Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 105 страница



eva . yathā pitrādiṣu prākṛtasya vātsalyasyāśrayatvaṃ niyatam . tathā

mukhyānāṃ pañcānāṃ mitho vyavahārastadāśrayāṇāṃ janānāmiva sa ca

kulīnalokata evāvagantavyaḥ . tato yeṣāṃ yairmilitvā narmavihārādau

yathā saṅkocārhatā . tadīyānāṃ rasānāṃ tadīyai rasairapi milane tathā tad

arhatā . yathā na, tathā (page 94) na yathollāsastathollāsa iti . yathā tat

preyasyādīnāṃ tadvatsalādibhistadādikam .

atha guṇānāṃ saptānāmapi rasānāṃ teṣu mukhyeṣu pañcasu pratīpatvam

udāsīnatvamanugāmitvaṃ ca yathāyuktamavagantavyam . yathā hāsyasya

viyogātmakeṣu bhaktimayādiṣu caturṣu pratīpatvam . śānta udāsīnatvaṃ,

anyatrānugāmitvamityādi .

atha gauṇānāṃ gauṇairapi vairamādhyasthamaitrāṇi jñeyāni . yathā

hāsyasya karuṇabhayānakau vairiṇau . vīrādayo madhyasthāḥ . adbhuto

mitramityādi . evaṃ teṣu dvādaśasvapi sthāyināṃ sañcāriṇām

anubhāvānāṃ vibhāvānāṃ viṣayāntaragatabhāvādīnāmapi

pratīpatvaudāsīnyānugāmitvāni vivecanīyāni . tadevaṃ sthite śrīkṛṣṇa

sambandhiṣu janeṣu kāvyeṣu ca rasasyāyogyarasāntarādisaṅgatyā

bādhyamānāsvādyatvamābhāsatvam . yatra tu tatsaṅgatirbhaṅgiviśeṣeṇa

yogyasya sthāyina utkarṣāya bhavati tatra rasollāsa eva . kenāpy

ayogyasyotkarṣe tu rasābhāsasyaivollāsa iti .

atha tatra mukhyasya mukhyasaṅgatyābhāsitvaṃ, yathā

sa vai kilāyaṃ puruṣaḥ purātano

ya eka āsīdaviśeṣa ātmani . [bhāgavatam 1.10.21] iti .

nūnaṃ vratasnānahutādineśvaraḥ

samarcito hyasya gṛhītapāṇibhiḥ .

pibanti yāḥ sakhyadharāmṛtaṃ muhur

vrajastriyaḥ sammumuhuryadāśayāḥ .. [bhāgavatam 1.10.28] ityādyantam .

jñānavivekādiprakāśenātra hi śānta evopakrāntaḥ . upasaṃhṛtaścojjvalaḥ .

tena cāsya vastalenaiva milane saṅkoca eveti parasparamayogya

saṅgatyābhāsyate . atra samādhīyate cānyaiḥ . sa vai kila ityādikamanyāsāṃ

vākyam . nūnamityādikaṃ tvanyāsām . evaṃvidhā vadantīnām [bhāgavatam 1.10.31]

ityādi śrīsūtavākyaṃ ca sarvānandanaparameveti .

..1.10.. kauravendrapurastriyaḥ ..174..

[175]

tathā

athābhaje tvākhilapūruṣottamaṃ

guṇālayaṃ padmakareva lālasaḥ .

apyāvayorekapatispṛdhoḥ kalir

na syātkṛtatvaccaraṇaikatānayoḥ ..

jagajjananyāṃ jagadīśa vaiśasaṃ

syādeva yatkarmaṇi naḥ samīhitam

karoṣi phalgvapyuru dīnavatsalaḥ

sva eva dhiṣṇye'bhiratasya kiṃ tayā .. [bhāgavatam 4.20.2728] ityādi .

atra dāsabhāvākhyabhaktimayasya prakṛtatvena yogyasya tadayogyojjvala

saṅgatyābhāsitatvam . tatra dāsabhāvastatprakaraṇasiddha eva . ujjvala

saṅgatiśca padmakareva lālasa ityādināvagamyate . atra samādhānaṃ ca .

na khalvasya tadvatkāntabhāvavāsanā jātā kintu bhaktivāsanaiva .

