|
|||
SIX SANDARBHAS 107 страницаyathoktam sadbhāvaścedvibhāvāderdvayorekasya vā bhavet . jhaṭityanyasamākṣepāttadā doṣo na vidyate .. [ṣāhḍ3.17] anyasamākṣepaśca prakaraṇavaśāditi . ..1.11.. dvārakāprajāḥ śrībhagavantam ..204.. [205] āśrayabhaktimayo raso dvividhaḥ . ayogātmako yogātmakaśca . ayogo dvividhaḥ . prathamāprāptirviyogaśca . yogaśca dvividhaḥ . krameṇa dvividhāyogānantarajaḥ siddhistuṣṭiśceti . tatra prathamā prātyātmakam ayogamāha iti māgadhasaṃruddhā bhavaddarśanakāṅkṣiṇaḥ . prapannāḥ pādamūlaṃ te dīnānāṃ śaṃ vidhīyatām .. [bhāgavatam 10.70.31] atra bhagavaddarśanakāṅkṣiṇa ityanena taddarśanāthaiva bandha mumukṣāpi vijñāpitā . tataḥ sthāyī darśitaḥ . pādamūlamālambanam . saṃrodhī virodhamukhenoddīpanaḥ . prapattirudbhāsvaraḥ . autsukyaṃ dainyaṃ ca sañcāriṇau . tābhyāṃ sāttvikādayaśca jñeyāḥ . ..10.60.. rājadūtaḥ śrībhagavantam ..205.. [206] etadanantaraṃ siddhyākhyaṃ yogaṃ teṣāmevāha dadṛśuste ghanaśyāmaṃ pītakauśeyavāsasam . śrīvatsāṅkaṃ caturbāhuṃ [bhāgavatam 10.73.23] ityārabhya pibanta iva cakṣurbhyāṃ lihanta iva jihvayā .. jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ . praṇemurhatapāpmāno mūrdhabhiḥ pādayorhareḥ .. kṛṣṇasandarśanāhlāda dhvastasaṃrodhanaklamāḥ . praśaśaṃsurhṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ .. [bhāgavatam 10.73.57] pibanta ityādāviva śabda utprekṣāyām . tadadbhutarūpadarśanena cakṣuṣoratyantavisphāraṇātpibanta ivetyuktam . evaṃ tadīyamadhura gandhajātacaraṇāravindalehanalobhātpunaḥ punaryā jṛmbhā jātā tal liṅgena taccaraṇāravindaṃ lihanta ivetyuktam . ataeva jighranta iva nāsābhyāmiti . nāsāpuṭaphullatāliṅgena tasya sarvāṅgameva yugapaj jighranta ivetyuktam . tadarthamiva tadvistāraṇaṃ kṛtamityarthaḥ . tathāpi bhaktatvāttaccaraṇasyaivāvale (page 105) hecchā yukteti tathā vyākhyātam . evamuttaratrāpi . paramāveśakṛtabāhucālanaliṅgena tac caraṇāravindaṃ śliṣyanta ivāpīti sarvathā tadāveśa eva tātparyam . ..10.73 .. śrīśukaḥ ..206.. [207] atha viyogaḥ . yarhyambujākṣāpasasāra [bhāgavatam 1.11.9] ityādau śrīdvārakā prajāvākye tāsāṃ prabhāvo vyaktaḥ . śrīvrajaprajānāṃ ca yadupatir dviradarājavihāraḥ [bhāgavatam 10.35.25] ityādaumocayan vrajagavāṃ dinatāpam ityanena sūcitaḥ . vraja eva tiṣṭhatāṃ buddhabālagavāmapi kimuta manuṣyāṇāmityarthaḥ . atha tadanantarajaṃ tuṣṭyākhyaṃ yogaṃ dvārakaāprajānāmāha ānartān sa upavrajya svṛddhā janapadān svakān . dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva .. [bhāgavatam 1.11.1] iveti vākyālaṅkāre . ..1.11.. śrīsūtaḥ ..207.. [208] śrīvrajaprajānāmapi mocayannityādinaiva vyaktaḥ . tathā vrajavana sthitānāmapi śrīvrajadevīvākyaiḥ vṛndāvanaṃ sakhi bhuvo vitanoti kīrtim [bhāgavatam 10.21.10] ityādibhiḥ . hanta citramabalā śṛṇutedam [bhāgavatam 10.35.4] ityādibhiśca jñeyaḥ . atha dāsyabhaktimayo rasaḥ . tatrālambanaḥ prabhutvena sphuran dāsya bhaktyāśrayaḥ śrīkṛṣṇaḥ . tadādhārāḥ śrīkṛṣṇalīlāgatasvotkṛṣṭa tadīyabhṛtyāśca . śrīkṛṣṇa iha parameśvarākāraḥ śrīmannarākāraśceti dvividhaḥ pūrvoktāvirbhāva eva . tadbhṛtyāśca tattadanuśīlatvena dvividhāḥ . punaste ca trividhāḥ . aṅgasevakāḥ pārṣadāḥ preṣyāśca . tatrāṅgasevakā aṅgābhyañjakatāmbūlavastragandhasamarpakādayaḥ . pārṣadā mantrisārathisenādhyakṣadharmādhyakṣadeśādhyakṣādayaḥ . vidyādhadicāturyeṇa sabhārañjakāśca . purohitasya prādhānyādguru vargāntaḥpāta eva . pārṣadatvamapyaṃśena . preṣyāḥ sādipadātiśilpi prabhṛtayaḥ . ete ca yathāpūrvaṃ prāyaḥ priyatarāḥ . śrīmaduddhava dārukaprabhṛtīnāṃ tvaṅgasevādivaiśiṣṭyamapyastīti sarvato'py ādhikyam . tatrāpi śrīmaduddhavasya bahuśo'pi tvaṃ me bhṛtyaḥ suhṛt sakhā [bhāgavatam 11.11.49] ityādyukteḥ . athoddīpanāḥ pūrvoktā eva . tatra viśeṣato'ṅgasevakeṣu guṇāḥ saundarya saukumāryādayaḥ . kriyā śayanabhojanādikāḥ . dravyāṇi tatsevopayogyāni taducchiṣṭāni ca . pārṣadeṣu guṇāḥ prabhutvādayaḥ . preṣyeṣu pratāpādaya ityādi . athānubhāvāḥ prāyaḥ pūrvoktā eva . tathā yoge svasvakarmaṇi tātparyam . yatkhalu sevāsamaye kampastambhādyudbhavamapi vilāpayati tattat karmatātparyaṃ hi tasyāsādhāraṇo dharmaḥ . kampādistu sarvasādhāraṇas tataḥ pūrvasyaiva balavattvamiti . evamanyatrāpi rase yathāyathamunneyam . athāyoge'pi svasvakarmānusandhānaṃ tadarcāsvapi tattatkṛtireva vā . atha sañcāriṇo'pi prāguktā eva . atha sthāyī ca dāsyabhaktyākhyaḥ . sa cākrūrādīnāmaiśvaryajñānapradhānaḥ . śrīmaduddhavādīnāṃ tattat sadbhāve'pi mādhuryajñānapradhānaḥ . śrīvrajasthānaṃ tu mādhuryeka maya eva . athāpyeṣāṃ prīterbhaktitvaṃ śrīgoparājakumāratvaparamaguṇa prabhāvatvādinaivādarasadbhāvāt . tatrākrūrasya dadarśa rāmaṃ kṛṣṇaṃ ca vraje godohanaṃ gatau [bhāgavatam 10.28.28] ityādi līlāyāmanubhūtatādṛśa mādhuryasyāpi yamunāhrade dṛṣṭena tadaiśvaryaviśeṣeṇaiva camatkāra paripoṣāttatpradhānatvaṃ vyaktam . śrīmaduddhavasya mādhurya pradhānatvaṃ (page 106) tu śrīgokulavāsibhāgyaślāghāyāṃ sphuṭameva vyaktam . ataeva tādṛśasyāpi tasyaivaṃ svecchāmayanaralīlā mādhuryāveśaḥ smaryamāṇo mama tadviyogakhedaṃ vardhayatīti bhagavadantardhānānantaramuddhavaḥ svayamāha māṃ khedayatyetadajasya janma viḍambanaṃ yadvasudevagehe . vraje ca vāso'ribhayādiva svayaṃ purādvyavātsīdyadanantavīryaḥ .. [bhāgavatam 3.2.16] iti . [209] ataeva ślāghitaṃ yanmartyalīlaupāyikam [bhāgavatam 3.2.12] iti . agre parama madhuratvena tāṃ līlāmapi varṇayati vasudevasya devakyāṃ jāto bhojendrabandhane . cikīrṣurbhagavānasyāḥ śamajenābhiyācitaḥ .. tato nandavrajamitaḥ pitrā kaṃsādvibibhyatā . ekādaśa samāstatra gūḍhārciḥ sabalo'vasat .. parīto vatsapairvatsāṃścārayan vyaharadvibhuḥ . yamunopavane kūjad dvijasaṅkulitāṅghripe .. kaumārīṃ darśayaṃśceṣṭāṃ prekṣaṇīyāṃ vrajaukasām . rudanniva hasanmugdha bālasiṃhāvalokanaḥ .. [bhāgavatam 3.2.2528] ityādi . rudanniva hasanniti jananyādyagre kaumāraceṣṭāviśeṣaḥ .. ..3.2.. śrīmānuddhavaḥ ..208209.. [210] atha śrīvrajasthānāṃ mādhuryajñānaikamayatvamāha pādasaṃvāhanaṃ cakruḥ kecittasya mahātmanaḥ . apare hatapāpmāno vyajanaiḥ samavījayan .. [bhāgavatam 10.15.18] mahātmāno mahāguṇagaṇaguṇitasya hatapāpmāno na tu vayamiva tādṛśabhāgyāntarāyalakṣaṇapāpayuktā iti śrīśukadevasya dainyoktistat spṛhātiśayaṃ vyañjayati . ..10.15.. śrīśukaḥ ..210.. [211] tathā hantāyamadrirabalā haridāsavaryaḥ [bhāgavatam 10.21.18] ityādi . spaṣṭam .. ..10.21.. śrīgopyaḥ ..211.. [212] tadetadvibhāvādisthāyyantasaṃvalanacamatkārātmako raso jñeyaḥ . sa ca pūrvavatprathmāprāptyātmako yathā apyadya viṣṇormanujatvamīyuṣo bhārāvatārāya bhuvo nijecchayā . lāvaṇyadhāmno bhavitopalambhanaṃ mahyaṃ na na syātphalamañjasā dṛśaḥ .. [bhāgavatam 10.38.10] spaṣṭam . ..10.38.. śryakrūraḥ ..212.. [213] tadanantaraprāptilakṣaṇasiddhyātmako, yathā bhagavaddarśanāhlāda bāṣpaparyākulekṣaṇaḥ . pulakācitāṅga autkaṇṭhyātsvākhyāne nāśakannṛpa .. [bhāgavatam 10.38.25] svākhyāne akrūro'haṃ namaskaromi ityetallakṣaṇe . ..10.38.. śrīśukaḥ ..213.. [214] atha bhagavadantardhānāntaraṃ viyogātmako yathā iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām . prativaktuṃ na cotseha autkaṇṭhyātsmāriteśvaraḥ .. yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ . tannaicchadracayan yasya saparyāṃ bālalīlayā .. sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ . pṛṣṭo vārtāṃ pratibrūyādbhartuḥ pādāvanusmaran .. [bhāgavatam 3.2.13] bhāgavataḥ śrīmānuddhavaḥ . kṣātrā vidureṇa . jarasaṃ varṣāṇāṃ pañcaviṃśatyuttaraśatasya tādṛśānāṃ prākaṭyamaryādākālasyāntimaṃ bhāgamityeva vivakṣitaṃ na tu jīrṇatvam . (page 107) śrīkṛṣṇasavayasas tasyāpi tadvannityavayasatvena śrīkṛṣṇasandarbhe sthāpitatvāt