Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 115 страница



hetuḥ mādhavyaḥ madhuvaṃśodbhavasya śrīkṛṣṇasyaiva nityapreyasyas

tāḥ .

..10.90.. śrīśukaḥ ..388..

[389]

atha pravāsaḥ . nānāvidhaścaiṣa tadanantarasaṅgaśca śrīvrajadevī

revādhikṛtyodāharaṇīyaḥ . saṅgatyarthaṃ tatra pravāsalakṣaṇam

pūrvasaṅgatayoryūnorbhaveddeśāntarādibhiḥ .

vyavadhānaṃ tu yatprājñaiḥ sa pravāsa itīryate ..

tajjanyavipralambho'yaṃ pravāsatvena kathyate . [ūṇ15.152153] ityarthaḥ .

atra

cintā prajāgarodvegau tānavaṃ malināṅgatā .

pralāpo vyādhirunmādo moho mṛtyurdaśā daśa .. [ūṇ15.167]

ayaṃ ca kiñcitdūragamanamayaḥ sudūragamanamayaśca . tatra pūrvo'pi

dvividhaḥ . ekalīlāgataḥ līlāparamparā (page 149) ntarālagataśca . pūrvo

yathā

antarhite bhagavati sahasaiva vrajāṅganāḥ .

atapyaṃstamacakṣāṇāḥ kariṇya iva yūthapam .. [bhāgavatam 10.30.1] ityādi .

[390]

tathā,

tataścāntardadhe kṛṣṇaḥ sā vadhūranvatapyata . [bhāgavatam 10.30.39] iti spaṣṭam .

..10.30.. saḥ ..389390..

[391]

atra pralāpākhyā daśā cahā nātha ramaṇa preṣṭha [bhāgavatam 10.30.40] ityādiḥ .

spaṣṭam .

..10.30.. śrīrādhā ..391..

[392]

tathā

jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvadatra hi .

dayita dṛśyatāṃ dikṣu tāvakāstvayi dhṛtāsavāstvāṃ vicinvate .. [bhāgavatam 10.31.1]

tathā

śaradudāśaye sādhujāta [bhāgavatam 10.31.2] ityādi . viṣajalāpyayād [bhāgavatam 10.31.3]

ityādi . na khalu gopikānandana [bhāgavatam 10.31.4] ityādi . madhurayā girā [bhāgavatam

10.31.8] ityādi . viracitābhayaṃ [bhāgavatam 10.31.5] ityādi . vrajajanārtihan [bhāgavatam

10.31.3] ityādi .

praṇatadehināṃ [bhāgavatam 10.31.7] ityādi . tava kathāmṛtaṃ [bhāgavatam 10.31.9] ityādi .

prahasitaṃ [bhāgavatam 10.31.10] ityādi . calasi yadvrajāc [bhāgavatam 10.31.11] ityādi . dina

parikṣaye [bhāgavatam 10.31.12] ityādi . praṇatakāmadaṃ [bhāgavatam 10.31.13] ityādi .

suratavardhanaṃ [bhāgavatam 10.31.14] ityādi . aṭati yadbhavān [bhāgavatam 10.31.15] ity

ādi . patisutānvaya [bhāgavatam 10.31.16] ityādi . rahasi saṃvidaṃ [bhāgavatam 10.31.17] ity

ādi . vrajavanaukasāṃ [bhāgavatam 10.31.18] ityādi .

yatte sujātacaraṇāmburuhaṃ staneṣu

bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu .

tenāṭavīmaṭasi tadvyathate na kiṃ svit

kūrpādibhirbhramati dhīrbhavadāyuṣāṃ naḥ .. [bhāgavatam 10.31.19]

tatra viṣajalāpyayādityādikaṃ sarvasyaiva gokulasya svarakṣaṇīyatā

dṛṣṭyāpyasmānadhunā rakṣetyabhiprāyam . vṛṣātmajādvatsāt

mayātmajātvyomāsurādityarthaḥ . punaśca tattadalaukikakarma

lakṣyīkṛtya na khalu gopikānandano bhavānityādidvaye yācakarītyā

dainyena tatra parameśvarattvāropa iyaṃ stutiḥ . tato viśvasyāpi sva

rakṣaṇīyatādṛṣṭyāpyasmānadhunā rakṣeti pūrvavat . tatrāpi sātvatānāṃ

vaiṣṇavānāṃ śrīmannandādīnāṃ kule'vatīrṇatvāt . tatrāpi bālye'smat

sakhitvāptervaiśiṣṭyameva yujyate ityarthaḥ . vṛṣṇidhurya iti teṣāmapi

yaduvaṃśotpannatvāt .

