Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 108 страница



evākṣaviṣayatāṃ prāpte sati anyanāryaḥ kimuta sṛṣṭvaiva mohaṃ prāptam

uictā ityarthaḥ .

..10.55.. śrīśukaḥ ..222..

(page 110)

atha uddīpanāḥ . guṇāḥ svaviṣayakaśrīkṛṣṇavātsalyasmitaprekṣādayaḥ .

tayā tasya kīrtibuddhibalādīnāṃ paramamahattvaṃ ca tathā jāti

kriyādayo'pi yathāyogamagantavyāḥ .

atha anubhāvāḥ . bālye muhustaṃ prati mṛduvācā svairapraśna

prārthanādikam . tadaṅgulibāhvādyālambanena sthitiḥ . tad

utsaṅgopaveśaḥ . tattāmbulacarvitadānamityādyāḥ . anyadā tadājñā

pratipālanatacceṣṭānusaraṇasvairatāvimokṣādayaḥ . ubhayatra tad

anugatiḥ .

sāttvikāśca sarve . atha vyabhicāriṇaḥ pūrvoktā eva . atha sthāyī ca

praśrayabhaktyākhyaḥ . tatra bālye'tilālyatābhimānamayatvena praśraya

bījasya dainyāṃśasya sadbhāgāttadākhyatvam . tatra bālyodāharaṇam

avagantavyam . anyadīyaṃ yathāniśamya preṣṭhamāyāntam [bhāgavatam 1.11.16]

ityādau .

pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ .

praharṣavegocchaśitaśayanāsanabhojanāḥ ..

vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ .

śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ .

pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ .. [bhāgavatam 1.11.19]

praṇayo'tra bhaktiviśeṣaḥ .

..1.11.. śrīsutaḥ ..223..

[224]

evamatra vibhāvādisaṃvalanātmake praśrayabhaktimaye rase pūrvavad

yogādayo'pi bhedā jñeyāḥ . iti bhaktimayo rasaḥ .

atha vātsalyamayo vatsalākhyo rasaḥ . tatrālambanaḥ lālyatvena sphuran

vātsalyaviṣayaḥ śrīkṛṣṇastadādhārāstatpitrādirūpā guravaśca . tatra

śrīkṛṣṇaḥ śrīmannarākāra eva . atha guravaḥ . tatra bhaktyādimiśrāḥ

śrīvasudevadevakīkuntīprabhṛtayaḥ . śuddhāstu śrīyaśodānandatat

savayoballavīballavaprabhṛtayaḥ . svābhāvikaṃ caiṣāṃ vātsalyopayogi

vaiduṣyaṃ

gopyaḥ saṃspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak .

nyasyātmanyatha bālasya bījanyāsamakurvata .. [bhāgavatam 10.6.21] ityādibhiḥ

spaṣṭam .

athoddīpaneṣu guṇāḥ . tatra prathamatastasya tadīyalālyabhāvamāha

tāṃ stanyakāma āsādya mathnantīṃ jananīṃ hariḥ .

gṛhītvā dadhimanthānaṃ nyaṣedhatprītimāvahan .. [bhāgavatam 10.9.4]

spaṣṭam .

..10.9.. śrīśukaḥ ..224..

[225]

evam

uvāca pitarāvetya sāgrajaḥ sātvatarṣabhaḥ .

praśrayāvanataḥ prīṇannamba tāteti sādaram .. [bhāgavatam 10.45.2] ityādi .

iti māyāmanuṣyasya [bhāgavatam 10.45.10] ityādyantam . pitarau śrīdevakī

vasudevau . prīṇan prīṇayan .

..10.45.. śrīśukaḥ ..225..

[226]

atha śaiśavacāpalyamāha

śṛṅgyagnidaṃṣṭryasijaladvijakaṇṭakebhyaḥ

krīḍāparāvaticalau svasutau niṣeddhum .

gṛhyāṇi kartumapi yatra na tajjananyau

śekāta āpaturalaṃ manaso'navasthām .. [bhāgavatam 10.8.25]

[227]

tathā

kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāracāpalam .

