Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 113 страница



..10.22.. śrīvrajakumāryaḥ ..358..

[359]

amarṣastvasahiṣṇutā . patisutānvaya [bhāgavatam 10.31.16] ityādau kitava yoṣitaḥ

kastyajenniśi .. iti . spaṣṭam .

..10.31.. śrīgopyaḥ ..359..

[360]

asūyānyodayadveṣe tasyā amūni naḥ kṣobham [bhāgavatam 10.30.30] ityādau .

cāpalyaṃ cittalāghave śvo bhāvini tvamajitodvahane [bhāgavatam 10.52.41] ityādau

māṃ rākṣasena vidhinodvaha vīryaśulkāmiti . spaṣṭam .

..10.52.. śrīrukmiṇī ..360..

[361]

cetonimīlane nidrā

evaṃ cintayatī bālā govindahṛtamānasā .

nyamīlayata kālajñā netre cāśrukalākule .. [bhāgavatam 10.53.26]

svapnaḥ suptiritīryate . eṣa ca ūṣādṛṣṭāntenānumeyaḥ . bodho nidrādi

viccheda iti triṃśattrayādhikāḥnyamīlayata kālajñā netre ityanantaram .

[362]

evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa .

vāma ūrurbhujo netramasphuran priyabhāṣiṇaḥ .. [bhāgavatam 10.53.27]

tena sphuraṇena jajāgāretyarthaḥ .

..10.53.. śrīśukaḥ ..361362..

[363]

atha kāntābhāvaḥ sthāyī . tasya ca hetudvayam . śrīkṛṣṇasvabhāvo

vāmāviśeṣasvabhāvaśceti . prathamo, yathā kānyaṃ śrayīta tava pāda

sarojagandhamāghrāya [bhāgavatam 10.60.42] ityādiṣu .

[364]

uttaro, yathā

naivālīkamahaṃ manye vacaste madhusūdana .

ambāyā eva hi prāyaḥ kanyāyāḥ syādratiḥ kvacit ..

vyūḍhāyāścāpi puṃścalyā mano'bhyeti navaṃ navam .

budho'satīṃ na bibhṛyāttāṃ bibhradubhayacyutaḥ .. [bhāgavatam 10.60.4748] iti .

yadbhavatoktamathātmano'nurūpam [bhāgavatam 10.60.17] ityādikaṃ tattava vākyaṃ

strījātau prāyo nānṛtaṃ manye . yata ambāyā yathā kvacidekatra sālva eva

ratirjātā tathānyasyāḥ kanyāyā ekatra ratiḥ prāyaḥ eva syāt . na tu

niyamena . kiṃ ca vyūḍhāyā api iti . yadvā kanyāyā api kvacidekatra ratiḥ

syāt . prāya iti sādhvyā evetyarthaḥ . tatra dṛṣṭāntaḥ ambāyā (page 138)

iveti . puṃścalyāstu vyūḍhāyā api mano avaṃ navamabhyeti . tasmātparama

puṇyaśīlāyā eva tvayi svabhāvato ratirbhavediti bhāvaḥ .

..10.60.. śrīrukmiṇī ..364..

[365]

eṣa ca sthāyī sākṣādupabhogātmakastadanumodanātmakaśceti dvividhaḥ .

pūrvaḥ sākṣānnāyikānām . uttaraḥ sakhīnām . ubhayavyapadeśānām

ubhāvapi . tatropabhogātmakaḥ sa sāmānyato yathāvkṛṣṇaṃ nirīkṣya

vanitotsavarūpaśīlam [bhāgavatam 10.21.12] iti . spaṣṭam .

..10.21.. śrīgopyaḥ ..365..

[366]

sa eva punaḥ sambhogecchānidānaḥ sairindhryādau yathā sahoṣyatāmiha

preṣṭha [bhāgavatam 10.48.9] ityādi . spaṣṭam .

..10.48.. saiva ..366..

