Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 106 страница



ratimāvahat [bhāgavatam 10.65.17] ityatra vyākhyātamgopīnāṃ ratimiti śrīkṛṣṇa

krīḍāsamaye'nutpannānnātibālānāṃ cānyāsāmityabhiyuktaprasiddhiriti .

..10.21.. śrīvrajadevyaḥ ..189..

[190]

athāyogyasya viṣayāntaragatabhāvādikasya saṅgatyābhāsatvaṃ yathā

devahūtivarṇanekāmaḥ sa bhūyāt [bhāgavatam 3.22.16] ityādau kṣipatīmiva śriyam

iti .

atra devahūtigatenedṛśavarṇanarūpeṇānubhāvena śrīkardamasya bhaktir

ābhāsyate . vastutastu tena jagatsampattirūpāṃ prākṛtīṃ śriyamevoddiśya

tayoktamiti na doṣaḥ ..

..3.22.. śrīkardamaḥ ..190..

[191]

tathā

uvāsa tasyāṃ katicinmithilāyāṃ samā vibhuḥ .

mānitaḥ prītiyuktena janakena mahātmanā .

tato'śikṣadgadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ .. [bhāgavatam 10.57.26]

vibhuḥ śrīsaṅkarṣaṇaḥ . mānita ityādikaṃ ca tasyaiva viśeṣaṇamiti

samādhānaṃ ca .

..10.57.. śrīśukaḥ ..191..

[192]

evamagre ca kecidanye rasābhāsāḥ parihariṣyante . atha yaduktamayogya

saṅgatirapi bhaṅgīviśeṣeṇa yogyasya sthāyina utkarṣāya cettadā rasollāsaḥ

iti . tatra mukhyasaṅgatyā (page 99) mukhyasyollāso, yathāho bhāgyam

aho bhāgyam [bhāgavatam 10.14.32] ityādau . atra brahmaṇā vrajavāsiprasaṅge

jñānabhaktibandhubhāvau bhāvitau . yogyaścātra bandhubhāva eva

bhāvayitum . tadīyasvābhāvikatadbhāvāsvāde satyanyasya virasatva

pratibhānāt . tathāpi tatra paramabrahmapadavyañjitāyā jñānabhakter

ayogyāyā bhāvanā jñānabhaktyaṃśavāsitasahṛdayacamatkārāya tadīya

bhāgyapraśaṃsāvaiśiṣṭyaśaṃsanabhaṅgyā tamevotkarṣayituṃ pravartitety

ullasatyeva rasaḥ . evamitthaṃ satāṃ brahmasukhānubhūtyā [bhāgavatam 10.12.11]

ityādikamapi vyākhyeyam . tathā

bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhaktavatsalaḥ .

paitṛṣvasreyān smarati rāmaścāmburuhekṣaṇaḥ .. [bhāgavatam 10.49.9]

atra pitṛṣvasustasyā aiśvaryajñānamayī bhaktirayogyā, vātsalyaṃ tu

yogyam . tathāpi bhagavadādipadavyañjitatādṛśasaṅgatiryāsīt . tām

atikramya bhrātreya iti paitṛṣvaseyāniti . amburuhekṣaṇa iti coktibhaṅgyā

vātsalyasyotkarṣe sati rasollāsaḥ .

..10.49.. śrīkuntī ..192..

[193]

evaṃ śrīrāghavendrasya kevalamādhuryamayalīlāyāṃ hanumataḥ kevala

tanmayadāsabhāvo'pi svarūpaiśvaryādijñānamayatadbhāvasaṅgatir

nātiryogyāpi paścānmādhuryamaya eva paryavasāyitābhaṅgyā

tasyaivokarṣāya jātetrasollāsa eva yojanīyaḥ . tatraiśvaryamādhuryayor

mahimajñānaṃ tasyāha oṃ namo bhagavate uttamaślokāya [bhāgavatam 5.19.3] ity

ādi .

