Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 107 страница



yathoktam

sadbhāvaścedvibhāvāderdvayorekasya vā bhavet .

jhaṭityanyasamākṣepāttadā doṣo na vidyate .. [ṣāhḍ3.17]

anyasamākṣepaśca prakaraṇavaśāditi .

..1.11.. dvārakāprajāḥ śrībhagavantam ..204..

[205]

āśrayabhaktimayo raso dvividhaḥ . ayogātmako yogātmakaśca . ayogo

dvividhaḥ . prathamāprāptirviyogaśca . yogaśca dvividhaḥ . krameṇa

dvividhāyogānantarajaḥ siddhistuṣṭiśceti . tatra prathamā prātyātmakam

ayogamāha

iti māgadhasaṃruddhā bhavaddarśanakāṅkṣiṇaḥ .

prapannāḥ pādamūlaṃ te dīnānāṃ śaṃ vidhīyatām .. [bhāgavatam 10.70.31]

atra bhagavaddarśanakāṅkṣiṇa ityanena taddarśanāthaiva bandha

mumukṣāpi vijñāpitā . tataḥ sthāyī darśitaḥ . pādamūlamālambanam .

saṃrodhī virodhamukhenoddīpanaḥ . prapattirudbhāsvaraḥ . autsukyaṃ

dainyaṃ ca sañcāriṇau . tābhyāṃ sāttvikādayaśca jñeyāḥ .

..10.60.. rājadūtaḥ śrībhagavantam ..205..

[206]

etadanantaraṃ siddhyākhyaṃ yogaṃ teṣāmevāha

dadṛśuste ghanaśyāmaṃ pītakauśeyavāsasam .

śrīvatsāṅkaṃ caturbāhuṃ [bhāgavatam 10.73.23] ityārabhya

pibanta iva cakṣurbhyāṃ lihanta iva jihvayā ..

jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ .

praṇemurhatapāpmāno mūrdhabhiḥ pādayorhareḥ ..

kṛṣṇasandarśanāhlāda dhvastasaṃrodhanaklamāḥ .

praśaśaṃsurhṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ .. [bhāgavatam 10.73.57]

pibanta ityādāviva śabda utprekṣāyām . tadadbhutarūpadarśanena

cakṣuṣoratyantavisphāraṇātpibanta ivetyuktam . evaṃ tadīyamadhura

gandhajātacaraṇāravindalehanalobhātpunaḥ punaryā jṛmbhā jātā tal

liṅgena taccaraṇāravindaṃ lihanta ivetyuktam . ataeva jighranta iva

nāsābhyāmiti . nāsāpuṭaphullatāliṅgena tasya sarvāṅgameva yugapaj

jighranta ivetyuktam . tadarthamiva tadvistāraṇaṃ kṛtamityarthaḥ .

tathāpi bhaktatvāttaccaraṇasyaivāvale (page 105) hecchā yukteti tathā

vyākhyātam . evamuttaratrāpi . paramāveśakṛtabāhucālanaliṅgena tac

caraṇāravindaṃ śliṣyanta ivāpīti sarvathā tadāveśa eva tātparyam .

..10.73 .. śrīśukaḥ ..206..

[207]

atha viyogaḥ . yarhyambujākṣāpasasāra [bhāgavatam 1.11.9] ityādau śrīdvārakā

prajāvākye tāsāṃ prabhāvo vyaktaḥ . śrīvrajaprajānāṃ ca yadupatir

dviradarājavihāraḥ [bhāgavatam 10.35.25] ityādaumocayan vrajagavāṃ dinatāpam

ityanena sūcitaḥ . vraja eva tiṣṭhatāṃ buddhabālagavāmapi kimuta

manuṣyāṇāmityarthaḥ . atha tadanantarajaṃ tuṣṭyākhyaṃ yogaṃ

dvārakaāprajānāmāha

ānartān sa upavrajya svṛddhā‘ janapadān svakān .

dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva .. [bhāgavatam 1.11.1]

iveti vākyālaṅkāre .

..1.11.. śrīsūtaḥ ..207..

