Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 110 страница



āśāsate'nyam [bhāgavatam 5.18.19] ityādikam .

..10.61.. śrīśukaḥ ..277..

[278]

atha vastutaḥ paramasvīyā api prakaṭalīlāyāṃ parakīyāyamāṇāḥ śrīvraja

devyaḥ . yā evāsamordhvaṃ stutāḥ

nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ

svaryoṣitāṃ nalinagandharucāṃ kuto'nyāḥ .

rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha

labdhāśiṣāṃ ya udagādvrajavallabhīnām .. [bhāgavatam 10.47.30] ityādiṣu .

gopyastapaḥ kimacaran yadamuṣya rūpaṃ [bhāgavatam 10.44.14] ityādau yā

evāsamordhvaṃ rūpaṃ paśyantītyatra . tathā cāha yā dohane'vahanane mathanopalepa

[bhāgavatam 10.44.15] ityādau dhanyā vrajastriya urukramacittayānāḥ .

urukramacittameva yānaṃ yāsāṃ tāḥ . yāstaccittaṃ yatra yatra gacchati tatra

tatraiva tadārūḍhāstiṣṭhanti ityarthaḥ . cintāyānā iti pāṭhe cintaścintā

bhavaneti pūrvavadevārthaḥ .

..10.44.. śrīmāthurastriyaḥ ..278..

[279}

ataevāsāmeva tatra tatra darśita utkarṣaḥ . parakīyāyamānatvena

nivāraṇādimātrāṃśe laukikarasavidāmapi matena sevitaḥ . yathāha

bharataḥ

bahu vāryate yataḥ khalu yatra pracchannakāmukatvaṃ ca .

yā ca mitho durlabhatā sā paramā manmathasya ratiḥ .. [ūṇ1.20] iti .

rudraḥ

vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā .

tadeva pañcabāṇasya manye paramamāyudham .. [ūṇ3.20]

viṣṇuguptaḥ

yatra niṣedhaviśeṣaḥ sudurlabhatvaṃ ca yanmṛgākṣīṇām .

tatraiva nāgarāṇāṃ nirbharamāsajjate hṛdayam .. [ūṇ3.21] iti .

(page 121)

ataeva kāsāñcidgopakumārīṇāṃ kātyāyanījapānusāreṇa patibhāve'py

ādhikyamanuvartate iti . kecittu vāraṇādita evāsāṃ premādhikyaṃ

manyante . tanna, jātito'pyādhikyāt . tacca vrajastriyo yadvāñchanti [bhāgavatam

10.83.43] iti, vāñchanti yadbhavabhiyaḥ [bhāgavatam 10.47.58] ityādinā vyaktam . na

hi vāraṇādyaṃśamaṅgīkṛtya teṣāṃ lobho jātaḥ, anabhīṣṭatvāt . ato jāty

aṃśameveti gamyate . ataḥ prabalajātitvānnivāraṇādikamapyayam

atikrāmatītyevameva ślāghyate yā dustyajam [bhāgavatam 10.47.61] ityādinā .

mattahastināṃ balasya durgātikramavannivāraṇādyatikramo hi tāsāṃ

premabalasya vyañjaka eva na tūtpādakaḥ . jātyaṃśenaiva prābalye sati

nivāraṇādisāmye'pi tāsāṃ sveṣu prematāratamyaṃ sambhavati . yathā tābhir

api śrīrādhāyāḥ premavaiśiṣṭyena śrīkṛṣṇavaśīkāritvavaiśiṣṭyaṃ

darśitam . anayārādhito nūnam [bhāgavatam 10.30.28] ityādinā .

yā ca tāsāṃ kṣobhe sati premṇaḥ praphullatā sā khalu kṛṣṇasarpasyeva svata

eva siddhatayā na tvaparata āhāryatayā . kevalaupapatyasya prema

vardhanatvaṃ tu tābhireva svayaṃ niḥsvaṃ tyajanti gaṇikāḥ [bhāgavatam 10.47.7], jārā

bhuktvā ratāṃ striyam [bhāgavatam 10.47.8] iti ninditam .

yattu kaścitparakīyāsu laghutvaṃ vakti tatkhalu prākṛtanāyakam

avalambamānāsu yuktaṃ, tatraiva jugupsitatvāt . atra tu gopīnāṃ tatpatīnāṃ

ca [bhāgavatam 10.33.35] ityādinā tatpratyākhyānāt . atra ca tatpatīnāmiti tad

vyavahāradṛṣṭimātreṇoktaṃ, na tu paramārthadṛṣṭyā . taddṛṣṭyā tu śrī

kṛṣṇasandarbhe tāsāṃ svarūpaśaktitvamevātra paratra sthāpitam . tathāsya

śrīkṛṣṇalakṣaṇasya nāyakasya tādṛśabhāvenaiva prāptau etāḥ paraṃ tanu

bhṛtaḥ [bhāgavatam 10.47.58] ityādiṣu sarvordhvaślāghāśravaṇātparama

garīyastvameva . ataevoktam

neṣṭā yadaṅgini rase kavibhirparoḍhā

tadgokulāmbujadṛśāṃ kulamantarena .

āśāṃsayā rasavidheravatāritānāṃ

kaṃsāriṇā rasikamaṇḍalaśekhareṇa .. [ūṇ5.3] iti .

atha tāsāṃ svapatyābhāsasambandhamapi vārayituṃ yojayati

nāsūyan khalu kṛṣṇāya mohitāstasya māyayā .

manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ .. [bhāgavatam 10.33.37]

tadevaṃ bhāvata utkarṣo darśitaḥ . daihikaṃ tamāhatābhiḥ sametābhir

udāraceṣṭitaḥ [bhāgavatam 10.29.43] ityādau vyarocataiṇāṅka ivoḍubhirvṛtaḥ iti .

spaṣṭam .

..10.29.. saḥ ..280..

[281]

kiṃ ca

tatrātiśuśubhe tābhirbhagavān devakīsutaḥ . (page 122)

madhye maṇīnāṃ haimānāṃ mahāmarakato yathā .. [bhāgavatam 10.33.7]

spaṣṭam .

..10.33.. saḥ ..281..

[282]

guṇavaibhavakṛtamapyāha

tābhirvidhūtaśokābhirbhagavānacyuto vibhuḥ .

vyarocatādhikaṃ tāta puruṣaḥ śaktibhiryathā .. [bhāgavatam 10.32.10]

spaṣṭam .

..10.32.. saḥ ..282..

[283]

kalāvaidagdhīkṛtamāha pādanyāsairbhujavidhutibhiḥ [bhāgavatam 10.33.7] ity

ādi .

uccairjagurnṛtyamānā raktakaṇṭhyo ratipriyāḥ .

kṛṣṇābhimarśamuditā yadgītenedamāvṛtam .. [bhāgavatam 10.33.9]

idaṃ jagat . adyāpi yāsāṃ gītāṃśā eva jagati pracarantītyarthaḥ . yaduktaṃ

saṅgītasāre

tāvanta eva rāgāḥ syuryāvatyo jīvajātayaḥ .

teṣu ṣoḍaśasāhasrī purā gopīkṛtā varā .. iti .

ante ca teṣāmeva vibhāgaśca tatra svargādiṣu darśita iti . kiṃ ca

kācitsamaṃ mukundena svarajātīramiśritāḥ .

unninye pūjitā tena prīyatā sādhu sādhviti .

tadeva dhruvamunninye tasyai mānaṃ ca bahvadāt .. [bhāgavatam 10.33.10]

svarāḥ ṣaḍjādayaḥ sapta jātayasteṣu rāgotpattihetavaḥ . tā ubhayorapi

paramapravīṇatvātsvarāntareṇa jātyantareṇa cāmiśritāḥ śuddhā eva

unninye utkarṣeṇa jagau . tatra śakraśarvaraparameṣṭipurogāniścita

tattvagānasya śrīmukundasyāpi sahārthatvenāprādhānyaṃ vivakṣitam .

tatrāpyucchabdena .taeva tena pūjitā . tadaiva tālāntareṇa nibaddhaṃ gītaṃ

dhruvākhyaṃ tālaviśeṣaṃ kṛtvā yā tato'pyutkarṣeṇa jagau tasyai pūrvasyā

apyadhikaṃ mānamadāt .

