|
|||
SIX SANDARBHAS 110 страницаāśāsate'nyam [bhāgavatam 5.18.19] ityādikam . ..10.61.. śrīśukaḥ ..277.. [278] atha vastutaḥ paramasvīyā api prakaṭalīlāyāṃ parakīyāyamāṇāḥ śrīvraja devyaḥ . yā evāsamordhvaṃ stutāḥ nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ svaryoṣitāṃ nalinagandharucāṃ kuto'nyāḥ . rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha labdhāśiṣāṃ ya udagādvrajavallabhīnām .. [bhāgavatam 10.47.30] ityādiṣu . gopyastapaḥ kimacaran yadamuṣya rūpaṃ [bhāgavatam 10.44.14] ityādau yā evāsamordhvaṃ rūpaṃ paśyantītyatra . tathā cāha yā dohane'vahanane mathanopalepa [bhāgavatam 10.44.15] ityādau dhanyā vrajastriya urukramacittayānāḥ . urukramacittameva yānaṃ yāsāṃ tāḥ . yāstaccittaṃ yatra yatra gacchati tatra tatraiva tadārūḍhāstiṣṭhanti ityarthaḥ . cintāyānā iti pāṭhe cintaścintā bhavaneti pūrvavadevārthaḥ . ..10.44.. śrīmāthurastriyaḥ ..278.. [279} ataevāsāmeva tatra tatra darśita utkarṣaḥ . parakīyāyamānatvena nivāraṇādimātrāṃśe laukikarasavidāmapi matena sevitaḥ . yathāha bharataḥ bahu vāryate yataḥ khalu yatra pracchannakāmukatvaṃ ca . yā ca mitho durlabhatā sā paramā manmathasya ratiḥ .. [ūṇ1.20] iti . rudraḥ vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā . tadeva pañcabāṇasya manye paramamāyudham .. [ūṇ3.20] viṣṇuguptaḥ yatra niṣedhaviśeṣaḥ sudurlabhatvaṃ ca yanmṛgākṣīṇām . tatraiva nāgarāṇāṃ nirbharamāsajjate hṛdayam .. [ūṇ3.21] iti . (page 121) ataeva kāsāñcidgopakumārīṇāṃ kātyāyanījapānusāreṇa patibhāve'py ādhikyamanuvartate iti . kecittu vāraṇādita evāsāṃ premādhikyaṃ manyante . tanna, jātito'pyādhikyāt . tacca vrajastriyo yadvāñchanti [bhāgavatam 10.83.43] iti, vāñchanti yadbhavabhiyaḥ [bhāgavatam 10.47.58] ityādinā vyaktam . na hi vāraṇādyaṃśamaṅgīkṛtya teṣāṃ lobho jātaḥ, anabhīṣṭatvāt . ato jāty aṃśameveti gamyate . ataḥ prabalajātitvānnivāraṇādikamapyayam atikrāmatītyevameva ślāghyate yā dustyajam [bhāgavatam 10.47.61] ityādinā . mattahastināṃ balasya durgātikramavannivāraṇādyatikramo hi tāsāṃ premabalasya vyañjaka eva na tūtpādakaḥ . jātyaṃśenaiva prābalye sati nivāraṇādisāmye'pi tāsāṃ sveṣu prematāratamyaṃ sambhavati . yathā tābhir api śrīrādhāyāḥ premavaiśiṣṭyena śrīkṛṣṇavaśīkāritvavaiśiṣṭyaṃ darśitam . anayārādhito nūnam [bhāgavatam 10.30.28] ityādinā . yā ca tāsāṃ kṣobhe sati premṇaḥ praphullatā sā khalu kṛṣṇasarpasyeva svata eva siddhatayā na tvaparata āhāryatayā . kevalaupapatyasya prema vardhanatvaṃ tu tābhireva svayaṃ niḥsvaṃ tyajanti gaṇikāḥ [bhāgavatam 10.47.7], jārā bhuktvā ratāṃ striyam [bhāgavatam 10.47.8] iti ninditam . yattu kaścitparakīyāsu laghutvaṃ vakti tatkhalu prākṛtanāyakam avalambamānāsu yuktaṃ, tatraiva jugupsitatvāt . atra tu gopīnāṃ tatpatīnāṃ ca [bhāgavatam 10.33.35] ityādinā tatpratyākhyānāt . atra ca tatpatīnāmiti tad vyavahāradṛṣṭimātreṇoktaṃ, na tu paramārthadṛṣṭyā . taddṛṣṭyā tu śrī kṛṣṇasandarbhe tāsāṃ svarūpaśaktitvamevātra paratra sthāpitam . tathāsya śrīkṛṣṇalakṣaṇasya nāyakasya tādṛśabhāvenaiva prāptau etāḥ paraṃ tanu bhṛtaḥ [bhāgavatam 10.47.58] ityādiṣu sarvordhvaślāghāśravaṇātparama garīyastvameva . ataevoktam neṣṭā yadaṅgini rase kavibhirparoḍhā tadgokulāmbujadṛśāṃ kulamantarena . āśāṃsayā rasavidheravatāritānāṃ kaṃsāriṇā rasikamaṇḍalaśekhareṇa .. [ūṇ5.3] iti . atha tāsāṃ svapatyābhāsasambandhamapi vārayituṃ yojayati nāsūyan khalu kṛṣṇāya mohitāstasya māyayā . manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ .. [bhāgavatam 10.33.37] tadevaṃ bhāvata utkarṣo darśitaḥ . daihikaṃ tamāhatābhiḥ sametābhir udāraceṣṭitaḥ [bhāgavatam 10.29.43] ityādau vyarocataiṇāṅka ivoḍubhirvṛtaḥ iti . spaṣṭam . ..10.29.. saḥ ..280.. [281] kiṃ ca tatrātiśuśubhe tābhirbhagavān devakīsutaḥ . (page 122) madhye maṇīnāṃ haimānāṃ mahāmarakato yathā .. [bhāgavatam 10.33.7] spaṣṭam . ..10.33.. saḥ ..281.. [282] guṇavaibhavakṛtamapyāha tābhirvidhūtaśokābhirbhagavānacyuto vibhuḥ . vyarocatādhikaṃ tāta puruṣaḥ śaktibhiryathā .. [bhāgavatam 10.32.10] spaṣṭam . ..10.32.. saḥ ..282.. [283] kalāvaidagdhīkṛtamāha pādanyāsairbhujavidhutibhiḥ [bhāgavatam 10.33.7] ity ādi . uccairjagurnṛtyamānā raktakaṇṭhyo ratipriyāḥ . kṛṣṇābhimarśamuditā yadgītenedamāvṛtam .. [bhāgavatam 10.33.9] idaṃ jagat . adyāpi yāsāṃ gītāṃśā eva jagati pracarantītyarthaḥ . yaduktaṃ saṅgītasāre tāvanta eva rāgāḥ syuryāvatyo jīvajātayaḥ . teṣu ṣoḍaśasāhasrī purā gopīkṛtā varā .. iti . ante ca teṣāmeva vibhāgaśca tatra svargādiṣu darśita iti . kiṃ ca kācitsamaṃ mukundena svarajātīramiśritāḥ . unninye pūjitā tena prīyatā sādhu sādhviti . tadeva dhruvamunninye tasyai mānaṃ ca bahvadāt .. [bhāgavatam 10.33.10] svarāḥ ṣaḍjādayaḥ sapta jātayasteṣu rāgotpattihetavaḥ . tā ubhayorapi paramapravīṇatvātsvarāntareṇa jātyantareṇa cāmiśritāḥ śuddhā eva unninye utkarṣeṇa jagau . tatra śakraśarvaraparameṣṭipurogāniścita tattvagānasya śrīmukundasyāpi sahārthatvenāprādhānyaṃ vivakṣitam . tatrāpyucchabdena .taeva tena pūjitā . tadaiva