[208]

śrīvrajaprajānāmapi mocayannityādinaiva vyaktaḥ . tathā vrajavana

sthitānāmapi śrīvrajadevīvākyaiḥ vṛndāvanaṃ sakhi bhuvo vitanoti

kīrtim [bhāgavatam 10.21.10] ityādibhiḥ . hanta citramabalā śṛṇutedam [bhāgavatam 10.35.4]

ityādibhiśca jñeyaḥ .

atha dāsyabhaktimayo rasaḥ . tatrālambanaḥ prabhutvena sphuran dāsya

bhaktyāśrayaḥ śrīkṛṣṇaḥ . tadādhārāḥ śrīkṛṣṇalīlāgatasvotkṛṣṭa

tadīyabhṛtyāśca . śrīkṛṣṇa iha parameśvarākāraḥ śrīmannarākāraśceti

dvividhaḥ pūrvoktāvirbhāva eva . tadbhṛtyāśca tattadanuśīlatvena

dvividhāḥ . punaste ca trividhāḥ . aṅgasevakāḥ pārṣadāḥ preṣyāśca .

tatrāṅgasevakā aṅgābhyañjakatāmbūlavastragandhasamarpakādayaḥ .

pārṣadā mantrisārathisenādhyakṣadharmādhyakṣadeśādhyakṣādayaḥ .

vidyādhadicāturyeṇa sabhārañjakāśca . purohitasya prādhānyādguru

vargāntaḥpāta eva . pārṣadatvamapyaṃśena . preṣyāḥ sādipadātiśilpi

prabhṛtayaḥ . ete ca yathāpūrvaṃ prāyaḥ priyatarāḥ . śrīmaduddhava

dārukaprabhṛtīnāṃ tvaṅgasevādivaiśiṣṭyamapyastīti sarvato'py

ādhikyam . tatrāpi śrīmaduddhavasya bahuśo'pi tvaṃ me bhṛtyaḥ suhṛt

sakhā [bhāgavatam 11.11.49] ityādyukteḥ .

athoddīpanāḥ pūrvoktā eva . tatra viśeṣato'ṅgasevakeṣu guṇāḥ saundarya

saukumāryādayaḥ . kriyā śayanabhojanādikāḥ . dravyāṇi tatsevopayogyāni

taducchiṣṭāni ca . pārṣadeṣu guṇāḥ prabhutvādayaḥ . preṣyeṣu pratāpādaya

ityādi .

athānubhāvāḥ prāyaḥ pūrvoktā eva . tathā yoge svasvakarmaṇi tātparyam .

yatkhalu sevāsamaye kampastambhādyudbhavamapi vilāpayati tattat

karmatātparyaṃ hi tasyāsādhāraṇo dharmaḥ . kampādistu sarvasādhāraṇas

tataḥ pūrvasyaiva balavattvamiti . evamanyatrāpi rase yathāyathamunneyam .

athāyoge'pi svasvakarmānusandhānaṃ tadarcāsvapi tattatkṛtireva vā .

atha sañcāriṇo'pi prāguktā eva . atha sthāyī ca dāsyabhaktyākhyaḥ . sa

cākrūrādīnāmaiśvaryajñānapradhānaḥ . śrīmaduddhavādīnāṃ tattat

sadbhāve'pi mādhuryajñānapradhānaḥ . śrīvrajasthānaṃ tu mādhuryeka

maya eva .

athāpyeṣāṃ prīterbhaktitvaṃ śrīgoparājakumāratvaparamaguṇa

prabhāvatvādinaivādarasadbhāvāt . tatrākrūrasya dadarśa rāmaṃ kṛṣṇaṃ

ca vraje godohanaṃ gatau [bhāgavatam 10.28.28] ityādi līlāyāmanubhūtatādṛśa

mādhuryasyāpi yamunāhrade dṛṣṭena tadaiśvaryaviśeṣeṇaiva camatkāra

paripoṣāttatpradhānatvaṃ vyaktam . śrīmaduddhavasya mādhurya

pradhānatvaṃ (page 106) tu śrīgokulavāsibhāgyaślāghāyāṃ sphuṭameva

vyaktam . ataeva tādṛśasyāpi tasyaivaṃ svecchāmayanaralīlā

mādhuryāveśaḥ smaryamāṇo mama tadviyogakhedaṃ vardhayatīti

bhagavadantardhānānantaramuddhavaḥ svayamāha

māṃ khedayatyetadajasya janma

viḍambanaṃ yadvasudevagehe .

vraje ca vāso'ribhayādiva svayaṃ

purādvyavātsīdyadanantavīryaḥ .. [bhāgavatam 3.2.16] iti .