śṛṇvantyāḥ kila tanmāturiti hocuḥ samāgatāḥ .. [bhāgavatam 10.8.28]

vatsānmuñcan kvacidasamaye [bhāgavatam 10.8.29] ityādi .

[228]

gopyaścemāḥ śrīvrajeśvaryāḥ svavayasaḥ sambandhinyaḥ śrīkṛṣṇasyaiva

prauḍhabhrātṛjāyāśca . anyadā praśrayo lajjā priyaṃvadatvaṃ sāralyaṃ

dātṛtvamityādayaḥ . tatrādyodāharaṇaṃ kurukṣetrayātrāyāṃ kṛṣṇarāmau

pariṣvajya pitarāvabhivādya ca [bhāgavatam 10.82.34] ityādikam . (page 111)

ato bālatvena matatvādindramakhaprasaṅge prāgalbhyamapi teṣāṃ

sukhadam . kāntvayavavayasāṃ saundaryaṃ sarvasallakṣaṇatvaṃ pūrṇa

kaiśoraparyantaṃ vṛddhirityādayastu sarvadaiva . tatrāntyā yathā

kālena vrajatālpena gokule rāmakeśavau .

jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ .. [bhāgavatam 10.8.21] ityādi .

[229]

tathā

kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule .

aghṛṣṭajānubhiḥ padbhirvicakramaturañjasā .. [bhāgavatam 10.8.26]

spaṣṭam .

..10.8.. saḥ ..226229..

[230]

jātistu pūrvoktā . kriyāśca janmabālyakrīḍādayaḥ . tatra nandastvātmaja

utpannaḥ [bhāgavatam 10.5.1] ityādinā janma darśitam . bālyakrīḍāmāha

tāvaṅghriyugmamanukṛṣya sarīsṛpantau

ghoṣapraghoṣaruciraṃ vrajakardameṣu .

tannādahṛṣṭamanasāvanusṛtya lokaṃ

mugdhaprabhītavadupeyaturanti mātroḥ .. [bhāgavatam 10.8.22] ityādi .

yarhyaṅganādarśanīyakumāralīlāv

antarvraje tadabalāḥ pragṛhītapucchaiḥ .

vatsairitastata ubhāvanukṛṣyamāṇau

prekṣantya ujjhitagṛhā jahṛṣurhasantyaḥ .. [bhāgavatam 10.8.24]

spaṣṭam .

..10.8.. saḥ ..231..

[232]

ādigrahaṇātpaugaṇḍādau mālyamānanādayo jñeyāḥ . atha dravyāṇi ca tat

krīḍābhāṇḍavasanādīni . kālāśca tajjanmadinādayaḥ . tatra janmadinaṃ

yathā

kadācidautthānikakautukāplave

janmarkṣayoge samavetayoṣitām .

vāditragītadvijamantravācakaiś

cakāra sūnorabhiṣecanaṃ satī .. [bhāgavatam 10.4.7] ityādi .

spaṣṭam .

..10.8.. saḥ ..232..

[233]

athānubhāveṣūdbhāsvarāḥ . tatra lālanam

tayoryaśodārohiṇyau putrayoḥ putravatsale .

yathākāmaṃ yathākālaṃ vyadhattāṃ paramāśiṣaḥ ..

gatādhvānaśramau tatra majjanonmardanādibhiḥ .

nīvīṃ vasitvā rucirāṃ divyasraggandhamaṇḍitau ..

jananyupahṛtaṃ prāśya svādvannamupalālitau .

saṃviśya varaśayyāyāṃ sukhaṃ suṣupaturvraje .. [bhāgavatam 10.15.4446]

spaṣṭam .

..10.8.. saḥ ..233..

[234]

śiroghrāṇam .

nandaḥ svaputramādāya pretyāgatamudāradhīḥ .

mūrdhnyupāghrāya paramāṃ mudaṃ lebhe kurūdvaha .. [bhāgavatam 10.6.43]

spaṣṭam .

..10.6.. saḥ ..234..

