![]()
|
|||||||
SIX SANDARBHAS 105 страницаeva . yathā pitrādiṣu prākṛtasya vātsalyasyāśrayatvaṃ niyatam . tathā mukhyānāṃ pañcānāṃ mitho vyavahārastadāśrayāṇāṃ janānāmiva sa ca kulīnalokata evāvagantavyaḥ . tato yeṣāṃ yairmilitvā narmavihārādau yathā saṅkocārhatā . tadīyānāṃ rasānāṃ tadīyai rasairapi milane tathā tad arhatā . yathā na, tathā (page 94) na yathollāsastathollāsa iti . yathā tat preyasyādīnāṃ tadvatsalādibhistadādikam . atha guṇānāṃ saptānāmapi rasānāṃ teṣu mukhyeṣu pañcasu pratīpatvam udāsīnatvamanugāmitvaṃ ca yathāyuktamavagantavyam . yathā hāsyasya viyogātmakeṣu bhaktimayādiṣu caturṣu pratīpatvam . śānta udāsīnatvaṃ, anyatrānugāmitvamityādi . atha gauṇānāṃ gauṇairapi vairamādhyasthamaitrāṇi jñeyāni . yathā hāsyasya karuṇabhayānakau vairiṇau . vīrādayo madhyasthāḥ . adbhuto mitramityādi . evaṃ teṣu dvādaśasvapi sthāyināṃ sañcāriṇām anubhāvānāṃ vibhāvānāṃ viṣayāntaragatabhāvādīnāmapi pratīpatvaudāsīnyānugāmitvāni vivecanīyāni . tadevaṃ sthite śrīkṛṣṇa sambandhiṣu janeṣu kāvyeṣu ca rasasyāyogyarasāntarādisaṅgatyā bādhyamānāsvādyatvamābhāsatvam . yatra tu tatsaṅgatirbhaṅgiviśeṣeṇa yogyasya sthāyina utkarṣāya bhavati tatra rasollāsa eva . kenāpy ayogyasyotkarṣe tu rasābhāsasyaivollāsa iti . atha tatra mukhyasya mukhyasaṅgatyābhāsitvaṃ, yathā sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani . [bhāgavatam 1.10.21] iti . nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ . pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ sammumuhuryadāśayāḥ .. [bhāgavatam 1.10.28] ityādyantam . jñānavivekādiprakāśenātra hi śānta evopakrāntaḥ . upasaṃhṛtaścojjvalaḥ . tena cāsya vastalenaiva milane saṅkoca eveti parasparamayogya saṅgatyābhāsyate . atra samādhīyate cānyaiḥ . sa vai kila ityādikamanyāsāṃ vākyam . nūnamityādikaṃ tvanyāsām . evaṃvidhā vadantīnām [bhāgavatam 1.10.31] ityādi śrīsūtavākyaṃ ca sarvānandanaparameveti . ..1.10.. kauravendrapurastriyaḥ ..174.. [175] tathā athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ . apyāvayorekapatispṛdhoḥ kalir na syātkṛtatvaccaraṇaikatānayoḥ .. jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye'bhiratasya kiṃ tayā .. [bhāgavatam 4.20.2728] ityādi . atra dāsabhāvākhyabhaktimayasya prakṛtatvena yogyasya tadayogyojjvala saṅgatyābhāsitatvam . tatra dāsabhāvastatprakaraṇasiddha eva . ujjvala saṅgatiśca padmakareva lālasa ityādināvagamyate . atra samādhānaṃ ca . na khalvasya tadvatkāntabhāvavāsanā jātā kintu bhaktivāsanaiva . dṛṣṭāntastatra tasyā bhaktyaṃśa eva . tayā spardhā tu