![]()
|
|||||||
SIX SANDARBHAS 109 страница..10.84.. saḥ ..247248.. [249] etadanantaraṃ yarhyambujākṣāpasasāra bho bhavān kurūnmadhūn vātha suhṛddidṛkṣayā [bhāgavatam 1.11.9] iti śrīdvārakāprajāvākyānusāreṇa śrī kṛṣṇasandarbhotthāpitapādmagadyānusāreṇa ca nityaiva tuṣṭir avagantavyā . iti vātsalyākhyo rasaḥ . atha maitrīmayaḥ . tatrālambanaḥ mitratvena sphuranmaitrīviṣayaḥ śrī kṛṣṇastadāśrayarūpāṇi tallīlāgatāni svotkṛṣṭasajātīyabhāvāni tadīya mitrāṇi ca . tatra śrīkṛṣṇaḥ kvaciccaturbhujo'pi śrīmannarākāratvenaiva pratītaḥ . yathā śrīgītāsu śrīmadarjunena tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte [gītā 11.46] iti svaprārthanānantaraṃ tadrūpe prādurbhūte, dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ .. [gītā 11.51] ityuktam . ataeva viśvarūpādīnāṃ taddarśanajātasādhvasādibhāvānāṃ ca na katham api tadabhīṣṭatvam . atha tanmitrāṇi . suhṛdaḥ sakhāyaśca . tatra pūrvoktalakṣaṇāḥ suhṛdaḥ śrībhīmasenadraupadīprabhṛtayaḥ . sakhāyaḥ śrīmadarjunaśrīdāma viprādayaḥ . śrīmati gokule śrīdāmādayaśca . te ca śrībhāgavatādau prasiddhāḥ . tathāgame vasudāmakiṅkiṇyādayaḥ . bhaviṣyottare malla līlāyāṃ subhadramaṇḍalībhadrabhadravardhanagobhaṭāḥ . yakṣendrabhaṭaḥ ityādyā gaṇitāḥ . gaṇānāṃ tu tenaiva sākaṃ pṛthukāḥ [bhāgavatam 10.12.2] ityuktyā eṣāmapi śrīkṛṣṇasāmyameva . gopaiḥ samānaguṇaśīlavayovilāsaveṣaiśca ityādau darśitam . gopajāti praticchannāḥ [bhāgavatam 10.18.11] ityādipadye śrīkṛṣṇasandarbhe tathaiva vyākhyātam . eṣāṃ svābhāvikavaiduṣyalakṣakamapi dīkṣāyāḥ paśu saṃsthāyāḥ [bhāgavatam 10.23.8] ityādipadyamasti . vaidagdhyamapi kvacinnṛtyatsu bāleṣu [bhāgavatam 10.18.13] ityādau śrībhagavatāpi ślāghitaguṇatvena vyañjayiṣyate . te ca trividhāḥ sakhāyaḥ priyasakhāḥ priyanarmasakhāśca tattadbhāva vaiśiṣṭyāt . tatra śrīdāmādayaḥ paramamādhuryaikamayapraṇayātiśayi vihāralālityenādhikāḥ itthaṃ satām [bhāgavatam 10.12.11] ityādinokteḥ . tatra śrī kṛṣṇasyālambanatvaṃ ca barhāpīḍaṃ naṭavaravapuḥ [bhāgavatam 10.21.5] ityādinā varṇitam . athoddīpaneṣu guṇāḥ abhivyaktamitrabhāvatā ārjavaṃ kṛtajñatvaṃ buddhiḥ pāṇḍityaṃ pratibhā dākṣyaṃ śauryaṃ balaṃ kṣamā kāruṇyaṃ raktalokatvam ityādayaḥ . avayavavayaḥsaundaryasarvasallakṣaṇatvamityādayaśca . tatra sauhṛdyamaye ārjavādīnāṃ prādhānyam (page 116) sakhyamaye tu vaidagdhyasaundaryādimiśrāṇāṃ teṣām . tadubhayāśamiśrāyāṃ maitryāṃ tu yathā svamaṃśadvayam . tatrābhivyaktatattadbhāvatā śrīmad arjunānutāpe yathā, sakhyaṃ maitrīṃ sauhṛdaṃ ca [bhāgavatam 1.15.4] ityagre vakṣyate . śrīgopeṣu ca tāṃ vyanakti tān dṛṣṭvā bhayasantrastānūce kṛṣṇo'sya bhībhayam . mitrāṇyāśānmā viramate hāneṣye vatsakānaham .. [bhāgavatam 10.13.13] ityādi . tato vatsānadṛṣṭvaitya puline'pi ca vatsapān . ubhāvapi vane kṛṣṇo vicikāya samantataḥ .. [bhāgavatam 10.13.16] ityantam . spasṭam . ..10.13.. śrīśukaḥ ..249.. [250] tathā te sampratītasmṛtayaḥ samutthāya jalāntikāt . āsan suvismitāḥ sarve vīkṣamāṇāḥ parasparam .. [bhāgavatam 10.15.52] spasṭam . ..10.15.. saḥ ..250.. [251] aho'tiramyaṃ pulinaṃ vayasyāḥ [bhāgavatam 10.13.5] ityādi . spaṣṭam . ..10.13.. śrībhagavān ..251.. [252] tathā kvacitpallavatalpeṣu niyuddhaśramakarśitaḥ . vṛkṣamūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ .. [bhāgavatam 10.15.17] spaṣṭam . ..10.15.. śrīśukaḥ ..252.. [253] tathā kundadāma [bhāgavatam 10.35.20] ityādau narmadaḥ praṇayiṇāṃ vijahāra iti . [254] maṇidharaḥ [bhāgavatam 10.35.20] ityādau praṇayino'nucarasya kadāṃse prakṣipan bhujamagāyata yatra iti . spaṣṭam . ..10.35.. śrīgopyaḥ ..253254.. [255] atha jātiśca kṣatriyatvam . yatra sauhṛdamayasya prācuryam . tathā gopatvaṃ yatra sakhyamayasya prācuryam . atha kriyāśca sauhṛdamaye vikrāntyādi pradhānāḥ . sakhyamaye tu narmagānanānābhāṣāṃśanagavāhvāna veṇuvādyādikalābālyādyucitakrīḍādayaḥ . tatra narma, yathā bibhradveṇuṃ jaṭharapaṭayoḥ śṛṅgavetre ca kakṣe . vāme pāṇau masṛṇakavalaṃ tatphalānyaṅgulīṣu .. [bhāgavatam 10.13.11] spaṣṭam . ..10.13.. saḥ ..255.. [256] anyāśca, yathā evaṃ vṛndāvanaṃ śrīmatkṛṣṇaḥ prītamanāḥ paśūn . reme sañcārayannadreḥ saridrodhaḥsu sānugaḥ .. kvacidgāyati gāyatsu madāndhāliṣvanuvrataiḥ . upagīyamānacaritaḥ pathi saṅkarṣaṇānvitaḥ .. [bhāgavatam 10.15.910] ityādi . [257] tathā meghagambhīrayā vācā nāmabhirdūragān paśūn . kvacidāhvayati prītyā gogopālamanojñayā .. [bhāgavatam 10.15.13] cakorakrauñca [bhāgavatam 10.15.14] ityādi . spaṣṭam . ..10.15.. saḥ ..257.. [258] tathā tatropahūya gopālān kṛṣṇaḥ prāha vihāravit . he gopā vihariṣyāmo dvandvībhūya yathāyatham .. [bhāgavatam 10.18.19] spaṣṭam . ..10.18.. saḥ ..258.. [259] tathā barhaprasūnanavadhātuvicitritāṅgaḥ proddāmaveṇudalaśṛṅgaravotsavāḍhyaḥ . vatsān gṛṇannanugagītapavitrakīrtir gopīdṛgutsavadṛśiḥ praviveśa goṣṭham .. [bhāgavatam 10.14.47] ityādi . spaṣṭam . ..10.14.. saḥ ..259.. (page 117) [260] anena gopaveṣaśca darśitaḥ . gāgopakairanuvanaṃ nayatoḥ [bhāgavatam 10.21.19] ityādau niryogapāśakṛtalakṣaṇayorvicitramityanena ca . vicitratvaṃ cātra paṭṭasūtramuktādimayatvenāvagantavyam . tathā barhiṇastavakadhātu palāśairbaddhamallaparibarhaviḍambaḥ . [bhāgavatam 10.35.6] ityādiṣu malla veṣaḥ . śyāmaṃ hiraṇyaparidhimityādau naṭaveṣamityanena naṭaveṣaḥ . mahārhavastrābharaṇa kañcukoṣṇīṣabhūṣitāḥ . gopāḥ samāyayū rājan [bhāgavatam 10.5.8] ityanusāreṇa rājaveṣaśca . eṣa tu dvārakāddau pracuraḥ . tathā tatra gokule ca paridhānīyottarīyābhyāṃ dhārmikagṛhasthaveṣaścāvagantavyaḥ . eṣa eva nīviṃ vasitvā rucirām [bhāgavatam 10.15.45] ityanena darśitaḥ . taistaireva hi tattal līlāḥ śobhanta iti . atha dravyāṇi ca vasanabhūṣaṇaśaṅkhacakraśṛṅgaveṇuyaṣṭipreṣṭha janaprabhṛtīni . kālāśca tattatkrīḍocitāḥ . te tu, yathā evaṃ vanaṃ tadvarṣiṣṭhaṃ pakvakharjūrajambumat . gogopālairvṛto rantuṃ sabalaḥ prāviśaddhariḥ .. [bhāgavatam 10.20.25] dhenavo