[209]

ataeva ślāghitaṃ yanmartyalīlaupāyikam [bhāgavatam 3.2.12] iti . agre parama

madhuratvena tāṃ līlāmapi varṇayati

vasudevasya devakyāṃ jāto bhojendrabandhane .

cikīrṣurbhagavānasyāḥ śamajenābhiyācitaḥ ..

tato nandavrajamitaḥ pitrā kaṃsādvibibhyatā .

ekādaśa samāstatra gūḍhārciḥ sabalo'vasat ..

parīto vatsapairvatsāṃścārayan vyaharadvibhuḥ .

yamunopavane kūjad dvijasaṅkulitāṅghripe ..

kaumārīṃ darśayaṃśceṣṭāṃ prekṣaṇīyāṃ vrajaukasām .

rudanniva hasanmugdha bālasiṃhāvalokanaḥ .. [bhāgavatam 3.2.2528] ityādi .

rudanniva hasanniti jananyādyagre kaumāraceṣṭāviśeṣaḥ ..

..3.2.. śrīmānuddhavaḥ ..208209..

[210]

atha śrīvrajasthānāṃ mādhuryajñānaikamayatvamāha

pādasaṃvāhanaṃ cakruḥ kecittasya mahātmanaḥ .

apare hatapāpmāno vyajanaiḥ samavījayan .. [bhāgavatam 10.15.18]

mahātmāno mahāguṇagaṇaguṇitasya hatapāpmāno na tu vayamiva

tādṛśabhāgyāntarāyalakṣaṇapāpayuktā iti śrīśukadevasya dainyoktistat

spṛhātiśayaṃ vyañjayati .

..10.15.. śrīśukaḥ ..210..

[211]

tathā hantāyamadrirabalā haridāsavaryaḥ [bhāgavatam 10.21.18] ityādi .

spaṣṭam ..

..10.21.. śrīgopyaḥ ..211..

[212]

tadetadvibhāvādisthāyyantasaṃvalanacamatkārātmako raso jñeyaḥ . sa ca

pūrvavatprathmāprāptyātmako yathā

apyadya viṣṇormanujatvamīyuṣo

bhārāvatārāya bhuvo nijecchayā .

lāvaṇyadhāmno bhavitopalambhanaṃ

mahyaṃ na na syātphalamañjasā dṛśaḥ .. [bhāgavatam 10.38.10]

spaṣṭam .

..10.38.. śryakrūraḥ ..212..

[213]

tadanantaraprāptilakṣaṇasiddhyātmako, yathā

bhagavaddarśanāhlāda bāṣpaparyākulekṣaṇaḥ .

pulakācitāṅga autkaṇṭhyātsvākhyāne nāśakannṛpa .. [bhāgavatam 10.38.25]

svākhyāne akrūro'haṃ namaskaromi ityetallakṣaṇe .

..10.38.. śrīśukaḥ ..213..

[214]

atha bhagavadantardhānāntaraṃ viyogātmako yathā

iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām .

prativaktuṃ na cotseha autkaṇṭhyātsmāriteśvaraḥ ..

yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ .

tannaicchadracayan yasya saparyāṃ bālalīlayā ..

sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ .

pṛṣṭo vārtāṃ pratibrūyādbhartuḥ pādāvanusmaran .. [bhāgavatam 3.2.13]

bhāgavataḥ śrīmānuddhavaḥ . kṣātrā vidureṇa . jarasaṃ varṣāṇāṃ

pañcaviṃśatyuttaraśatasya tādṛśānāṃ prākaṭyamaryādākālasyāntimaṃ

bhāgamityeva vivakṣitaṃ na tu jīrṇatvam . (page 107) śrīkṛṣṇasavayasas

tasyāpi tadvannityavayasatvena śrīkṛṣṇasandarbhe sthāpitatvāt

noddhavo'ṇvapi mannyūnaḥ [bhāgavatam 3.4.31] iti śrībhagavadvākya

vaiśiṣṭhyāt . tatra pravayaso'pyāsan yuvāno'timahaujasa [bhāgavatam 10.45.19] ity

ādinā kaimutyācca ..