[235]

āśīrvādaḥ

tā āśiṣaḥ prayuñjānāściraṃ jīveti bālake .

haridrācūrṇatailādbhiḥ siñcantyo'janamujjaguḥ .. [bhāgavatam 10.52.15]

spaṣṭam .

..10.15.. saḥ ..235..

[236]

hitopadeśadānam .

kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba .

alaṃ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka .. [bhāgavatam 10.11.15] ityādi .

spaṣṭam .

..10.11.. śrīvrajeśvarī śrīkṛṣṇam ..236..

[237]

idamakhilaṃ sādhāraṇavatsalānāmapi syāt . pitrostu viśeṣataḥ . tatra hita

pravartanārthatarjanādikaṃ yathā

ekadā krīḍamānāste rāmādyā gopadārakāḥ .

kṛṣṇo mṛdaṃ bhakṣitavāniti mātre nyavedayan .. (page 112)

sā gṛhītvā kare kṛṣṇamupālabhya hitaiṣiṇī .

yaśodā bhayasambhrānta prekṣaṇākṣamabhāṣata ..

kasmānmṛdamadāntātman bhavān bhakṣitavān rahaḥ .

vadanti tāvakā hyete kumārāste'grajo'pyayam .. [bhāgavatam 10.8.3234]

spaṣṭam .

..10.8.. saḥ ..237..

[238]

yadā ca dadhimaṇḍabhājanabhedanādicāpalyānantaraṃ

kṛtāgasaṃ taṃ prarudantamakṣiṇī

kaṣantamañjanmaṣiṇī svapāṇinā .

udvīkṣamāṇaṃ bhayavihvalekṣaṇaṃ

haste gṛhītvā bhiṣayantyavāgurat ..

tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhakavatsalā .

iyeṣa kila taṃ baddhuṃ dāmnātadvīryakovidā .. [bhāgavatam 10.9.1112]

spaṣṭam .

..10.9.. saḥ ..238..

[239]

atha tarjanavisvādauṣadhapāyanādivattadātvabhavaṃ tatsukhamapy

atikramyāyātibhadrāyaitatsamṛddhaye ceṣṭā yathā

tamaṅkamārūḍhamapāyayatstanaṃ

snehasnutaṃ sasmitamīkṣatī mukham .

atṛptamutsṛjya javena sā yayāv

utsicyamāne payasi tvadhiśrite .. [bhāgavatam 10.9.5]

yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte [bhāgavatam 10.14.35] ity

anena kaimutyaprāptestadgṛhasampattisampādanaprayatnastu sutarām

eva tadāyatisamṛddhyartha eva . tatra gopajātīnāṃ satyapi mahāsampatty

antare tatkāraṇe ca dugdhahetukasampattyarthamevva mahānāgrahaḥ

svābhāvikaḥ . tasmādāyatīyatatsampattivardhanārthaṃ dugdharakṣāyām

autsukhyamidaṃ vātsalyavilasitameva satvātsalyaṃ puṣṇāti samudramiva

taraṅgasaṅghaḥ . atra tasyā hṛḍayamīdṛśamayaṃ sampattirakṣāṃ na

jānāti . tataḥ samprati madekakartavyāsāviti . atra ca snehasnutamiti

svābhāvikagāḍhasnehaṃ darśayitvā tathaiva sūcitam . evaṃ tatkṛte dadhi

maṇḍabhāṇḍabhaṅge'pi tasyā bahireva kopābhāso darśitaḥ . manasi tu

prabalacāpalyadarśanena harṣa eva . yathāha

uttārya gopī suśṛtaṃ payaḥ punaḥ

praviśya saṃdṛśya ca dadhyamatrakam .

bhagnaṃ vilokya svasutasya karma taj

jahāsa taṃ cāpi na tatra paśyatī .. [bhāgavatam 10.9.7]

spaṣṭam .

..10.9.. saḥ ..240..

[241]

atha duḥkhe'pi tatprastobhanārthaṃ

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svamātmajam .

vilokya nandaḥ prahasad vadano vimumoca ha .. [bhāgavatam 10.11.6]

prahasadvadanamiti tu pāṭhaḥ kvacit .