noddhavo'ṇvapi mannyūnaḥ [bhāgavatam 3.4.31] iti śrībhagavadvākya vaiśiṣṭhyāt . tatra pravayaso'pyāsan yuvāno'timahaujasa [bhāgavatam 10.45.19] ity ādinā kaimutyācca .. ..3.2.. śrīśukaḥ ..214.. [215] atra kṛṣṇadyumaṇinimloce [bhāgavatam 3.2.7] ityādau durbhago bata loko'yam [bhāgavatam 3.2.8] ityādiṣu cātmātmīyavigarhādilakṣaṇo vilāpaśca jñeyaḥ . atha viyogānantarayogalakṣaṇatuṣṭyātmaka udāhāryaḥ . tatra sākṣātkāra tulyasphūrtātmako yathā tadanantarameva śrīmaduddhavasya sa muhūrtamabhūttūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam . tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ .. [bhāgavatam 3.2.4] ityādi . spaṣṭam . ..3.2.. śrīśukaḥ ..215.. [216] evameva vraje tadvirahaduḥkhamagne kṛpayā vyavahārarakṣārthaṃ keṣucidavyavacchedenaiva sphuratītyata eva śrīmaduddhavapraveśe keṣāṃcitsukhamapi varṇitam . vāsitārthe'bhiyuddhadbhiḥ [bhāgavatam 10.46.9] ity ādibhiśca . tāṃ dīpadīptairmaṇibhirvirejuḥ [bhāgavatam 10.46.45] ityādinā ca . ataeva śrībhagavatāpi prāyaḥ pitarau preyasīścaivoddiśya sandiṣṭam gacchoddhava vrajaṃ saumya [bhāgavatam 10.46.3] ityādinā . pitrādīnāṃ tu sarvatra duḥkhamātrasphuraṇādanyeṣāṃ sukhamapi nānubhavapadavīmārohati . api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn . gopān vrajaṃ cātmanāthaṃ gāvo vṛndāvanaṃ girim .. [bhāgavatam 10.46.18] ityādi śrīvrajeśvaravacanāt . tatra śrīmaduddhavavāse tu prāyaḥ sarveṣāmapi tādṛśīṃ sphūrtiṃ varṇayati uvāsa katicinmāsān gopīnāṃ vinudan śucaḥ . kṛṣṇalīlākathāṃ gāyan ramayāmāsa gokulam .. yāvantyahāni nandasya vraje'vātsītsa uddhavaḥ . vrajaukasāṃ kṣaṇaprāyāṇyāsan kṛṣṇasya vārtayā .. saridvanagiridroṇīrvīkṣan kusumutān drumān . kṛṣṇaṃ saṃsmārayan reme haridāso vrajaukasām .. [bhāgavatam 10.47.5456] saṃsārayan sphorayannityarthaḥ . ataeva vinudan śuca ityādikamuktam . ..10.47.. śrīśukaḥ ..216.. [217] atha sākṣātkāralakṣaṇatuṣṭyātmakaṃ śrīmaduddhavasyāha tatastamantarhṛdi sanniveśya gato mahābhāgavato viśālām . yathopadiṣṭāṃ jagadekabandhunā tapaḥ samāsthāya hareragādgatim .. [bhāgavatam 11.29.47] (page 108) gamyate iti gatiḥ . yathopadiṣṭāṃ gatimityasya tṛtīyānusāreṇāyamarthaḥ . pūrvaṃ tatra taṃ prati śrībhagavatā vedāhamantramanasīpsitaṃ te dadāmi yattaddūravāpamanyaiḥ [bhāgavatam 3.4.11] ityanena tadabhīpsitaṃ dātuṃ pratiśrutam . tvadīpsitapūrtyarthaṃ yadanyairduravāpaṃ taddadāmīty arthaḥ . tacca deyaṃ purā mayā proktamajāya nābhā [bhāgavatam 3.4.13] ityādinā saṅkṣepabhāgavatarūpamityuddiṣṭam . atha