[367]

kvacidbheditasambhogecchaḥ paṭṭamahiṣīṣu yathā, smāyāvalokalava

darśita [bhāgavatam 10.61.4] ityādiṣu . svarūpābhinnasambhogecchaḥ śrīvraja

devīṣu, yathā yatte sujātacaraṇāmburuhaṃ [bhāgavatam 10.31.19] ityādiṣu . āsāṃ

caiṣa svābhāvika eva . ataeva svaparityāgajāterṣayā doṣaṃ kalpayitvāpi tat

parityāgāsāmarthyoktiḥ . yathā mṛgayuriva kapīndram [bhāgavatam 10.47.17] ity

ādau dustyajastatkathārthaḥ iti .

eṣa cāsu bahubhedo vartate . ekatra bhāve khalu mithunasya mitha ādara

viśeṣaḥ . tatra preyasīnāṃ tvadīyatvābhimānātiśayena kāntaṃ prati

pāratantryavinayastutidākṣiṇyaprācuryam . anyatra madīyatvātiśayaḥ .

yatra paratantrakāntatayāntarmarmajñatānarmakauṭilyābhāsa

prācuryam . etadyugalasya ca bhedasya bahvaṃśasvalpāṃśatatsāṅkarya

bhedenāparāsu ca bahuvidha iti .

ete ca bhāvā yathoktāḥ

kācitkarāmbujaṃ śaurerjagṛhe'ñjalināṃ mudā .

kāciddadhāra tadbāhumaṃse candanarūṣitam ..

kācidañjalināgṛhāttanvī tāmbūlacarvitam .

ekā tadaṅghrikamalaṃ santaptā stanayoradhāt ..

ekā bhrūkuṭimābaddhya premasaṃrambhavihvalā .

ghnatīvaikṣatsandaṣṭadaśanacchadā ..

aparānimiṣaddṛgbhyāṃ juṣāṇā tanmukhāmbujam .

āpītamapi nātṛpyatsantastaccaraṇaṃ yathā ..

taṃ kācinnetrarandhreṇa hṛdikṛtya nimīlya ca .

pulakāṅgulyupaguhyāste yogīvānandasamplutā ..

sarvāstāḥ keśavālokaparamotsavanirvṛtāḥ .

jahurvirahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ .. [bhāgavatam 10.32.49]

atrādaraviśeṣmayaprāguktabhāvā kācitkarāmbujamityatra

prathamoktā . iyaṃ ca sarvāgrasthitatvādādau varṇyate . tato jyeṣṭheti

gamyate . tataśca sarvādau tayaiva milanaṃ kṛṣṇasya . tathā tasyāmeva śrī

kṛṣṇasyāpyādarātiśayo'vagamyate . evaṃ tathāñjalinā karagrahaṇāttasyā

api tasminnādaro vyaktaḥ . tatpāratantryādikamapi . madhyasthitatvaṃ

cāsyāḥ . tataḥ sādhvevedaṃ prathamodāharaṇam .

atha madīyatvātiśayamayadvitīyodāharaṇam . ekā bhrūkuṭimābadhya

ityādi . eṣā khalu madhyato varṇanayā madhyasthitetyavagamyate . madhya

sthitatvaṃ cāsyāḥ paramadurlabhatāṃ vyanakti . tato bhāvaviśeṣadhāritā

cāsyā gamyate . tasya sākṣātpratyāyakaṃ ca madīyatvātiśayādibodhaka

bhrūbhaṅgyādikamevāsti . iyaṃ ca śrīrādhaiva jñeyā .

īdṛśa eva bhāvo'syāḥ kārttikaprasaṅge vrataratnākaradhṛtabhaviṣya

vacane dṛśyate

tasmin dine ca bhagavān rātrau rādhāgṛhaṃ yayau .

sā ca kruddhā tamudare kāñcīdāmnā babandha ha ..

kṛṣṇastu sarvamāvedya nijagehamahotsavam .

priyāṃ prasādayāmāsa tataḥ (page 139) sā tamavocayat .. iti .

tataḥ siddhe ca tasyā bhāvasya tādṛśatve yathā rādhā priyā ityādi pādmādi

vacanānusāreṇa anayārādhito nūnaṃ [bhāgavatam 10.30.28] ityādyanusāreṇa ca tan

māhātmyāttādṛśabhāvamāhātmyameva sphuṭamupalabhyate .