tatparama kṛponnaddhatvena vīrākhyadāsatāṃ prāptasya nāyogyeti . anye tvevaṃ manyante . tatkhalu tadīyadīnaviṣayakakṛpāsūcakasvapremavacana vinodamātraṃ, na tu lakṣmīspardhāvaham . karoṣi phalgvapyuru dīna vatsalaḥ [bhāgavatam 4.20.28] iti svasmiṃstucchatvamananāt . evaṃ śrītrivikrameṇa baliśirasi caraṇe'rpite nemaṃ viriñco labhate prasādam [bhāgavatam 8.23.6] iti śrī prahlādavākyamapi dṛṣṭam . śrīnṛsiṃhakṛpāyāṃ svānukampāyāmapi kvāhaṃ rajaḥprabhava īśa tamo'dhike'smin jātaḥ suretarakule kva tavānukampā . na brahmaṇo na tu bhavasya na vai ramāyā yanme'rpitaḥ śirasi padmakaraḥ prasādaḥ .. [bhāgavatam 7.9.26] atra brahmāderadhunā vidyamānasyāpi mamaiva śirasītyarthaḥ . ata ubhayatrāpi tattadavatārasamayāpekṣayaiva tādṛśaprasādābhāvo vivakṣita iti jñeyam . ..4.20.. pṛthuḥ śrīviṣṇum ..175.. (page 94) [176] tathā śrīvasudevādīnāmapi pitrāditvena vātsalyasya tadayogyabhakti mayasaṅgatyābhāsitatvaṃ tatra tatra dṛśyate . tatra samādhānaṃ cāgre . atha baladevādāvityādau cintyam . manaso vṛttayo naḥysyuḥ [bhāgavatam 10.47.66] ity ādikāni śrīvrajeśvarādivākyāni tu na tādṛśāni . abhiprāyaviśeṣeṇa vatsalarasasyaiva puṣṭatayā sthāpayiṣyamāṇatvāt . tathā kimasmābhiranirvṛttaṃ devadeva jagadguro . bhavatā satyakāmena yeṣāṃ vāso gurorabhūt .. [bhāgavatam 10.80.44] ityādi . atha sakhyamayasyaiśvaryajñānasaṃvalitabhaktimaya saṅgamenābhāsīkṛtiḥ . asya śrīdāmaviprasya sakhyaṃ hi kṛṣṇasyāsītsakhā kaścit [bhāgavatam 10.80.6] ityādinā, kathayañcakratuḥ [bhāgavatam 10.80.27] ityādau, karau gṛhya parasparamityanena ca prakṛtaṃ dṛśyate iti . atra ca samādhānaṃ śrī baladevādivadeva cintyam . ..10.80.. śrīśukaḥ ..176.. [177] tathā tvaṃ nyastadaṇḍamunibhirgaditānubhāva ātmātmadaśca jagatāmiti me vṛto'si .. [bhāgavatam 10.60.39] iti . ātmā paramātmā . ātmado mokṣeṣu tattadātmāvirbhāvaprakāśakaḥ . atra kāntātvena yogya ujjvala ātmādiśabdavyañjitatadayogyaśānta saṅgamenābhāsyate . atra samādhīyate ca . asyāḥ svīyātvena kāntabhāve dāsītvābhimānamayī bhaktirapi yujyata eva pativratāśiromaṇitvāt . yathoktaṃ tadādyā evoddiśyadāsīśatā api vibhorvidadhuḥ sma dāsyam [bhāgavatam 10.59.4] iti . śrīrukmiṇyāstu lakṣmīrūpatvenaiśvaryasvarūpajñāna miśratādṛśabhaktimiśrakāntabhāvatvādatra tādṛśabhaktimātra poṣāya tādṛgapyuktaṃ yuktamiti . ..10.60.. śrīrukmiṇī ..177.. [178] atha tanmādhuryamātrānubhavamayakevalakāntabhāvānāmapi śrī vrajadevīnāṃ na khalu gopikānandano bhavān [bhāgavatam 10.31.4] ityādiṣu yā śāntādisaṅgatirdṛśyate, sā tu purataḥ sopālambhādiśleṣavāgbhaṅgi mayatvena vyākhyāsyamānatvāt . pratyuta rasollāsāyaiva syāt . tathā baddhānyathā srajā kācit [bhāgavatam 10.30.23] ityādau vātsalyasaṅgatiḥ saṅgaty antareṇa vyākhyāsyate . tathā prakṛtojjvale rase rāsavarṇane duḥsaha preṣṭhavirahaḥ [bhāgavatam 10.29.10] ityādikaṃ śrīmunīndravacanaṃ, tathā tad anantaraṃ, kṛṣṇaṃ viduḥ paraṃ kāntam [bhāgavatam 10.29.12] ityādike rāja munīśvarapraśnottare ca mokṣaprastāvavyañjitaśāntarasasaṅgatyā rasābhāsatvamakurvannityatra samādhānaṃ ca śrīkṛṣṇasandarbhe tathaivāgre ca tātkālikaśrīkṛṣṇaprāptyantarāyanirāsamātrameva tat prasaṅge darśitaṃ, na tvanyo mokṣa (page 95) ityataścintyam . tathā taṃ kācinnetrarandhreṇa [bhāgavatam 10.32.8] ityādau yogīvānandasamplutā iti caivaṃ vyākhyāyate . yogīti klībaikavacanaṃ, tacca kriyāviśeṣaṇam . lajjayā yadyaî manasi nidhāyaivopaguhyāste tathāpyatyantābhiniveśena yogi saṃyogi yathā syāttadivopaguhyāste ityarthaḥ . evamanyatrānyatrāpi yathāyogaṃ samādheyam . atha śrībaladevādau viruddhabhāvāvasthānaṃ caiva cintyam . yathaiva śrī kṛṣṇastadbhaktasukhavyañjakanānālīlārthe viruddhānapi guṇān dhārayati na ca tairvirudhyate acintyaśaktitvāt, tathā tallīlādhikāriṇas te'pi . asti caiṣāṃ tadyogyatā . yathā śrībaladevasya jyeṣṭhatvād vatsalatvam . ekātmatvādbālyamārabhya sahavihāritvācca sakhyam . pāramaiśvaryajñānasadbhāvādbhaktitvamiti . tataḥ śrīkṛṣṇasya yādṛśa līlāsamayastādṛśa eva bhāvastadvidhasyāvirbhavati . tato na virodho'pi . tataḥ śaṅkhacūḍavadhaprāktanahorikālīlāyāṃ śrīkṛṣṇena samaṃ yugmībhūya gānādikaṃ taddvārā dvārakātaḥ śrīvrajadevīṣu sandeśaśca nāsamañjasaḥ . evaṃ śrīmadudbhavādīnāmapi vyākhyeyam . atha mukhyasyāyogyagauṇasaṅgatyābhāsatvam devakī vasudevaśca vijñāya jagadīśvarau . kṛtasaṃvandanau putrau sasvajāte na śaṅkitau .. [bhāgavatam 10.44.51] ityādiṣu jñeyam . atra śrīkṛṣṇavibhāvitabhayānakasaṅgatyā tadviṣayo vatsala ābhāsyate . atra samādhānaṃ ca prāktanameva . atha gauṇasyāyogyagauṇasaṅgaty ābhāsatvam . yathā kāliyahṛdayapraveśalīlāyām tāṃstathā kātarān vīkṣya bhagavānmādhavo balaḥ . prahasya kiṃcinnovāca prabhāvajño'nujasya saḥ .. [bhāgavatam 10.16.16] atra śrībaladevasya aiśvaryajñānavato'pyādhunikasāmājikabhaktasyeva vrajajanādhārakakaruṇānubhavamayaḥ karuṇo yogyaḥ . sa ca hāsa saṅgatyābhāsyate . samādhānaṃ ca pūrvavannānābhāvasyāpi tadvidhasya tallīlāviśeṣarakṣāsamayānurūpabhāvodayāt . tadvidhā hi tasya līlā pravartakaparikarā iti . hāsasya kāraṇaṃ prabhāvajñānaṃ hi atra teṣāṃ prāṇarakṣārthameva bhāvāntarāṇyatikramyoditam . tataścaivaṃ hi teṣāṃ jñānamabhūt . ayaṃ cetasya paramapreṣṭho