Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 111 страница



kiṃ ca

evaṃ pariṣvāṅgakarābhimarśa

snigdhekṣaṇoddāmavilāsahāsaiḥ .

reme rameśo vrajasundarībhir

yathārbhakaḥ svapratibimbavibhramaiḥ .. [bhāgavatam 10.33.17]

atra rameśa ityanena tasya ramāvaśīkāritvaṃ darśitam . pariṣvaṅgetyādinā

tatrāpi snighekṣaṇetvādinā rema ityanena ca tāsāṃ premṇā tasya vaśyatvaṃ

vyaktam . dṛṣṭāntena tu tadā tasya tāsāṃ cārbhakapratibimbayoriva gāna

nṛtyādivilāseṣu ekaceṣṭatāpattisūcanayā mithaḥ paramapremāsaktir

darśitā .

[300]

api ca

evaṃ śaśāṅkāṃśuvirājitā niśāḥ

sa satyakāmo'nuratābalāgaṇaḥ .

siṣeva ātmanyavaruddhasaurataḥ

sarvāḥ śaratkāvyakathārasāśrayāḥ .. [bhāgavatam 10.33.26]

evaṃ pūrvoktaprakāreṇa anurato nirantaramanurakto'balāgaṇo yatra

tādṛśaḥ sa śrīkṛṣṇacandra ātmani citte'varuddhaṃ samantānnigṛhya

sthāpitaṃ saurataṃ suratasambandhibhāvahāvādikaṃ yena tathābhūtaḥ san .

ataeva satyakāmaḥ vyabhicārarahitapremaviśeṣaḥ san śaratsambandhinyo

yāvatyo rasāśrayāḥ kāvyakathāḥ sambhavanti tāḥ sarvā eva siṣeve . śarac

chabdo'trākhaṇḍameva vā saṃvatsaraṃ vadati . tataḥ śaśaṅkāṃśuvirājitatvam

upalakṣaṇamiti vyākhyeyam . evaṃ sauratasaṃlāpaiḥ [bhāgavatam 10.60.58] iti śrī

rukmiṇīparihāse'pi saurataśabdastādṛśatvena prayuktaḥ .

..10.33.. śrīśukaḥ ..300..

(page 127)

[301]

atraivamapi svayamuktaṃ na pāraye'ham [bhāgavatam 10.32.12] ityādi . atha

pravāsātmakena, yathā

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā .

śiṣyo bṛhaspateḥ sākṣāduddhavo buddhisattamaḥ ..

tamāha bhagavān preṣṭhaṃ bhaktamekāntinaṃ kvacit .

gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ ..

gacchoddhava vrajaṃ saumya pitrornau prītimāvaha .

gopīnāṃ madviyogādhiṃ matsandeśairvimocaya .

tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ .. [bhāgavatam 10.46.14] ity

ādi .

tathā ca skāndaprahlādasaṃhitādvārakāmāhātmye tāḥ prati śrīmad

uddhavavākyam

bhagavānapi dāśārhaḥ kandarpaśarapīḍitaḥ .

na bhuṅkte na svapiti ca cintayan vo hyaharniśam .. iti .

evaṃ rājakumārīṇāṃ pariṇayo'pi tābhirgopakumārībhirekātmatvātprāyas

tadvirahakālakṣapaṇārtha eva tāsāṃ prāṇaparityāgaparihārārthameva

ca . yathoktaṃ pādmekaiśore gopakanyāstā yauvane rājakanyakā iti . yathā

ca śrīrukmiṇīvākyam

yarhyambujākṣa na labheya bhavatprasādaṃ

jahyāmasūn vratakṛśān śatajanmabhiḥ syāt .. [bhāgavatam 10.52.43] iti .

[302]

athoddīpaneṣu jātiḥ . tatra gopatvarūpāmāha

vividhagopacaraṇeṣu vidagdho

veṇuvādya urudhā nijaśikṣāḥ .. [bhāgavatam 10.35.15] ityādinā . spaṣṭam .

..10.35.. śrīvrajadevyaḥ ..301302..

[303]

yādavatvarūpāṃ sādṛśyarūpāṃ cāha meghaḥ śrīmaṃstvamasi dayito

yādavendrasya nūnam [bhāgavatam 10.90.20] ityādinā .. spaṣṭam .