dvārakāyāmetadanugatabhāvatvenaiva śrīsatyabhāmāpi sarvataḥ

praśastā . tatra bhāvasādṛśyaṃ sarvataḥ praśastatvaṃ ca yathā śrīviṣṇu

purāṇe

yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me .

madgehanisphuṭārthāya tadāyaṃ nīyatāṃ taruḥ .. [Viড় 5.30.33] iti .

pādmakārttikamāhātmye śrīkṛṣṇavākyaṃ ca yathā na me tvattaḥ

priyatamā ityādi . śrīharivaṃśe vaiśampāyanavacanaṃ ca tannirdhārakam

saubhāgye cādhikābhavaditi .

atha yā ca pūrvabhāvopalakṣitā sāpi tadbhāvavirodhibhāvatvena tat

pratipakṣanāyikā syāt . candrāvalyeva seti ca prasiddham . tathoktaṃ śrī

bilvamaṅgalena

rādhāmohanamandirādupāgataścandrāvalīmūcivān

rādhe kṣemamayeti tasya vacanaṃ śrutvāha candrāvalī .

kaṃsa kṣemamaye vimugdhahṛdaye kaṃsaḥ kva dṛṣṭastvayā

rādhā kveti vilajjito natamukhasmero hariḥ pātu vaḥ .. iti .

atra candrāvalyāḥ sadṛśabhāvā kācidañjalinetyādinā varṇitā . ekā tad

aṅghrikamalamityādinā ca . ete tatsakhyau padmāśaivye ityabhiyukta

siddhiḥ . śrīrādhāyāḥ sadṛśabhāvā ca . aparinimiṣaddṛgbhyāmityādinā

varṇitā . taṃ kācid [bhāgavatam 10.32.8] ityādinā ca . madīyo'sau svayameva mām

anubhaviṣyatīti svayaṃ grāhasparśādyabhāvena vāmyasparśāt .

tataścaite tatsakhyau . ete ca prāyastatsanāmatvāt . tadanugatatayā

pāṭhāccānurādhāviśākhe bhavetām . ye khalu viśākhā dhyānaniṣṭhikā

iti, rādhānurādhā iti bhaviṣyottarapaṭhite tatrānurādhaiva lalitety

abhiyuktaprasiddhiḥ . saṅkarabhāvā ca kāciddadhāra [bhāgavatam 10.32.4] ity

ādinoktā . tadbāhoraṃse dhāraṇena pūrvasyā dākṣiṇyāṃśena sāmyāt .

uttarasyā eṣā khalu śyāmaletyabhiyuktaprasiddhiḥ . atrāṣṭamī ca viṣṇu

purāṇoktā yathā

kācidāyāntamālokya govindamatiharṣitā .

kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīritam .. [Viড় 5.13.44] iti .

asyā nātisphuṭabhāvatvāttāṭasthyam . eṣā ca bhadretyabhiyukta

prasiddhiḥ . teṣāṃ bhāvānāṃ paramānandaikarūpatvaṃ darśayati sarvā [bhāgavatam

10.32.9] iti .

..10.32.. śrīśukaḥ ..367..

[368]

athānumodanātmake kāntabhāve sādhye tatsambhāvanārthaṃ tadīya

leśānumodanamātrasyodāharaṇaṃ yathā

asyaiva bhāryā bhavituṃ rukmiṇyarhati nāparā .

asāvapyanavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ ..

kiñcitsucaritaṃ yannastena tuṣṭastrilokakṛt .

anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇimacyutaḥ ..

evaṃ premakalābaddhā vadanti sma puraukasaḥ . [bhāgavatam 10.53.3739]

atra nānāvāsanajanānāmeṣāṃ hṛdi tattannānāvilāsamayasya kānta

bhāvasya pūrṇasvarūpasparśāyogyatvātkathañcittaddāmpatyasthiti

mātralakṣaṇasya tadīyasāmānyāṃśasyaivānumodanamātraṃ jātam . ataeva

premakalābaddhā ityuktam . premnaḥ kāntabhāvasya yā kalā ko'pi leśas

tena baddhāstadanumodanasukhānukūlā ityarthaḥ . tata evaṃ yasya

kalayāpi viṣamabhāvānām (page 140) api sarveṣāṃ puraukasāṃ tathā citta

vṛndamullāsitam, yathā yugapadaikamatyameva sarvabhāvātikrameṇa

sarveṣāṃ jātam . sa eva yatra bhāvarākādhīśaḥ svayamudayate taccittānāṃ

tādṛśa ullāsastu parātpara eva syāditi bhāvaḥ .

[369]

atha sākṣāttadanumodanātmakapūrṇakāntabhāvasyodāharaṇamāha

apyeṇapatnyupagataḥ priyayeha gātrais

tanvan dṛśāṃ sakhi sunirvṛtimacyuto vaḥ .

kāntāṅgasaṅgakucakuṅkumarañjitāyāḥ

kundasrajaḥ kulapateriha vāti gandhaḥ ..

bāhuṃ priyāṃsa upadhāya gṛhītapadmo

rāmānujastulasikālikulairmadāndhaiḥ .

anvīyamāna iha vastaravaḥ praṇāmaṃ

kiṃ vābhinandati caran praṇayāvalokaiḥ .. [bhāgavatam 10.30.1112]

eṇapatni eṇatvaprayogeṇa he praśastanetre patnītvaprayogeṇa buddhyā tu

he mādṛśamānuṣītulye ityarthaḥ . tatrāpi he sakhi, vakṣyamāṇa

saubhāgyabhareṇa he labdhamadvidhasakhye, priyayā saha acyutaḥ śrī

kṛṣṇaḥ . śleṣeṇa tasyāḥ sakāśādaviśliṣṭaḥ san gātrairubhayoḥ parasparam

āsaṅgena śobhāviśeṣaṃ prāptairaṅgaiḥ kṛtvā vastvādṛśīnāṃ dṛśāṃ

netrāṇāṃ sunirvṛtiṃ kevalaśrīkṛṣṇadarśanajānandādapi atiśayitam

ānandaṃ tanvan vistārayanuttarottaramutkarṣayanapi kimupagataḥ yuṣmat

samīpaṃ prāpto'bhūt .

nanu kathamidaṃ bhavatībhiranumitamityāśaṅkyānumānaliṅgaṃ tan

mithunaślāghāgarbhavacanenāhuḥ kānteti . kulapatervrajanāthavaṃśa

tilakasya yā kundasraktasyā gandhaḥ saurabhyamiha vāti vāyusaṅgena

prasarati . kathambhūtāyāḥ srajaḥ . kāntā sarvasādguṇyena tasyāpi

lālasāspadarūpā yā syāttasyā aṅgasaṅge kucakuṅkumena rañjitāyāḥ .

ataḥ santataparicayaviśeṣeṇa tattatsaurabhyaviśeṣasyātrāsmābhir

avadhāritatvātbhavatīnāmatra carantīnāṃ samīpaṃ prāpta evāsau tayā yuta

ityarthaḥ .

atha tāṃ taddarśanajātena harṣeṇa samprati tadviyogajātena duḥkhena ca

sthagitavacanamāśaṅkya tena ca tayoḥ saṅgamameva nirdhārya

paramānandena tadavasarocitaṃ tadīyavilāsaviśeṣaṃ varṇayantyastatra

puṣpādibharanamrāṇāṃ tarūṇāmapi tadīyasauvidallādibhṛtyaviśeṣa

bhāvena tannamaskāramutprekṣya punasteṣāmeva tatsannidhijanya

saubhāgyaviśeṣaṃ tān pratyeva pṛcchantyastayostādṛśavilāsāveśātiśayam

āhuḥ bāhuṃ priyāṃsa iti . anvīyamānaḥ anugamyamānaḥ . parasparaṃ

praṇayāvalokaiścaran krīḍan . iha vo yuṣmākaṃ praṇāmaṃ kiṃ vābhinandati

sādaraṃ gṛhṇāti . api tu vilāsāviṣṭasya tasya tadabhinandanaṃ na

sambhāvayāma ityarthaḥ .

..10.30.. śrīrādhāsakhyaḥ ..369..

