Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 112 страница



[bhāgavatam 10.29.24] iti . amāyayā yo bhartā tasyaiva śuśrūṣaṇaṃ paro dharmaḥ .

tathā tadbandhūnāṃ ca . yuṣmākaṃ tu anupabhuktātvena lakṣyamāṇānāṃ

dāmpatyavyavahārābhāvātkenāpi māyayaiva tatkalpitamiti lakṣyate . tato

na doṣa iti bhāvaḥ .

aṅgīkṛtyāpi patitvaṃ prakārāntareṇa tatsevāṃ smṛtivākyadvārāpi

pariharati duḥśīlaḥ [bhāgavatam 10.29.25] iti . apātakyeva na hātavyaḥ . te tu

pātakina eveti sāsūyo bhāvaḥ .

apātakitvāṅgīkāramāśaṅkya chalena smṛtivākyāntaramanyārthatayā

vyañjayannapi tatsevāṃ pratyācaṣṭe asvargyam [bhāgavatam 10.29.26] iti . upa

samīpe patiryasyāḥ sā upapatistasyā bhāva aupapatyaṃ patisāmīpyamity

arthaḥ . tatkhalvasvargyāditi .

atha mayyapi jāto bhāvaḥ kleśāyaiva bhavatītyāśaṅkyāpi mā

parāṅmukhībhavatetyāha śravaṇād [bhāgavatam 10.29.27] iti . yathā śravaṇādinā

madbhāvo madaprāptyā duḥkhamayastathā sannikarṣeṇa matprāptyā na

bhavati . tatastasmādgṛhān gṛhasadṛśān kuñjān prati yāta praviśata .

paryudāso'tra nañiti .

tadevaṃ śrīkṛṣṇavākyasya prārthanārūpo'rtho vyākhyātaḥ . arthāntaraṃ

tu prasiddham . tatra putrā iti saparihāsadoṣodgāreṇāpi pratyākhyānam .

atha tādṛśakṛṣṇavākyaśravaṇānantaraṃ tāsāmavasthāvarṇanamiti

vipriyamākarṇya [bhāgavatam 10.29.28] ityādibhistribhiḥ . arthadvitayasyaiva

tarkeṇa tadabhiprāyaniścayābhāvādutkaṇṭhāsvyābhāvyena

pratyākhyānasyaiva suṣṭhu sphuritatvāttadvākyasya vipriyatvaṃ tāsāṃ

viṣādādikaṃ ca . tatrobhayatrāpi cintāyā yuktatvātmukhanamanādiceṣṭāsv

api na rasabhaṅgaḥ . padā bhrūlekhanaṃ cātra nāyikayā svayamabhiyoge'py

uktamasti .

atha tāsāmapi tadanurūpaṃ vākyaṃ maivaṃ [bhāgavatam 10.29.31] ityādi . meti tat

prārthanānirākaraṇe sarvaviṣayān patiputrādīn santyajya yāstava pāda

mūlaṃ bhaktāstā eva duravagrahaṃ nirargalaṃ yathā syāttathā bhajasva .

pādamūlamiti tāsu nijotkarṣakhyāpanam . asmān punaratathābhūtānā

samyagdarśanaprasaṅgādiṣvapi tyaja . tatrānyāsāṃ bhajane sveṣāṃ tyāge

ca sadācāraṃ dṛṣṭāntayati deva iti . sa hi tyaktaviṣayakarmāditayā svaṃ

bhajato mumukṣūneva bhajati nānyāniti .

atha śāstrārthadvārā tadupadeśaṃ nirākurvanti yatpatyapatya [bhāgavatam

10.29.32] iti . svadharmaḥ suṣṭhu adharmaḥ . dharmavideti sopahāsam . uktaṃ

chalena pratipāditam . bhartuḥ śuśrūṣaṇamityādāvanyathā

yojanābhiprāyāt . etadadharmanirākaraṇopadeśavākyam . tatpade

upadeṣṭari īśe svatantrācāre tvayyevāstu tvamevādharmānnivartasva ity

arthaḥ . tato yuṣmākaṃ kimityata āhuḥ preṣṭha iti . bandhurātmā sundara

svabhāvo bhavān prāṇimātrāṇāṃ kila preṣṭhaḥ . tatastenaiva sarve vayaḥ

maṅgalinaḥ syāmetyarthaḥ .

athavā madabhisnehādityādikaṃ nirākurvanti kurvanti hi [bhāgavatam 10.29.33] iti .