[194]

atra bhagavata ityaiśvaramuttamaślokāyeti mādhuryaṃ darśitam . svarūpa

jñānamāha yattadviśuddhānubhavamātramekam [bhāgavatam 5.19.4] ityādi .

yattatprasiddhaṃ śrīrāmacandrasya durvādaśyāmalarūpam . atra

prakāśaikalakṣaṇavastunaḥ sūryādijyotiṣaḥ prakāśatvaṃ śauklādimattvam

ityādi dharmavatguṇarūpādilakṣaṇatatsvarūpadharmasyāpi tad

ātmakatvadṛṣṭyā tanmātratvamuktam . ya eva dharmaḥ svarūpaśaktiriti

bhagavatsandarbhādau sthāpitam . ataevaikamapi . tasyāśca śakter

māyātiriktatvamāha svatejasā dhvastaguṇavyakvasthamiti . svarūpaśaktyā

dūrībhūtā traiguṇyātmikā māyā śaktiryasmātyat . ataḥ praśāntaṃ

sarvopadravarahitam . anubhāvamātratve hetuḥ pratyagdṛśyādanyat . na

cakṣuṣā paśyanta rūpamasya [Kaṭhū 2.39], yamevaiṣa vṛṇute tena labhyas

tasyaiṣā ātmā vivṛṇute tanuṃ svām [Kaṭhū 1.2.23] iti śruteḥ . tatkutaḥ .

anāmarūpametāstisro devatā anena jīvenātmanānupraviśya nāmarūpe

vyākaravāṇī [Chā 6.3.2] iti prasiddhaprākṛtanāmarūparahitam . tatra

hetuḥ nirīhamiti . ātmaśabdena hi śrutāvasyāṃ paramātmano jīvākhya

śaktirūpo'ṃśa ucyate . aneneti (page 100) pṛthaktvanirdeśāt . tadrūpeṇa ca

praveśo nāma devatāśabdavācyatejovārimṛllakṣaṇopādhyabhiniveśaḥ .

sa ca tasya jīvasya tatrāhantādhyāsādeva bhavati . tato'ntaryāmirūpeṇa

svayaṃ tatra sthitasyāpi tadadhyāsābhāvādupādhikṛtanāmarūparāhityaṃ

yuktamevetyarthaḥ . sarvathāhaṅkārarāhitye sati vyākaravāṇīti

prayogasyānarhatvāditi bhāvaḥ .

[195]

nanu, śrīrāmarūpaṃ na sarvaireva pratīyate tatrāha sudhiyopalambhanam .

śuddhacittena svarūpatayivopalabhyata ityarthaḥ . nātaḥ paraṃ parama yad

bhavataḥ svarūpam [bhāgavatam 3.9.3] ityādi śrībrahmavākyāt .

nanvevaṃbhūtasya martyeṣu prākaṭye kiṃ prayojanam . ucyate . gauṇe saty

api prayojanāntare mukhyaṃ tu bhakteṣu līlāmādhuryābhivyañjanamevety

āha

martyāvatārastviha martyaśikṣaṇaṃ

rakṣovadhāyaiva na kevalaṃ vibhoḥ .

kuto'nyathā syādramataḥ sva ātmanaḥ

sītākṛtāni vyasanānīśvarasya .. [bhāgavatam 5.19.5]

tuśabda āśaṅkānivṛttyarthaḥ . martyaloke yo'vatāra āvirbhāvaḥ . sa tu

sādhujanodvejakarakṣobadhāyaiva kevalaṃ na bhavati kintu martya

śikṣaṇamapi . martyeṣu śikṣaṇaṃ tadarthaprakāśanaṃ yattanmayamapi .

tatra bahirmukheṣu viṣayāsaṅgadurvāratāprakāśanamānuṣaṅgikam .

uddeśyaṃ tu svabhaktivāsaneṣu cittārdratākaravirahasaṃyogamayanija

līlāviśeṣamādhuryaprakāśanam . tatastadarthamevetyarthaḥ . anyathā

yadi kevalaṃ tadvadhāyaiva syāttadā ātmanaḥ paramātmatvena

paripūrṇasyeśvarasya sarvāntaryāmiṇaḥ sve svasvarūpe tadekarūpe

vaikuṇṭhe ca ramamāṇasya sītākṛtavyasanānīti kutaḥ syāt . manasaiva tad

vadhe śaktatvāttadvyasanāsambhavācca . nijamādhuryaprakāśanapakṣe

tu tattatsambhavatyeveti bhāvaḥ .