[370]

tadevamālambanādisthāyyantarbhāvasaṃvalanaṃ camatkārāvahatayā

ujjvalākhyo rasaḥ syāt . tasya ca bhaveddvayaṃ vipralambhaḥ sambhogaśceti .

tatra vipralambho viprakarṣeṇa lambhaḥ prāptiryasya sa tathā . yathoktam

yūnorayuktayorbhāvo yuktayorvā tayormithaḥ .

abhīṣṭāliṅganādīnāmanavāptau prakṛṣyate .

sa vipralambho vijñeyaḥ sambhogonnatikārakaḥ .. [ūṇ15.2] iti .

tadunnatikārakatvamanyatra coktam

na vinā vipralambhena sambhogaḥ puṣṭimaśnute .

kāṣāyite hi vastrādau bhūyānevābhivardhate .. [ūṇ15.3]

yaduktaṃ svayaṃ kṛṣṇena nāhaṃ tu sakhyo bhajato'pi jantūn [bhāgavatam 10.33.20]

ityādi . anyatra ca

yattvahaṃ bhavatīnāṃ vai dūre (page 141) varte priyo dṛśām .

manasaḥ sannikarṣārthaṃ madanudhyānakāmyayā ..

yathā dūracare preṣṭhe mana āviśya vartate .

strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe'kṣigocare .. [bhāgavatam 10.47.3435] iti .

tasya vipralambhasya catvāro bhedāḥ pūrvarāgo mānaḥ premavaicittyaṃ

pravāsaśceti . atha sambhogaśca yūnoḥ saṅgatayoḥ sambaddhatayā bhogo

yatra sa bhāva ucyate . yathoktam

darśanāliṅganādīnāmānukūlyānniṣevayā .

yūnorullāsamārohan bhāvaḥ sambhoga ucyate .. [ūṇ15.188] iti .

sa ca pūrvarāgānantaraja ityādisaṃjñayā caturvidhaḥ .

tatra pūrvarāgaḥ .

ratiryā saṅgamātpūrvaṃ darśanaśravaṇādijā .

tayorunmīlati prājñaiḥ pūrvarāgaḥ sa ucyate .. [ūṇ15.5]

sa ca paṭṭamahiṣīṣu śrīrukmiṇyā yathā

sopaśrutya mukundasya rūpavīryaguṇaśriyaḥ .

gṛhāgatairgīyamānāstaṃ mene sadṛśaṃ patim .. [bhāgavatam 10.52.23] ityādi .

spaṣṭam .

..10.52.. śrīśukaḥ ..370..

[371]

atha vrajadevīnām . tatra yadāsāṃ kvacidbālye'pi sambhogo varṇyate tat

khalu aupapatikabhāvavatīnāṃ tāsāṃ madhye kāsāñcinnimittaviśeṣaṃ

prāpya kadācitkadācittadbhāvāvirbhāvaprabhāveṇa kaiśorāvirbhāvāt

saṅgacchate . yathā bhaviṣye kārttikaprasaṅge bālye'pi bhagavān kṛṣṇaḥ

kaiśoraṃ rūpamāśritaḥ ityādinoktam . anyadā tadācchādane sati tat

kaiśorādikamāccannameva tiṣṭhati . tasmādbhāvādīnām

avicchedābhāvānnātirasādhāyakatvamiti nātroṭṭaṅkyate .

atha mahātejasvitayā ṣṣṭhavarṣamevārabhya kaiśorāvirbhāvavicchede sati

tāsāmapi punaḥ pūrvarāgo jāyate . tato'nyāsāṃ tu sutarāṃ sa tūdāhriyate .

yathā

āśliṣya samaśītoṣṇaṃ prasūnavanamārutam .

janāstāpaṃ jahurgopyo na kṛṣṇahṛtacetasaḥ .. [bhāgavatam 10.20.45]

gopyastu na jahuḥ . tatra hetuḥ kṛṣṇeti . virahe pratyuta tāpakaratvāditi

bhāvaḥ .

..10.20.. śrīśukaḥ ..371..