..3.2.. śrīśukaḥ ..214..

[215]

atra kṛṣṇadyumaṇinimloce [bhāgavatam 3.2.7] ityādau durbhago bata loko'yam [bhāgavatam

3.2.8] ityādiṣu cātmātmīyavigarhādilakṣaṇo vilāpaśca jñeyaḥ . atha

viyogānantarayogalakṣaṇatuṣṭyātmaka udāhāryaḥ . tatra sākṣātkāra

tulyasphūrtātmako yathā tadanantarameva śrīmaduddhavasya

sa muhūrtamabhūttūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam .

tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ .. [bhāgavatam 3.2.4] ityādi .

spaṣṭam .

..3.2.. śrīśukaḥ ..215..

[216]

evameva vraje tadvirahaduḥkhamagne kṛpayā vyavahārarakṣārthaṃ

keṣucidavyavacchedenaiva sphuratītyata eva śrīmaduddhavapraveśe

keṣāṃcitsukhamapi varṇitam . vāsitārthe'bhiyuddhadbhiḥ [bhāgavatam 10.46.9] ity

ādibhiśca . tāṃ dīpadīptairmaṇibhirvirejuḥ [bhāgavatam 10.46.45] ityādinā ca .

ataeva śrībhagavatāpi prāyaḥ pitarau preyasīścaivoddiśya sandiṣṭam

gacchoddhava vrajaṃ saumya [bhāgavatam 10.46.3] ityādinā . pitrādīnāṃ tu sarvatra

duḥkhamātrasphuraṇādanyeṣāṃ sukhamapi nānubhavapadavīmārohati .

api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn .

gopān vrajaṃ cātmanāthaṃ gāvo vṛndāvanaṃ girim .. [bhāgavatam 10.46.18]

ityādi śrīvrajeśvaravacanāt . tatra śrīmaduddhavavāse tu prāyaḥ

sarveṣāmapi tādṛśīṃ sphūrtiṃ varṇayati

uvāsa katicinmāsān gopīnāṃ vinudan śucaḥ .

kṛṣṇalīlākathāṃ gāyan ramayāmāsa gokulam ..

yāvantyahāni nandasya vraje'vātsītsa uddhavaḥ .

vrajaukasāṃ kṣaṇaprāyāṇyāsan kṛṣṇasya vārtayā ..

saridvanagiridroṇīrvīkṣan kusumutān drumān .

kṛṣṇaṃ saṃsmārayan reme haridāso vrajaukasām .. [bhāgavatam 10.47.5456]

saṃsārayan sphorayannityarthaḥ . ataeva vinudan śuca ityādikamuktam .

..10.47.. śrīśukaḥ ..216..

[217]

atha sākṣātkāralakṣaṇatuṣṭyātmakaṃ śrīmaduddhavasyāha

tatastamantarhṛdi sanniveśya

gato mahābhāgavato viśālām .

yathopadiṣṭāṃ jagadekabandhunā

tapaḥ samāsthāya hareragādgatim .. [bhāgavatam 11.29.47]

(page 108)

gamyate iti gatiḥ . yathopadiṣṭāṃ gatimityasya tṛtīyānusāreṇāyamarthaḥ .

pūrvaṃ tatra taṃ prati śrībhagavatā vedāhamantramanasīpsitaṃ te dadāmi

yattaddūravāpamanyaiḥ [bhāgavatam 3.4.11] ityanena tadabhīpsitaṃ dātuṃ

pratiśrutam . tvadīpsitapūrtyarthaṃ yadanyairduravāpaṃ taddadāmīty

arthaḥ . tacca deyaṃ purā mayā proktamajāya nābhā [bhāgavatam 3.4.13] ityādinā

saṅkṣepabhāgavatarūpamityuddiṣṭam .