dṛṣṭāntastatra tasyā bhaktyaṃśa eva . tayā spardhā tu tatparama

kṛponnaddhatvena vīrākhyadāsatāṃ prāptasya nāyogyeti . anye tvevaṃ

manyante . tatkhalu tadīyadīnaviṣayakakṛpāsūcakasvapremavacana

vinodamātraṃ, na tu lakṣmīspardhāvaham . karoṣi phalgvapyuru dīna

vatsalaḥ [bhāgavatam 4.20.28] iti svasmiṃstucchatvamananāt . evaṃ śrītrivikrameṇa

baliśirasi caraṇe'rpite nemaṃ viriñco labhate prasādam [bhāgavatam 8.23.6] iti śrī

prahlādavākyamapi dṛṣṭam . śrīnṛsiṃhakṛpāyāṃ svānukampāyāmapi

kvāhaṃ rajaḥprabhava īśa tamo'dhike'smin

jātaḥ suretarakule kva tavānukampā .

na brahmaṇo na tu bhavasya na vai ramāyā

yanme'rpitaḥ śirasi padmakaraḥ prasādaḥ .. [bhāgavatam 7.9.26]

atra brahmāderadhunā vidyamānasyāpi mamaiva śirasītyarthaḥ . ata

ubhayatrāpi tattadavatārasamayāpekṣayaiva tādṛśaprasādābhāvo vivakṣita

iti jñeyam .

..4.20.. pṛthuḥ śrīviṣṇum ..175..

(page 94)

[176]

tathā śrīvasudevādīnāmapi pitrāditvena vātsalyasya tadayogyabhakti

mayasaṅgatyābhāsitatvaṃ tatra tatra dṛśyate . tatra samādhānaṃ cāgre . atha

baladevādāvityādau cintyam . manaso vṛttayo naḥysyuḥ [bhāgavatam 10.47.66] ity

ādikāni śrīvrajeśvarādivākyāni tu na tādṛśāni . abhiprāyaviśeṣeṇa

vatsalarasasyaiva puṣṭatayā sthāpayiṣyamāṇatvāt . tathā

kimasmābhiranirvṛttaṃ devadeva jagadguro .

bhavatā satyakāmena yeṣāṃ vāso gurorabhūt .. [bhāgavatam 10.80.44] ityādi .

atha sakhyamayasyaiśvaryajñānasaṃvalitabhaktimaya

saṅgamenābhāsīkṛtiḥ . asya śrīdāmaviprasya sakhyaṃ hi kṛṣṇasyāsītsakhā

kaścit [bhāgavatam 10.80.6] ityādinā, kathayañcakratuḥ [bhāgavatam 10.80.27] ityādau, karau

gṛhya parasparamityanena ca prakṛtaṃ dṛśyate iti . atra ca samādhānaṃ śrī

baladevādivadeva cintyam .

..10.80.. śrīśukaḥ ..176..

[177]

tathā

tvaṃ nyastadaṇḍamunibhirgaditānubhāva

ātmātmadaśca jagatāmiti me vṛto'si .. [bhāgavatam 10.60.39] iti .

ātmā paramātmā . ātmado mokṣeṣu tattadātmāvirbhāvaprakāśakaḥ . atra

kāntātvena yogya ujjvala ātmādiśabdavyañjitatadayogyaśānta

saṅgamenābhāsyate . atra samādhīyate ca . asyāḥ svīyātvena kāntabhāve

dāsītvābhimānamayī bhaktirapi yujyata eva pativratāśiromaṇitvāt .

yathoktaṃ tadādyā evoddiśyadāsīśatā api vibhorvidadhuḥ sma dāsyam

[bhāgavatam 10.59.4] iti . śrīrukmiṇyāstu lakṣmīrūpatvenaiśvaryasvarūpajñāna

miśratādṛśabhaktimiśrakāntabhāvatvādatra tādṛśabhaktimātra

poṣāya tādṛgapyuktaṃ yuktamiti .

..10.60.. śrīrukmiṇī ..177..