tādṛśatatpratiśrutaśravaṇena paramotsukatayā paramanijābhīpsitam asau svayameva niveditavān ko nvīśa te pādasarojabhājāṃ sudurlabho'rtheṣu caturṣvapīha . tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ .. [bhāgavatam 3.4.15] ityanena . athāgantukaṃ nijamohaviśeṣaṃ ca niveditavānkarmāṇyanīhasya bhavo'bhavaya [bhāgavatam 3.4.16] ityādibhyām . tacca sākṣāttadupadeśabalena prāyaḥ parapratyāyanārthameva jñeyaṃ noddhavo'ṇvapi mannyūnaḥ [bhāgavatam 3.4.31] ityādeḥ . atha tattadarthopayuktatyā bhagavaduddiṣṭārthamapi prārthitavān . jñānaṃ paraṃ svātmarahaḥ prakāśaṃ provāca kasmai [bhāgavatam 3.4.18] ityādinā . tatra yadvṛjinaṃ tarema iti vṛjinaṃ tādṛśasevāvirahaduḥkham . tādṛśaloka mohaduḥkhaṃ ca . tattaraṇasya tadrahasyajñānādhīnatvāditi bhāvaḥ . tataśca madabhīṣṭaṃ śrībhagavānapi sampāditavāniti śrīviduraṃ prati kathitaṃ śrīmaduddhavena svayameva ityāveditahārdāya mahyaṃ sa bhagavān paraḥ . ādideśāravindākṣa ātmanaḥ paramāṃ sthitim .. [bhāgavatam 3.4.19] iti . dvitīye brahmaṇe'pi paramavaikuṇṭhaṃ darśayatā tenātmanaḥ parama bhagavattārūpā sthitirdarśitā . sā ca śrīdvārakāvaibhavarūpeti śrī bhagavatsandarbhe sthāpitamasti . saṅkṣepaśrībhāgavatarūpayā catuḥ ślokyā ca . tasya tādṛśatve'pi vicitralīlābhaktaparavaśatvarūpāsāviti tatraiva bodhitam .tatastadanubhavenobhayatrāpi śrīmaduddhavasya dhairyaṃ jātamiti tattadupayogaḥ . tataśca tāmeva tadupadiṣṭāṃ gatiṃ jagāmetyarthaḥ . tathaivopddiṣṭamante taṃ pratyekādaśe jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe . yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ .. [bhāgavatam 11.29.33] iti . tasya śrīkṛṣṇarūpā gatiśceyaṃ śrīśukadvārā śrībhāgavatapracārāt pūrvameva jñeyā . svajñānapracārārthameva hi so'yaṃ pṛthivyāṃ rakṣitaḥ . tadanantaraṃ caritārthatvātna prayojanamiti . kintu kāmavyūhena śrīmad vraje'pyasya tatprāptirjñeyā . āsāmaho caraṇareṇujuṣāmahaṃ syām [bhāgavatam 10.47.61] iti dṛḍhamanorathāvagamāt . ..11.29.. śrīśukaḥ ..217.. [218] atha praśrayabhaktimayo rasaḥ . tatrālambano lālakatvena sphuran praśraya bhaktiviṣayaḥ śrīkṛṣṇaśca pūrvavatparameśvarākāraḥ śrīmannarākāraś ceti dvividhāvirbhāvaḥ . tattadāśrayatvena ca lālyāśca trividhāḥ . tatra parameśvarākārāśrayā brahmādayaḥ . śrīmannarākārāśrayāḥ śrī daśākṣaradhyānadarśitaśrīgokulapṛthukāḥ . ubhayāśrayāḥ śrī dvārakājanmānaḥ . te (page 109) ca sarve yathāyathaṃ putrānuja bhrātuṣputrādayaḥ . tatra putrāḥ kecidguṇataḥ kecidākārataḥ kecid ubhayataśca tadanuhāriprāyāḥ . tatra guṇānuhāritvamāha