..10.33.. saḥ ..284..

[285]

atha tāsu sāmānyāsu sairindhrī mukhyā . sarvatra khyātatvāt . svakīyāsu

paṭṭamahiṣīṣu śrīrukmiṇīsatyabhāme mukhye . yathā śrīharivaṃśe

kuṭumbasyeśvarī yāsīdrukmiṇī bhīṣmakātmajā .

satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat ..

atha śrīvrajadevīṣu mukhyā bhaviṣyottaroktāḥ

gopālī pālikā dhanyā viśākhā dhyānaniṣṭhikā .

rādhānurādhā somābhā tārakā daśamī tathā .. iti .

daśamyapi tārakānāmnītyarthaḥ . skānde prahlādasaṃhitāyāṃ tu lalitā

śaivyā padmā catasro'nyāḥ . anyatra candrāvalī ca śrūyate . sā cātrārtha

sāmyātsomābhaivānumeyā . kārtsnyena tu pramadāśatakoṭibhirākulitā

ityāgamopadeśaḥ . etāsvapi śrīrādhikaiva mukhyā . saiva rāsotsave śrī

kṛṣṇena paramapremṇāntardhāpiteti śrīkṛṣṇasandarbhe sandarśitamasti .

prasiddhā ca tathā saiva sarvatreti . ataḥ śraiṣṭhyacihnena gopālatapany

uktā gāndharvikaiva setyanumeyā .

atha tāḥ śrīkṛṣṇavallabhāstridhā dṛśyante mugdhā madhyā pragalbhā iti .

tādṛśyaṃ ca navayauvanaspaṣṭayauvanasamyagyauvanairvayobhedaistat

tacceṣṭābhiśca . samyagyauvanaṃ ca prāptaṣoḍaśavarṣatvameva

nādhikaṃ kanyābhirdvyaṣṭavarṣābhiḥ iti gautamīyatantrāt . tathā

svabhāvabhedena dhīrā adhīrā miśraguṇāśceti punastridhāvagantavyāḥ .

prematāratamyena śreṣṭhāḥ samāḥ laghava iti ca .

atha tā līlāvasthābhedenaikaikā . abhisārikā vāsakasajjotkaṇṭhitā khaṇḍitā

vipralabdhā (page 123) kalahāntaritā proṣitabhartṛkā svādhīnabhartṛkā ity

aṣṭau nāmāni bhajanti . tathā parasparaṃ bhāvānāṃ sādṛśyakiñcit

sādṛśyāsphuṭasādṛśyāni . virodhitvaṃ caitadbhedacatuṣṭayātpunaś

catvāri sakhī suhṛttaṭasthā prātipakṣikī ceti . bhāvabhedāśca sthāyi

nirūpaṇe jñeyāḥ . tatra sakhī yathā apyeṇapatnī [bhāgavatam 10.33.11] ityādi dvaye

purato darśanīyā . atra hi tanvan dṛśāṃ sakhi sunirvṛtimiti svīyatad

didṛkṣādyotanāt . sakhīti taddarśanasukhopabhogasaubhāgyabhāgitā

sāmyena tasyāṃ sakhyāropaṇātkānteti kṛṣṇasaṅginyāḥ saubhāgyātiśayasya

cānumodanātsakhyameva spaṣṭam . ataeva tallīlānumodanamapi bāhuṃ

priyāṃsā [bhāgavatam 10.30.12] ityādinā . suhṛdyathā

anayārādhito nūnaṃ bhagavān harirīśvaraḥ .

yanno vihāya govindaḥ prīto'yamanayadrahaḥ .. [bhāgavatam 10.30.28]

asyāśca tadbhāgyamātrapraśaṃsanātvyaktaṃ sauhṛdyam .

[286]

taṭasthā yathā

pṛcchatemā latā bāhūnapyāśliṣṭā vanaspateḥ .

nūnaṃ tatkarajaspṛṣṭā bibhratyutpulakānyaho .. [bhāgavatam 10.30.13]

atra sakhīvacanaṃ śrutvāpi tataudāsīnyāttāṭasthyameva vyaktam . evam

anayārādhito nūnamiti suhṛdvākyānantaramapi dhanyā aho amī ālyaḥ

[bhāgavatam 10.30.29] ityādivākye ca .