atha tādṛśatatpratiśrutaśravaṇena paramotsukatayā paramanijābhīpsitam

asau svayameva niveditavān

ko nvīśa te pādasarojabhājāṃ

sudurlabho'rtheṣu caturṣvapīha .

tathāpi nāhaṃ pravṛṇomi bhūman

bhavatpadāmbhojaniṣevaṇotsukaḥ .. [bhāgavatam 3.4.15] ityanena .

athāgantukaṃ nijamohaviśeṣaṃ ca niveditavānkarmāṇyanīhasya

bhavo'bhavaya [bhāgavatam 3.4.16] ityādibhyām . tacca sākṣāttadupadeśabalena

prāyaḥ parapratyāyanārthameva jñeyaṃ noddhavo'ṇvapi mannyūnaḥ [bhāgavatam

3.4.31] ityādeḥ .

atha tattadarthopayuktatyā bhagavaduddiṣṭārthamapi prārthitavān .

jñānaṃ paraṃ svātmarahaḥ prakāśaṃ provāca kasmai [bhāgavatam 3.4.18] ityādinā .

tatra yadvṛjinaṃ tarema iti vṛjinaṃ tādṛśasevāvirahaduḥkham . tādṛśaloka

mohaduḥkhaṃ ca . tattaraṇasya tadrahasyajñānādhīnatvāditi bhāvaḥ .

tataśca madabhīṣṭaṃ śrībhagavānapi sampāditavāniti śrīviduraṃ prati

kathitaṃ śrīmaduddhavena svayameva

ityāveditahārdāya mahyaṃ sa bhagavān paraḥ .

ādideśāravindākṣa ātmanaḥ paramāṃ sthitim .. [bhāgavatam 3.4.19] iti .

dvitīye brahmaṇe'pi paramavaikuṇṭhaṃ darśayatā tenātmanaḥ parama

bhagavattārūpā sthitirdarśitā . sā ca śrīdvārakāvaibhavarūpeti śrī

bhagavatsandarbhe sthāpitamasti . saṅkṣepaśrībhāgavatarūpayā catuḥ

ślokyā ca . tasya tādṛśatve'pi vicitralīlābhaktaparavaśatvarūpāsāviti

tatraiva bodhitam .tatastadanubhavenobhayatrāpi śrīmaduddhavasya

dhairyaṃ jātamiti tattadupayogaḥ . tataśca tāmeva tadupadiṣṭāṃ gatiṃ

jagāmetyarthaḥ . tathaivopddiṣṭamante taṃ pratyekādaśe

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe .

yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ .. [bhāgavatam 11.29.33] iti .

tasya śrīkṛṣṇarūpā gatiśceyaṃ śrīśukadvārā śrībhāgavatapracārāt

pūrvameva jñeyā . svajñānapracārārthameva hi so'yaṃ pṛthivyāṃ rakṣitaḥ .

tadanantaraṃ caritārthatvātna prayojanamiti . kintu kāmavyūhena śrīmad

vraje'pyasya tatprāptirjñeyā . āsāmaho caraṇareṇujuṣāmahaṃ syām [bhāgavatam

10.47.61] iti dṛḍhamanorathāvagamāt .

..11.29.. śrīśukaḥ ..217..

[218]

atha praśrayabhaktimayo rasaḥ . tatrālambano lālakatvena sphuran praśraya

bhaktiviṣayaḥ śrīkṛṣṇaśca pūrvavatparameśvarākāraḥ śrīmannarākāraś

ceti dvividhāvirbhāvaḥ . tattadāśrayatvena ca lālyāśca trividhāḥ . tatra

parameśvarākārāśrayā brahmādayaḥ . śrīmannarākārāśrayāḥ śrī

daśākṣaradhyānadarśitaśrīgokulapṛthukāḥ . ubhayāśrayāḥ śrī

dvārakājanmānaḥ . te (page 109) ca sarve yathāyathaṃ putrānuja

bhrātuṣputrādayaḥ . tatra putrāḥ kecidguṇataḥ kecidākārataḥ kecid

ubhayataśca tadanuhāriprāyāḥ . tatra guṇānuhāritvamāha

ekaikaśastāḥ kṛṣṇasya putrān daśadaśābalāḥ .

ajījanannanavamān pituḥ sarvātmasampadā .. [bhāgavatam 10.61.1]

[219]

tatra sāmbādīnāṃ śrīkṛṣṇaślāghitaguṇatvamāha jāmbavatyāḥ sutā hy

ete sāmbādyāḥ pitṛsammatāḥ [bhāgavatam 10.61.12] iti .