..10.11.. saḥ ..241..

[242]

atha duṣṭajīvādibhyo'niṣṭaśaṅkhāmāha

janma te mayyasau pāpo mā vidyānmadhusūdana .

samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ .. [bhāgavatam 10.3.29]

spaṣṭam .

..10.3.. śrīdevakī ..242..

[243]

evaṃ śṛṅgyagnirdaṃṣṭryahijaladvija [bhāgavatam 10.8.15] ityādikaṃ darśitam .

atha tacchreyonibandhanā devādipūjā

taistaiḥ kāmairadīnātmā yathocitamapūjayat .

viṣṇorārādhanārthāya svaputrasyodayāya ca .. [bhāgavatam 10.5.16]

anena viṣṇuḥ prīṇātu tena ca matputrasyodayo bhavatviti saṅkalpya sarvā

yathocitāmapūjayadityarthaḥ .

..10.5.. saḥ ..243..

[244]

tathānyeṣāṃ samyaṅnirṇīta eva prabhāve tatkāryasya prakārāntara

kāraṇatābhāvanā sambhavati . yathā

aho batātyadbhutameṣa rakṣasā (page 113)

bālo nivṛttiṃ gamito'bhyagātpunaḥ .

hiṃsraḥ svapāpena vihiṃsitaḥ khalaḥ

sādhuḥ samatvena bhayādvimucyate .. [bhāgavatam 10.7.31] iti .

śrīmatpitrostu samyaṅnirṇīte'pi sambhavati yathā śrīmatī mātā kiṃ

svapnaḥ [bhāgavatam 10.8.40] ityādinā śrīkṛṣṇasya viśvodarāditvaṃ svabhāvaṃ

matvāpi punastadasambhavaṃ manvānā atho yathāvanna vitarkagocaram

[bhāgavatam 10.8.14] ityādinā . tacca parameśvaranirmitamityaṅgīkṛtavatī .

utpātavattannivṛttyarthaṃ taccaraṇāravindameva śaraṇatvenāśratavatī ca .

punaśca ahaṃ mamāsau [bhāgavatam 10.8.41] ityādinā nijabhāvameva dṛḍhīkṛtya

taccharaṇatvamevāvadhāritavatī . ahaṃ mamāsau patireṣa me sutaḥ ity

ādikamidantānirdiṣṭatvena pratyakṣasiddhameva . tathāpi yan

māyayetthaṃ [bhāgavatam 10.8.42] etannānāprakāreṇa viśvarūpadarśanākārā

kumatiḥ . sa eveśvaro mama gatirityarthaḥ .

yacca itthaṃ viditatattvāyāṃ [bhāgavatam 10.8.43] ityādikaṃ tadante śrīśuka

vākyaṃ tatrāpi tattvaṃ putratvam . sa īśvaraḥ [bhāgavatam 10.8.43] śrī

kṛṣṇasyaiveśvararūpo ya āvirbhāvaviśeṣaḥ . yatraiva praṇatāsmi tatpadam

[bhāgavatam 10.8.41] iti tadvākyānusandhānajamapi paryavasitaṃ, sa eva vyajyate .

vaiṣṇavīmiti viśeṣaeena māyāśabdasya śaktimātravācakatvena tasyāstat

svarūpaśaktitvaṃ bodhyate . dayāmātravācakatvena vā .

ataeva trayyā copaniṣadbhiśca [bhāgavatam 10.8.45] ityādinā, nāyaṃ sukhāpo

bhagavān [bhāgavatam 10.9.21] ityādyantena granthena tatpraśaṃsāpi kṛtā . evam

api smarati naḥ kṛṣṇaḥ [bhāgavatam 10.46.18] ityādikasya, apyāyāsyati govindaḥ

[bhāgavatam 10.46.19] ityādikasya ca svabhāvocitaśrīvrajeśvaravākyasyānte loka

rītyā tadduḥkhaśāntyarthaṃ śrīmaduddhavena yuvāṃ ślāghyatamau

nūnaṃ [bhāgavatam 10.46.30] ityādinā tatstutigarbhatattvopadeśe kṛte'pi tadbhāva

naiścalyaṃ darśitam . evaṃ niśā sā bruvatorvyatītā nandasya kṛṣṇānucarasya

rājan [bhāgavatam 10.46.44] iti .