[287]

atha prātipakṣikā yathā

asyā amūni naḥ kṣobhaṃ kurvantyuccaiḥ padāni yat .

yaikāpahṛtya gopīnāṃ raho bhuṅkte'cyutādharam .. [bhāgavatam 10.30.30]

atha prakaṭa eva matsara iti tābhyo vilakṣaṇatvam . tathaiva śrī

harivaṃśādau pārijātaharaṇe śrīrukmiṇīṃ prati satyabhāmāyāḥ . spaṣṭam .

..10.30.. śrīśukaḥ ..285287..

[288]

atra vicāryate . nanu bhagavadbhakteṣu parasparaṃ pratipakṣitvam

asambhavamahṛdyaṃ ca . tathā tāsāṃ tatsaubhagamadam [bhāgavatam 10.29.48] ity

ādau tadīrṣāmadamānādidūrīcikīrṣāṃ śrībhagavato'pi dṛśyate . tathā

śrīmatā muninā svayamapi tābhistatra daurātmyaśabdaḥ prayukto'stīti .

tatrocyate sarvaiva hi śrībhagavataḥ krīḍā prītipoṣāyaiva pravartate .

bhajate tādṛśīḥ krīḍā yāḥ śrutvā tatparo bhavet [bhāgavatam 10.33.36] ityādi .

śrutvāpītyarthaḥ . tatra śṛṅgārakrīḍāyāścāsyāḥ svabhāvo'yaṃ yatkhalv

īrṣāmadamānādilakṣaṇa (page 124) tattadbhāvavaicitrīparikaratayaiva

rasaṃ puṣṇāti . yata eva tādṛśatayaiva kavibhirvarṇyate . śrībhagavatā ca

sva=līlāyāmaṅgīkriyate . svasminnapi dakṣiṇānukūlaśaṭhadhṛṣṭateti

caturbhedanāyakatvaṃ yathāsthānaṃ vyajyate . tasmāttallīlāśaktireva

tāsu tattadbhāvaṃ dadhāti . taṃ ca bhāvānurūpeṇaiveti darśitam . ataeva

yadā sarvāsāmeva tadviraho bhavati tadā dainyanaikajātīya

bhāvatvāpattyā sarvatra sakhyamevābhivyajyate . yathā

anvicchantyo bhagavato mārge gopyo'vidūrataḥ .

dadṛśuḥ priyaviśleṣānmohitāṃ duḥkhitāṃ sakhīm .. [bhāgavatam 10.30.41]

ityatra tasyāṃ pūrvāsāmeva sakhītvavyañjanā . virahalīlā ca tāsāṃ jhaṭiti

śrīkṛṣṇaviṣayakatṛṣṇātiśayavardhanārthaiva . nāgaracūḍāmaṇīndrāya

śrīkṛṣṇāya ca tāsāṃ tadvṛddhirathyarthaṃ rocate . yathoktaṃ nāhaṃ tu

sakhyo bhajato'pi jantūn [bhāgavatam 10.32.10] ityādinā . tasmānmadhye viraho'pi

bhavati . tadā śrīkṛṣṇasya madamānādivinodamatikramyāpi tad

adhyavasāyaḥ syāt . tato madamānayoḥ praśamāya svaviṣayaka

tṛṣṇātiśayarūpaprasādāya ceti tāsāṃ tatsaubhagetyatrārthaḥ . sarva

samuditarāsalīlārthaṃ madasya praśamāya mānasya ca prasādāya

prasādanāyetyartho vā . tatastadvardhanecchāpyānuṣaṅgīti samānam .

atha jāte ca virahe dainyenaiva tāsāṃ tatra daurātmyabuddhiḥ . na tu vastuta

eva taddaurātmyaṃ premaikavilāsarūpatvāt . śrīmunīndro'pi tad

bhāvānusāritvenaiva tadvākyamanuvadati tayā kathitmākarṇya [bhāgavatam

10.30.42] ityādi . svayaṃ tu pūrvaṃ tasmiṃstadīye made doṣaṃ

pratyākhyātavānasti . yathā

reme tayā cātmarata ātmārāmo'pyakhaṇḍitaḥ .

kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām .. [bhāgavatam 10.30.35]

svātmarataḥ svatastuṣṭo'pi ātmarāmaḥ svakrīḍo'pi akhaṇḍitaḥ . tasyāṃ

satatāsaktaḥ san reme . tādṛśaścetkimiti tadāsakto babhūva, tathā reme ca .

ata āha tayā itthambhūtaguṇo hariḥ [bhāgavatam 1.7.10] itivattathābhūtaguṇatayā

tadīyapremasarvasvasārarūpayetyarthaḥ . atastasyānyena

tādṛśatvāsambhavātpremaviśeṣa evāsau sphurati na tu kāmaḥ . sa ca

premaviśeṣa īdṛśaprabalaḥ yatkāmivadeva dainyādikaṃ tayoḥ

prakaṭībhavatītyāha kāmitāmiti . madamānādyātmake kāminīnāṃ

premṇi kāmināṃ yaddainyaṃ lokaprasiddhaṃ tadeva svadvārā tatprema

viśeṣapāraveśyena darśayan prakaṭayan reme . yadvā yayaiva līlayā svayam

eva tucchībhūtāḥ sarve'pyanye nāgaraṃmanyā ityāha kāmināmiti . sva

līlāmahimnā kāmināṃ prākṛtānāṃ dainyaṃ rasasampattihīnatvaṃ strīṇāṃ

ca prākṛtānāṃ taṃ vinānyasya bhajanena durātmatāṃ duṣṭabhāvatāṃ

darśayanniti darśayadvidhuparājayaṃ rasāvaktumullasati dhūtalāñchanam

itivat .

..10.30.. śrīśukaḥ ..288..

(page 125)

[289]

ityālambano vyākhyātaḥ . athoddīpaneṣu guṇāḥ . nārīmohanaśīlatvam .

avayavavarṇarasagandhasparśaśabdasallakṣaṇanavayauvanānāṃ

kamanīyatā . nityanūtanatvamabhivyaktabhāvatvaṃ premavaśyatvaṃ

saubuddhyasatpratibhādayaśca . tatra nārīmohanaśīlatvādikaṃ, yathā

kṛṣṇaṃ nirīkṣya vanitotsavarūpaśīlam [bhāgavatam 10.21.12] iti . spaṣṭam .

..10.21.. śrīvrajadevyaḥ ..289..

[290]

nityanūtanaṃ ca yadyapyasau pārśvagataḥ [bhāgavatam 1.11.34] ityādau dṛṣṭam .

athābhivyaktabhāvatvam . tatra pūrvarāge

śaradudāśaye sādhujātasatsarasijodare śrīmuṣā dṛṣā .

suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ .. [bhāgavatam 10.31.2]

he dṛśaiva suratayācaka tatrāpi he kātyāyanyarcanānte varaprada, tatrāi

bhāvaviśeṣadarśitayā dṛśā kṛtvaivāśulkadāsikātulyatvaṃ prāptāstayaiva

punarnighnatastava na kiṃ vadhaḥ strīhatyāpi na bhavati . dṛśastādṛśatve

mahāmohanacauratvaṃ darśayati . śaradudāśaya ityādi .

tatra mohanatvaṃ dvividhaṃsvarūpakṛtaṃ duṣkarakriyākṛtaṃ ca . tad

ubhayamapi tattadviśeṣaṇairvyaktam . tathā

madhurayā girā valguvākyayā

budhamanojñayā puṣkarekṣaṇa .

vidhikarīrimā vīra muhyatīr

adharasīdhunāpyāyayasva naḥ .. [bhāgavatam 10.31.8]

madhurayeti svarūpamādhuryaṃ valguvākyayetyarthamādhuryaṃ budha

manojñayeti budhānāṃ tādṛśabhāvābhijñānāmeva manojñayeti bhāva

viśeṣamādhuryaṃ vyañjitam .