..10.90.. śrīpaṭṭamahiṣyaḥ ..303..

[304]

atha kriyāḥ . tāśca dvividhāḥ . bhāvasambandhinyaḥ svābhāvikavinoda

mayyaśca . pūrvā yathā niśamya gītaṃ tadanaṅgavardhanam [bhāgavatam 10.29.4]

ityādi . spaṣṭam .

..10.29.. śrīśukaḥ ..304..

[305]

uttarāḥ

vāmabāhukṛtavāmakapolo

valgitabhrūradharārpitaveṇum .. [bhāgavatam 10.35.2] ityādi . spaṣṭam .

..10.35.. śrīvrajadevyaḥ ..305..

[306]

vividhagopacaraṇeṣu [bhāgavatam 10.35.14] ityādau ca tā jñeyāḥ . atha dravyāṇi .

tatra tasya preyasyo yathā

uṣasyutthāya gotraiḥ svairanyonyābaddhabāhavaḥ .

kṛṣṇamuccairjaguryāntyaḥ kālindyāṃ snātumanvaham .. [bhāgavatam 10.22.6]

gotrairvargaiḥ .

..10.22.. śrīśukaḥ ..306..

[307]

tadvrajastriya āśrutya [bhāgavatam 10.21.3] ityādau ca svasakhībhyo'nvavarṇayann

ityudāhāryam .

tatparikarāḥ taṃ vīkṣa kṛṣṇānucaraṃ vrajastriyaḥ [bhāgavatam 10.47.1] ityādi .

spaṣṭam .

..10.47.. saḥ ..307..

[308]

maṇḍanam pūrṇāḥ pulindya urugāyapadābjearāgaśrīkuṅkumena dayitā

[bhāgavatam 10.21.17] ityādi .

[309]

vaṃśīgopyaḥ kimācaradayaṃ kuśalaṃ sma veṇuḥ [bhāgavatam 10.21.17] ityādi .

spaṣṭam .

..10.21.. tāḥ ..309..

[310]

padāṅkaḥ padāni vyaktametāni nandasūnormahātmanaḥ [bhāgavatam 10.30.25]

ityādi .

[311]

padadhūliḥ

dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ .

yān brahmeśo ramā devī dadhurmūrdhnyaghanuttaye .. [bhāgavatam 10.30.29]

(page 128)

atra premaiva tadutkarṣaṃ gamayati na tvaiśvaryajñānam . svabhāvaḥ khalv

ayaṃ prītiparamotkarṣasya yatsvaviṣayaṃ sarvata utkarṣeṇānubhāvayati .

yathādibharatena mṛgapremṇā tadīyakhurasparśātpṛthivyā api mahā

bhāgadheyatvaṃ varṇitamkiṃ vā are ācaritaṃ tapastapasvinyā yadiyam

avaniḥ [bhāgavatam 5.8.23] ityādinā . evameva

kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri

sparśotsavotpulakitāṅgaruhairvibhāsi .

apyaṅghrisambhava urukramavikramādvā

āho varāhavapuṣaḥ parirambhaṇena .. [bhāgavatam 10.30.10]

atra pūrvārdhe premṇā śrīkṛṣṇamādhuryamahimoktiḥ . uttarārdhe

tenaivānyatra heyatoktiḥ . atra ca apīti kimarthe . tataśca eṣo'ṅghri

sambhavo harṣavikāraḥ urukramasya trivikramasya vikramādvāpi pāda

vikṣepādvāpi kiṃ jātaḥ . āho iti pakṣāntare . varāhavapuṣaḥ kānta

bhāvato'pi parirambhaṇena vā eṣo'ṅghrisambhavaḥ kiṃ jātaḥ . na hi na hīty

arthaḥ . apīti stokārthe vā sarpiṣo'pi syāditivat . tataśca urukramavikramād

api eṣo'ṅghrisambhavo vikāraḥ syāt . kintu stoka eva syādityarthaḥ .

..10.30.. tāḥ ..312..