[178]

atha tanmādhuryamātrānubhavamayakevalakāntabhāvānāmapi śrī

vrajadevīnāṃ na khalu gopikānandano bhavān [bhāgavatam 10.31.4] ityādiṣu yā

śāntādisaṅgatirdṛśyate, sā tu purataḥ sopālambhādiśleṣavāgbhaṅgi

mayatvena vyākhyāsyamānatvāt . pratyuta rasollāsāyaiva syāt . tathā

baddhānyathā srajā kācit [bhāgavatam 10.30.23] ityādau vātsalyasaṅgatiḥ saṅgaty

antareṇa vyākhyāsyate . tathā prakṛtojjvale rase rāsavarṇane duḥsaha

preṣṭhavirahaḥ [bhāgavatam 10.29.10] ityādikaṃ śrīmunīndravacanaṃ, tathā tad

anantaraṃ, kṛṣṇaṃ viduḥ paraṃ kāntam [bhāgavatam 10.29.12] ityādike rāja

munīśvarapraśnottare ca mokṣaprastāvavyañjitaśāntarasasaṅgatyā

rasābhāsatvamakurvannityatra samādhānaṃ ca śrīkṛṣṇasandarbhe

tathaivāgre ca tātkālikaśrīkṛṣṇaprāptyantarāyanirāsamātrameva tat

prasaṅge darśitaṃ, na tvanyo mokṣa (page 95) ityataścintyam . tathā taṃ

kācinnetrarandhreṇa [bhāgavatam 10.32.8] ityādau yogīvānandasamplutā iti caivaṃ

vyākhyāyate . yogīti klībaikavacanaṃ, tacca kriyāviśeṣaṇam . lajjayā yadyaî

manasi nidhāyaivopaguhyāste tathāpyatyantābhiniveśena yogi saṃyogi yathā

syāttadivopaguhyāste ityarthaḥ . evamanyatrānyatrāpi yathāyogaṃ

samādheyam .

atha śrībaladevādau viruddhabhāvāvasthānaṃ caiva cintyam . yathaiva śrī

kṛṣṇastadbhaktasukhavyañjakanānālīlārthe viruddhānapi guṇān

dhārayati na ca tairvirudhyate acintyaśaktitvāt, tathā tallīlādhikāriṇas

te'pi . asti caiṣāṃ tadyogyatā . yathā śrībaladevasya jyeṣṭhatvād

vatsalatvam . ekātmatvādbālyamārabhya sahavihāritvācca sakhyam .

pāramaiśvaryajñānasadbhāvādbhaktitvamiti . tataḥ śrīkṛṣṇasya yādṛśa

līlāsamayastādṛśa eva bhāvastadvidhasyāvirbhavati . tato na virodho'pi .

tataḥ śaṅkhacūḍavadhaprāktanahorikālīlāyāṃ śrīkṛṣṇena samaṃ

yugmībhūya gānādikaṃ taddvārā dvārakātaḥ śrīvrajadevīṣu sandeśaśca

nāsamañjasaḥ . evaṃ śrīmadudbhavādīnāmapi vyākhyeyam .

atha mukhyasyāyogyagauṇasaṅgatyābhāsatvam

devakī vasudevaśca vijñāya jagadīśvarau .

kṛtasaṃvandanau putrau sasvajāte na śaṅkitau .. [bhāgavatam 10.44.51] ityādiṣu

jñeyam .

atra śrīkṛṣṇavibhāvitabhayānakasaṅgatyā tadviṣayo vatsala ābhāsyate .

atra samādhānaṃ ca prāktanameva . atha gauṇasyāyogyagauṇasaṅgaty

ābhāsatvam . yathā kāliyahṛdayapraveśalīlāyām

tāṃstathā kātarān vīkṣya bhagavānmādhavo balaḥ .

prahasya kiṃcinnovāca prabhāvajño'nujasya saḥ .. [bhāgavatam 10.16.16]

atra śrībaladevasya aiśvaryajñānavato'pyādhunikasāmājikabhaktasyeva

vrajajanādhārakakaruṇānubhavamayaḥ karuṇo yogyaḥ . sa ca hāsa

saṅgatyābhāsyate . samādhānaṃ ca pūrvavannānābhāvasyāpi tadvidhasya

tallīlāviśeṣarakṣāsamayānurūpabhāvodayāt . tadvidhā hi tasya līlā

pravartakaparikarā iti . hāsasya kāraṇaṃ prabhāvajñānaṃ hi atra teṣāṃ

prāṇarakṣārthameva bhāvāntarāṇyatikramyoditam . tataścaivaṃ hi teṣāṃ

jñānamabhūt . ayaṃ cetasya paramapreṣṭho marmavettā ca hasati tadā

nāstyeva kāciccinteti . punarapi tadarthaiva tasya ceṣṭā dṛṣṭā

kṛṣṇaprāṇānnirviśato nandādīn vīkṣya taṃ hradam .