[220]

ataḥ śrīsāmbasyaikādaśādo śrutamanyathāceṣṭitaṃ śrīkṛṣṇasya

maryādādarśakatattallīlecchayaiva . tatra śrīrukmiṇīputrāstu teṣvapi

śreṣṭhā ityāhapradyumapramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ [bhāgavatam

10.61.9] iti . atra punaruktireva śraiṣṭhyabodhikā .

..10.61.. śrīśukaḥ ..218220..

[221]

tatra śrīpradyumnasyātiśayamāha

kathaṃ tvanena samprāptaṃ sārūpyaṃ śārṅgadhanvanaḥ .

ākṛtyāvayavairgatyā svarahāsāvalokanaiḥ .. [bhāgavatam 10.55.33]

spaṣṭam .

..10.55.. śrīrukmiṇī ..221..

[222]

kiṃ ca

yaṃ vai muhuḥ pitṛsarūpanijeśabhāvās

tanmātaro yadabhajan raharūṭhabhāvāḥ .

citraṃ na tatkhalu ramāspadabimbabimbe

kāme smare'kṣaviṣaye kimutānyanāryaḥ .. [bhāgavatam 10.55.40]

yaṃ pradyumnaṃ tanmātaro muhurabhajan draṣṭumāgatāḥ punarlajjayā

raha ekāntadeśaṃ ca abhajannililyurityarthaḥ . tadevaṃ yadabhajan tat

khalu ramāspadabimbasya lakṣmīvilāsabhumimurterbimbe pratimūrtau

tasminna citram . bālakasya pitṛsādṛśye mātṝṇāṃ vātsalyoddīpti

sambhavāt . tatra yacca rahaḥ abhajan tadapi na citramityāha pitṛsvarūpa

nijeśabhāvāḥ . tadanantaraṃ pituḥ śrīkṛṣṇasya sarūpeṇa sārūpyātiśayena

nijeśasya ātmīyaprabhumātrabuddhyāvagatasya na tu ramaṇa

buddhyāvagatasya śrīkṛṣṇasya bhāvaḥ sphūrtiryāsu tāḥ . tato lajjāhetukaṃ

rahobhajanalakṣaṇaṃ palāyanamapyucitameveti bhāvaḥ . tathoktametat

prāgeva taṃ dṛṣṭvā jaladaśyāmam [bhāgavatam 10.55.27] ityādau kṛṣṇaṃ matvā

striyo hrītā nililyustatra tatra ha [bhāgavatam 10.55.28] iti . tatra prabhutvamātra

sphūrtau hetuḥ rūḍhabhāvāḥ rūḍhaḥ śrīkṛṣṇe baddhamūlaḥ bhāvaḥ

kāntābhāvo yāsāṃ tāḥ . kadācidanyatra cetane tatsādṛśyātiśayeneśvara

bhāvaḥ sphuratu nāma ramaṇabhāvastu na sarvethetyarthaḥ . śrī

rukmiṇyāstatsadṛśavatsalāyā anyasyāśceśvarabhāvo'pi nodayate kintu

sarvathā putrabhāva eva tatsārūpyeṇoddīptaḥ syāt . yathoktaṃ śrīrukmiṇī

devyaiva kathaṃ tvanena samprāptam [bhāgavatam 10.55.33] ityādyanantaraṃ

sa eva vā bhavennūnaṃ yo me garbhe dhṛto'rbhakaḥ .

amuṣmin prītiradhikā vāmaḥ sphurati me bhujaḥ .. [bhāgavatam 10.55.34]

tadevaṃ tāsāmapi yatra ramāspadabimbabimbatvena tādṛśī bhrāntistatra

paramamohane ramāspadabimbasyaivāprākṛtakāmarūpāṃśe jagadgata

nijāṃśena smare smaraṇapathaṃ gatvāpi kṣobhake samprati tu svayam



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.