[313]

nakhāṅkaḥ pṛcchatemā latā bāhūn [bhāgavatam 10.30.31] ityādāveva jñātaḥ . evaṃ

vṛndāvanayamunādīnyapyudāhāryāṇi . atha kālaśca rāsotsavādi

sambandhī . sa yathātāḥ kiṃ niśāḥ smarati yāsu [bhāgavatam 10.47.43] ityādi .

spaṣṭam .

..10.47.. tāḥ ..313..

[314]

tadevaṃ yathā tadīyaguṇādayaḥ uddīpanāstathaiva tādṛśasevopayogitvena

tatpreyasīguṇā api jñeyāḥ . te ca tāsāmātmasambandhina ātmābhīṣṭa

tadvallabhāsambandhinaścetyubhaye'pyūhyāḥ .

athānubhāvāḥ . tatra sairindhryādīnāṃ, yathā

sā majjanālepadukūlabhūṣaṇa

sraggandhatāmbūlasudhāsavādibhiḥ .

aprasādhitātmopasasāra mādhavaṃ [bhāgavatam 10.48.5] ityādi . spaṣṭam .

..10.15.. śrīśukaḥ ..314..

[315]

śrīpaṭṭamahiṣīṇāmitthaṃ ramāpatimavāpya [bhāgavatam 10.59.44] ityādidvaya

eva viditaḥ . śrīvrajadevīnāṃ yathā, āsāmaho [bhāgavatam 10.47.61] ityādau . yā

dustyajamityādi . tatra ca vivaraṇam

taṃ gorajaśchuritakuntalabaddhabarha

vanyaprasūnarucirekṣaṇacāruhāsam .

veṇuṃ kvaṇantamanugairupagītakīrtiṃ

gopyo didṛkṣitadṛśo'bhyagaman sametāḥ ..

pītvā mukundamukhasāraghamakṣibhṛṅgais

tāpaṃ jahurvirahajaṃ vrajayoṣito'hni .

tatsatkṛtiṃ samadhigamya viveśa goṣṭhaṃ

savrīḍahāsavinayaṃ yadapāṅgamokṣam .. [bhāgavatam 10.15.4243} ityādi

spaṣṭam .

..10.15.. śrīśukaḥ ..315..

[316]

atha prāyaḥ sarvāsāṃ te caturvidhāḥ udbhāsvarasāttvikālaṅkāra

vācikākhyāḥ . tatrodbhāsvarā uktāḥ

nīvyuttarīyadhammillasraṃsanaṃ gātramoṭanam .

jṛmbhā ghrāṇasya phullatvaṃ niśvāsādyāśca te matāḥ .. [ūṇ10.70] iti .

yathā

tadaṅgasaṅgapramudākulendriyāḥ

keśān dukūlaṃ kucapaṭṭikāṃ vā .

nāñjaḥ prativyoḍhumalaṃ vrajastriyo

visrastamālābharaṇāḥ kurūdvaha .. [bhāgavatam 10.33.17] ityādi .

(page 129)

[317]

sāttvikāḥ

tatraikāṃsagataṃ bāhuṃ kṛṣṇasyotpalasaurabham .

candanālisamāghrāya hṛṣṭaromā cucumba ha .. [bhāgavatam 10.33.12]

spaṣṭam .

..10.33.. śrīśukaḥ ..317..

[318]

nirvikārātmake citte bhāvaḥ prathamavikriyā .. ūṇ11.6] . sa yathā cittaṃ

sukhena bhavatāpahṛtaṃ gṛheṣu [bhāgavatam 10.29.34] ityādi . spaṣṭam .

..10.29.. śrīgopyaḥ ..318..

[319]

grīvārecakasaṃyukto bhrūnetrādivikāśakṛt .

bhāvādīṣatprakāśo yaḥ sa hāva iti kathyate .. [ūṇ11.9] iti .

sa yathā śrīlakṣmaṇāsvayaṃvare

unnīya vaktramurukuntalakuṇḍalatviḍ

gaṇḍasthalaṃ śiśirahāsakaṭākṣamokṣaiḥ .

rājño nirīkṣya paritaḥ śanakairmurārer

aṃse'nuraktahṛdayā nidadhe svamālām .. [bhāgavatam 10.83.29] iti .

..10.83.. saiva ..319..

