tyajanti gaṇikāḥ [bhāgavatam 10.47.78] ityādi jārā bhuktā ratāṃ striyamityantam . spaṣṭam . ..10.47.. śrīgopya uddhavam ..334.. [335] yattu śikṣārthavacanamupadeśaḥ sa ucyate [ūṇ11.99] . sa yathā baladevāgamane kiṃ nastatkathayā gopyaḥ kathāḥ kathayatāparāḥ . yātyasmābhirvinā kālo yadi tasya tathaiva naḥ .. [bhāgavatam 10.65.14] spaṣṭam . ..10.65.. tāḥ ..335.. [336] vyājenātmābhilāṣoktirvyapadeśa itīryate [ūṇ11.103] . sa yathākṛṣṇaṃ nirīkṣya [bhāgavatam 10.21.12] ityādau devyo vimānagatayaḥ smaranunnasārāḥ ity ādi . spaṣṭam . ..10.21.. tāḥ ..336.. [337] evaṃ pralāpānulāpāpalāpādideśanirdeśā api pañca vācikeṣu jñeyāḥ . ity anubhāvāḥ . atha vyabhicāriṇaḥ . atra nirvedaḥ sāvamāne syātcaraṇaraja upāste yasya bhūtirvayaṃ kā [bhāgavatam 10.47.15] iti . spaṣṭam . ..10.47.. tāḥ ..337.. [338] anutāpo viṣādakaḥ akṣaṇvatāṃ phalam [bhāgavatam 10.21.7] ityādau dṛśyaḥ . dainyamaurjityarāhitye tannaḥ prasīda vṛjinārdana [bhāgavatam 10.29.38] ityādi . spaṣṭam . ..10.21.. tāḥ ..338.. [339] glānirniṣprāṇatā matā [Bṛṣ2.4.26] kācidrāsapariśrāntā [bhāgavatam 10.33.10] ity ādau darśitā . svedātmā śramaḥ tāsāṃ rativihāreṇa [bhāgavatam 10.33.20] (page 136) ityādi . [340] ullāse vivekaśamane madaḥ tadaṅgasaṅgapramadākulendriyāḥ [bhāgavatam 10.33.18] ityādi . spaṣṭam . ..10.33.. śrīśukaḥ ..340.. [341] anyasya helane garvaḥ . tasyāḥ syuracyuta nṛpā bhavatopadiṣṭāḥ [bhāgavatam 10.60.44] ityādi . spaṣṭam . ..10.60.. śrīrukmiṇī ..341.. [342] śaṅkā svāniṣṭhatarkite . api mayyanavadyātmā dṛṣṭvā kiñcijjugupsitam [bhāgavatam 10.53.24] ityādi . spaṣṭam . ..10.53.. sā ..342.. [343] trāso bhiyā manaḥkṣobhe krośantaṃ kṛṣṇa rāmeti vilokya svaparigraham [bhāgavatam 10.34.27] iti . spaṣṭam . ..10.34.. śrīśukaḥ ..343.. [344] āvegaścittasambhrame duhantyo'bhiyayuḥ kāściddohaṃ hitvā samutsukāḥ [bhāgavatam 10.29.5] ityādi . spaṣṭam . ..10.29.. saḥ ..344.. [345] unmādo hṛdayabhrāntau gāyantya uccairamumeva saṃhatā [bhāgavatam 10.30.4] ityādi . spaṣṭam . ..10.30.. saḥ ..345.. [346] apasmāro manolaye mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ . smarantyo'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ .. [bhāgavatam 10.46.5] [347] vyādhistatprabhave bhāve dhārayantyatikṛcchreṇa prāyaḥ prāṇān kathañcana [bhāgavatam 10.46.6] iti . spaṣṭam . ..10.46.. śrībhagavānuddhavam ..346347.. [348] moho hṛnmūḍhatātmani . nijapadābjadalaiḥ [bhāgavatam 10.35.17] ityādau, kuja gatiṃ gamitā ityādi . spaṣṭam . ..10.35.. śrīgopyaḥ ..348.. [349] prāṇatyāge mṛtiḥ sāsminnasiddhavapuṣāṃ ratau . antargṛhagatāḥ kāścit [bhāgavatam 10.29.9] ityādau śrīkṛṣṇasandarbhe vyākhyātā . anyatra kṛṣṇakṛtyebhyo balinaḥ kleśaśaṅkayā . ālasyamacikīrṣāyāṃ kṛtrimaṃ teṣu cojjvale .. tatra kṛṣṇakṛtyebhyo'nyatra tadyathātadaṅgasaṅga ityādau keśān dukūlaṃ kucapaṭṭikāṃ vā . nāñjaḥ tu prativyoḍhumalaṃ vrajastriyaḥ [bhāgavatam 10.33.17] iti . ..10.33.. śrīśukaḥ ..349.. [350] athojjvale kṛṣṇasahitavihārakṛtyeṣu ca kṛtrimaṃ tadyathā na pāraye'haṃ calitum [bhāgavatam 10.30.37] ityādi . spaṣṭam . ..10.30.. śrīrādhā ..350.. [351] jāḍyamapratipattau syāt tamāgataṃ samājñāya vaidarbhī hṛṣṭamānasā . na paśyantī brāhmaṇāya priyamanyannanāma sā .. [bhāgavatam 10.53.31] spaṣṭam . ..10.53.. śrīśukaḥ ..351.. [352] vrīḍetyāhu adhṛṣṭatām . patyurbalaṃ śarāsāraiśchannaṃ vīkṣya sumadhyamā . savrīḍamaikṣattadvaktraṃ bhayavihvalalocanā .. [bhāgavatam 10.54.4] idaṃ bhāvasāṅkārye'pyudāhāryam . ..10.54.. saḥ ..352.. [353] avahittākāraguptau . sabhājayitvā tamanaṅgadīpanam [bhāgavatam 10.32.15] ity ādi . atra sambhājanādinā kopācchādanam . ..10.32.. saḥ ..353.. (page 137) [354] smṛtiḥ prāgjñātacintane tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir vṛndāvane kumudakundaśaśāṅkaramye . [bhāgavatam 10.47.43] ityādau darśitā . aho vitarka ityuktaḥ na lakṣyante padānyatra [bhāgavatam 10.30.31] ityādi . ..10.30.. śrīgopyaḥ ..354.. [355] dhyānaṃ cinteti bhaṇyate kṛtvā mukhānyavaśucaḥ [bhāgavatam 10.29.29] ityādi . spaṣṭam . ..10.29.. śrīśukaḥ ..355.. [356] matiḥ syādarthanirdhāre tvaṃ nyastadaṇḍamunibhirgaditānubhāva ātmātmadaśca jagatāmiti me vṛto'si . [bhāgavatam 10.60.39] iti . spaṣṭam . ..10.60.. śrīrukmiṇī ..356.. [357] autsukyaṃ samayākṣamā niśamya gītaṃ tadanaṅgavardhanam [bhāgavatam 10.29.4] ityādi . spaṣṭam . ..10.29.. śrīśukaḥ ..357.. [358] augryaṃ cāntye kṛtrimaṃ kvāpi . yathā krūrastvamakrūraḥ [bhāgavatam 10.39.21] ity ādau . tacca kvāpi kṛtrimaṃ, yathā dehi vāsāṃsi dharmajña no cedrājñe bruvāmahe [bhāgavatam 10.22.15] iti . spaṣṭam .
|
|||
|