![]()
|
|||||||
SIX SANDARBHAS 108 страницаevākṣaviṣayatāṃ prāpte sati anyanāryaḥ kimuta sṛṣṭvaiva mohaṃ prāptam uictā ityarthaḥ . ..10.55.. śrīśukaḥ ..222.. (page 110) atha uddīpanāḥ . guṇāḥ svaviṣayakaśrīkṛṣṇavātsalyasmitaprekṣādayaḥ . tayā tasya kīrtibuddhibalādīnāṃ paramamahattvaṃ ca tathā jāti kriyādayo'pi yathāyogamagantavyāḥ . atha anubhāvāḥ . bālye muhustaṃ prati mṛduvācā svairapraśna prārthanādikam . tadaṅgulibāhvādyālambanena sthitiḥ . tad utsaṅgopaveśaḥ . tattāmbulacarvitadānamityādyāḥ . anyadā tadājñā pratipālanatacceṣṭānusaraṇasvairatāvimokṣādayaḥ . ubhayatra tad anugatiḥ . sāttvikāśca sarve . atha vyabhicāriṇaḥ pūrvoktā eva . atha sthāyī ca praśrayabhaktyākhyaḥ . tatra bālye'tilālyatābhimānamayatvena praśraya bījasya dainyāṃśasya sadbhāgāttadākhyatvam . tatra bālyodāharaṇam avagantavyam . anyadīyaṃ yathāniśamya preṣṭhamāyāntam [bhāgavatam 1.11.16] ityādau . pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ . praharṣavegocchaśitaśayanāsanabhojanāḥ .. vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ . śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ . pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ .. [bhāgavatam 1.11.19] praṇayo'tra bhaktiviśeṣaḥ . ..1.11.. śrīsutaḥ ..223.. [224] evamatra vibhāvādisaṃvalanātmake praśrayabhaktimaye rase pūrvavad yogādayo'pi bhedā jñeyāḥ . iti bhaktimayo rasaḥ . atha vātsalyamayo vatsalākhyo rasaḥ . tatrālambanaḥ lālyatvena sphuran vātsalyaviṣayaḥ śrīkṛṣṇastadādhārāstatpitrādirūpā guravaśca . tatra śrīkṛṣṇaḥ śrīmannarākāra eva . atha guravaḥ . tatra bhaktyādimiśrāḥ śrīvasudevadevakīkuntīprabhṛtayaḥ . śuddhāstu śrīyaśodānandatat savayoballavīballavaprabhṛtayaḥ . svābhāvikaṃ caiṣāṃ vātsalyopayogi vaiduṣyaṃ gopyaḥ saṃspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak . nyasyātmanyatha bālasya bījanyāsamakurvata .. [bhāgavatam 10.6.21] ityādibhiḥ spaṣṭam . athoddīpaneṣu guṇāḥ . tatra prathamatastasya tadīyalālyabhāvamāha tāṃ stanyakāma āsādya mathnantīṃ jananīṃ hariḥ . gṛhītvā dadhimanthānaṃ nyaṣedhatprītimāvahan .. [bhāgavatam 10.9.4] spaṣṭam . ..10.9.. śrīśukaḥ ..224.. [225] evam uvāca pitarāvetya sāgrajaḥ sātvatarṣabhaḥ . praśrayāvanataḥ prīṇannamba tāteti sādaram .. [bhāgavatam 10.45.2] ityādi . iti māyāmanuṣyasya [bhāgavatam 10.45.10] ityādyantam . pitarau śrīdevakī vasudevau . prīṇan prīṇayan . ..10.45.. śrīśukaḥ ..225.. [226] atha śaiśavacāpalyamāha śṛṅgyagnidaṃṣṭryasijaladvijakaṇṭakebhyaḥ krīḍāparāvaticalau