ekaikaśastāḥ kṛṣṇasya putrān daśadaśābalāḥ . ajījanannanavamān pituḥ sarvātmasampadā .. [bhāgavatam 10.61.1] [219] tatra sāmbādīnāṃ śrīkṛṣṇaślāghitaguṇatvamāha jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛsammatāḥ [bhāgavatam 10.61.12] iti . [220] ataḥ śrīsāmbasyaikādaśādo śrutamanyathāceṣṭitaṃ śrīkṛṣṇasya maryādādarśakatattallīlecchayaiva . tatra śrīrukmiṇīputrāstu teṣvapi śreṣṭhā ityāhapradyumapramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ [bhāgavatam 10.61.9] iti . atra punaruktireva śraiṣṭhyabodhikā . ..10.61.. śrīśukaḥ ..218220.. [221] tatra śrīpradyumnasyātiśayamāha kathaṃ tvanena samprāptaṃ sārūpyaṃ śārṅgadhanvanaḥ . ākṛtyāvayavairgatyā svarahāsāvalokanaiḥ .. [bhāgavatam 10.55.33] spaṣṭam . ..10.55.. śrīrukmiṇī ..221.. [222] kiṃ ca yaṃ vai muhuḥ pitṛsarūpanijeśabhāvās tanmātaro yadabhajan raharūṭhabhāvāḥ . citraṃ na tatkhalu ramāspadabimbabimbe kāme smare'kṣaviṣaye kimutānyanāryaḥ .. [bhāgavatam 10.55.40] yaṃ pradyumnaṃ tanmātaro muhurabhajan draṣṭumāgatāḥ punarlajjayā raha ekāntadeśaṃ ca abhajannililyurityarthaḥ . tadevaṃ yadabhajan tat khalu ramāspadabimbasya lakṣmīvilāsabhumimurterbimbe pratimūrtau tasminna citram . bālakasya pitṛsādṛśye mātṝṇāṃ vātsalyoddīpti sambhavāt . tatra yacca rahaḥ abhajan tadapi na citramityāha pitṛsvarūpa nijeśabhāvāḥ . tadanantaraṃ pituḥ śrīkṛṣṇasya sarūpeṇa sārūpyātiśayena nijeśasya ātmīyaprabhumātrabuddhyāvagatasya na tu ramaṇa buddhyāvagatasya śrīkṛṣṇasya bhāvaḥ sphūrtiryāsu tāḥ . tato lajjāhetukaṃ rahobhajanalakṣaṇaṃ palāyanamapyucitameveti bhāvaḥ . tathoktametat prāgeva taṃ dṛṣṭvā jaladaśyāmam [bhāgavatam 10.55.27] ityādau kṛṣṇaṃ matvā striyo hrītā nililyustatra tatra ha [bhāgavatam 10.55.28] iti . tatra prabhutvamātra sphūrtau hetuḥ rūḍhabhāvāḥ rūḍhaḥ śrīkṛṣṇe baddhamūlaḥ bhāvaḥ kāntābhāvo yāsāṃ tāḥ . kadācidanyatra cetane tatsādṛśyātiśayeneśvara bhāvaḥ sphuratu nāma ramaṇabhāvastu na sarvethetyarthaḥ . śrī rukmiṇyāstatsadṛśavatsalāyā anyasyāśceśvarabhāvo'pi nodayate kintu sarvathā putrabhāva eva tatsārūpyeṇoddīptaḥ syāt . yathoktaṃ śrīrukmiṇī devyaiva kathaṃ tvanena samprāptam [bhāgavatam 10.55.33] ityādyanantaraṃ sa eva vā bhavennūnaṃ yo me garbhe dhṛto'rbhakaḥ . amuṣmin prītiradhikā vāmaḥ sphurati me bhujaḥ .. [bhāgavatam 10.55.34] tadevaṃ tāsāmapi yatra ramāspadabimbabimbatvena tādṛśī bhrāntistatra paramamohane ramāspadabimbasyaivāprākṛtakāmarūpāṃśe jagadgata nijāṃśena smare smaraṇapathaṃ gatvāpi kṣobhake samprati tu svayam
|
|||
|