marmavettā ca hasati tadā nāstyeva kāciccinteti . punarapi tadarthaiva tasya ceṣṭā dṛṣṭā kṛṣṇaprāṇānnirviśato nandādīn vīkṣya taṃ hradam . pratyaṣedhatsa bhagavān rāmaḥ kṛṣṇānubhāvavit .. [bhāgavatam 10.16.22] ityatra līlānte punaḥ śrīkṛṣṇalābhe rāmaścācyutamāliṅgya jahāsāsyānubhāvavit [bhāgavatam 10.17.16] ityatra tu hāsaḥ śrīkṛṣṇaṃ pratyupālambhavyañjaka eva . śrīrukmiṇīharaṇalīlādau tu bhrātṛsneha pariplutatvaṃ varṇitam . tasmāttadiṣṭalīlānurūpyānna vairūpyamiti tatra hāsyo'pi nāyogyaḥ . ..10.16.. śrīśukaḥ ..178.. [179] atha sthāyibhāvayogyatvaṃ prītilakṣaṇata eva pratipannam . tataḥ prīty ābhāsatve'vagate rasābhāsatvamapyavagamyam . athāyogyasañcārisaṅgaty ābhāsatvaṃ yathā svavacastadṛtaṃ kartumasmaddṛggocaro bhavān . yadātthaikāntabhaktānme nānantaḥ śrīrajaḥ priyaḥ .. [bhāgavatam 10.86.32] atha bhaktiranantādihelanalakṣaṇagarvasaṅgatyābhāsyate . tat samādhānaṃ ca vyākhyāntareṇa . (page 96) tadyathā ekāntabhaktānme mama anantaḥ savadhāmatvenāpi , śrīrjāyātvenāpi, ajaḥ putratvenāpi na priyaḥ . kintu te'pyekāntabhaktaśreṣṭhatvenaiva mama preṣṭhā ityarthaḥ . tadetadyadāttha tatsvavacaḥ ṛtaṃ satyaṃ kartṛ darśayituṃ bhavānasmad dṛggocaro'bhūt . tadanugāmitāṃśenaivāsmān pratyapi kṛpāṃ kṛtavānity arthaḥ .. ..10.86.. maithilaḥ śrībhagavantam ..179.. [180] tathā tayoritthaṃ bhagavati kṛṣṇe nandayaśodayoḥ . vīkṣyānurāgaṃ paramaṃ nandamāhoddhavo mudā .. [bhāgavatam 10.46.29] itthaṃ tadviyogajamahāduḥkhavyañjanāprakāreṇa . atra śrīvrajeśvarayoḥ śrīkṛṣṇaviyogaduḥkhānubhavamayī śrīmaduddhavasya bhaktistad ayogyena harṣyeṇābhāsyate . samādhānaṃ ca śrībaladevahāsavadeva kāryam . teṣāṃ sāntvanārthamāgatasya tasāpi duḥkhābhivyaktirna yogyā . tatastadyogyastadīyānurāgamahimacamatkārajo harṣa eva tadartham uditaḥ . anantaraṃ tathaiva sāntvitāśca te iti . ..10.46.. śrīśukaḥ ..180.. [181] tathā ehi vīra gṛhaṃ yāmo na tvāṃ tyaktumihotsahe . tvayonmathitacittāyāḥ prasīda puruṣarṣabha .. [bhāgavatam 10.42.10] atra nāyikāyāḥ sarveṣāmagrata etādṛśaṃ cāpalyamatyayogyam . tatsaṅgatiś cojjvalamābhāsayati . samādhānaṃ cāsyāḥ sāmānyatvādadoṣa iti . ..10.42.. sairindhrī bhagavantam ..181.. [182] atra tava sutaḥ sati yadādharabimbe [bhāgavatam 10.35.14] ityādike tu na tathā cāpalyaṃ mantavyam . teṣāṃ padyānāṃ yugalena yugalena pṛthakpṛthak saṃvādasaṅgraharūpatvā . śrīvrajeśvaīsabhāsthitāyāścāsyāḥ sāmānyatastanmādhuryavarṇanameva . tena ca sakrādīnāmeva moha uktaḥ . na tu vrajati tena vayam [bhāgavatam 10.35.17] ityādivat . vyomayānavanitā [bhāgavatam 10.35.3] ityādivacca