Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 109 страница



..10.84.. saḥ ..247248..

[249]

etadanantaraṃ yarhyambujākṣāpasasāra bho bhavān kurūnmadhūn vātha

suhṛddidṛkṣayā [bhāgavatam 1.11.9] iti śrīdvārakāprajāvākyānusāreṇa śrī

kṛṣṇasandarbhotthāpitapādmagadyānusāreṇa ca nityaiva tuṣṭir

avagantavyā . iti vātsalyākhyo rasaḥ .

atha maitrīmayaḥ . tatrālambanaḥ mitratvena sphuranmaitrīviṣayaḥ śrī

kṛṣṇastadāśrayarūpāṇi tallīlāgatāni svotkṛṣṭasajātīyabhāvāni tadīya

mitrāṇi ca . tatra śrīkṛṣṇaḥ kvaciccaturbhujo'pi śrīmannarākāratvenaiva

pratītaḥ . yathā śrīgītāsu śrīmadarjunena

tenaiva rūpeṇa caturbhujena

sahasrabāho bhava viśvamūrte [gītā 11.46]

iti svaprārthanānantaraṃ tadrūpe prādurbhūte,

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana .

idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ .. [gītā 11.51] ityuktam .

ataeva viśvarūpādīnāṃ taddarśanajātasādhvasādibhāvānāṃ ca na katham

api tadabhīṣṭatvam .

atha tanmitrāṇi . suhṛdaḥ sakhāyaśca . tatra pūrvoktalakṣaṇāḥ suhṛdaḥ

śrībhīmasenadraupadīprabhṛtayaḥ . sakhāyaḥ śrīmadarjunaśrīdāma

viprādayaḥ . śrīmati gokule śrīdāmādayaśca . te ca śrībhāgavatādau

prasiddhāḥ . tathāgame vasudāmakiṅkiṇyādayaḥ . bhaviṣyottare malla

līlāyāṃ subhadramaṇḍalībhadrabhadravardhanagobhaṭāḥ .

yakṣendrabhaṭaḥ ityādyā gaṇitāḥ . gaṇānāṃ tu tenaiva sākaṃ pṛthukāḥ [bhāgavatam

10.12.2] ityuktyā eṣāmapi śrīkṛṣṇasāmyameva .

gopaiḥ samānaguṇaśīlavayovilāsaveṣaiśca ityādau darśitam . gopajāti

praticchannāḥ [bhāgavatam 10.18.11] ityādipadye śrīkṛṣṇasandarbhe tathaiva

vyākhyātam . eṣāṃ svābhāvikavaiduṣyalakṣakamapi dīkṣāyāḥ paśu

saṃsthāyāḥ [bhāgavatam 10.23.8] ityādipadyamasti . vaidagdhyamapi kvacinnṛtyatsu

bāleṣu [bhāgavatam 10.18.13] ityādau śrībhagavatāpi ślāghitaguṇatvena

vyañjayiṣyate .

te ca trividhāḥ sakhāyaḥ priyasakhāḥ priyanarmasakhāśca tattadbhāva

vaiśiṣṭyāt . tatra śrīdāmādayaḥ paramamādhuryaikamayapraṇayātiśayi

vihāralālityenādhikāḥ itthaṃ satām [bhāgavatam 10.12.11] ityādinokteḥ . tatra śrī

kṛṣṇasyālambanatvaṃ ca barhāpīḍaṃ naṭavaravapuḥ [bhāgavatam 10.21.5] ityādinā

varṇitam .

athoddīpaneṣu guṇāḥ abhivyaktamitrabhāvatā ārjavaṃ kṛtajñatvaṃ buddhiḥ

pāṇḍityaṃ pratibhā dākṣyaṃ śauryaṃ balaṃ kṣamā kāruṇyaṃ raktalokatvam

ityādayaḥ . avayavavayaḥsaundaryasarvasallakṣaṇatvamityādayaśca .