evaṃ śrīvrajeśvarasya viyogaduḥkhavyañjanāprakāreṇa śrīmad

uddhavasya tatsāntvanāprakāreṇetyarthaḥ . atastadbhāvanaiścalyam .

tattvopadeśasya vāstavamarthāntaraṃ tu śrīkṛṣṇasandarbhe darśitamasti .

evaṃ kurukṣetrayātrāyāṃ paritaḥ stuvatsvapi tādṛśamahā0 unigoṣṭhī

prabhṛtiṣu vikhyāyamāne'pi śrīvasudevaputratve śrīvrajeśvarayostad

bhāvanaiścalyaṃ, yathā

tāvātmāsanamāropya bāhubhyāṃ parirabhya ca .

yaśodā ca mahābhāgā sutau vijahatuḥ śucaḥ .. [bhāgavatam 10.82.35] iti .

ataeva manaso vṛttayo naḥ syuḥ [bhāgavatam 10.47.66] ityādidvaye śrīmaduddhavaṃ

prati śrīkṛṣṇaiśvaryapratipādakatadupadeśābhyupagamavādenāpi

tathoktam . tādṛśe'pi tasmin pratijanmaiva svīyāṃ ratimeva prārthayāmaha

ityarthaḥ . eṣā teṣāṃ ratiprārthanā cānurāgamayyeva na tu (page 114) tad

abhāvamayī

taṃ nirgataṃ samāsādya nānopāyanapāṇayaḥ .

nandādayo'nurāgeṇa prāvocannaśrulocanāḥ .. [bhāgavatam 10.47.65] ityuktatvāt .

tasmāttadīyānurāgayogyameva vyākhyeyam, na tvaiśvaryajñānakṛta

bhaktiyogyam . yathā yadyapi tatprāptibhāgyamasmākaṃ dūre vartate

tathāpi tadīyā ratirastu māpayātviti kākuḥ . tādṛśarāgānurūpameva

jīvāntarasādhāraṇyenoktam karmabhirbhrāmyamāṇānām [bhāgavatam 10.47.67]

iti .

tadevaṃ kevalavātsalyānurūpamarthāntaraṃ ca sidhyati, yataḥ pādaśabda

prayogo vātsalye'pi samprati prāptyasambhāvanāmayātdūradeśaviyogād

dainyena yuktaḥ . tathaiva hi citreketoḥ karuṇarase dṛṣṭamasti . tat

prahvaṇaśca tatkartṛkaṃ prahvaṇaṃ namaskāra ityarthaḥ . pūrvavadīśvara

śabdaśca lālanayaiva prayuktaḥ . loke'pi tādṛguktidarśanāditi . ityādayaḥ

udbhāsvarāḥ .

atha sāttvikāśca pūrvavadaṣṭau . mātustu nava, stanyasravasahitatvāt .

atha sañcāriṇo'pyatra prasiddhā eva . te ca sākṣācchrīkṛṣṇakṛtalīlājātās

tallīlāśaktikṛtaiśvaryamayalīlājātāśca jñeyāḥ . krameṇa yathā

kasmānmṛdamadāntātman [bhāgavatam 10.8.34] ityādāvamarṣaḥ . sā tatra dadṛśe

viśvaṃ [bhāgavatam 10.8.37] ityādau vismayaḥ śaṅkā cetyādi .

atha vātsalyākhyaḥ sthāyī . sa yathā

tanmātarau nijasutau ghṛṇayā snuvantyau

paṅkāṅgarāgarucirāvupagṛhya dorbhyām

dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya

mugdhasmitālpadaśanaṃ yayatuḥ pramodam .. [bhāgavatam 10.8.23]

tayoḥ śrīkṛṣṇarāmayormātarau . ghṛṇayā kṛpayā ..