tathā ca skānde mathurāmāhātmye

govardhanaśca bhagavān yatra govardhano dhṛtaḥ .

rakṣitā yādavāḥ sarve indravṛṣṭinivāraṇāt .. iti .

tatraivānyatra api śrīgovindakuṇḍaprastāve

yatrābhiṣikto bhagavānmaghonā yaduvairiṇā iti .

athavā viṣajalāpyayādityādinā stutvā punaḥ sapraṇayerṣyamāhuḥ, na

khalvityardhena . evaṃ duravasthāpannānāmasmākamupekṣayā bhavān

khalu niścayena gopikāyāḥ sarveṣāṃ vrajavāsināmasmākaṃ rakṣākāriṇyāḥ

śrīvrajeśvaryā nandano nāsti kintu kasyāpi sukhena duḥkhena cāspṛṣṭatvād

akhiladehināmantarātmadṛkśuddhajīvadraṣṭā paramātmāsti . evamapi

nūnaṃ brāhmaṇārthi (page 150) tatvenānāsaktatayaiva sarva

rakṣāvatīrṇatvānnāsmānupekṣitumarhati iti punaḥ sadainyamāhuḥ

vikhanasetyardhena . pūrvavattadabhiprāyeṇaiva viracitābhayamityādikam

apyuktam .

praṇatadehināmiti . śrīniketanamapi praṇatadehiprabhṛtīnāṃ pāpa

karṣaṇādirūpam . tata eva paramakaruṇāmayatvenāvagatamasmākaṃ kuceṣv

api hṛcchayakartanāya kartumucitamityarthaḥ . hṛcchayanidānaṃ tad

anurūpaṃ pratīkārāntaraṃ cāhuḥ madhurayeti .

nūnaṃ yatsaurabhyadigdhatayaiva tava gīrmadhurā mano mohayati tad

evādharasīdhu bhavedatrauṣadhabhityarthaḥ . aho tavādharasīdhu tādṛśa

puṇyahīnābhiḥ kathaṃ sulabhaṃ syāt . yataḥ sā madhurā gīrapyastu dūre .

gurugoṣṭhīniyamabandanakatvamāpannābhirasmābhiḥ

prasaṅgāntareṇāpi janaparamparāprakhyāyamānamapi tava caritāmṛtam

api durlabhamityāha, tava kathāmṛtamiti . tadye gṛṇanti te'pi asmabhyaṃ

bhūridā jātāḥ . kutaḥ punaryuṣmākaṃ mayyetāvānanurāgastatrāhuḥ

prahasitamityādi . kathaṃ mama prahasitādīnāmetādṛśatvaṃ tatrāhuḥhe

kuhaketi . tādṛśī kāpi kuhanā yā tvayi vidyate tāṃ tvameva vetsītyarthaḥ .

evamanyānyapi yojanīyāni . paramaprakarṣeṇāhuḥ yatte sujāta iti .

..10.31.. śrīgopyaḥ ..392..

[393]

etadanantaraṃ sambhogodāharaṇaṃ ca darśitam . taṃ vilokyāgataṃ preṣṭham

[bhāgavatam 10.32.3] ityādibhiḥ . atra ca krameṇa virahasantāpadhutiḥ . tatra

prathamato yathā

sarvāstāḥ keśavālokaparamotsavanirvṛtāḥ .

jahurvirahajaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ .. [bhāgavatam 10.32.9]

dvitīyo yathā taddarśanāhlādavidhūtahṛdrujaḥ [bhāgavatam 10.32.13] ityādi .

tṛtīyo yathā

itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ .

jahurvirahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ .. [bhāgavatam 10.33.1]

spaṣṭam .

..10.33.. śrīśukaḥ ..393..

[394397]

atha dvitīyaṃ kiñciddūrapravāsamāha

gopyaḥ kṛṣṇe vanaṃ yāte tamanudrutacetasaḥ .

kṛṣṇalīlāḥ pragāyantyo ninyurduḥkhena vāsarān .. [bhāgavatam 10.35.1]

tatra ca tāsāṃ pralāpākhyāmavasthāmāha śrīgopya ūcuḥ

vāmabāhukṛtavāmakapola

valgitabhrūradharārpitavenum .

komalāṅgulībhirāśritamārgaṃ

gopya īrayati yatra mukundaḥ ..

vyomayānavanitāḥ saha siddhair

vismitāstadupadhāya salajjāḥ .

kāmamārganasamarpitacittāḥ

kaśmalaṃ yayurapasmṛtanivyaḥ .. [bhāgavatam 10.35.23]

yathā

hanta citramabalāḥ śṛṇutedam [bhāgavatam 10.35.4] ityādi vṛndaśo vrajavṛṣā [bhāgavatam

10.35.5] ityādyantam . barhiṇastabaka [bhāgavatam 10.35.6] ityādi tarhi bhagna

gatayaḥ [bhāgavatam 10.35.7] ityādyantam . anucaraiḥ [bhāgavatam 10.35.8] ityādi vanalatās

[bhāgavatam 10.35.9] ityādyantam . darśanīyatilakaḥ [bhāgavatam 10.35.10] ityādi sarasi sārasa

[bhāgavatam 10.35.11] ityādyantam . sahabalaḥ [bhāgavatam 10.35.12] ityādi mahad(page

151) atikramaṇa [bhāgavatam 10.35.13] ityādi vividhagopacaraṇeṣu [bhāgavatam 10.35.14]

ityādi savanaśas [bhāgavatam 10.35.15] ityādyantam . nijapadābjadalair [bhāgavatam

10.35.16] ityādi vrajati tena vayaṃ [bhāgavatam 10.35.17] ityādyantam . maṇidharaḥ

[bhāgavatam 10.35.18] ityādi kvaṇitaveṇurava [bhāgavatam 10.35.19] ityādyantam . kunda

dāma [bhāgavatam 10.35.20] ityādi mandavāyuḥ [bhāgavatam 10.35.21] ityādyantaṃ ca tat

tadyugalaṃ smartavyam .

atra sahasiddhairiti teṣāmapi tādṛśaveṇuvādyamahimnā vaintā

bhāvāpattiḥ sūcitā . anucarairiti . atrādipuruṣa ivācalabhūtirityanenaiva

bodhyate . evameva sarvatra tāsāṃ premakṛtasarvottamatāsphūrtyā kvacit

tadaiśvaryavarṇanamutpreksaiva yatpatyapatyetyādivaditi .

vanalatā iti . atra viṣṇuṃ sarvatraiva sphurantaṃ śrīkṛṣṇamityarthaḥ . nija

padābjeti . atra vrajabhūśabdena tatsthāni tṛṇādīni lakṣyante . teṣāṃ ca

khuratodaśamanaṃ sparśamāhātmyena nityamaṅkuraśālitvakaraṇāt .

ataevāparimitacatuṣpadavigāhe'pi taccārasya samāveśaḥ sidhyatīti jñeyam .

etadanantaraṃ darśānātmakasambhogo yathā

vatsalo vrajagavāṃ yadagadhro

vandyamānacaraṇaḥ pathi vṛddhaiḥ .

kṛtsnagodhanamupohya dinānte

gītaveṇuranugeḍitakīrtiḥ ..

utsavaṃ śramarucāpi dṛśīnām

unnayan khurarajaśchuritasrak .

ditsayaiti suhṛdāśiṣa eṣa

devakījaṭharabhūruḍurājaḥ .. [bhāgavatam 10.35.2223]

atra devakījaṭharabhūriti saṅketanāmagrahaṇam . saṅketamūlaṃ tu

prāgayaṃ vasudevasya kvacijjātastavātmajaḥ [bhāgavatam 10.8.14] iti jñeyam .

athavā, anenaivāprasiddho'pi devakīśabdo'tra śrīyaśodāyāmeva jñeyaḥ .

tatra tasyā eva tanmātṛtvena prasiddhatvātnābherasāvṛṣabha āsa

sudevīsūnuḥ [bhāgavatam 2.7.10] ityatra merudevyā eva sudevīti saṃjñāvat . dve

nāmnī nandabhāryāyā yaśodā devakīti ca iti purāṇāntaravacanaṃ ca

tathā .

evaṃ madavighūrṇitalocana īṣat [bhāgavatam 10.35.24] iti yadupatirdviradarāja

vihāraḥ [bhāgavatam 10.35.25] iti smartavyam . vrajagavāmiti tatra sthitā bāla

vṛddhā gāvasteṣāmapyupalakṣaṇatvenoktāḥ . tathaitadagre

evaṃ vrajastriyo rājan kṛṣṇalīlānugāyatīḥ .

remire'haḥsu taccittāstanmanaskā mahodayāḥ .. [bhāgavatam 10.35.26]

evamaparāhṇeṣu tadīyāgamanānandena nityamahaḥsvapi remire .