tatra sauhṛdyamaye ārjavādīnāṃ prādhānyam (page 116) sakhyamaye tu

vaidagdhyasaundaryādimiśrāṇāṃ teṣām . tadubhayāśamiśrāyāṃ maitryāṃ

tu yathā svamaṃśadvayam . tatrābhivyaktatattadbhāvatā śrīmad

arjunānutāpe yathā, sakhyaṃ maitrīṃ sauhṛdaṃ ca [bhāgavatam 1.15.4] ityagre

vakṣyate . śrīgopeṣu ca tāṃ vyanakti

tān dṛṣṭvā bhayasantrastānūce kṛṣṇo'sya bhībhayam .

mitrāṇyāśānmā viramate hāneṣye vatsakānaham .. [bhāgavatam 10.13.13] ityādi .

tato vatsānadṛṣṭvaitya puline'pi ca vatsapān .

ubhāvapi vane kṛṣṇo vicikāya samantataḥ .. [bhāgavatam 10.13.16] ityantam .

spasṭam .

..10.13.. śrīśukaḥ ..249..

[250]

tathā

te sampratītasmṛtayaḥ samutthāya jalāntikāt .

āsan suvismitāḥ sarve vīkṣamāṇāḥ parasparam .. [bhāgavatam 10.15.52]

spasṭam .

..10.15.. saḥ ..250..

[251]

aho'tiramyaṃ pulinaṃ vayasyāḥ [bhāgavatam 10.13.5] ityādi . spaṣṭam .

..10.13.. śrībhagavān ..251..

[252]

tathā

kvacitpallavatalpeṣu niyuddhaśramakarśitaḥ .

vṛkṣamūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ .. [bhāgavatam 10.15.17]

spaṣṭam .

..10.15.. śrīśukaḥ ..252..

[253]

tathā

kundadāma [bhāgavatam 10.35.20] ityādau narmadaḥ praṇayiṇāṃ vijahāra iti .

[254]

maṇidharaḥ [bhāgavatam 10.35.20] ityādau praṇayino'nucarasya kadāṃse prakṣipan

bhujamagāyata yatra iti . spaṣṭam .

..10.35.. śrīgopyaḥ ..253254..

[255]

atha jātiśca kṣatriyatvam . yatra sauhṛdamayasya prācuryam . tathā gopatvaṃ

yatra sakhyamayasya prācuryam . atha kriyāśca sauhṛdamaye vikrāntyādi

pradhānāḥ . sakhyamaye tu narmagānanānābhāṣāṃśanagavāhvāna

veṇuvādyādikalābālyādyucitakrīḍādayaḥ . tatra narma, yathā

bibhradveṇuṃ jaṭharapaṭayoḥ śṛṅgavetre ca kakṣe .

vāme pāṇau masṛṇakavalaṃ tatphalānyaṅgulīṣu .. [bhāgavatam 10.13.11]

spaṣṭam .

..10.13.. saḥ ..255..

[256]

anyāśca, yathā

evaṃ vṛndāvanaṃ śrīmatkṛṣṇaḥ prītamanāḥ paśūn .

reme sañcārayannadreḥ saridrodhaḥsu sānugaḥ ..

kvacidgāyati gāyatsu madāndhāliṣvanuvrataiḥ .

upagīyamānacaritaḥ pathi saṅkarṣaṇānvitaḥ .. [bhāgavatam 10.15.910] ityādi .

[257]

tathā

meghagambhīrayā vācā nāmabhirdūragān paśūn .

kvacidāhvayati prītyā gogopālamanojñayā .. [bhāgavatam 10.15.13]

cakorakrauñca [bhāgavatam 10.15.14] ityādi .

spaṣṭam .

..10.15.. saḥ ..257..

[258]

tathā

tatropahūya gopālān kṛṣṇaḥ prāha vihāravit .

he gopā vihariṣyāmo dvandvībhūya yathāyatham .. [bhāgavatam 10.18.19]

spaṣṭam .

..10.18.. saḥ ..258..