[196]

atra kṛpārūpaṃ tādṛśalīlārūpaṃ ca mādhuryamadhikaṃ ślāghitam . tatra

śrīsītāviyogaduḥkhaṃ ca līlāmādhuryāntargatameveti na doṣa ityapi

darśitam . tādṛśalīlā ca na prākṛtavatkāmādisaktatayā, kintu svajana

viśeṣaviṣayakakṛpāviśeṣeṇaivetyāha

na vai sa ātmātmavatāṃ suhṛttamaḥ

saktastrilokyāṃ bhagavān vāsudevaḥ .

na strīkṛtaṃ kaśmalamaśnuvīta

na lakṣmaṇaṃ cāpi vihātumarhati .. [bhāgavatam 5.19.6]

sa vai khalu trilokyāṃ na saktaḥ . tatra hetuḥ . ātmā paramātmā bhagavān

paripūrṇaiśvaryādiḥ vāsudevaḥ sarvāśrayaśceti . kintu ātmavatāmātmā

svayameva nāthatvena vidyate yeṣāṃ teṣāṃ svaviṣayakamamatādhāriṇāṃ

bhaktaviśeṣāṇāmityarthaḥ . teṣāmeva suhṛttamaḥ . tasmādyathānyo

strītvahetukaṃ kaśmalaśnuvate tathā nāsāvaśnuvīta . atastasyā

ātmavattvenaiva tādṛśakaśmalahetutatprītiviṣayatāpīti bhāvaḥ . tathā

devadūtasamayātikrameṇa ātmavato'pi lakṣmaṇasya parityāgo yaḥ, sa khalu

nātyantika ityāha, na lakṣmaṇamiti . vihātumapi nārhati na śaknoti .

anantaraṃ jhaṭityeva svargasthatayā svāgamanaṃ pratīkṣamāṇaistad

ādibhiḥ saha svadhiṣṇyārohāt . adhunāpi tena sītādibhiśca sahaivāsmin

(page 101) kiṃpuruṣavarṣe'pyasmābhirdṛśyamānatvāt . tato maryādā

rakṣārthameva kiñcittattadanukaraṇamiti bhāvaḥ .

[197]

pūrvārthameva sthāpayituṃ bhaktyekakāraṇakāruṇyapramukhaparama

mādhuryaṃ sarvordhvamāha dvābhyāṃ

na janma nūnaṃ mahato na saubhagaṃ

na vāṅna buddhirnākṛtistoṣahetuḥ .

tairyadvisṛṣṭānapi no vanaukasaś

cakāra sakhye bata lakṣmaṇāgrajaḥ .. [bhāgavatam 5.19.7]

mahataḥ puruṣājjanma . saubhagaṃ saundaryam . ākṛtirjātiḥ . yadyasmāt .

tairjanmādibhirvisṛṣṭān tyaktānasmān tadīyaparamabhaktaśrī

sītānveṣaṇādibhaktituṣṭatvena batāho lakṣmaṇasya sarvasadguṇalakṣma

lakṣitasya sumitrānandanasyāgrajo'pi sakhitve kṛtavān dāsyāyogyānapi saha

vihārādinā sakhīniva kṛtavānityarthaḥ . sugrīvamupalakṣya vā

tathoktam .

[198]

tasmāt

suro'suro vāpyatha vānaro naraḥ

sarvātmanā yaḥ sukṛtajñamuttamam

bhajeta rāmaṃ manujākṛtiṃ hariṃ

ya uttarānanayatkosalān divamiti .. [bhāgavatam 5.19.8]

pūrvaṃ svarūpajñānamayabhaktyā manujakṛtāveva paramasvarūpatvaṃ

darśitavān . samprati mādhuryajñānamayabhaktyāpi viśiṣya tam

evārādhayati manujākṛtiṃ harimiti . tatrāpi śrīkapilādikaṃ vyāvartayati

rāmamiti . uttamamasamordhvaguṇaṃ sukṛtajñaṃ svalpayāpi bhaktyā

santuṣyantamiti .

..5.19.. śrīhanūmān ..193198..