ārtiṃ dyanti chindanti iti tādṛśaiḥ patyādibhirhetubhūtaiḥ sve (page 133)

ātmani dehādau

nityapriye sati yāḥ kuśalā bhavanti tāḥ kiṃ tvayi ratiṃ kāntabhāvaṃ kurvanti

api tu naivetyarthaḥ . tattasmātno'smabhyaṃ prasīda imaṃ durāgrahaṃ

tyajetyarthaḥ . tatra varadeśvareti sopalambhaṃ sambodhanam . eṣa eva

varo'smabhyaṃ dīyatāmiti bodhakam .

tadeva vyañjayanti tvayi cirāddhṛtā avasthitā yā āśā tṛṣṇā tāṃ vyāpya

vayaṃ mā sma mā bhavāma . tasyāṃ tvanmanaḥsthitāyāṃ tṛṣṇāyāṃ vayam

udāsīnā eva bhavāma ityarthaḥ . tatastāṃ chindyā iti . aravindanetreti .

etādṛśe'pi netre kauṭilyaṃ na yuktamiti bhāvaḥ . mā smetyastermāyoge

laṅi rūpam .

āśāyāḥ karmatvaṃ ca godohamastītivat . śravaṇāddarśanādityādisūcitaṃ

nijabhāvajanmāpalapanti cittam [bhāgavatam 10.29.34] iti . no'smākaṃ cittaṃ sukha

eva vartate na tu bhavatā tasmādapahṛtam . yasmāggṛheṣu nirviśati . tatra

cihnaṃ karāvapi gṛhakṛtyārthaṃ nirviśata iti . yaduktaṃ sumadhyamā iti

tatrāhuḥ pādau kathaṃ tava pādamūlātpadamapi na calataḥ . tataḥ kathaṃ

vrajaṃ na yāmaḥ, api tu yāma evetyarthaḥ . yattūktaṃ vrajaṃ prati na yāta

kiṃ tvihaiva sthīyatāmiti tatrāhuḥ karavāma kiṃ veti .

agṛhān pratiyāteti satṛṣṇaṃ yaduktaṃ tatrāhuḥ siñca [bhāgavatam 10.29.35] iti . aṅga,

he kāmuka, no'smākaṃ svābhāvikāthāsāvalokakasahitātkalagītājjāto yas

tava hṛcchayāgnistaṃ tvadadharāmṛtapūrakeṇaiva siñca . asmadīyasya tasya

kathañcidaprāpyatvāditi . anyo'pi rasalubdho lobhyavastuno'prāptau

nijauṣṭhameva leḍhīti narma ca vyañjitam .

tatra hetumāha no iti . dhatte padaṃ tvamavitā yadi vighnamūrdhni [bhāgavatam

10.4.10] ityādivatatra cecchabdo'pi niścaye . tataśca yasmātniścitameva

vayaṃ te tava virahajāgnyupayuktadehā no bhavāmaḥ . tato dhyāne viṣaye'pi

tava padayoḥ padavīmapi na yāmaḥ na spṛśāmaḥ . sakhe iti sambodhya

prācīnamithobālyakrīḍāgatasauhṛdyaprakaṭanena nijavacasa ārjavaṃ

prakaṭitavatyaḥ .

nanu sakhyena bālyakrīḍāyāmapi sparśādikaṃ jātamevāsti tarhi katham

aho idānīmudāsīnāḥ stha . tatrāhuḥ yarhi [bhāgavatam 10.29.36] iti . he ambujākṣa

araṇyajanāḥ paśupakṣyādayasteṣāṃ priyasya bālyabhāvena taireva kṛta

maitrasya tava yarhi yadā kvacidapi ramāyā ramaṇyā dattāvasaraṃ pāda

talaṃ jātaṃ, tadanugatāvunmukhaṃ babhūvetyarthaḥ . tatprabhṛtyeva vayaṃ

tadapi nāsprākṣma na spṛṣṭavatyaḥ . kimutānyadaṅgam . tadevaṃ nija

dāḍhyenaiva pūrvaṃ tvayābhiramitāḥ kāritabālyakrīḍā api vayamadhunā

añjasaḥ anāyāsena anyeṣāṃ gurujanādīnāṃ samakṣaṃ sthātuṃ pārayāmaḥ .