..10.35.. śrīśukaḥ ..394397..

[398]

atha dūrapravāsaḥ . sa ca bhāvī bhavan bhūtaśceti trividhaḥ . tatra bhāvī

yathā

gopyastāstadupaśrutya babhūvurvyathitā bhṛśam

rāmakṛṣṇau purīṃ netumakrūraṃ vrajamāgatam .. [bhāgavatam 10.39.13]

tāsāṃ vilāpaśca

aho vidhātastava na kvaciddayā

saṃyojya maitryā praṇayena dehinaḥ .

tāṃścākṛtārthān viyunaṅkṣyapārthakaṃ

vikrīḍitaṃ te'rbhakaceṣṭitaṃ yathā .. [bhāgavatam 10.39.19]

tathā

yastvaṃ pradarśyāsitakuntalāvṛtaṃ [bhāgavatam 10.39.20] ityādi . krūrastvamakrūra

[bhāgavatam 10.39.21] ityādi . na nandasūnuḥ kṣaṇabhaṅgasauhṛdaḥ [bhāgavatam 10.39.22]

ityādi .

sukhaṃ prabhātā rajanīyam [bhāgavatam 10.39.23] ityādi . tāsāṃ mukundaḥ [bhāgavatam

10.39.24] ityādi . adya dhruvaṃ tatra dṛśo bhaviṣyate [bhāgavatam 10.39.25] ityādi .

(page 152) maitadvidhasyākaruṇasya [bhāgavatam 10.39.26] ityādi . anārdradhīreṣa

[bhāgavatam 10.39.27] ityādi . nivārayāmaḥ [bhāgavatam 10.39.28] ityādi . yasyānurāga [bhāgavatam

10.39.29] ityādi . yo'hnaḥ kṣaye vrajamanantasakhaḥ [bhāgavatam 10.39.30] ity

ādikaṃ ca smartavyam .

bhavan ca, yathā

gopyaśca dayitaṃ kṛṣṇamanuvrajyānurañjitāḥ .

pratyādeśaṃ bhagavataḥ kāṅkṣantyaścāvatasthire .. [bhāgavatam 10.39.34] ityādi .

tā nirāśā nivavṛturgovindavinivartane .

viśokā ahanī ninyurgāyantyaḥ priyaceṣṭitam .. [bhāgavatam 10.39.37] ityantam .

viśokā vividhaśokavṛttayaḥ satyaḥ . tattadgāne tattallālasāyāḥ sākṣād

iva sphūrtervā viśokaprāyā ahanī ahorātraṃ ninyuryāpayāmāsuḥ .

..10.39.. śrīśukaḥ ..400..

[401]

bhūto, yathā

tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ [bhāgavatam 10.46.4] ity

ādinā darśitaḥ . atra dūtamukhena parasparasandeśca dṛśyate . dūtāḥ

sphuritasaṅkhyāṃśā uddhvabaladevādayaḥ . tatra taṃ praśrayeṇāvanatāḥ su

satkṛtamavrīḍahāsekṣaṇasūnṛtādibhiḥ [bhāgavatam 10.47.3] ityādidiśā pūrvaṃ

racitākāraguptīnāmapi tāsāṃ mahārtyā mahāsaṅkocaparityāgamapy

āha

iti gopyo hi govinde gatavākkāyamānasāḥ .

kṛṣṇadūte samāyāte uddhave tyaktalaukikāḥ .. [bhāgavatam 10.47.9]

apṛcchann [bhāgavatam 10.47.3] iti prāktanakriyayānvayaḥ .

..10.47.. śrīśukaḥ ..401..