[199]

tathā maivaṃ vibho'rhati [bhāgavatam 10.23.31] ityādau preṣṭho bhavāṃstanubhṛtāṃ

kila bandhurātmā [bhāgavatam 10.29.32] ityatrāpi narmālāpamayaśleṣamaṅgyā

svīyabhāvotkarṣeṇa rasollāsaḥ purato darśanīyaḥ . athāyogyagauṇa

saṅgatyāpi mukhyasyollāso yathā tvakśmaśruromanakhakeśa [bhāgavatam

10.60.45] ityādikaṃ śrīrukmiṇīvākyam . atra pratīpatvenāyogyasyāpi

bībhatsyasya saṅgatiḥ prakṛtakṛṣṇaviṣayakakāntabhāvapraśaṃsākāri

vacanabhaṅgyaiva kṛteti tadutkarṣāyaiva jātā . tato rasollāsa eveti .

tathānyatra

etāḥ paraṃ strītvamapāstapeśalaṃ

nirastaśaucaṃ bata sādhu kurvate .

yāsāṃ gṛhātpuṣkaralocanaḥ patir

na jātvapaityāhṛtibhirhṛdi spṛśan .. [bhāgavatam 1.10.30]

strītvaṃ strījātiḥ . sā ca śrīrukmiṇyādyavaratajjātibhedatvenaivātra

gṛhītā . apāstapeśalatvādikaṃ hi tajjātyantarāśrayaṃ na tu

rukmiṇyādyāśrayam . tābhistāsāmapi sādhutvakaraṇāt . tataścānyāṃ tat

taddoṣayuktāṃ strījātimapi ya nijakīrtyādinā śuddhāṃ kurvantīty

arthaḥ . tāsāṃ tattaddoṣarahitasarvaguṇālaṅkṛtatve tadavarāsāṃ

sādhutvavidhāne ca hetumāha yāsāmiti . svayaṃ tathāvidho'pi āhṛtibhiḥ

preyasījanocitaguṇa (page 102) samāhārairyā eva hṛdi spṛśan

manasyāsajjan yāsāṃ gṛhādapi na jātvapaitīti . tasmādatrāpi bībhatsa

saṅgatiḥ pūrvavadvyākhyeyā .

..1.10.. kauravendrapurastriyaḥ ..199..

[200]

atha gauṇeṣvayogyamukhyānāṃ saṅgatāvapi pūrvarītyā rasollāso, yathā

gopyo'nuraktamanaso bhagavatyanante

tatsauhṛdasmitavilokagiraḥ smarantyaḥ .

graste'hinā priyatame bhṛśaduḥkhataptāḥ

śūnyaṃ priyavyatihṛtaṃ dadṛśustrilokam .. [bhāgavatam 10.16.20]

atra gauṇaḥ karuṇarasa eva yogyaḥ . tatra svapratīpe sambhogākhya ujjvalas

tvayogyaḥ . tathāpi tatra smitavilokādirūpatatsaṅgatiḥ smaryamāṇa

mātratvena tattadbhāvābhivyañjanabhaṅgyā śokamutkarṣayati . tato

rasollāsa eveti .

..10.60.. śrīśukaḥ ..200..

[201]

atha mukhyeṣvayogyasañcārisaṅgatāvapi yathā tā vāryamānā patibhiḥ

[bhāgavatam 10.29.8] ityādi .

atha ca teṣāmagre tādṛśaṃ cāpalyamayogyamapi tadānīṃ

mohātirekābhivyañjanābhaṅgyā mahābhāvākhyaṃ sarvānusandhānarahitaṃ

kāntabhāvasya utkarṣameva gamayāmāsa . tata ullasatyeva rasa iti .

..10.29.. śrīśukaḥ ..201..

[202]

evamudāharaṇāntarāṇyapyunneyāni . atha yaduktamayogyasyotkarṣe tu

rasābhāsatvasyaiva ullāsa iti tatrodāharaṇam yuvāṃ na naḥ sutau sākṣāt

pradhānapuruṣeśvarau [bhāgavatam 10.65.18] iti .

atra pitṛbhāvenābhivyaktasya śrīvasudevasya eva yogyaṃ vātsalyam

atikramya saṅgatā bhaktirna rasatvāyopapadyate iti . samādhānaṃ ca

pūrvānusāreṇa śrībaladevavadeva yojanīyam . rasābhāsaprasaṅge

samādhānāni caitāni teṣveva nirdoṣeṣu kriyante . taditareṣu tu na tad

arthamanugṛhyate . tasmātsarvathā parihāryastatprasaṅgaḥ . yogyena

yogyasaṅgatyā rasollāsasyodāharaṇāni tu svayamuhyāni .