mandagāminya [bhāgavatam 10.20.26] ityādi, vanaukasaḥ pramuditā [bhāgavatam 10.20.27] ityādi, kvacidvanaspatikroḍe [bhāgavatam 10.20.28] ityādi, dadhyodanaṃ samānītaṃ [bhāgavatam 10.20.29] ityādi, śadvalopari saṃviśya [bhāgavatam 10.20.30] ityādi, prāvṛṭśriyaṃ ca tāṃ vīkṣya [bhāgavatam 10.20.31] ityādyantam . spaṣṭam . ..10.20.. saḥ ..260.. [261] evamanye'pi smartavyāḥ . athānubhāveṣūdbhāsvarāḥ . tatra sauhṛdamaye nirupādhitadīyahitānusandhānayuktāyuktādikathanasasmitagoṣṭhī prabhṛtayaḥ . sakhyamaye asaṅkucitaprītimayaceṣṭāḥ . tāśca saha nānā krīḍāsaṅgītādikalābhyāsabhojanopaveśaśayanādayaḥ . narmaraho līlākarṇanakathādayaśca jñeyāḥ . itthaṃ [bhāgavatam 10.1211] ityādinā yā eva praśastāḥ tathodāhriyante pravālabarhastabaka sragdhātukṛtabhūṣaṇāḥ . rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ .. kṛṣṇasya nṛtyataḥ kecijjaguḥ kecidavādayan . veṇupāṇitalaiḥ śṛṅgaiḥ praśaśaṃsurathāpare .. gopajātipraticchannā devā gopālarūpiṇau . īḍire kṛṣṇarāmau ca naṭā iva naṭaṃ nṛpa .. bhrāmaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ . cikrīḍaturniyuddhena kākapakṣadharau kvacit .. kvacinnṛtyatsu cānyeṣu gāyakau vādakau svayam . śaśaṃsaturmahārāja sādhu sādhviti vādinau kvacidbilvaiḥ kvacidkumbhaiḥ [bhāgavatam 10.18.914] ityādi . spaṣṭam . ..10.18.. śrīśukaḥ ..261.. [262] tathā kṛṣṇasya viṣvakpururājimaṇḍalair abhyānanāḥ phulladṛśo vrajārbhakāḥ . sahopaviṣṭā vipine virejuś chadā yathāmbhoruhakarṇikāyāḥ .. [bhāgavatam 10.13.8] kecidpuṣpadalaiḥ kecid [bhāgavatam 10.13.9] ityādi . sarve mitho darśayantaḥ svasvabhojyaruciṃ pṛthak . hasanto hāsayantaścā bhyavajahruḥ saheśvarāḥ .. [bhāgavatam 10.13.10] spaṣṭam . ..10.13.. saḥ ..262.. [263] evamanyā api . tathā sauhṛdasakhyayoḥ sāttvikāśconneyāḥ . tatra sauhṛde'śruryathā taṃ mātuleyaṃ parirabhya nirvṛto bhīmaḥ smayan premajalākulendriyaḥ . yamau kirīṭī ca suhṛttamaṃ mudā pravṛddhabāṣpāḥ parirebhire'cyutam .. [bhāgavatam 10.71.27] (page 118) atra satyapyagrajānujatvavyavahāre suhṛttamamityanena tad aṃśasyaivollāso'bhupagataḥ . ..10.71.. saḥ ..263.. [264] sakhye pralayo'pi, yathā taṃ nāgabhogaparivītamadṛṣṭaceṣṭam ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ . kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā duḥkhānuśokabhayamūḍhadhiyo nipetuḥ .. [bhāgavatam 10.16.10] spaṣṭam . ..10.16.. saḥ ..264.. [265] evaṃ tatra tatra sañcāriṇaśconneyāḥ . yathā sauhṛde taṃ mātuleyam [bhāgavatam 10.71.27] ityādau harṣaḥ . yathā ca sakhye kṛṣṇaṃ hradādviniṣkrāntam [bhāgavatam 10.17.13] ityādyanantaram upalabhyotthitāḥ sarve labdhaprāṇā ivāsavaḥ . pramodanibhṛtātmāno gopāḥ prītyābhirebhire .. [bhāgavatam 10.17.14] spaṣṭam . ..10.17.. saḥ ..265.. [266] atha sthāyī maitryākhyaḥ . sa caiśvaryajñānasaṅkucitaḥ śrīdāma viprādīnām . saṅkocitaiśvaryajñānaḥ śrīmadarjunādīnām . śuddhaḥ śrī gopabālānām . ataeva kadācidapi na vikaroti . tathaiva