[320]

evaṃ hāva eva bhaveddhelā vyaktaśṛṅgārasūcakaḥ [ūṇ11.11] iti

lakṣaṇānusāreṇa helāpyudāhāryā . sā śobhā rūpabhogādyairyatsyād

aṅgavibhūṣaṇam [ūṇ11.13] . sā yathā

tāsāmativihāreṇa [bhāgavatam 10.33.21] ityādi, gopyaḥ sphuratpuraṭakuṇḍala

kuntalatviḍguṇaśriyā sudhitahāsanirīkṣaṇena [bhāgavatam 10.33.22]

[321]

mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu cārutā [ūṇ11.19] . tadyathā

kācidrāsapariśrāntā pārśvasthasya gadābhṛtaḥ .

jagrāha bāhunā skandhaṃ ślathadvalayamallikā .. [bhāgavatam 10.33.11]

spaṣṭam ..

..10.33.. śrīśukaḥ ..321..

[322]

niḥśaṅkatvaṃ prayogeṣu budhairuktā pragalbhatā .. [ūṇ11.21]

sā ca

tatraikāṃsagataṃ bāhum [bhāgavatam 10.33.11] ityādau darśitā .

audāryaṃ vinayaṃ prāhuḥ sarvāvasthāgataṃ budhāḥ . [ūṇ11.15]

tadyathāmṛgayuriva kapīndram [bhāgavatam 10.47.17] ityādau dustyajastat

kathārthaḥ iti . spaṣṭam .

..10.47.. saiva ..323..

[324]

evaṃ

śobhaiva kāntirākhyātā manmathāpyāyanojjvalā .. [ūṇ11.15]

kāntireva vayobhogadeśakālaguṇādibhiḥ .

uddīpitātivistāraṃ prāptā ceddīptirucyate .. [ūṇ11.17]

ityanusāreṇa kāntidīptī apyudāhārye .

priyānukaraṇaṃ līlā ramyairveśakriyādibhiḥ . [ūṇ11.28] tasyāṃ veśa

kriyayā tacceṣṭānukaraṇaṃ yathā

antarhite bhagavati [bhāgavatam 10.30.1] ityādyanantaraṃ gatyānurāgasmita [bhāgavatam

10.30.2] ityādi ..(page 130)

[325]

tāstāḥ bāhuprasārā [bhāgavatam 10.29.46] ityādinoktāstadīyalīlā ityarthaḥ .

paścādāveśena rūpaṃ tadabhedabhāvanārūpam . gatismitaprekṣaṇa

bhāṣaṇādiṣu [bhāgavatam 10.30.3] ityādi .

evaṃ svavilāsarūpāṃ līlāmudbhāvyāpi tāsāṃ nijo bhāvo nigūḍhaṃ tiṣṭhaty

eva, yathā vakṣyate yatantyunnidadhe'baram [bhāgavatam 10.30.20] ityatra yatantīti .

athaitadagre'pi kālakṣepārthaṃ yā līlā yābhirgātuṃ pravartitāḥ

premāveśena tā līlā eva tāsvāviṣṭhā iti tattadanukaraṇaviśeṣe hetur

jñeyaḥ . etadanukaraṇaṃ ca prāyo na līlāśabdavācyam . bālyādi

rūpasyānālambanatvenojjvalarasāṅgatvābhāvāt . tatra pūtanādīnāṃ prīti

mātravirodhibhāvānāmapi tathā śrīkṛṣṇajananyādīnāṃ nijaprīti

viśeṣavirodhibhāvānāmapi ceṣṭānukaraṇaṃ śrīkṛṣṇānukartrīṇāṃ

gopikānāṃ sakhībhistāsāṃ virahakālakṣepāya tattadbhāvapoṣārthaṃ

kṛtrimatayivāṅgīkṛtaṃ, na tu tattadbhāveneti samādheyam . keciccaivaṃ

vyācakṣate, pūtanāvadhalīlāsmaraṇāveśe sati kāsāñcitpūtanānukaraṇam

api śrīkṛṣṇāniṣṭhāśaṅkayā bhayenaiva bhavati . yathā loke'pi ātma

niṣṭhāśaṅkayā bhayonmattasya tadbhayahetuvyāghrādyanukaraṇaṃ

bhavati . tatastadanukaraṇe'pi ātmanīva śrīkṛṣṇe prītirevollasati na tu

dveṣaḥ . sā prītiryathātmani tadrūpatayaiva tiṣṭhati tathaiva tāsāṃ śrī

kṛṣṇe'pi svabhāvocitaivānuvartate .

tataḥ baddhānyayā srajā kācid [bhāgavatam 10.30.23] ityādau śrīyaśodānukaraṇaṃ

ca tathaiva mantavyam . pūrvaṃ hi dāmodaralīlāsmaraṇāveśena tasyāḥ śrī

kṛṣṇabhāvaḥ . tataśca vaktraṃ nināya bhayabhāvanayā sthitsya [bhāgavatam 1.8.31]

ityuktarītyā śrīyaśodāto bhayamapi jātam . bālyasvabhāvānusmaraṇena

tadanukaraṇaṃ ca . tataśca saiva svayamanyāṃ kāñcītallīlāveśenaiva

kṛṣṇāyamānāṃ ca babandha . tathāpi pūrvavatsvabhāvocitaiva prītistasyām

antarvartata eva . sā hi prītistattadbhāvasya paramāśrayarūpā . tato bahir

eva tattadanukaraṇātśrīyaśodābhāvasya ca madhye śrīkṛṣṇabhāva

vyavadhānena nijabhāvāsparśānna virodha iti .

..10.30.. śrīśukaḥ ..325..

[326]

gatisthānāsanādīnāṃ mukhanetrādikarmaṇām .

tātkālikaṃ tu vaiśiṣṭyaṃ vilāsaḥ priyasaṅgajam .. [ūṇ11.31]

sa yathā

taṃ vilokyāgataṃ preṣṭhaṃ prītyutphulladṛśo'balāḥ [bhāgavatam 10.32.3] iti

spaṣṭam .

..10.32.. saḥ ..326..

[327]

garvābhilāṣaruditasmitāsūyābhayakrudhām .

saṅkarīkaraṇaṃ harṣāducyate kilakiñcitam .. [ūṇ11.44]

tadyathā tasya tatkṣvelitaṃ śrutvā bālāḥ premapariplutāḥ [bhāgavatam 10.22.12] ity

ādi, evaṃ bruvati govinde [bhāgavatam 10.22.13] ityādi, mānayaṃ bhoḥ kṛthā [bhāgavatam

10.22.14] ityādi, śyāmasundara te dāsyaḥ [bhāgavatam 10.22.15] ityādyantam .

spaṣṭam .

..10.22.. saḥ ..327..

[328]

vallabhaprāptivelāyāṃ madanāveśasambhramāt .

vibhramo hāramālyādibhūṣāsthānaviparyayaḥ .. [ūṇ11.39]

sa yathā vyatyastavastrābharaṇāḥ kāścitkṛṣṇāntikaṃ yayuḥ [bhāgavatam 10.29.7]

iti . (page 131)

iṣṭe'pygarva mānābhyāṃ bibbokaḥ syādanādaraḥ [ūṇ11.52] . sa ca ekā

bhrūkuṭimābadhya [bhāgavatam 10.32.6] ityādāvudāhariṣyate .

vinyāsabhaṅgiraṅgānāṃ bhrūvilāsamanoharāḥ .

sukumārā bhavedyatra lalitaṃ tadudīritam . [ūṇ11.56] . tacca pūrvatraiva

jñeyam .

..10.32.. saḥ ..328..

[329]

kāntasmaraṇavārtādau hṛdi tadbhāvabhāvataḥ .

prākaṭyamabhilāṣasya moṭṭāyitamudīryate .. [ūṇ11.47]

tacca kṛṣṇaṃ nirīkṣya vanitotsava [bhāgavatam 10.21.12] ityādāveva jñeyam .

hrīmānerṣyādibhiryatra nocyate svavivakṣitam .

vyajyate ceṣṭayaivedaṃ vikṛtaṃ tadvidurbudhāḥ .. [ūṇ11.58]

tadyathā

paridhāya svavāsāṃsi preṣṭhasaṅgamasajjitāḥ .

gṛhītacittā no celustasmin lajjāyitekṣaṇāḥ .. [bhāgavatam 10.22.23]

spaṣṭam .