..10.65.. śrīvasudevaḥ ..202..

[203]

atha tatprītiviśeṣamayā rasāḥ prakartavyāḥ . tatra śāntāparanāmā jñāna

bhaktimayo rasaḥ . tatrālambanaḥ parabrahmatvena sphuran jñānabhakti

viṣayaścaturbhujādirūpaḥ śrībhagavān . tadādhārā bhagavallīlāgata

mahājñānibhaktāśca . tatra bhagavānevaṃ tadaiva bhagavānaravinda

nābhaḥ [bhāgavatam 3.15.27] ityādibhiḥ śrīsanakādīnāṃ vaikuṇṭhagamane

darśitaḥ . jñānibhaktāśca ātmārāmāśca munayaḥ [bhāgavatam 1.7.10] ityādinā

varṇitāḥ . teṣu ca śrīcatuḥsanādyā (page 103) eva tādṛśāḥ . śrī

śukadevasya tu līlārasamādhuryākṛṣṭatayā śrībhāgavatābhiniveśād

yatraiva śrīmadbhāgavataṃ sarvottamatvamabhipraiti tatraiva gṛdhnunā

bhavet .

athoddīpanāśca tasya guṇakriyādravyaprāyāḥ tatra guṇāḥ . saccid

ānandasāndrāṅgatvaṃ, sadā svarūpasamprāptatvaṃ, bhagavattvaṃ,

paramātmatvaṃ, vidyāśaktipradhānatvaṃ, vibhutvaṃ, hatārimukti

dāyakatvaṃ, śāntabhaktapriyatvaṃ, samatvaṃ, dāntatvaṃ, śāntatvaṃ, śucitvaṃ,

adbhutarūpavattvamityādayaḥ . kriyāśca bhaktapālanādyāḥ . dravyāṇi ca

mahopaniṣajjñānibhaktapādarajastulasītadīyasthānādīni .

athānubhāvāḥ . tattadguṇādipraśaṃsā parabrahmaparamātmādi

nāmoccāraṇaṃ brahmasukhāvadhīraṇāpūrvakabhagavadunmukhatvamity

ādayaḥ . nāsāgranyastadṛṣṭitvāvadhūtaceṣṭājñānamudrādipūrvaka

jṛmbhāṅgamoṭanaharinatistutiprabhṛtayaśca . sāttvikāśca prāyaḥ

prākṛtā eva .

atha sañcāriṇaḥ . nirvedadhṛtiharṣamatismṛtiviṣādotsukatāvega

vitarkādyāḥ .

atha sthāyī jñānabhaktiḥ . sā ca

yo'ntarhito hṛdi gato'pi durātmanāṃ tvam .

so'dyaiva no nayanamūlamananta rāddhaḥ .. [bhāgavatam 3.15.46] ityādibhir

vyañjitā .

tanmayarasavyañjakaṃ ca tatraiva

tasyāravindanayanasya padāravinda

kiñjalkamiśratulasīmakarandavāyuḥ .

antargataḥ svavivareṇa cakāra teṣāṃ

saṅkṣobhamakṣarajuṣāmapi cittatanvoḥ .. [bhāgavatam 3.15.43] ityādikam .

atrāravindanayana ālambanaḥ . vāyuruddīpanaḥ . tanusaṅkṣobharūpa

udbhāsvaraviśeṣaḥ sāttvikaviśeṣaścānubhāvaḥ . cittasaṅkṣobharūpo

harṣaḥ sañcārī . akṣarajuṣāmapīti nirdeśaviśiṣṭena tannirdeśena labdhā

jñānabhaktiḥ sthāyī . tatsamūhasyaikatrānubhavena samarthanātjñāna

bhaktimayo rasa iti vivecanīyam .

atha bhaktimayeṣu raseṣu āśrayabhaktimayo rasa udāhṛiyate .

tatrālambanaḥ pālakatvena sphurannāśrayabhaktyāśrayaḥ śrīkṛṣṇastadā

dhārāstallīlāgataparamapālyāśca .

atra śrīkṛṣṇo'nyatratyeṣu śrīmannarākāratāpradhānaḥ parameśvarākāraś

ca . śrīmadvrajavāsiṣu tu paramadhuraparamaprabhāvaśrīman

narākāra eva .