śrīrāma vrajāgamane samupetyātha gopālān hāsyahastagrahādibhiḥ [bhāgavatam 10.65.5] ity ādikavyavahāraḥ . tatra sauhṛdākhyo bhedaḥ taṃ mātuleyaṃ parirabhya nirvṛtaḥ [bhāgavatam 10.71.27] ityādau jñeyaḥ . sakhyaṃ, yathā ekadā rathamāruhya vijayo vānaradhvajam . gāṇḍīvaṃ dhanurādāya tūṇau cākṣayasāyakau .. sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat . bahuvyālamṛgākīrṇaṃ prāviśatparavīrahā .. [bhāgavatam 10.58.1314] kṛṣṇena sākaṃ vihartumityanvayaḥ . ..10.58.. saḥ ..266.. [267] yathā ca tenaiva sākaṃ pṛthukāḥ sahasraśaḥ snigdhāḥ suśigvetraviṣāṇaveṇavaḥ . svān svān sahasroparisaṅkhyayānvitān vatsān puraskṛtya viniryayurmudā .. [bhāgavatam 10.12.2] evakāreṇa tadāsattirūpo'nubhāvo darśitaḥ . yathā yadi dūraṃ gataḥ kṛṣṇo vanaśobhekṣaṇāya tam . ahaṃ pūrvamahaṃ pūrvamiti saṃspṛśya remire .. [bhāgavatam 10.12.6] spaṣṭam .. ..10.12.. saḥ ..268.. [269] yathā ca ūcuśca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā . naiko'pyabhojkabala ehītaḥ sādhu bhujyatām .. [bhāgavatam 10.14.45] spaṣṭam .. ..10.14.. saḥ ..269.. [270] śrīkṛṣṇa eva teṣāṃ jīvanamityāha kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ . babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ .. [bhāgavatam 10.11.49] muktaṃ bakāsyādupalabhya bālakā rāmādayaḥ prāṇamivendriyo gaṇaḥ . sthānāgataṃ taṃ parirabhya nirvṛtāḥ praṇīya vatsān vrajametya tajjaguḥ .. [bhāgavatam 10.11.53] spaṣṭam .. ..10.11.. saḥ ..270.. [271] tadevaṃ vibhāvādisaṃvalanātmako maitrīmayo rasaḥ . asya ca sauhṛdamayaḥ sakhyamaya iti bhedadvayaṃ tatra tatrāvagantavyam . tasya prathamāprāpty ātmakasiddhyātmakau bhedau pūrvavadūhyau . viyogātmako bhedo yathā evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ . (page 119) nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ .. śokena śuṣyadvadana hṛtsarojo hataprabhaḥ . vibhuṃ tamevānusmarannāśaknotpratibhāṣitum .. kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ . parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ .. sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran . nṛpamagrajamityāha bāṣpagadgadayā girā .. [bhāgavatam 1.15.14] kṛṣṇo'rjunaḥ . avikalpita iti cchedaḥ . nānāśaṅkāspadaṃ rūpamālakṣya vikalpita ityarthaḥ . śucaḥ śokāśrūṇi āmṛjya ca . parokṣeṇa darśaāgocareṇa śrīkṛṣṇena hetunā . ataevāniṣṭaśaṅkāyā abhāvātnātra karuṇa rasāvakāśaḥ . tadabhāvaścaiṣāmaiśvaryajñānasamudhbhāvināṃ bhavaty eva iti . vañcito'ham [bhāgavatam 1.15.5] ityādikaṃ vakṣyamāṇaṃ vilāpam . [272] atha tadanantaraṃ tuṣṭyātmakayogo yathā te sādhukṛtasarvārthā jñātvātyantikamātmanaḥ . manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam .. taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare . tasminnārāyaṇapade ekāntamatayo gatim .. avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ . vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi .. [bhāgavatam 1.15.4648] te