bateti śaṅkāyām . anyathā tairapi tyajyemahīti bhāvaḥ .

atha prīyante mayi jantavaḥ ityatra kāminyo yūyaṃ kāntabhāvātmakameva

snehaṃ kartumarhatheti yadabhipretaṃ tatra lakṣmyādirūpamudāharaṇam

āśaṅkya pariharanti śrīr [bhāgavatam 10.29.37] iti . śrīrapi vakṣasi tathā prasiddheḥ

śrīviṣṇorurasi padaṃ labdhvāpi yasya tava śrīgokulavṛndāvanasthitaṃ

padāmbujarajastulasyā vṛndayā saha cakame . tvajjanmata ārabhya

nandasya vrajo ramākrīḍo babhūveti tulasīlakṣaṇarūpāntarā vṛndādevī

vṛndāvane nityavāsamakaroditi ca munijanaprasiddheḥ . kathambhūtam

api rajaścakame . bhṛtyairvrajasambandhibhirjuṣṭaṃ śiro

dhāraṇādinopabhuktamapi . sā tu kīdṛṅmahimāpi . yasyāḥ svaviṣayaka

(page 134) kṛpāvīkṣaṇe uta api . anyasurāṇāṃ tatpārṣadādīnāmapi

prayāsastādṛśamahimāpi . vayaṃ ceti caśabdaḥ kākusūcakasyāpiśabdasya

samānārthaḥ . tato yathā śrīryathā ca vṛndā tadvadvayamapi mughdāḥ

satyaḥ tasya tava pādarajaḥ prapannāḥ api tu naivetyarthaḥ .

prāktanaṃ vākyaṃ nigamayanti tannaḥ [bhāgavatam 10.29.38] iti . vṛjinārdaneti

karmaṇyaneva . he sarvaduḥkhanivāraka, tatastasmātno'smān prati

prasīda imāṃ durdṛṣṭiṃ tyajetyarthaḥ . nanu yūyamapi gṛhādi

tyāgenātrāgatya tadvadeva matpādarajaḥ prapannāḥ tatrāhuḥ na te'ṅghri

mūlamiti . tadvadasatorvisṛjya tvadupāsanāśāḥ satyastavāṅghrimūlaṃ na

prāptā api tu kautukenaiva jyotsnāyāṃ vṛndāvanadarśanārthamāgatā ity

arthaḥ . atastvadīyatādṛśanirīkṣaṇajātatīvrakāmena

taptātmāno yāstāsāmeva dāsyaṃ dehi na tu mādṛśīnām . atra ṣaṣṭhī

cātyantadānābhāve sampradānatvaṃ na bhavatīti vivakṣayā . atastadapi

dānaṃ gokule'sminnātisthirībhaviṣyatīti bhāvaḥ .

puruṣabhūṣaṇeti sambodhanaṃ ca śliṣṭam . puruṣān gokulagatān sakhi

janāneva bhūṣayati na tvadyāpi gokularamaṇīṃ kāñcidapi . atastādṛśa

taptātmāno'pi nāyikāḥ kalpanāmātramayya iti bhāvaḥ . atra

bhāvāntareṇāgatisūcanātdṛṣṭaṃ vanaṃ kusumitam [bhāgavatam 10.29.21] ityanena

tadbhāvoddīpanamapi nādṛtam .

atha śravaṇād [bhāgavatam 10.29.27] ityādau darśanānmayi bhāvaḥ ityanena yan

nijasaundaryabalaṃ darśitaṃ tatrāhuḥ vīkṣya [bhāgavatam 10.29.39] iti . atrāpy

antyaścaśabdaḥ kākvām . pūrvastu tattaduktasamuccaye . etadapi etac

cāpi vilokya dāsyo bhavāma, api tu na sarvathaiva ityarthaḥ .

nanu yadyevaṃ dṛḍhavratā bhavata tarhi kathamihaiva sarvāṃ rātriṃ na

tiṣṭhathetyāśaṅkya punaḥ saśaṅkamāhuḥ kā stryaṅga te [bhāgavatam 10.29.40]

iti . yadyapyeva tathāpi aṅga he kalapadāyataveṇugīta, he sammohita

sammohanākhyakāmabāṇamohita, trilokyāmeṣā kā strī yā te tvattaḥ

sakāśātāryacaritātsadācārāddhetorapi na calet . astvasmākaṃ parama

sādhumaryādāvratānāṃ dūrato vārtā .