[292]

tathā

prahasitaṃ priya premavīkṣaṇaṃ

viharaṇaṃ ca te dhyānamaṅgalam .

rahasi saṃvido yā hṛdispṛśaḥ

kuhaka no manaḥ kṣobhayanti hi .. [bhāgavatam 10.31.10]

saṃvidāḥ saṅketanarmāṇi .

[293]

tathā

dinaparikṣaye nīlakuntalair

vanaruhānanaṃ bibhradāvṛtam .

ghanarajasvalaṃ darśayanmuhur

manasi naḥ smaraṃ vīra yacchasi .. [bhāgavatam 10.31.12]

muhuḥ punaḥ punarvyājena parāvṛtyetyarthaḥ .

[294]

tathā

patisutānvayabhārtṛbāndhavān

ativilaṅghya te'ntyacyutāgatāḥ .

gatividastavodgītamohitāḥ

kitava yoṣitaḥ kastyajenniśi ..

rahasi saṃvidaṃ hṛcchayodayaṃ

prahasitānanaṃ premavīkṣaṇam .

bṛhaduraḥ śriyo vīkṣya dhāma te

muhuratispṛhā muhyate manaḥ .. [bhāgavatam 10.31.1617]

gatividastavodgītamohitā iti asmākaṃ mohanaprakārajñānenaiva tvaṃ

tathā veṇunā gītavānityarthaḥ .

..10.31.. śrīgopyaḥ parokṣasthitaṃ śrībhagavantam ..292294..

[295]

evaṃ

gavāṃ hitāya tulasi gopīnāṃ ratihetave .

vṛndāvane tvaṃ vapitā sevitā viṣṇunā svayam ..

iti skānde revākhaṇḍīyatulasīstavavacanamapi tatpūrvarāge

darśanīyam . tathā sambhoge'pi iti viklavitaṃ tāsām [bhāgavatam 10.29.42] ityādau

prahasya iti tābhiḥ sametābhirudāraceṣṭitaḥ [bhāgavatam 10.29.43] iti, udārahāsa

dvijakundadīdhiti [bhāgavatam 10.29.46] cābhivyaktabhāvatvodāharaṇam .

atha premṇā vaśyatvaṃ dvividham . premāntareṇa preyasīpremṇā ca . tatra

pūrveṇa narmadaḥ praṇayināṃ (page 126) vijahāra 10.35.20] ityatra darśitam .

tathottareṇa . tatra pūrvarāgātmakena yathā tathāhamapi taccitto nidrāṃ

ca na labhe niśi [bhāgavatam 10.53.2] iti . spaṣṭam .

..10.53.. śrībhagavān rukmiṇīdūtam ..295..

[296]

tathā

bhagavānapi tā rātrīḥ śaradotphullamallikāḥ .

vīkṣya rantuṃ manaścakre yogamāyāmupāśritaḥ .. [bhāgavatam 10.29.1]

yogamāyāṃ tāsāmasaṅkhyānāmasaṅkhyavāñchāpūrikāṃ svaśaktiṃ

svabhāvata evāśritya ityarthaḥ .

[297]

sambhogātmakena yathā

iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ .

prahasya sadayaṃ gopīrātmārāmo'pyarīramat .. [bhāgavatam 10.29.42]

atra viklavitamiti tāsāṃ premātiśayajñāpakaṃ sadayamiti tasya tatprema

vaśyatvātiśayābhidhāyakam . ātmārāmo'pīti tāsāṃ premaguṇamāhātmya

darśakam . ātmārāmāśca munayaḥ [bhāgavatam 1.7.10] ityādau itthambhūtaguṇo

hariḥ itivat .

..10.29.. śrīśukaḥ ..296297..

[298]

evaṃ reme svayaṃ svaratiratra gajendralīlaḥ [bhāgavatam 10.33.23] iti .

svāsu tāsu ratiryasya saḥ . tathā tāsāṃ rativihāreṇa [bhāgavatam 10.33.20] ity

ādikam . gopīkapolasaṃśleṣaḥ [Viড় 5.13.54] ityādikaṃ viṣṇupurāṇapadyam

apyudāhṛtam .

[299]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.