[259]

tathā

barhaprasūnanavadhātuvicitritāṅgaḥ

proddāmaveṇudalaśṛṅgaravotsavāḍhyaḥ .

vatsān gṛṇannanugagītapavitrakīrtir

gopīdṛgutsavadṛśiḥ praviveśa goṣṭham .. [bhāgavatam 10.14.47] ityādi .

spaṣṭam .

..10.14.. saḥ ..259..

(page 117)

[260]

anena gopaveṣaśca darśitaḥ . gāgopakairanuvanaṃ nayatoḥ [bhāgavatam 10.21.19]

ityādau niryogapāśakṛtalakṣaṇayorvicitramityanena ca . vicitratvaṃ cātra

paṭṭasūtramuktādimayatvenāvagantavyam . tathā barhiṇastavakadhātu

palāśairbaddhamallaparibarhaviḍambaḥ . [bhāgavatam 10.35.6] ityādiṣu malla

veṣaḥ . śyāmaṃ hiraṇyaparidhimityādau naṭaveṣamityanena naṭaveṣaḥ .

mahārhavastrābharaṇa kañcukoṣṇīṣabhūṣitāḥ .

gopāḥ samāyayū rājan [bhāgavatam 10.5.8] ityanusāreṇa rājaveṣaśca .

eṣa tu dvārakāddau pracuraḥ . tathā tatra gokule ca

paridhānīyottarīyābhyāṃ dhārmikagṛhasthaveṣaścāvagantavyaḥ . eṣa eva

nīviṃ vasitvā rucirām [bhāgavatam 10.15.45] ityanena darśitaḥ . taistaireva hi tattal

līlāḥ śobhanta iti .

atha dravyāṇi ca vasanabhūṣaṇaśaṅkhacakraśṛṅgaveṇuyaṣṭipreṣṭha

janaprabhṛtīni . kālāśca tattatkrīḍocitāḥ . te tu, yathā

evaṃ vanaṃ tadvarṣiṣṭhaṃ pakvakharjūrajambumat .

gogopālairvṛto rantuṃ sabalaḥ prāviśaddhariḥ .. [bhāgavatam 10.20.25]

dhenavo mandagāminya [bhāgavatam 10.20.26] ityādi, vanaukasaḥ pramuditā [bhāgavatam

10.20.27] ityādi, kvacidvanaspatikroḍe [bhāgavatam 10.20.28] ityādi, dadhyodanaṃ

samānītaṃ [bhāgavatam 10.20.29] ityādi, śadvalopari saṃviśya [bhāgavatam 10.20.30] ityādi,

prāvṛṭśriyaṃ ca tāṃ vīkṣya [bhāgavatam 10.20.31] ityādyantam . spaṣṭam .

..10.20.. saḥ ..260..

[261]

evamanye'pi smartavyāḥ . athānubhāveṣūdbhāsvarāḥ . tatra sauhṛdamaye

nirupādhitadīyahitānusandhānayuktāyuktādikathanasasmitagoṣṭhī

prabhṛtayaḥ . sakhyamaye asaṅkucitaprītimayaceṣṭāḥ . tāśca saha nānā

krīḍāsaṅgītādikalābhyāsabhojanopaveśaśayanādayaḥ . narmaraho

līlākarṇanakathādayaśca jñeyāḥ . itthaṃ [bhāgavatam 10.1211] ityādinā yā eva

praśastāḥ tathodāhriyante

pravālabarhastabaka sragdhātukṛtabhūṣaṇāḥ .

rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ ..

kṛṣṇasya nṛtyataḥ kecijjaguḥ kecidavādayan .

veṇupāṇitalaiḥ śṛṅgaiḥ praśaśaṃsurathāpare ..

gopajātipraticchannā devā gopālarūpiṇau .

īḍire kṛṣṇarāmau ca naṭā iva naṭaṃ nṛpa ..

bhrāmaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ .

cikrīḍaturniyuddhena kākapakṣadharau kvacit ..

kvacinnṛtyatsu cānyeṣu gāyakau vādakau svayam .