tālāntareṇa nibaddhaṃ gītaṃ dhruvākhyaṃ tālaviśeṣaṃ kṛtvā yā tato'pyutkarṣeṇa jagau tasyai pūrvasyā apyadhikaṃ mānamadāt . ..10.33.. saḥ ..284.. [285] atha tāsu sāmānyāsu sairindhrī mukhyā . sarvatra khyātatvāt . svakīyāsu paṭṭamahiṣīṣu śrīrukmiṇīsatyabhāme mukhye . yathā śrīharivaṃśe kuṭumbasyeśvarī yāsīdrukmiṇī bhīṣmakātmajā . satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat .. atha śrīvrajadevīṣu mukhyā bhaviṣyottaroktāḥ gopālī pālikā dhanyā viśākhā dhyānaniṣṭhikā . rādhānurādhā somābhā tārakā daśamī tathā .. iti . daśamyapi tārakānāmnītyarthaḥ . skānde prahlādasaṃhitāyāṃ tu lalitā śaivyā padmā catasro'nyāḥ . anyatra candrāvalī ca śrūyate . sā cātrārtha sāmyātsomābhaivānumeyā . kārtsnyena tu pramadāśatakoṭibhirākulitā ityāgamopadeśaḥ . etāsvapi śrīrādhikaiva mukhyā . saiva rāsotsave śrī kṛṣṇena paramapremṇāntardhāpiteti śrīkṛṣṇasandarbhe sandarśitamasti . prasiddhā ca tathā saiva sarvatreti . ataḥ śraiṣṭhyacihnena gopālatapany uktā gāndharvikaiva setyanumeyā . atha tāḥ śrīkṛṣṇavallabhāstridhā dṛśyante mugdhā madhyā pragalbhā iti . tādṛśyaṃ ca navayauvanaspaṣṭayauvanasamyagyauvanairvayobhedaistat tacceṣṭābhiśca . samyagyauvanaṃ ca prāptaṣoḍaśavarṣatvameva nādhikaṃ kanyābhirdvyaṣṭavarṣābhiḥ iti gautamīyatantrāt . tathā svabhāvabhedena dhīrā adhīrā miśraguṇāśceti punastridhāvagantavyāḥ . prematāratamyena śreṣṭhāḥ samāḥ laghava iti ca . atha tā līlāvasthābhedenaikaikā . abhisārikā vāsakasajjotkaṇṭhitā khaṇḍitā vipralabdhā (page 123) kalahāntaritā proṣitabhartṛkā svādhīnabhartṛkā ity aṣṭau nāmāni bhajanti . tathā parasparaṃ bhāvānāṃ sādṛśyakiñcit sādṛśyāsphuṭasādṛśyāni . virodhitvaṃ caitadbhedacatuṣṭayātpunaś catvāri sakhī suhṛttaṭasthā prātipakṣikī ceti . bhāvabhedāśca sthāyi nirūpaṇe jñeyāḥ . tatra sakhī yathā apyeṇapatnī [bhāgavatam 10.33.11] ityādi dvaye purato darśanīyā . atra hi tanvan dṛśāṃ sakhi sunirvṛtimiti svīyatad didṛkṣādyotanāt . sakhīti taddarśanasukhopabhogasaubhāgyabhāgitā sāmyena tasyāṃ sakhyāropaṇātkānteti kṛṣṇasaṅginyāḥ saubhāgyātiśayasya cānumodanātsakhyameva spaṣṭam . ataeva tallīlānumodanamapi bāhuṃ priyāṃsā [bhāgavatam 10.30.12] ityādinā . suhṛdyathā anayārādhito nūnaṃ bhagavān harirīśvaraḥ . yanno vihāya govindaḥ prīto'yamanayadrahaḥ .. [bhāgavatam 10.30.28] asyāśca tadbhāgyamātrapraśaṃsanātvyaktaṃ sauhṛdyam . [286] taṭasthā yathā pṛcchatemā latā bāhūnapyāśliṣṭā vanaspateḥ . nūnaṃ tatkarajaspṛṣṭā bibhratyutpulakānyaho .. [bhāgavatam 