pāṇḍavāḥ sādhu yathā styāttathā kṛtasarvārthā vaśīkṛtadharmārtha kāmamokṣā api vaikuṇṭhasya śrīkṛṣṇasya caraṇāmbujameva ātyantikaṃ paramapuruṣārthaṃ jñātvā tadeva manasā dhārayāmāsuḥ . nārāyaṇaḥ śrī kṛṣṇaḥ . pūrṇagatimeva viśinaṣṭi . vidhūtakalmasaṃ yadāsthānaṃ nitya śrīkṛṣṇaprakāśāspadaṃ tadīyā sabhā . ātmanā svaśarīreṇaiva . tatra hetuḥ virajenāprākṛtena . hiśabdo'sambhāvanānivṛttyarthaḥ . [273] tathā draupadī ca tadājñāya patīnāmanapekṣatām . vāsudeve bhagavati hyekāntamatirāpa tam .. [bhāgavatam 1.15.50] ātmnānaṃ prati anapekṣamāṇānām . tatkṛṣṇasaṅgamanamājñāya samyag jñātvā . vāsudeve śrīvasudevanandane . hi prasiddhau . tasminnekānta matistameva prāptavatī . ..1.15.. śrīsūtaḥ ..271273.. [274] śrīvrajakumārāṇāṃ deśāntaraviyogātmaodāharaṇaṃ tadanantaratuṣṭy ātmodāharaṇaṃ ca vatsalānusāreṇaiva jñeyam . iti maītrīmayo rasaḥ .. atha ujjvalaḥ . atrālambanaḥ kāntatvena sphuran kāntabhāvaviṣayaḥ śrī kṛṣṇaḥ . tadādhāraāḥ sajātīyabhāvāstadīyaparamavallabhāśca . tatra śrīkṛṣṇo yathā śrutvā guṇān bhuvanasundara śṛṇvatāṃ te nirviśya karṇavivarairharato'ṅgatāpam . rūpaṃ dṛśāṃ dṛśimatāmakhilārthalābhaṃ tvayyacyutāviśati cittamapatrapaṃ me .. [bhāgavatam 10.52.37] spaṣṭam . .. śrīrukmiṇī ..274.. [275] yathā ca tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ . pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ .. [bhāgavatam 10.32.2] ..10.32.. śrīśukaḥ ..275.. [276] atha tadvallabhāsu sāmānyā sairindhrī kūrmapurāṇoktāḥ kailāsavāsinyaś ca . tatra pūrvoktā (page 120) yathā saivaṃ kaivalyanāthaṃ taṃ prāpya duṣprāpyamīśvaram . aṅgarāgārpaṇenāho durbhagedamayācata .. [bhāgavatam 10.48.8] iti darśitā . pūrvaṃ tādṛśadurbhagāpi aṅgarāgārpaṇamātralakṣaṇena bhajanena taṃ prāpya . aho āścaryam . tena hetunā idaṃ sahoṣyatām [bhāgavatam 10.48.9] ityādi lakṣaṇamapi ayācata yācituṃ yogyābhūt . taṃ kathambhūtamapi . kevalaḥ śuddhapremavāṃstasya bhāvaḥ kaivalyaṃ, tatraiva nāthaṃ vallabhamapi . ato'syā ātmatarpaṇaikatātparyāyāḥ sampratyapi śrīvrajadevyādivac chuddhapremābhāvo darśitaḥ . svīyāḥ śrīrukmiṇyādayaḥ . yā evoddiśya stauti yāḥ samparyacaran premṇā pādasaṃvāhanādibhiḥ . jagadguruṃ bhartṛbuddhyā tāsāṃ kiṃ varṇyate tapaḥ .. [bhāgavatam 10.90.27] spaṣṭam . ..10.90.. śrīśukaḥ ..276.. [277] tathā itthaṃ ramāpatimavāpya patiṃ striyastā brahmādayo'pi na viduḥ padavīṃ yadīyām . bhejurmudāviratamedhitayānurāga hāsāvalokanavasaṅgamalālasādyam .. pratyudgamāsanavarārhaṇapādaśauca tāmbūlaviśramaṇavījanagandhamālyaiḥ . keśaprasāraśayanasnapanopahāryair dāsīśatā api vibhorvidadhuḥ sma dāsyam .. [bhāgavatam 10.61.56] ataeva ye māṃ bhajanti dāmpatyā [bhāgavatam 10.60.52] ityādi nindā tvanya paratvenaiva nirdiṣṭā . diṣṭyā gṛheśvarī [bhāgavatam 10.60.54] ityādyuttara vākyāt . yathaiva ketumālavarṣe śrīkāmadevākhyabhagavadvyūhastutau lakṣmīvākyamstriyo vrataistvā hṛṣīkeśvaraṃ svato hyārādhya loke patim
|
|||||||
|