[372]

tadvivaraṇaṃ ca

itthaṃ śaratsvacchajalaṃ padmākarasugandhinā .

nyaviśadvāyunā vātaṃ sagogopālako'cyutaḥ ..

kusumita vanarājiśuṣmibhṛṅga

dvijakulaghuṣṭasaraḥsarinmahīdhram .

madhupatiravagāhya cārayan gāḥ

sahapaśupālabalaścukūja veṇum ..

tadvrajastriya ākarṇya veṇugītaṃ smarodayam .

kāścitparokṣaṃ kṛṣṇasya svasakhībhyo'nvavarṇayan ..

tadvarṇayitumārabdhāḥ smarantyaḥ kṛṣṇaceṣṭitam .

nāśakan smaravegena vikṣiptamanaso nṛpa ..

barhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ

bibhradvāsaḥ kanakakapiśaṃ vaijayantīṃ ca mālām .

randhrān veṇoradharasudhayā pūrayan gopavṛndair

vṛndāraṇyaṃ svapadaramaṇaṃ prāviśadgītakīrtiḥ ..

iti veṇuravaṃ rājan sarvabhūtamanoharam .

śrutvā vrajastriyaḥ sarvā varṇayantyo'bhiremire ..

akṣaṇvatāṃ phalamidaṃ na paraṃ vidāmaḥ

sakhyaḥ paśūnanuviveśatayorvayasyaiḥ .

vaktraṃ vrajeśasutayoranuveṇujuṣṭaṃ

yairvā nipītamanuraktakaṭākṣamokṣam ..

cūtapravālabarhastavakotpalābja

mālānupṛktaparidhānavicitraveśau .

madhye virejaturalaṃ paśupālagoṣṭhyāṃ

raṅge yathā naṭavarau kva ca gāyamānau ..

gopyaḥ kimācaradayaṃ kuśalaṃ sma veṇur

dāmodarādhara(page 142) sudhāmapi gopikānām .

bhuṅkte svayaṃ yadavaśiṣṭarasaṃ hradinyo

hṛṣyattvaco'śru mumucustaravo yathāryāḥ .. [bhāgavatam 10.21.19]

tathā vṛndāvanaṃ sakhi bhuvo vitanoti kīrtim [bhāgavatam 10.21.10] ityādi . dhanyāḥ

sma mūḍhamatayo'pi hariṇya etā [bhāgavatam 10.21.11] ityādi . kṛṣṇaṃ nirīkṣya

[bhāgavatam 10.21.12] ityādi . gāvaśca kṛṣṇamukha [bhāgavatam 10.21.13] ityādi . prāyo

batāmba munayaḥ [bhāgavatam 10.21.14] ityādi . nadyastadā tadupadhārya [bhāgavatam

10.21.15] ityādi . dṛṣṭvātape vrajapaśūn [bhāgavatam 10.21.16] ityādi . pūrṇāḥ

pulindya [bhāgavatam 10.21.17] ityādi . hantāyamadrirabalā [bhāgavatam 10.21.18] ityādi .

gā gopakair [bhāgavatam 10.21.19] ityādi ca smartavyam .

itthamiti . itthaṃ pūrvādhyāyavarṇitaprakāreṇa . kusimiteti pūrveṇānvayaḥ .

atratyaṃ vanaṃ tadantarvanam . śuṣmiṇo mattāḥ . tadvrajeti kṛṣṇasya veṇu

gītamāśrutya . tathāpi parokṣaṃ lajjayā nijabhāvāvaraṇāya tadagrajādi

varṇanasahayogenācchannaṃ yathā syāttathaivāvarṇayan . samucitavarṇanaṃ

hi prītimātraṃ bodhayati na tu kāntabhāvamiti . tadvarṇayitumiti tathāpi

nāśakan . parokṣavarṇanāyāṃ na samarthā babhūvuḥ . tatra hetuḥ

smarantya iti . tatra ca hetuḥ smaravegeneti . pūrvoktaṃ kṛṣṇaceṣṭitaṃ

varṇayanti barhāpīḍamiti . adharasudhayeti phutkārasya tatprācuryaṃ

vivakṣitam . tataśca yukta eva tadanubhavena tāsāṃ tādṛśamoha iti

bhāvaḥ . nāśakannityetadvivṛṇoti itīti . abhiremire unmadā babhūvuḥ .

atha yathā nāśakaṃstathā tadvākyadvāraiva darśayati śrīgopya ūcurity

ādinā . tatra dvidhā parokṣīkaraṇā śaktiḥ . ekatrājñānanato'pi bhāva



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.