..10.22.. saḥ ..329..

[330]

ākalpakalpanālpāpi vicchittiḥ kāntipoṣakṛt .. [ūṇ11.34]

stanādharādigrahaṇe hṛtprītāvapi sambhramāt .

bahiḥ krodho vyathitavatproktaṃ kuṭṭamitaṃ budhaiḥ .. [ūṇ11.49]

evamityanusāreṇa vicchittikuṭṭumite api jñeye .

atha vācikāḥ . tatra cāṭupriyoktirālāpaḥ [ūṇ11.80] . sa yathā kā stry

aṅga te kalapadāyatamūrcchitena [bhāgavatam 10.29.40] ityādi . spaṣṭam .

..10.29.. śrīgopyaḥ ..330..

[331]

vilāpo duḥkhajaṃ vacaḥ [ūṇ11.83] . sa yathā paraṃ saukhyaṃ hi nairāśyaṃ

[bhāgavatam 10.47.47] ityādi . spaṣṭam .

..10.47.. tāḥ ..331..

[332]

uktipratyuktimadvākyaṃ saṃlāpa iti kīrtyate [ūṇ11.85] . sa yathāsvāgataṃ

vo mahābhāgāḥ [bhāgavatam 10.29.18] ityādikam . vyaktaṃ bhavān vrajabhayārti

haro'bhijātaḥ [bhāgavatam 10.29.41] ityādyantam .

atra śrīkṛṣṇavākyeṣu prathamo'rthastāsu veṇvādimohitāsvapi vāmyam

ācarantīṣu saṅgaprārthanārūpaḥ . dvitīyastu parihāsāya tadbhāva

parīkṣaṇāya ca tadāgamanakāraṇasvasaṅgapratyākhyānarūpaḥ . tathaiva

tāsāṃ vākyeṣvapi tatprārthanāpratyākhyānarūpaḥ . ataeva pārasparika

samānavaidagdhīmayatvādatitarāṃ rasaḥ puṣyate .

svāgatamiti ubhayatra samānameva . rajanyeṣā . yadi kathañcidāgatā eva

tadādhunā tu rajanyā ghorarūpāditvātvrajaṃ prati na yāta, yātuṃ nārhatha .

kintu strībhiryuṣmābhiriha mama vīrasya sannidhāveva stheyaṃ sthātuṃ

yogyamiti . sumadhyamā iti punargamane khedamapi darśitavān .

na ca matsannidhāvavasthāne bandhubhyo bhetavyamityāha mātaraḥ [bhāgavatam

10.29.20] iti . bandhubhyaḥ sādhvasaṃ mā kṛḍhvaṃ yataste mātrādayo

bandhavo rātrāvasminapaśyanta eva vicinvanti . tato nāsti teṣām

atrāgamanasambhāvaneti bhāvaḥ . putrā devaraṃmanyādiputrāḥ

sapatnyādiputrā vā .

nijārāmadarśanayā tāsāṃ bhāvamuddīpayati dṛṣṭaṃ vanaṃ [bhāgavatam 10.29.21]

iti . nigamayati tadyāta [bhāgavatam 10.29.22] iti yasmādrajanyeṣā ghorarūpā ity

ādiko hetuḥ, tattasmāccirakālaṃ vyāpya ghoṣaṃ mā yāta . aciramadhunaiva

mā yāteti vā . tatastatra gatvā patīn yuṣmatpatitvena kptāṃ tānapi mā

śuśrūṣadhvam . he satīḥ satyaḥ paramottamāḥ . ye ca vatsādayaste ca mā

krandanti (page 132) tatastānmā pāyayata tadarthaṃ mā duhyata ceti .

yadi svayameva bhavatyo madanurāgeṇaivāgatā na tatra mat

prārthanāpekṣāpi, tadā tadatīva yuktamācaritamityāha athavā [bhāgavatam

10.29.23] iti . mama mayi . yadi jantumātrāṇyeva mayi prīyante tadā

bhavatīnāṃ kāminīnāṃ kāntabhāvātmaka eva saḥ sneho bhavediti bhāvaḥ .

nanu bhartṛśuśrūṣaṇaparityāge strīṇāṃ doṣastatrāha bhartuḥ śuśrūṣaṇaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.