śaśaṃsaturmahārāja sādhu sādhviti vādinau

kvacidbilvaiḥ kvacidkumbhaiḥ [bhāgavatam 10.18.914] ityādi . spaṣṭam .

..10.18.. śrīśukaḥ ..261..

[262]

tathā

kṛṣṇasya viṣvakpururājimaṇḍalair

abhyānanāḥ phulladṛśo vrajārbhakāḥ .

sahopaviṣṭā vipine virejuś

chadā yathāmbhoruhakarṇikāyāḥ .. [bhāgavatam 10.13.8]

kecidpuṣpadalaiḥ kecid [bhāgavatam 10.13.9] ityādi .

sarve mitho darśayantaḥ svasvabhojyaruciṃ pṛthak .

hasanto hāsayantaścā bhyavajahruḥ saheśvarāḥ .. [bhāgavatam 10.13.10]

spaṣṭam .

..10.13.. saḥ ..262..

[263]

evamanyā api . tathā sauhṛdasakhyayoḥ sāttvikāśconneyāḥ . tatra

sauhṛde'śruryathā

taṃ mātuleyaṃ parirabhya nirvṛto

bhīmaḥ smayan premajalākulendriyaḥ .

yamau kirīṭī ca suhṛttamaṃ mudā

pravṛddhabāṣpāḥ parirebhire'cyutam .. [bhāgavatam 10.71.27]

(page 118) atra satyapyagrajānujatvavyavahāre suhṛttamamityanena tad

aṃśasyaivollāso'bhupagataḥ .

..10.71.. saḥ ..263..

[264]

sakhye pralayo'pi, yathā

taṃ nāgabhogaparivītamadṛṣṭaceṣṭam

ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ .

kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā

duḥkhānuśokabhayamūḍhadhiyo nipetuḥ .. [bhāgavatam 10.16.10]

spaṣṭam .

..10.16.. saḥ ..264..

[265]

evaṃ tatra tatra sañcāriṇaśconneyāḥ . yathā sauhṛde taṃ mātuleyam [bhāgavatam

10.71.27] ityādau harṣaḥ . yathā ca sakhye kṛṣṇaṃ hradādviniṣkrāntam [bhāgavatam

10.17.13] ityādyanantaram

upalabhyotthitāḥ sarve labdhaprāṇā ivāsavaḥ .

pramodanibhṛtātmāno gopāḥ prītyābhirebhire .. [bhāgavatam 10.17.14]

spaṣṭam .

..10.17.. saḥ ..265..

[266]

atha sthāyī maitryākhyaḥ . sa caiśvaryajñānasaṅkucitaḥ śrīdāma

viprādīnām . saṅkocitaiśvaryajñānaḥ śrīmadarjunādīnām . śuddhaḥ śrī

gopabālānām . ataeva kadācidapi na vikaroti . tathaiva śrīrāma

vrajāgamane samupetyātha gopālān hāsyahastagrahādibhiḥ [bhāgavatam 10.65.5] ity

ādikavyavahāraḥ .

tatra sauhṛdākhyo bhedaḥ taṃ mātuleyaṃ parirabhya nirvṛtaḥ [bhāgavatam 10.71.27]

ityādau jñeyaḥ . sakhyaṃ, yathā

ekadā rathamāruhya vijayo vānaradhvajam .

gāṇḍīvaṃ dhanurādāya tūṇau cākṣayasāyakau ..

sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat .

bahuvyālamṛgākīrṇaṃ prāviśatparavīrahā .. [bhāgavatam 10.58.1314]

kṛṣṇena sākaṃ vihartumityanvayaḥ .

..10.58.. saḥ ..266..