[402]

ataeva

gopyo hasantyaḥ papracchū rāmasandarśanādṛtāḥ .

kaccidāste sukhaṃ kṛṣṇaḥ purastrījanavallabhaḥ .. [bhāgavatam 10.65.9] ityādi .

hasantyaḥ premerṣyayā kṛṣṇamupahasantya ityarthaḥ .

..10.65.. śrīśukaḥ ..402..

[403]

yathaiva śrīmaduddhavasannidhāvunmādavacanamapi darśitam .

kācinmadhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇasaṅgamam .

priyaprasthāpitaṃ dūtaṃ kalpayitvedamabravīt .. [bhāgavatam 10.47.11]

kācicchrīrādhā . tathaiva ākhyātaṃ vāsanābhāṣye . etadvivaraṇaṃ ca śrī

daśamaṭippanyāṃ dṛśyamiti .

[404]

tatra unmādenaiva māninībhaṅgyāha aṣṭabhiḥmadhupa kitavabandho

[bhāgavatam 10.47.12] ityādi .

[405]

māne kāraṇamāha sakṛdadharasudhāṃ [bhāgavatam 10.47.13] ityādi

[406]

atra kiṃvadantīmāśritya padmāyāḥ pratināyikātvenopanyāsaḥ kriyate . dūta

prastutipratyākhyānaṃ kimiha [bhāgavatam 10.47.14] iti .

[407]

vijayate sarvaṃ vaśīkaroti iti vijayaḥ śrīkṛṣṇaḥ sa eva sakhā tvadbandhuḥ .

tasya sakhīnāṃ samprati māthurīṇāmevāgrataḥ tasya vijayasya tadvaśīkāra

paryantasya prasaṅgaḥ . tathāpi tadāsaktau taddoṣa eva kāraṇamiti sva

doṣaṃ pariharantī dainyamālambya tasya nirdayatvaṃ pratipādayati divi bhuvi

ca [bhāgavatam 10.47.15] ityādi .

[408]

api ca . evamapi asmadvidhakṛpaṇapakṣapāte satyeva tatra uttamaśloka

śabdo bhavitumarhati samprati tu tasya tadabhāvadarśanānna sadayatvaṃ

tadabhāvānyatarāmuttamaślokatvamapi iti bhāvaḥ . (page 153) sva

kaumalyamudrayā janitaṃ taccāṭukārodyamatiśayaṃ matvāha visṛja śirasi

[bhāgavatam 10.47.16] ityādi .

[409]

tataḥ praṇayerṣayā tasmin doṣamāropyāpi svasvyāstadīyāsakti

parityāgāsāmārthyaṃ varṇayantī tattaddoṣaṃ pariharati mṛgayur [bhāgavatam

10.47.17] ityādi .

[410]

yataste'pyasitā evaṃvidhāstasmādasitasya śyāmajātimātrasya sakhyaiḥ

praṇayabandhaiḥ . punaḥ tatkathāyā yaddustyajatvaṃ tatkhalu tasyāpi

doṣatvenaiva sthāpayati yadanucarita [bhāgavatam 10.47.18] ityādi .

[411]

karṇasyaiva pīyūṣaṃ na tu manasa ityāpātamātrasvādyatvaṃ bodhitam .

vidhūtadvandvadharmatvādeva vinaṣṭā acetanaprāyā jātāḥ . iha

vṛndāvane vhaṅgāḥ śukādayo'pi bhikṣoḥ sannyāsinaścaryāṃ

dehādinairapekṣyaṃ caranti ācaranto dṛśyanta ityarthaḥ . tataḥ sānutāpam

āha vayamṛtam [bhāgavatam 10.47.19] iti .

[412]

tadevamaṣṭakena mānabhaṅgīṃ vyajya svakāṭhinyātiśayena dūtaṃ

nivartamānamāśaṅkya kalahāntaritābhaṅgyā dvayenāha priyasakhā [bhāgavatam

10.47.20] iti .

[413]

tatrāpi sakauṭilyamardhenāha nayasīti . dvandvaṃ mithunībhāvaḥ .

dustyajadvandvatve hetuḥ satatamiti . atra tadvakṣasi sthitā lakṣmī rekhaiva

premerṣyayā sākṣāttadrūpatvenotprekṣitā . ante sadainyamāha api bata

[bhāgavatam 10.47.21] iti .