..10.8.. śrīśukaḥ ..244..

[245]

tadevaṃ vibhāvādisaṃvalanacamatkārātmako vatsalarasaḥ . tasya ca

prathamaprāptimayo bhedo yathā

gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam .

ātmānaṃ bhūṣayāṃ cakrurvastrākalpāñjanādibhiḥ .. [bhāgavatam 10.5.9] ityādi .

spaṣṭam .

..10.5.. saḥ ..245..

[246]

atha ca tadanantaraprāptilakṣaṇasiddhyātmako, yathā sa āśiṣaḥ [bhāgavatam

10.5.12] ityādau . atha viyogātmako, yathā

iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānuraktadhīḥ .

atyutkaṇṭho'bhavattūṣṇīṃ premaprasaravihvalaḥ ..

yaśodā varṇyamānāni putrasya caritāni ca .

śṛṇvantyaśrūṇyavāsrākṣītsnehasnutapayodharā .. [bhāgavatam 10.46.2728]

spaṣṭam .

..10.46.. saḥ ..246..

[247]

atha tadanantaratuṣṭyātmako yathā tāvātmāsannamāropya [bhāgavatam 10.82.35]

ityādau . yathā ca tatraiva

nandastu sakhyuḥ priyakṛtpremṇā govindarāmayoḥ .

adya śva iti māsāṃstrīn yadubhirmānito'vasat .. [bhāgavatam 10.84.66]

govindarāmayoḥ premṇā hetunā māṃsāṃstrīnavasat . tacca māsatrayam

adya śva iti kṛtvā avasadityarthaḥ . atyantaparamānandena tatra dina

dvayamivāvasadityarthaḥ . kathambhūtaḥ sannavasat . sakhyuḥ śrī

vasudevasya priyakṛdeva san tadagre śrīkṛṣṇaṃ prati svaputra

bhāvāprakaṭanena vyavaharaṃstasya vrajanayanāgrahaṃ sākṣānna kurvann

ityarthaḥ . tathā yadubhirmānitaścāvasaditi .

[248]

tadanantaramapi punarviyogātmako yathā

tataḥ kāmaiḥ pūryamāṇaḥ savrajaḥ sahabāndhavaḥ .

parārdhyābharaṇakṣauma nānānarghyaparicchadaiḥ ..

vasudevograsenābhyāṃ kṛṣṇoddhava(page 115) balādibhiḥ .

dattamādāya pāribarhaṃ yāpito yadubhiryayau ..

nando gopāśca gopyaśca govindacaraṇāmbuje .

manaḥ kṣiptaṃ punarhartumanīśā mathurāṃ yayuḥ .. [bhāgavatam 10.84.6769]

kāmaiḥ śrīkṛṣṇavrajāgamanādi śrīkṛṣṇavrajāgamanādirūpair

abhilāṣairnibhṛtaṃ śrīkṛṣṇena pūryamāṇaḥ tadaṅgīkāreṇa santoṣyamāṇa

ityarthaḥ . śrīrāmavrajāgamane tānuddiśya kṛṣṇe kamalapatrākṣe

sannyastākhilarādhasaḥ [bhāgavatam 10.65.6] iti śrīśukokteḥ . tatraiva kṛṣṇe kṛṣṇa

prāptyarthaṃ kamalapatrākṣe sannyastākhilarādhasastyaktasarvaviṣayā

iti ṭīkoktiḥ . tataḥ śrīvasudevādibhiḥ kartṛbhiḥ parārdhyābharaṇādibhiḥ

kṛtvā dattaṃ yatpāribarhaṃ tatteṣāṃ prītimayatvenaivādāyetyarthaḥ . yāpito

mahatā sainyena prasthāpitaḥ . tadanantaraṃ teṣāṃ punaratyanta

premāveśaṃ varṇayati nanda ityādi . māthurāniti tatraiva tena rūpeṇaiva

kevalasvasambhandhitayā teṣāṃ śrīkṛṣṇaprāptyāgraho darśitaḥ .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.