tadevaṃ tataścalane hetuṃ sambodhanadvayena guṇagataṃ bhāvagataṃ ca

tadīyaṃ doṣamuktvā rūpagataṃ cāhuḥ trailokyeti . tathā āryacaritādeva

hetoridaṃ ca rūpaṃ vilokya kā na calet . yatyasmātgodvijeti . sundarīṇāṃ

sundaraparapuruṣanikaṭasthitirhi bāḍhaṃ lokavigānāya syāditi .

rajanyeṣā [bhāgavatam 10.29.19] ityādau iha vīrasya mama sannidhau stheyamity

atra balākāramapyāśaṅkya sastutikamiva prārthayante vyaktaṃ bhavān

[bhāgavatam 10.29.41] iti . yasmādīdṛśo jātastasmāthe ārtabandho dharmacyuti

bhayato'pi vrajajanāṃstrāyamāṇa, kiṅkarīṇāṃ gṛhadāsīnāmapi bhavad

darśanajātakāmatapteṣvapi staneṣu karapaṅkajaṃ no nidhehi nārpaya .

astu tāvatstanānāṃ vārtā tāsāṃ śiraḥsu ca mā nidhehi .

tadevaṃ sati mādṛśīnāṃ tu satkulajātānāṃ paramasatīnāṃ tattadvārtāṃ

manasāpi na nidhehīti bhāvaḥ . tadevaṃ śrīkṛṣṇaprārthanāpratyākhyāna

rūpo'rtho vyākhyātaḥ . svayaṃ dūtyaviśeṣeṇa prārthanārūpo vyaṅgo'rthaś

ca prāyaḥ prasiddha eva . tatra dharmaśāstropadeśabalena yatpatyādīnām

anuvṛtternityatvaṃ śrībhagavatā sthāpitaṃ jñānaśāstramālambya tan

nirākartuṃ pratibhāvacalanenaiva tasya paramātmatattvaṃ kalpayantyaḥ

sarvopadeśānāṃ tadanugatāveva tātparyaṃ sthāpayanti yatpatyapatya [bhāgavatam

10.29.32] iti . etatsvadharmopadeśavākyaṃ sarvopadeśa(page 135)vākyānāṃ

tātparyāspade tvayyevāstu . tvadbhajana eva paryavasyatvityarthaḥ . katham

ahaṃ tadāspadam . tatrāhuḥ tvamātmā paramātmeti . tataḥ tametaṃ

vedānuvacanena brāhmaṇā vividiṣanti [Bāū 4.4.22] ityādiśāstrabalena

tvameva tadāspadamityarthaḥ .

atha mama paramātmatvamapi kutaḥ ? tatra sapratibhamāhuḥ kila

prasiddhau tanubhṛtāṃ preṣṭhaḥ nirupādhipremāspadaṃ bandhur

nirupādhihitakārī ca bhavāniti . tacca dvayaṃ paramātmalakṣaṇatvena

ātmanastu kāmāya sarvaṃ priyaṃ bhavati [Bāū 2.4.5] ityādijñānaśāstre

prasiddham . tasmāttvameva paramātmeti siddham . tasmāttvad

upāsanonmukhānāmasmākaṃ brāhmaṇo nirvedamāyāt, nāstyakṛtaḥ kṛtena

[ṃuṇḍakaū 1.2.12] iti balavattarajñānaśāstropadeśena svadharma

parityāge'pi na doṣa iti bhāvaḥ . tāsāṃ tadaiśvaryajñānaṃ ca tan

mādhuryānubhavātiśayenodetuṃ na śaknotīti pūrvameva darśitam . tatra ca

viśeṣataḥ sadācāraṃ pramāṇayanti kurvanti hi [bhāgavatam 10.29.33] iti . kuśalāḥ

sārāsāravidvaṃsaḥ santaḥ . hi prasiddhau . viśeṣata ityarthaḥ . sva ātmani

paramātmanīti pūrvābhiprāyeṇa . sve ātmani antaḥkaraṇe nitya

priyatvenānubhūyamāno yastvaṃ tasmiṃstvayītyarthaḥ . ityabhiprāyeṇavā .

yasmātte caivambhūte tvayyeva ratiṃ kurvanti na tu dharmādau taddhetau

gṛhādau vā .

tasmādasmākaṃ patyādibhiḥ kim ? yarhyambujākṣa [bhāgavatam 10.29.36] ity

ādiṣu ramādiśabdāḥ śrīryatpadāmbujetyādivadeva vyākhyeyāḥ . iti

vācikānubhāveṣu saṃlāpavyākhyā .