atha te pālyā dvividhāḥ . sādhāraṇāḥ prapañcakāryādhikṛtā bahiraṅgāḥ

tadīyacaraṇacchāyaikajīvanāścāntarāṅgāḥ . tatra pūrveṣāṃ brahma

śivādayastu bhaktiviśeṣasadbhāvāttadantaraṅgā eva .

athottare trividhāḥ . sādhāraṇāḥ śrīyadupuravāsinaḥ . śrīmadvrajapura

vāsinaśca . tatra prathame jarāsandhabaddharājādayo muniviśeṣādayaś

ca . uttaravargadvayaṃ śreṇījanādikam . athoddīpaneṣu guṇāḥ . tatra

parameśvarākārāvalambanānāṃ bhagavattvamavatārāvaībījatvam

ātmārāmākarṣitvaṃ putanādīnāmapi tadveśānukaraṇena mahābhakta

bhāvadātṛtvaṃ paramātmatvamanantabrahmāṇḍāśrayaikaroma

vivarāṃśatvamityādayo vakṣyamāṇamiśrāḥ . śrīman

narākārāvalambanānāṃ kṛpāmbudhitvamāśritapālakatvamavicintyamahā

śaktitvaṃ paramārādhyatvaṃ sarvajñatvaṃ sudṛḍhavratatvaṃ samṛddhimattvaṃ

kṣamāśīlatvaṃ dākṣiṇyaṃ satyaṃ dākṣyaṃ sarvaśubhaṅkaratvaṃ

dhārmikatvaṃ śāstracakṣuṣṭvaṃ bhaktasuhṛttvaṃ vadānyatvamojaḥ kīrtiḥ

tejaḥ saho balāni premavaśyatvādayaśca .

atha jātayaḥ pūrveṣāṃ tattadanukāritayā pratītā gopatvādayaḥ tat

smārakāḥ śyāmatvādayaśca . uttareṣāṃ tattacchreṣṭhatvenaiva pratītāste

ubhaye .

atha kriyāḥ . pūrveṣāṃ sṛṣṭisthityādikṛto viśvarūpadarśanādyāḥ

vakṣyamānamiśrāḥ . uttareṣāṃ parapakṣanibarhaṇasvapakṣapālana

sānugrahāvalokanādyāḥ .

atha dravyāṇi . tadīyāstravāditrabhūṣaṇasthānapadāṅkabhaktādīni .

tāni ca (page 104) pūrveṣāmalaukikatayaiva spaṣṭāni . uttareṣāṃ

caitānyevālaukikatve'pi laukikāyamānatayaiva darśitaprabhāvāni .

atha kālāścobhayatra tajjanmatadvijayādisambandhita iti . athānubhāvāḥ .

tatsambandhenaiva vasatistatprabhāvādimayaguṇanāmakīrtanamity

ādayaḥ . tathā pūrvoktā api . atha sañcāriṇaḥ . tatra yoge harṣagarva

dhṛtayaḥ . ayoge klamavyādhī . ubhayatra nirvedaśaṅkāviṣādadainya

cintāsmṛtivrīḍāmatyādayo mṛtiśca . sā yoge'pi yathā śrībhīṣmāntima

carite viśuddhayā dhāraṇaye [bhāgavatam 1.9.31] .

evaṃ tatra yudhi tu gagarajaḥ [bhāgavatam 1.9.34] ityādau mama niśitaśarair

vibhidyamānatvacī ityanenaiva svāparādhadyotakavākye dainyam

udāhāryam . śitaviśikhahataḥ [bhāgavatam 1.9.38] ityādike'pi .

..1.9.. śrīsūtaḥ ..203..

[204]

atha sthāyī cāśrayabhaktyākhyaḥ . yathā

bhavāya nastvaṃ bhava viśvabhāvana

tvameva mātātha suhṛtpatiḥ pitā .

tvaṃ sadgururnaḥ paramaṃ ca daivataṃ

yasyānuvṛttyā kṛtino babhūvima .. [bhāgavatam 1.11.7]

atra vibhāvodbhāsvarānubhāvavaiśiṣṭyenaaiva sāttvikādīnāmapi

labdhatvāttatsaṃvalanacamatkārātmkarasodāharaṇamapi jñeyam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.