śrīkṛṣṇasandeśo yathodāhṛtaḥ śrīkṛṣṇasandarbhe bhavatīnāṃ viyogo me

[bhāgavatam 10.47.29] ityādikaḥ . atra prakāśāntareṇa sarvavrajasahitasya tasya

nityavṛndāvanavihārarūpo'rthastatraiva pratipāditaḥ . yastu vyakto jñāna

yogapratipādakaḥ sa ca duḥkhādau śamayitavye lokarītyā sambhavatīty

eke . tatra jñānayogopadeśena tāsāṃ na śāntiriti dvitīyasandeśo yattvahaṃ

bhavatīnāṃ vai [bhāgavatam 10.47.34] ityādikaḥ . yā mayā krīḍatā rātryām [bhāgavatam

10.47.37] ityantaḥ .

atra yattvahamityādau api smaratha naḥ sakhyaḥ svānāmarthacikīrṣayā

gatān [bhāgavatam 10.82.42] ityādi vakṣyamāṇānusāreṇa kāryāntarasyāpi bhavat

premasukhavṛddhiphalatvamevetyabhiprāyaḥ .

tatastāḥ kṛṣṇasandeśairvyapetavirahajvarāḥ .

uddhavaṃ pūjayāṃ cakrurjñātvātmānamadhokṣajam .. [bhāgavatam 10.47.53]

ityatrāpi vyapetavirahajvaratvaṃ tadāgamanādiśravaṇenāpātaśānti

rūpameva kvacidgadāgrajaḥ saumya [bhāgavatam 10.47.40] ityādyukteḥ . ātmānaṃ

tasya taddūtatayā tatpreryatvenāntaḥkaraṇādhiṣṭhātāramadhokṣajaṃ śrī

kṛṣṇameva matvā tadātmakatvenoddhavaṃ pūjayāñcakrurityarthaḥ . yathā

coktam

tamāgataṃ samāgamya kṛṣṇasyānucaraṃ priyam .

nandaḥ prītaḥ pariṣvajya vāsudevadhiyārcayat .. [bhāgavatam 10.46.14] iti .

..10.47.. śrīśukaḥ ..403413..

[414]

evaṃ śrībaladevadvārakasandeśo'pyanumeyaḥ

saṅkarṣaṇastāḥ kṛṣṇasya sandeśairhṛdayaṃgamaiḥ .

sāntvayāmāsa bhagavānnānānunayakovidaḥ .. [bhāgavatam 10.65.16] ityanusāreṇa .

atha tadanantarajaḥ sandarśanādimayaḥ sambhogaḥ kurukṣetra prasiddhaḥ .

yathā

gopyaśca kṛṣṇamupalabhya cirādabhīṣṭaṃ (page 154)

yatprekṣaṇe dṛśiṣu pakṣmakṛtaṃ śapanti .

dṛgbhirhṛdīkṛtamalaṃ parirabhya sarvās

tadbhāvamāpurapi nityayujāṃ durāpam .. [bhāgavatam 10.82.39]

[415]

tadevaṃ tāsāmavasthāmuktvā śrībhagavato'pi tadviṣayakasnehamayīm

īhāmāha

bhagavāṃstāstathābhūtā vivikta upasaṅgataḥ .

āśliṣyānāmayaṃ pṛṣṭvā prahasannidamabravīt .. [bhāgavatam 10.82.40]

[416]

antaḥsakṣobheṇāpi rukṣa eva prahāso'yaṃ svāparādhaṃ kṣamayatā

prapañcitaḥ . tatra svavyavahāropapattyā sāntvayati

api smaratha naḥ sakhyaḥ svānāmarthacikīrṣayā .

gatāṃścirāyitāñchatru pakṣakṣapaṇacetasaḥ .. [bhāgavatam 10.82.41]

[417]

kiṃ vā roṣeṇa smaraṇamapi na kurutheti bhāvaḥ . tatra svadoṣanivāraṇaṃ

svānāmiti . svānāṃ sveṣāmasmatpituḥ śrīvrajarājasya bandhuvargāṇāṃ

yādavānām . ubhayeṣāmapi yādavatvena jñāntīnāmiti vā . tatrātivilambe

kāraṇaṃ śatrupakṣeti . tataśca bhavatīnāṃ nirvighnaḥ saṃyogo'pyanena

bhaviṣyatīti bhāvaḥ . ātmano vāmāntarasaṅgamāśaṅkya parameśvara



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.