10.30.13] atra sakhīvacanaṃ śrutvāpi tataudāsīnyāttāṭasthyameva vyaktam . evam anayārādhito nūnamiti suhṛdvākyānantaramapi dhanyā aho amī ālyaḥ [bhāgavatam 10.30.29] ityādivākye ca . [287] atha prātipakṣikā yathā asyā amūni naḥ kṣobhaṃ kurvantyuccaiḥ padāni yat . yaikāpahṛtya gopīnāṃ raho bhuṅkte'cyutādharam .. [bhāgavatam 10.30.30] atha prakaṭa eva matsara iti tābhyo vilakṣaṇatvam . tathaiva śrī harivaṃśādau pārijātaharaṇe śrīrukmiṇīṃ prati satyabhāmāyāḥ . spaṣṭam . ..10.30.. śrīśukaḥ ..285287.. [288] atra vicāryate . nanu bhagavadbhakteṣu parasparaṃ pratipakṣitvam asambhavamahṛdyaṃ ca . tathā tāsāṃ tatsaubhagamadam [bhāgavatam 10.29.48] ity ādau tadīrṣāmadamānādidūrīcikīrṣāṃ śrībhagavato'pi dṛśyate . tathā śrīmatā muninā svayamapi tābhistatra daurātmyaśabdaḥ prayukto'stīti . tatrocyate sarvaiva hi śrībhagavataḥ krīḍā prītipoṣāyaiva pravartate . bhajate tādṛśīḥ krīḍā yāḥ śrutvā tatparo bhavet [bhāgavatam 10.33.36] ityādi . śrutvāpītyarthaḥ . tatra śṛṅgārakrīḍāyāścāsyāḥ svabhāvo'yaṃ yatkhalv īrṣāmadamānādilakṣaṇa (page 124) tattadbhāvavaicitrīparikaratayaiva rasaṃ puṣṇāti . yata eva tādṛśatayaiva kavibhirvarṇyate . śrībhagavatā ca sva=līlāyāmaṅgīkriyate . svasminnapi dakṣiṇānukūlaśaṭhadhṛṣṭateti caturbhedanāyakatvaṃ yathāsthānaṃ vyajyate . tasmāttallīlāśaktireva tāsu tattadbhāvaṃ dadhāti . taṃ ca bhāvānurūpeṇaiveti darśitam . ataeva yadā sarvāsāmeva tadviraho bhavati tadā dainyanaikajātīya bhāvatvāpattyā sarvatra sakhyamevābhivyajyate . yathā anvicchantyo bhagavato mārge gopyo'vidūrataḥ . dadṛśuḥ priyaviśleṣānmohitāṃ duḥkhitāṃ sakhīm .. [bhāgavatam 10.30.41] ityatra tasyāṃ pūrvāsāmeva sakhītvavyañjanā . virahalīlā ca tāsāṃ jhaṭiti śrīkṛṣṇaviṣayakatṛṣṇātiśayavardhanārthaiva . nāgaracūḍāmaṇīndrāya śrīkṛṣṇāya ca tāsāṃ tadvṛddhirathyarthaṃ rocate . yathoktaṃ nāhaṃ tu sakhyo bhajato'pi jantūn [bhāgavatam 10.32.10] ityādinā . tasmānmadhye viraho'pi bhavati . tadā śrīkṛṣṇasya madamānādivinodamatikramyāpi tad adhyavasāyaḥ syāt . tato madamānayoḥ praśamāya svaviṣayaka tṛṣṇātiśayarūpaprasādāya ceti tāsāṃ tatsaubhagetyatrārthaḥ . sarva samuditarāsalīlārthaṃ madasya praśamāya mānasya ca prasādāya prasādanāyetyartho vā . tatastadvardhanecchāpyānuṣaṅgīti samānam . atha jāte ca virahe dainyenaiva tāsāṃ tatra daurātmyabuddhiḥ . na tu vastuta eva taddaurātmyaṃ premaikavilāsarūpatvāt . śrīmunīndro'pi tad bhāvānusāritvenaiva tadvākyamanuvadati tayā kathitmākarṇya [bhāgavatam 10.30.42] ityādi . svayaṃ tu pūrvaṃ tasmiṃstadīye made doṣaṃ pratyākhyātavānasti . yathā reme tayā cātmarata ātmārāmo'pyakhaṇḍitaḥ . kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām .. [bhāgavatam 10.30.35] svātmarataḥ svatastuṣṭo'pi ātmarāmaḥ svakrīḍo'pi akhaṇḍitaḥ . tasyāṃ satatāsaktaḥ san reme . tādṛśaścetkimiti tadāsakto babhūva, tathā reme ca . ata āha tayā itthambhūtaguṇo hariḥ [bhāgavatam 1.7.10] itivattathābhūtaguṇatayā tadīyapremasarvasvasārarūpayetyarthaḥ . atastasyānyena tādṛśatvāsambhavātpremaviśeṣa evāsau sphurati na tu kāmaḥ . sa ca premaviśeṣa īdṛśaprabalaḥ yatkāmivadeva dainyādikaṃ tayoḥ prakaṭībhavatītyāha kāmitāmiti . madamānādyātmake kāminīnāṃ premṇi kāmināṃ yaddainyaṃ lokaprasiddhaṃ tadeva svadvārā tatprema viśeṣapāraveśyena darśayan prakaṭayan reme . yadvā yayaiva līlayā svayam eva tucchībhūtāḥ sarve'pyanye nāgaraṃmanyā ityāha kāmināmiti . sva līlāmahimnā kāmināṃ prākṛtānāṃ dainyaṃ rasasampattihīnatvaṃ strīṇāṃ ca prākṛtānāṃ taṃ vinānyasya bhajanena durātmatāṃ duṣṭabhāvatāṃ darśayanniti darśayadvidhuparājayaṃ rasāvaktumullasati dhūtalāñchanam itivat . ..10.30.. śrīśukaḥ ..288.. (page 125) [289] ityālambano vyākhyātaḥ . athoddīpaneṣu guṇāḥ . nārīmohanaśīlatvam . avayavavarṇarasagandhasparśaśabdasallakṣaṇanavayauvanānāṃ kamanīyatā . nityanūtanatvamabhivyaktabhāvatvaṃ premavaśyatvaṃ saubuddhyasatpratibhādayaśca . tatra nārīmohanaśīlatvādikaṃ, yathā kṛṣṇaṃ nirīkṣya vanitotsavarūpaśīlam [bhāgavatam 10.21.12] iti . spaṣṭam . ..10.21.. śrīvrajadevyaḥ ..289.. [290] nityanūtanaṃ ca yadyapyasau pārśvagataḥ [bhāgavatam 1.11.34] ityādau dṛṣṭam . athābhivyaktabhāvatvam . tatra pūrvarāge śaradudāśaye sādhujātasatsarasijodare śrīmuṣā dṛṣā . suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ .. [bhāgavatam 10.31.2] he dṛśaiva suratayācaka tatrāpi he kātyāyanyarcanānte varaprada, tatrāi bhāvaviśeṣadarśitayā dṛśā kṛtvaivāśulkadāsikātulyatvaṃ prāptāstayaiva punarnighnatastava na kiṃ vadhaḥ strīhatyāpi na bhavati . dṛśastādṛśatve mahāmohanacauratvaṃ darśayati . śaradudāśaya ityādi . tatra mohanatvaṃ dvividhaṃsvarūpakṛtaṃ duṣkarakriyākṛtaṃ ca . tad ubhayamapi tattadviśeṣaṇairvyaktam . tathā madhurayā girā valguvākyayā budhamanojñayā puṣkarekṣaṇa . vidhikarīrimā vīra muhyatīr adharasīdhunāpyāyayasva naḥ .. [bhāgavatam 10.31.8] madhurayeti svarūpamādhuryaṃ valguvākyayetyarthamādhuryaṃ budha manojñayeti budhānāṃ tādṛśabhāvābhijñānāmeva manojñayeti bhāva viśeṣamādhuryaṃ vyañjitam . [292] tathā prahasitaṃ priya premavīkṣaṇaṃ viharaṇaṃ ca te dhyānamaṅgalam . rahasi saṃvido yā hṛdispṛśaḥ kuhaka no manaḥ kṣobhayanti hi .. [bhāgavatam 10.31.10] saṃvidāḥ saṅketanarmāṇi . [293] tathā dinaparikṣaye nīlakuntalair vanaruhānanaṃ bibhradāvṛtam . ghanarajasvalaṃ darśayanmuhur manasi naḥ smaraṃ vīra yacchasi .. [bhāgavatam 10.31.12] muhuḥ punaḥ punarvyājena parāvṛtyetyarthaḥ . [294] tathā patisutānvayabhārtṛbāndhavān ativilaṅghya te'ntyacyutāgatāḥ . gatividastavodgītamohitāḥ kitava yoṣitaḥ kastyajenniśi .. rahasi saṃvidaṃ hṛcchayodayaṃ prahasitānanaṃ premavīkṣaṇam . bṛhaduraḥ śriyo vīkṣya dhāma te muhuratispṛhā muhyate manaḥ .. [bhāgavatam 10.31.1617] gatividastavodgītamohitā iti asmākaṃ mohanaprakārajñānenaiva tvaṃ tathā veṇunā gītavānityarthaḥ . ..10.31.. śrīgopyaḥ parokṣasthitaṃ śrībhagavantam ..292294.. [295] evaṃ gavāṃ hitāya tulasi gopīnāṃ ratihetave . vṛndāvane tvaṃ vapitā sevitā viṣṇunā svayam .. iti skānde revākhaṇḍīyatulasīstavavacanamapi tatpūrvarāge darśanīyam . tathā sambhoge'pi iti viklavitaṃ tāsām [bhāgavatam 10.29.42] ityādau prahasya iti tābhiḥ sametābhirudāraceṣṭitaḥ [bhāgavatam 10.29.43] iti, udārahāsa dvijakundadīdhiti [bhāgavatam 10.29.46] cābhivyaktabhāvatvodāharaṇam . atha premṇā vaśyatvaṃ dvividham . premāntareṇa preyasīpremṇā ca . tatra pūrveṇa narmadaḥ praṇayināṃ (page 126) vijahāra 10.35.20] ityatra darśitam . tathottareṇa . tatra pūrvarāgātmakena yathā tathāhamapi taccitto nidrāṃ ca na labhe niśi [bhāgavatam 10.53.2] iti . spaṣṭam . ..10.53.. śrībhagavān rukmiṇīdūtam ..295.. [296] tathā bhagavānapi tā rātrīḥ śaradotphullamallikāḥ . vīkṣya rantuṃ manaścakre yogamāyāmupāśritaḥ .. [bhāgavatam 10.29.1] yogamāyāṃ tāsāmasaṅkhyānāmasaṅkhyavāñchāpūrikāṃ svaśaktiṃ svabhāvata evāśritya ityarthaḥ . [297] sambhogātmakena yathā iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ . prahasya sadayaṃ gopīrātmārāmo'pyarīramat .. [bhāgavatam 10.29.42] atra viklavitamiti tāsāṃ premātiśayajñāpakaṃ sadayamiti tasya tatprema vaśyatvātiśayābhidhāyakam . ātmārāmo'pīti tāsāṃ premaguṇamāhātmya darśakam . ātmārāmāśca munayaḥ [bhāgavatam 1.7.10] ityādau itthambhūtaguṇo hariḥ itivat . ..10.29.. śrīśukaḥ ..296297.. [298] evaṃ reme svayaṃ svaratiratra gajendralīlaḥ [bhāgavatam 10.33.23] iti . svāsu tāsu ratiryasya saḥ . tathā tāsāṃ rativihāreṇa [bhāgavatam 10.33.20] ity ādikam . gopīkapolasaṃśleṣaḥ [Viড় 5.13.54] ityādikaṃ viṣṇupurāṇapadyam apyudāhṛtam . [299]
|
|||
|