[267]

yathā ca

tenaiva sākaṃ pṛthukāḥ sahasraśaḥ

snigdhāḥ suśigvetraviṣāṇaveṇavaḥ .

svān svān sahasroparisaṅkhyayānvitān

vatsān puraskṛtya viniryayurmudā .. [bhāgavatam 10.12.2]

evakāreṇa tadāsattirūpo'nubhāvo darśitaḥ . yathā

yadi dūraṃ gataḥ kṛṣṇo vanaśobhekṣaṇāya tam .

ahaṃ pūrvamahaṃ pūrvamiti saṃspṛśya remire .. [bhāgavatam 10.12.6]

spaṣṭam ..

..10.12.. saḥ ..268..

[269]

yathā ca

ūcuśca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā .

naiko'pyabhojkabala ehītaḥ sādhu bhujyatām .. [bhāgavatam 10.14.45]

spaṣṭam ..

..10.14.. saḥ ..269..

[270]

śrīkṛṣṇa eva teṣāṃ jīvanamityāha

kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ .

babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ .. [bhāgavatam 10.11.49]

muktaṃ bakāsyādupalabhya bālakā

rāmādayaḥ prāṇamivendriyo gaṇaḥ .

sthānāgataṃ taṃ parirabhya nirvṛtāḥ

praṇīya vatsān vrajametya tajjaguḥ .. [bhāgavatam 10.11.53]

spaṣṭam ..

..10.11.. saḥ ..270..

[271]

tadevaṃ vibhāvādisaṃvalanātmako maitrīmayo rasaḥ . asya ca sauhṛdamayaḥ

sakhyamaya iti bhedadvayaṃ tatra tatrāvagantavyam . tasya prathamāprāpty

ātmakasiddhyātmakau bhedau pūrvavadūhyau . viyogātmako bhedo yathā

evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ . (page 119)

nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ ..

śokena śuṣyadvadana hṛtsarojo hataprabhaḥ .

vibhuṃ tamevānusmarannāśaknotpratibhāṣitum ..

kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ .

parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ ..

sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran .

nṛpamagrajamityāha bāṣpagadgadayā girā .. [bhāgavatam 1.15.14]

kṛṣṇo'rjunaḥ . avikalpita iti cchedaḥ . nānāśaṅkāspadaṃ rūpamālakṣya

vikalpita ityarthaḥ . śucaḥ śokāśrūṇi āmṛjya ca . parokṣeṇa darśaāgocareṇa

śrīkṛṣṇena hetunā . ataevāniṣṭaśaṅkāyā abhāvātnātra karuṇa

rasāvakāśaḥ . tadabhāvaścaiṣāmaiśvaryajñānasamudhbhāvināṃ bhavaty

eva iti . vañcito'ham [bhāgavatam 1.15.5] ityādikaṃ vakṣyamāṇaṃ vilāpam .

[272]

atha tadanantaraṃ tuṣṭyātmakayogo yathā

te sādhukṛtasarvārthā jñātvātyantikamātmanaḥ .

manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam ..

taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare .

tasminnārāyaṇapade ekāntamatayo gatim ..

avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ .

vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi .. [bhāgavatam 1.15.4648]

te pāṇḍavāḥ sādhu yathā styāttathā kṛtasarvārthā vaśīkṛtadharmārtha

kāmamokṣā api vaikuṇṭhasya śrīkṛṣṇasya caraṇāmbujameva ātyantikaṃ

paramapuruṣārthaṃ jñātvā tadeva manasā dhārayāmāsuḥ . nārāyaṇaḥ śrī

kṛṣṇaḥ . pūrṇagatimeva viśinaṣṭi . vidhūtakalmasaṃ yadāsthānaṃ nitya

śrīkṛṣṇaprakāśāspadaṃ tadīyā sabhā . ātmanā svaśarīreṇaiva . tatra

hetuḥ virajenāprākṛtena . hiśabdo'sambhāvanānivṛttyarthaḥ .