svasutau niṣeddhum . gṛhyāṇi kartumapi yatra na tajjananyau śekāta āpaturalaṃ manaso'navasthām .. [bhāgavatam 10.8.25] [227] tathā kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāracāpalam . śṛṇvantyāḥ kila tanmāturiti hocuḥ samāgatāḥ .. [bhāgavatam 10.8.28] vatsānmuñcan kvacidasamaye [bhāgavatam 10.8.29] ityādi . [228] gopyaścemāḥ śrīvrajeśvaryāḥ svavayasaḥ sambandhinyaḥ śrīkṛṣṇasyaiva prauḍhabhrātṛjāyāśca . anyadā praśrayo lajjā priyaṃvadatvaṃ sāralyaṃ dātṛtvamityādayaḥ . tatrādyodāharaṇaṃ kurukṣetrayātrāyāṃ kṛṣṇarāmau pariṣvajya pitarāvabhivādya ca [bhāgavatam 10.82.34] ityādikam . (page 111) ato bālatvena matatvādindramakhaprasaṅge prāgalbhyamapi teṣāṃ sukhadam . kāntvayavavayasāṃ saundaryaṃ sarvasallakṣaṇatvaṃ pūrṇa kaiśoraparyantaṃ vṛddhirityādayastu sarvadaiva . tatrāntyā yathā kālena vrajatālpena gokule rāmakeśavau . jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ .. [bhāgavatam 10.8.21] ityādi . [229] tathā kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule . aghṛṣṭajānubhiḥ padbhirvicakramaturañjasā .. [bhāgavatam 10.8.26] spaṣṭam . ..10.8.. saḥ ..226229.. [230] jātistu pūrvoktā . kriyāśca janmabālyakrīḍādayaḥ . tatra nandastvātmaja utpannaḥ [bhāgavatam 10.5.1] ityādinā janma darśitam . bālyakrīḍāmāha tāvaṅghriyugmamanukṛṣya sarīsṛpantau ghoṣapraghoṣaruciraṃ vrajakardameṣu . tannādahṛṣṭamanasāvanusṛtya lokaṃ mugdhaprabhītavadupeyaturanti mātroḥ .. [bhāgavatam 10.8.22] ityādi . yarhyaṅganādarśanīyakumāralīlāv antarvraje tadabalāḥ pragṛhītapucchaiḥ . vatsairitastata ubhāvanukṛṣyamāṇau prekṣantya ujjhitagṛhā jahṛṣurhasantyaḥ .. [bhāgavatam 10.8.24] spaṣṭam . ..10.8.. saḥ ..231.. [232] ādigrahaṇātpaugaṇḍādau mālyamānanādayo jñeyāḥ . atha dravyāṇi ca tat krīḍābhāṇḍavasanādīni . kālāśca tajjanmadinādayaḥ . tatra janmadinaṃ yathā kadācidautthānikakautukāplave janmarkṣayoge samavetayoṣitām . vāditragītadvijamantravācakaiś cakāra sūnorabhiṣecanaṃ satī .. [bhāgavatam 10.4.7] ityādi . spaṣṭam . ..10.8.. saḥ ..232.. [233] athānubhāveṣūdbhāsvarāḥ . tatra lālanam tayoryaśodārohiṇyau putrayoḥ putravatsale . yathākāmaṃ yathākālaṃ vyadhattāṃ paramāśiṣaḥ .. gatādhvānaśramau tatra majjanonmardanādibhiḥ . nīvīṃ vasitvā rucirāṃ divyasraggandhamaṇḍitau .. jananyupahṛtaṃ prāśya svādvannamupalālitau . saṃviśya varaśayyāyāṃ sukhaṃ suṣupaturvraje .. [bhāgavatam 10.15.4446] spaṣṭam . ..10.8.. saḥ ..233.. [234] śiroghrāṇam . nandaḥ svaputramādāya pretyāgatamudāradhīḥ . mūrdhnyupāghrāya paramāṃ mudaṃ lebhe kurūdvaha .. [bhāgavatam 10.6.43] spaṣṭam . ..10.6.. saḥ ..234.. [235] āśīrvādaḥ tā āśiṣaḥ prayuñjānāściraṃ jīveti bālake . haridrācūrṇatailādbhiḥ siñcantyo'janamujjaguḥ .. [bhāgavatam 10.52.15] spaṣṭam . ..10.15.. saḥ ..235.. [236] hitopadeśadānam . kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba . alaṃ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka .. [bhāgavatam 10.11.15] ityādi . spaṣṭam . ..10.11.. śrīvrajeśvarī śrīkṛṣṇam ..236.. [237] idamakhilaṃ sādhāraṇavatsalānāmapi syāt . pitrostu viśeṣataḥ . tatra hita pravartanārthatarjanādikaṃ yathā ekadā krīḍamānāste rāmādyā gopadārakāḥ . kṛṣṇo mṛdaṃ bhakṣitavāniti mātre nyavedayan .. (page 112) sā gṛhītvā kare kṛṣṇamupālabhya hitaiṣiṇī . yaśodā bhayasambhrānta prekṣaṇākṣamabhāṣata .. kasmānmṛdamadāntātman bhavān bhakṣitavān rahaḥ . vadanti tāvakā hyete kumārāste'grajo'pyayam .. [bhāgavatam 10.8.3234] spaṣṭam . ..10.8.. saḥ ..237.. [238] yadā ca dadhimaṇḍabhājanabhedanādicāpalyānantaraṃ kṛtāgasaṃ taṃ prarudantamakṣiṇī kaṣantamañjanmaṣiṇī svapāṇinā . udvīkṣamāṇaṃ bhayavihvalekṣaṇaṃ haste gṛhītvā bhiṣayantyavāgurat .. tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhakavatsalā . iyeṣa kila taṃ baddhuṃ dāmnātadvīryakovidā .. [bhāgavatam 10.9.1112] spaṣṭam . ..10.9.. saḥ ..238.. [239] atha tarjanavisvādauṣadhapāyanādivattadātvabhavaṃ tatsukhamapy atikramyāyātibhadrāyaitatsamṛddhaye ceṣṭā yathā tamaṅkamārūḍhamapāyayatstanaṃ snehasnutaṃ sasmitamīkṣatī mukham . atṛptamutsṛjya javena sā yayāv utsicyamāne payasi tvadhiśrite .. [bhāgavatam 10.9.5] yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte [bhāgavatam 10.14.35] ity anena kaimutyaprāptestadgṛhasampattisampādanaprayatnastu sutarām eva tadāyatisamṛddhyartha eva . tatra gopajātīnāṃ satyapi mahāsampatty antare tatkāraṇe ca dugdhahetukasampattyarthamevva mahānāgrahaḥ svābhāvikaḥ . tasmādāyatīyatatsampattivardhanārthaṃ dugdharakṣāyām autsukhyamidaṃ vātsalyavilasitameva satvātsalyaṃ puṣṇāti samudramiva taraṅgasaṅghaḥ . atra tasyā hṛḍayamīdṛśamayaṃ sampattirakṣāṃ na jānāti . tataḥ samprati madekakartavyāsāviti . atra ca snehasnutamiti svābhāvikagāḍhasnehaṃ darśayitvā tathaiva sūcitam . evaṃ tatkṛte dadhi maṇḍabhāṇḍabhaṅge'pi tasyā bahireva kopābhāso darśitaḥ . manasi tu prabalacāpalyadarśanena harṣa eva . yathāha uttārya gopī suśṛtaṃ payaḥ punaḥ praviśya saṃdṛśya ca dadhyamatrakam . bhagnaṃ vilokya svasutasya karma taj jahāsa taṃ cāpi na tatra paśyatī .. [bhāgavatam 