svabhāvasya sajātīyabhāvasya vā prakāśanamiti . evaṃ kundadāma [bhāgavatam 10.35.20] ityādāvapi jñeyam . tathā maivaṃ vibho'rhati bhavān [bhāgavatam 10.29.31] ityādiṣu prakaṭatatsaṅgaprārthana dainyādikamayogyatvena pratītamapi purataḥ śleṣeṇa niṣedhārthāditayā vyākhyāsyamānatvātparamarasāvahatvenaiva sthāpanīyam . athāyogyānubhāvasaṅgatyābhāsatvaṃ yathā yadyapyasāvadharmeṇa māṃ badhnīyādanāgasam . tathāpyenaṃ na hiṃsiṣye bhītaṃ brahmatanuṃ ripum .. [bhāgavatam 8.20.12] ityādidvayam . atra śukratvaṃ ca nārthaprayuktasyāpi adharmādiśabdaprayogasya tatrāyogyatvādābhāsyata eva bhaktimayaḥ . samādhānaṃ ca tadānīṃ sākṣāt bhakterajātatvātśrītrivikramapādasparśānantarameva ca jātatvānna virodha iti . ..8.20.. śrībaliḥ śukram ..182.. [183] tathā jarāsandhavadhaḥ kṛṣṇabhūryarthāyopakalpate [bhāgavatam 10.71.10] iti . (page 97) atrāyogyena sākṣānnāmnā sambodhanena dāsyamaya ābhāsyate . vastutas tu tadādināmnāṃ tatparamamahimamayatvāttanmayanāmnāṃ ca dāsādibhirapi sākṣādgrahaṇadarśanāttadadoṣa iti . yasya nāma mahad yaśaḥ [śvetū 4.19] iti śruteḥ . ..10.71.. uddhavaḥ śrībhagavantam ..183.. [184] tathā satāṃ śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane [bhāgavatam 10.75.5] . pādavanejane iti ṇijantam . atra pāṇḍavarājakṛtatādṛśaśrīkṛṣṇa niyogasyāyuktatvāttasya bhaktimayastenābhāsyate . vastutastu bāndhavāḥ paricaryāyāṃ tasyāsan premabandhanā [bhāgavatam 10.75.3] ityuktatvātteṣu niyojyeṣu bāndhavāḥ svayamevāvartante, netare iva tanniyuktā eva . tataḥ śrīkṛṣṇasya tu sutarāmeva svecchāpravṛttiḥ . tena ca cintitamidamiti gamyate . sarvāṇi karmāṇyanyaiḥ setsyante . pādāvanejanaṃ tu nānyaiḥ sābhimānatvāt . tataśca mama bandhūnāmeṣāṃ karma vigītāṅgaṃ syāditi mayivātrāgrahītavyamiti . tadevaṃ tasyecchāyāstadāśritairdurlaṅghatvāttadbalādeva tatra tasya pravṛttiḥ . evaṃ svayameva nāradādipādaprakṣālane'pi dṛṣṭam . taṃ prati ca svecchayaiva hi bhagavān brāhmaṇatvena bhaktatvena ca vyavaharati . tata eva kvacitputra mā khidaḥ [bhāgavatam 10.69.40] ityapi vadatīti . ..10.75.. śrīśukaḥ ..184.. [185] tathā śrīdāmā nāma gopālo rāmakeśavayoḥ sakhā . subalastokakṛṣṇādyā gopāḥ premṇedamabruvan .. rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa . ito'vidūre sumahadvanaṃ tālālisaṅkulam .. [bhāgavatam 10.15.2122] ityādi . atrāyogyena bhayasthānagamananiyogena sakhyamaya ābhāsyate . vastutas tu samānaśīlatvena śrīkṛṣṇasya vīryajñānāttaistanniyogo'pi nāyogyaḥ . pratyuta teṣāṃ tadvadvīrasvabhāvānāṃ tanmayaprītipoṣāyaiva bhavati sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat . bahuvyālamṛgākīrṇaṃ prāviśatparavīrahā .. [bhāgavatam 10.58.14] ityarjunacaritavat . ataeva premṇeti mahāsattvaduṣṭanivarhaṇeti coktam . anyatra ca asmān kimatra grasitā niviṣṭān; ayaṃ tathā cedbakavadvinaṅkṣyati [bhāgavatam 10.12.14] iti . ..10.15.. śrīśukaḥ ..185.. [186] evaṃ dvārakājalavihāre na calasi [bhāgavatam 10.90.22] ityādau vasudeva nandanāṅghrimiti . atrāyogyena śvaśuranāmagrahaṇena svīyānāṃ kāntābhāva ābhāsyate . vastutastu devasya paramārādhyasya śvaśurasya yo nandano mukhyaḥ putraḥ . asmatpatirityarthaḥ . tasyāṅghriṃ vasu paramadhanasvarūpamity eva tanmanasi sthitam . tathāpi daivāttannāmānukaraṇadoṣasamādhānaṃ conmattavacastvenopakrāntatvāt . ..10.90.. śrīpaṭṭamahiṣyaḥ ..186.. [187] tathā tamātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim . niruddhamapyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt .. [bhāgavatam 1.11.33] (page 98) durantabhāvā udbhaṭabhāvā, ataeva niruddhamapyāsravam . atrātmaja dvārāliṅganena kāntabhāva ābhāsyate . taddvārā tatsambhogāyogyatvāt . samādhānaṃ ca prītisāmānyaparipoṣāyaiva tathācaritaṃ na tu kāntabhāva poṣāya . tatpoṣastu dṛṣṭādidvāraiva . tasmānna doṣa iti . ..1.11.. śrīsūtaḥ ..187.. [188] athāyogyavibhāvasaṅgatyābhāsatvamudāhriyate . tatrāyogyoddīpana saṅgatyā yathā yadarcitam [bhāgavatam 10.38.8] ityādau, yadgopikānāṃ kuca kuṅkumāṅkitamiti . atrānena rahasyalīlācihnena dāsānusandhānāyogyena dāsyabhāvamaya ābhāsyate . samādhānaṃ ca . atrāsya bhaktimātrasulabhatva cintane'bhiniveśaḥ . na tu tādṛśalīlāviśeṣānusandhāne . yathoktaṃ ṭīkāyāmyadgopikānāmiti premamātrasulabhatvamityetat . tato'nanusandhāyaiva tadviśeṣaṃ bhaktimātrodvalakatvena nirdiṣṭatvānna doṣa iti . evaṃ samarhaṇaṃ yatra [bhāgavatam 10.38.17] ityādikaṃ vyākhyeyam . ..10.38.. akrūraḥ ..188.. [189] evamujjvale'pi putrarūpasyoddīpanatvāyogyatā yaṃ vai muhur [bhāgavatam 10.55.40] ityādau gamyā . taccāgre samādhānaṃ vyākhyeyam . athālmbanāyogyatāyāṃ tādṛśaprītyādhārāyogyatayābhāsatve yajñapatnīnāṃ pulindī hariṇyādinyāṃ tattajjātirūpamayogyam udāhāryam . atha tādṛśaprītiviṣayāyogyatvaṃ yathākṣaṇvatām [bhāgavatam 10.21.7] ityādau vaktraṃ vrajeśasutayoḥ ityādi . atra yadyapi śrīrāmo'pi śrīkṛṣṇavyūhatvātsa eva, tathāpi śrī kṛṣṇatvābhāvāttatpreyasībhāvaviśeṣāyogya eva . tatastenātrojjvalam ābhāsyate . vastutastvagre'vahitthāgarbheṇa vrajeśasutayormadhye anu paścātveṇujuṣṭaṃ yanmukhamityādi vyākhyānena rasotkarṣa eva sādhayitavyaḥ . evameva ṭīkāyāmapi . rāmaḥ kṣapāsu bhagavān gopīnāṃ
|
|||||||
|