..10.29.. śrīśukaḥ ..332..

[333]

sandeśastu proṣitasya svavārtāpreṣaṇaṃ bhavet [ūṇ11.93] . sa yathā

he nātha he ramānātha vrajanāthārtināśana .

magnamuddhara govinda gokulaṃ vṛjinārṇavāt .. [bhāgavatam 10.47.52]

[334]

anyārthakathanaṃ yattu so'padeśa itīritaḥ [ūṇ11.97] . sa yathāniḥsvaṃ

tyajanti gaṇikāḥ [bhāgavatam 10.47.78] ityādi jārā bhuktā ratāṃ striyamityantam .

spaṣṭam .

..10.47.. śrīgopya uddhavam ..334..

[335]

yattu śikṣārthavacanamupadeśaḥ sa ucyate [ūṇ11.99] . sa yathā

baladevāgamane

kiṃ nastatkathayā gopyaḥ kathāḥ kathayatāparāḥ .

yātyasmābhirvinā kālo yadi tasya tathaiva naḥ .. [bhāgavatam 10.65.14]

spaṣṭam .

..10.65.. tāḥ ..335..

[336]

vyājenātmābhilāṣoktirvyapadeśa itīryate [ūṇ11.103] . sa yathākṛṣṇaṃ

nirīkṣya [bhāgavatam 10.21.12] ityādau devyo vimānagatayaḥ smaranunnasārāḥ ity

ādi . spaṣṭam .

..10.21.. tāḥ ..336..

[337]

evaṃ pralāpānulāpāpalāpādideśanirdeśā api pañca vācikeṣu jñeyāḥ . ity

anubhāvāḥ . atha vyabhicāriṇaḥ . atra nirvedaḥ sāvamāne syātcaraṇaraja

upāste yasya bhūtirvayaṃ kā [bhāgavatam 10.47.15] iti . spaṣṭam .

..10.47.. tāḥ ..337..

[338]

anutāpo viṣādakaḥ akṣaṇvatāṃ phalam [bhāgavatam 10.21.7] ityādau dṛśyaḥ .

dainyamaurjityarāhitye tannaḥ prasīda vṛjinārdana [bhāgavatam 10.29.38] ityādi .

spaṣṭam .

..10.21.. tāḥ ..338..

[339]

glānirniṣprāṇatā matā [Bṛṣ2.4.26] kācidrāsapariśrāntā [bhāgavatam 10.33.10] ity

ādau darśitā . svedātmā śramaḥ tāsāṃ rativihāreṇa [bhāgavatam 10.33.20] (page 136)

ityādi .

[340]

ullāse vivekaśamane madaḥ tadaṅgasaṅgapramadākulendriyāḥ [bhāgavatam

10.33.18] ityādi . spaṣṭam .

..10.33.. śrīśukaḥ ..340..

[341]

anyasya helane garvaḥ . tasyāḥ syuracyuta nṛpā bhavatopadiṣṭāḥ [bhāgavatam

10.60.44] ityādi . spaṣṭam .

..10.60.. śrīrukmiṇī ..341..

[342]

śaṅkā svāniṣṭhatarkite . api mayyanavadyātmā dṛṣṭvā kiñcijjugupsitam

[bhāgavatam 10.53.24] ityādi . spaṣṭam .

..10.53.. sā ..342..

[343]

trāso bhiyā manaḥkṣobhe krośantaṃ kṛṣṇa rāmeti vilokya svaparigraham

[bhāgavatam 10.34.27] iti . spaṣṭam .

..10.34.. śrīśukaḥ ..343..

[344]

āvegaścittasambhrame duhantyo'bhiyayuḥ kāściddohaṃ hitvā samutsukāḥ

[bhāgavatam 10.29.5] ityādi . spaṣṭam .

..10.29.. saḥ ..344..