10.9.7] spaṣṭam . ..10.9.. saḥ ..240.. [241] atha duḥkhe'pi tatprastobhanārthaṃ ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svamātmajam . vilokya nandaḥ prahasad vadano vimumoca ha .. [bhāgavatam 10.11.6] prahasadvadanamiti tu pāṭhaḥ kvacit . ..10.11.. saḥ ..241.. [242] atha duṣṭajīvādibhyo'niṣṭaśaṅkhāmāha janma te mayyasau pāpo mā vidyānmadhusūdana . samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ .. [bhāgavatam 10.3.29] spaṣṭam . ..10.3.. śrīdevakī ..242.. [243] evaṃ śṛṅgyagnirdaṃṣṭryahijaladvija [bhāgavatam 10.8.15] ityādikaṃ darśitam . atha tacchreyonibandhanā devādipūjā taistaiḥ kāmairadīnātmā yathocitamapūjayat . viṣṇorārādhanārthāya svaputrasyodayāya ca .. [bhāgavatam 10.5.16] anena viṣṇuḥ prīṇātu tena ca matputrasyodayo bhavatviti saṅkalpya sarvā yathocitāmapūjayadityarthaḥ . ..10.5.. saḥ ..243.. [244] tathānyeṣāṃ samyaṅnirṇīta eva prabhāve tatkāryasya prakārāntara kāraṇatābhāvanā sambhavati . yathā aho batātyadbhutameṣa rakṣasā (page 113) bālo nivṛttiṃ gamito'bhyagātpunaḥ . hiṃsraḥ svapāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayādvimucyate .. [bhāgavatam 10.7.31] iti . śrīmatpitrostu samyaṅnirṇīte'pi sambhavati yathā śrīmatī mātā kiṃ svapnaḥ [bhāgavatam 10.8.40] ityādinā śrīkṛṣṇasya viśvodarāditvaṃ svabhāvaṃ matvāpi punastadasambhavaṃ manvānā atho yathāvanna vitarkagocaram [bhāgavatam 10.8.14] ityādinā . tacca parameśvaranirmitamityaṅgīkṛtavatī . utpātavattannivṛttyarthaṃ taccaraṇāravindameva śaraṇatvenāśratavatī ca . punaśca ahaṃ mamāsau [bhāgavatam 10.8.41] ityādinā nijabhāvameva dṛḍhīkṛtya taccharaṇatvamevāvadhāritavatī . ahaṃ mamāsau patireṣa me sutaḥ ity ādikamidantānirdiṣṭatvena pratyakṣasiddhameva . tathāpi yan māyayetthaṃ [bhāgavatam 10.8.42] etannānāprakāreṇa viśvarūpadarśanākārā kumatiḥ . sa eveśvaro mama gatirityarthaḥ . yacca itthaṃ viditatattvāyāṃ [bhāgavatam 10.8.43] ityādikaṃ tadante śrīśuka vākyaṃ tatrāpi tattvaṃ putratvam . sa īśvaraḥ [bhāgavatam 10.8.43] śrī kṛṣṇasyaiveśvararūpo ya āvirbhāvaviśeṣaḥ . yatraiva praṇatāsmi tatpadam [bhāgavatam 10.8.41] iti tadvākyānusandhānajamapi paryavasitaṃ, sa eva vyajyate . vaiṣṇavīmiti viśeṣaeena māyāśabdasya śaktimātravācakatvena tasyāstat svarūpaśaktitvaṃ bodhyate . dayāmātravācakatvena vā . ataeva trayyā copaniṣadbhiśca [bhāgavatam 10.8.45] ityādinā, nāyaṃ sukhāpo bhagavān [bhāgavatam 10.9.21] ityādyantena granthena tatpraśaṃsāpi kṛtā . evam api smarati naḥ kṛṣṇaḥ [bhāgavatam 