[273]

tathā

draupadī ca tadājñāya patīnāmanapekṣatām .

vāsudeve bhagavati hyekāntamatirāpa tam .. [bhāgavatam 1.15.50]

ātmnānaṃ prati anapekṣamāṇānām . tatkṛṣṇasaṅgamanamājñāya samyag

jñātvā . vāsudeve śrīvasudevanandane . hi prasiddhau . tasminnekānta

matistameva prāptavatī .

..1.15.. śrīsūtaḥ ..271273..

[274]

śrīvrajakumārāṇāṃ deśāntaraviyogātmaodāharaṇaṃ tadanantaratuṣṭy

ātmodāharaṇaṃ ca vatsalānusāreṇaiva jñeyam . iti maītrīmayo rasaḥ ..

atha ujjvalaḥ . atrālambanaḥ kāntatvena sphuran kāntabhāvaviṣayaḥ śrī

kṛṣṇaḥ . tadādhāraāḥ sajātīyabhāvāstadīyaparamavallabhāśca . tatra

śrīkṛṣṇo yathā

śrutvā guṇān bhuvanasundara śṛṇvatāṃ te

nirviśya karṇavivarairharato'ṅgatāpam .

rūpaṃ dṛśāṃ dṛśimatāmakhilārthalābhaṃ

tvayyacyutāviśati cittamapatrapaṃ me .. [bhāgavatam 10.52.37]

spaṣṭam .

.. śrīrukmiṇī ..274..

[275]

yathā ca

tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ .

pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ .. [bhāgavatam 10.32.2]

..10.32.. śrīśukaḥ ..275..

[276]

atha tadvallabhāsu sāmānyā sairindhrī kūrmapurāṇoktāḥ kailāsavāsinyaś

ca . tatra pūrvoktā (page 120) yathā

saivaṃ kaivalyanāthaṃ taṃ prāpya duṣprāpyamīśvaram .

aṅgarāgārpaṇenāho durbhagedamayācata .. [bhāgavatam 10.48.8] iti darśitā .

pūrvaṃ tādṛśadurbhagāpi aṅgarāgārpaṇamātralakṣaṇena bhajanena taṃ

prāpya . aho āścaryam . tena hetunā idaṃ sahoṣyatām [bhāgavatam 10.48.9] ityādi

lakṣaṇamapi ayācata yācituṃ yogyābhūt . taṃ kathambhūtamapi . kevalaḥ

śuddhapremavāṃstasya bhāvaḥ kaivalyaṃ, tatraiva nāthaṃ vallabhamapi .

ato'syā ātmatarpaṇaikatātparyāyāḥ sampratyapi śrīvrajadevyādivac

chuddhapremābhāvo darśitaḥ .

svīyāḥ śrīrukmiṇyādayaḥ . yā evoddiśya stauti

yāḥ samparyacaran premṇā pādasaṃvāhanādibhiḥ .

jagadguruṃ bhartṛbuddhyā tāsāṃ kiṃ varṇyate tapaḥ .. [bhāgavatam 10.90.27]

spaṣṭam .

..10.90.. śrīśukaḥ ..276..

[277]

tathā

itthaṃ ramāpatimavāpya patiṃ striyastā

brahmādayo'pi na viduḥ padavīṃ yadīyām .

bhejurmudāviratamedhitayānurāga

hāsāvalokanavasaṅgamalālasādyam ..

pratyudgamāsanavarārhaṇapādaśauca

tāmbūlaviśramaṇavījanagandhamālyaiḥ .

keśaprasāraśayanasnapanopahāryair

dāsīśatā api vibhorvidadhuḥ sma dāsyam .. [bhāgavatam 10.61.56]

ataeva ye māṃ bhajanti dāmpatyā [bhāgavatam 10.60.52] ityādi nindā tvanya

paratvenaiva nirdiṣṭā . diṣṭyā gṛheśvarī [bhāgavatam 10.60.54] ityādyuttara

vākyāt . yathaiva ketumālavarṣe śrīkāmadevākhyabhagavadvyūhastutau

lakṣmīvākyamstriyo vrataistvā hṛṣīkeśvaraṃ svato hyārādhya loke patim



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.