[345]

unmādo hṛdayabhrāntau gāyantya uccairamumeva saṃhatā [bhāgavatam 10.30.4]

ityādi . spaṣṭam .

..10.30.. saḥ ..345..

[346]

apasmāro manolaye

mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ .

smarantyo'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ .. [bhāgavatam 10.46.5]

[347]

vyādhistatprabhave bhāve dhārayantyatikṛcchreṇa prāyaḥ prāṇān

kathañcana [bhāgavatam 10.46.6] iti . spaṣṭam .

..10.46.. śrībhagavānuddhavam ..346347..

[348]

moho hṛnmūḍhatātmani . nijapadābjadalaiḥ [bhāgavatam 10.35.17] ityādau, kuja

gatiṃ gamitā ityādi . spaṣṭam .

..10.35.. śrīgopyaḥ ..348..

[349]

prāṇatyāge mṛtiḥ sāsminnasiddhavapuṣāṃ ratau . antargṛhagatāḥ kāścit

[bhāgavatam 10.29.9] ityādau śrīkṛṣṇasandarbhe vyākhyātā .

anyatra kṛṣṇakṛtyebhyo balinaḥ kleśaśaṅkayā .

ālasyamacikīrṣāyāṃ kṛtrimaṃ teṣu cojjvale ..

tatra kṛṣṇakṛtyebhyo'nyatra tadyathātadaṅgasaṅga ityādau keśān

dukūlaṃ kucapaṭṭikāṃ vā . nāñjaḥ tu prativyoḍhumalaṃ vrajastriyaḥ [bhāgavatam

10.33.17] iti .

..10.33.. śrīśukaḥ ..349..

[350]

athojjvale kṛṣṇasahitavihārakṛtyeṣu ca kṛtrimaṃ tadyathā na pāraye'haṃ

calitum [bhāgavatam 10.30.37] ityādi . spaṣṭam .

..10.30.. śrīrādhā ..350..

[351]

jāḍyamapratipattau syāt

tamāgataṃ samājñāya vaidarbhī hṛṣṭamānasā .

na paśyantī brāhmaṇāya priyamanyannanāma sā .. [bhāgavatam 10.53.31]

spaṣṭam .

..10.53.. śrīśukaḥ ..351..

[352]

vrīḍetyāhu adhṛṣṭatām .

patyurbalaṃ śarāsāraiśchannaṃ vīkṣya sumadhyamā .

savrīḍamaikṣattadvaktraṃ bhayavihvalalocanā .. [bhāgavatam 10.54.4]

idaṃ bhāvasāṅkārye'pyudāhāryam .

..10.54.. saḥ ..352..

[353]

avahittākāraguptau . sabhājayitvā tamanaṅgadīpanam [bhāgavatam 10.32.15] ity

ādi . atra sambhājanādinā kopācchādanam .

..10.32.. saḥ ..353..

(page 137)

[354]

smṛtiḥ prāgjñātacintane

tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir

vṛndāvane kumudakundaśaśāṅkaramye . [bhāgavatam 10.47.43] ityādau darśitā .

aho vitarka ityuktaḥ na lakṣyante padānyatra [bhāgavatam 10.30.31] ityādi .

..10.30.. śrīgopyaḥ ..354..

[355]

dhyānaṃ cinteti bhaṇyate kṛtvā mukhānyavaśucaḥ [bhāgavatam 10.29.29] ityādi .

spaṣṭam .

..10.29.. śrīśukaḥ ..355..

[356]

matiḥ syādarthanirdhāre

tvaṃ nyastadaṇḍamunibhirgaditānubhāva

ātmātmadaśca jagatāmiti me vṛto'si . [bhāgavatam 10.60.39] iti . spaṣṭam .

..10.60.. śrīrukmiṇī ..356..

[357]

autsukyaṃ samayākṣamā niśamya gītaṃ tadanaṅgavardhanam [bhāgavatam 10.29.4]

ityādi . spaṣṭam .

..10.29.. śrīśukaḥ ..357..

[358]

augryaṃ cāntye kṛtrimaṃ kvāpi . yathā krūrastvamakrūraḥ [bhāgavatam 10.39.21] ity

ādau . tacca kvāpi kṛtrimaṃ, yathā dehi vāsāṃsi dharmajña no cedrājñe

bruvāmahe [bhāgavatam 10.22.15] iti . spaṣṭam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.