10.46.18] ityādikasya, apyāyāsyati govindaḥ [bhāgavatam 10.46.19] ityādikasya ca svabhāvocitaśrīvrajeśvaravākyasyānte loka rītyā tadduḥkhaśāntyarthaṃ śrīmaduddhavena yuvāṃ ślāghyatamau nūnaṃ [bhāgavatam 10.46.30] ityādinā tatstutigarbhatattvopadeśe kṛte'pi tadbhāva naiścalyaṃ darśitam . evaṃ niśā sā bruvatorvyatītā nandasya kṛṣṇānucarasya rājan [bhāgavatam 10.46.44] iti . evaṃ śrīvrajeśvarasya viyogaduḥkhavyañjanāprakāreṇa śrīmad uddhavasya tatsāntvanāprakāreṇetyarthaḥ . atastadbhāvanaiścalyam . tattvopadeśasya vāstavamarthāntaraṃ tu śrīkṛṣṇasandarbhe darśitamasti . evaṃ kurukṣetrayātrāyāṃ paritaḥ stuvatsvapi tādṛśamahā0 unigoṣṭhī prabhṛtiṣu vikhyāyamāne'pi śrīvasudevaputratve śrīvrajeśvarayostad bhāvanaiścalyaṃ, yathā tāvātmāsanamāropya bāhubhyāṃ parirabhya ca . yaśodā ca mahābhāgā sutau vijahatuḥ śucaḥ .. [bhāgavatam 10.82.35] iti . ataeva manaso vṛttayo naḥ syuḥ [bhāgavatam 10.47.66] ityādidvaye śrīmaduddhavaṃ prati śrīkṛṣṇaiśvaryapratipādakatadupadeśābhyupagamavādenāpi tathoktam . tādṛśe'pi tasmin pratijanmaiva svīyāṃ ratimeva prārthayāmaha ityarthaḥ . eṣā teṣāṃ ratiprārthanā cānurāgamayyeva na tu (page 114) tad abhāvamayī taṃ nirgataṃ samāsādya nānopāyanapāṇayaḥ . nandādayo'nurāgeṇa prāvocannaśrulocanāḥ .. [bhāgavatam 10.47.65] ityuktatvāt . tasmāttadīyānurāgayogyameva vyākhyeyam, na tvaiśvaryajñānakṛta bhaktiyogyam . yathā yadyapi tatprāptibhāgyamasmākaṃ dūre vartate tathāpi tadīyā ratirastu māpayātviti kākuḥ . tādṛśarāgānurūpameva jīvāntarasādhāraṇyenoktam karmabhirbhrāmyamāṇānām [bhāgavatam 10.47.67] iti . tadevaṃ kevalavātsalyānurūpamarthāntaraṃ ca sidhyati, yataḥ pādaśabda prayogo vātsalye'pi samprati prāptyasambhāvanāmayātdūradeśaviyogād dainyena yuktaḥ . tathaiva hi citreketoḥ karuṇarase dṛṣṭamasti . tat prahvaṇaśca tatkartṛkaṃ prahvaṇaṃ namaskāra ityarthaḥ . pūrvavadīśvara śabdaśca lālanayaiva prayuktaḥ . loke'pi tādṛguktidarśanāditi . ityādayaḥ udbhāsvarāḥ . atha sāttvikāśca pūrvavadaṣṭau . mātustu nava, stanyasravasahitatvāt . atha sañcāriṇo'pyatra prasiddhā eva . te ca sākṣācchrīkṛṣṇakṛtalīlājātās tallīlāśaktikṛtaiśvaryamayalīlājātāśca jñeyāḥ . krameṇa yathā kasmānmṛdamadāntātman [bhāgavatam 10.8.34] ityādāvamarṣaḥ . sā tatra dadṛśe viśvaṃ [bhāgavatam 10.8.37] ityādau vismayaḥ śaṅkā cetyādi . atha vātsalyākhyaḥ sthāyī . sa yathā tanmātarau nijasutau ghṛṇayā snuvantyau paṅkāṅgarāgarucirāvupagṛhya dorbhyām dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya mugdhasmitālpadaśanaṃ yayatuḥ pramodam .. [bhāgavatam 10.8.23] tayoḥ śrīkṛṣṇarāmayormātarau . ghṛṇayā kṛpayā .. ..10.8.. śrīśukaḥ ..244.. [245] tadevaṃ vibhāvādisaṃvalanacamatkārātmako vatsalarasaḥ . tasya ca prathamaprāptimayo bhedo yathā gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam . ātmānaṃ bhūṣayāṃ cakrurvastrākalpāñjanādibhiḥ .. [bhāgavatam 10.5.9] ityādi . spaṣṭam . ..10.5.. saḥ ..245.. [246] atha ca tadanantaraprāptilakṣaṇasiddhyātmako, yathā sa āśiṣaḥ [bhāgavatam 10.5.12] ityādau . atha viyogātmako, yathā iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānuraktadhīḥ . atyutkaṇṭho'bhavattūṣṇīṃ premaprasaravihvalaḥ .. yaśodā varṇyamānāni putrasya caritāni ca . śṛṇvantyaśrūṇyavāsrākṣītsnehasnutapayodharā .. [bhāgavatam 10.46.2728] spaṣṭam . ..10.46.. saḥ ..246.. [247] atha tadanantaratuṣṭyātmako yathā tāvātmāsannamāropya [bhāgavatam 10.82.35] ityādau . yathā ca tatraiva nandastu sakhyuḥ priyakṛtpremṇā govindarāmayoḥ . adya śva iti māsāṃstrīn yadubhirmānito'vasat .. [bhāgavatam 10.84.66] govindarāmayoḥ premṇā hetunā māṃsāṃstrīnavasat . tacca māsatrayam adya śva iti kṛtvā avasadityarthaḥ . atyantaparamānandena tatra dina dvayamivāvasadityarthaḥ . kathambhūtaḥ sannavasat . sakhyuḥ śrī vasudevasya priyakṛdeva san tadagre śrīkṛṣṇaṃ prati svaputra bhāvāprakaṭanena vyavaharaṃstasya vrajanayanāgrahaṃ sākṣānna kurvann ityarthaḥ . tathā yadubhirmānitaścāvasaditi . [248] tadanantaramapi punarviyogātmako yathā tataḥ kāmaiḥ pūryamāṇaḥ savrajaḥ sahabāndhavaḥ . parārdhyābharaṇakṣauma nānānarghyaparicchadaiḥ .. vasudevograsenābhyāṃ kṛṣṇoddhava(page 115) balādibhiḥ . dattamādāya pāribarhaṃ yāpito yadubhiryayau .. nando gopāśca gopyaśca govindacaraṇāmbuje . manaḥ kṣiptaṃ punarhartumanīśā mathurāṃ yayuḥ .. [bhāgavatam 10.84.6769] kāmaiḥ śrīkṛṣṇavrajāgamanādi śrīkṛṣṇavrajāgamanādirūpair abhilāṣairnibhṛtaṃ śrīkṛṣṇena pūryamāṇaḥ tadaṅgīkāreṇa santoṣyamāṇa ityarthaḥ . śrīrāmavrajāgamane tānuddiśya kṛṣṇe kamalapatrākṣe sannyastākhilarādhasaḥ [bhāgavatam 10.65.6] iti śrīśukokteḥ . tatraiva kṛṣṇe kṛṣṇa prāptyarthaṃ kamalapatrākṣe sannyastākhilarādhasastyaktasarvaviṣayā iti ṭīkoktiḥ . tataḥ śrīvasudevādibhiḥ kartṛbhiḥ parārdhyābharaṇādibhiḥ kṛtvā dattaṃ yatpāribarhaṃ tatteṣāṃ prītimayatvenaivādāyetyarthaḥ . yāpito mahatā sainyena prasthāpitaḥ . tadanantaraṃ teṣāṃ punaratyanta premāveśaṃ varṇayati nanda ityādi . māthurāniti tatraiva tena rūpeṇaiva kevalasvasambhandhitayā teṣāṃ śrīkṛṣṇaprāptyāgraho darśitaḥ .
|
|||||||
|