pratyaṣedhatsa bhagavān rāmaḥ kṛṣṇānubhāvavit .. [bhāgavatam 10.16.22]

ityatra līlānte punaḥ śrīkṛṣṇalābhe rāmaścācyutamāliṅgya

jahāsāsyānubhāvavit [bhāgavatam 10.17.16] ityatra tu hāsaḥ śrīkṛṣṇaṃ

pratyupālambhavyañjaka eva . śrīrukmiṇīharaṇalīlādau tu bhrātṛsneha

pariplutatvaṃ varṇitam . tasmāttadiṣṭalīlānurūpyānna vairūpyamiti tatra

hāsyo'pi nāyogyaḥ .

..10.16.. śrīśukaḥ ..178..

[179]

atha sthāyibhāvayogyatvaṃ prītilakṣaṇata eva pratipannam . tataḥ prīty

ābhāsatve'vagate rasābhāsatvamapyavagamyam . athāyogyasañcārisaṅgaty

ābhāsatvaṃ yathā

svavacastadṛtaṃ kartumasmaddṛggocaro bhavān .

yadātthaikāntabhaktānme nānantaḥ śrīrajaḥ priyaḥ .. [bhāgavatam 10.86.32]

atha bhaktiranantādihelanalakṣaṇagarvasaṅgatyābhāsyate . tat

samādhānaṃ ca vyākhyāntareṇa . (page 96) tadyathā ekāntabhaktānme

mama anantaḥ savadhāmatvenāpi , śrīrjāyātvenāpi, ajaḥ putratvenāpi na

priyaḥ . kintu te'pyekāntabhaktaśreṣṭhatvenaiva mama preṣṭhā ityarthaḥ .

tadetadyadāttha tatsvavacaḥ ṛtaṃ satyaṃ kartṛ darśayituṃ bhavānasmad

dṛggocaro'bhūt . tadanugāmitāṃśenaivāsmān pratyapi kṛpāṃ kṛtavānity

arthaḥ ..

..10.86.. maithilaḥ śrībhagavantam ..179..

[180]

tathā

tayoritthaṃ bhagavati kṛṣṇe nandayaśodayoḥ .

vīkṣyānurāgaṃ paramaṃ nandamāhoddhavo mudā .. [bhāgavatam 10.46.29]

itthaṃ tadviyogajamahāduḥkhavyañjanāprakāreṇa . atra śrīvrajeśvarayoḥ

śrīkṛṣṇaviyogaduḥkhānubhavamayī śrīmaduddhavasya bhaktistad

ayogyena harṣyeṇābhāsyate . samādhānaṃ ca śrībaladevahāsavadeva

kāryam . teṣāṃ sāntvanārthamāgatasya tasāpi duḥkhābhivyaktirna yogyā .

tatastadyogyastadīyānurāgamahimacamatkārajo harṣa eva tadartham

uditaḥ . anantaraṃ tathaiva sāntvitāśca te iti .

..10.46.. śrīśukaḥ ..180..

[181]

tathā

ehi vīra gṛhaṃ yāmo na tvāṃ tyaktumihotsahe .

tvayonmathitacittāyāḥ prasīda puruṣarṣabha .. [bhāgavatam 10.42.10]

atra nāyikāyāḥ sarveṣāmagrata etādṛśaṃ cāpalyamatyayogyam . tatsaṅgatiś

cojjvalamābhāsayati . samādhānaṃ cāsyāḥ sāmānyatvādadoṣa iti .

..10.42.. sairindhrī bhagavantam ..181..

[182]

atra tava sutaḥ sati yadādharabimbe [bhāgavatam 10.35.14] ityādike tu na tathā

cāpalyaṃ mantavyam . teṣāṃ padyānāṃ yugalena yugalena pṛthakpṛthak

saṃvādasaṅgraharūpatvā . śrīvrajeśvaīsabhāsthitāyāścāsyāḥ

sāmānyatastanmādhuryavarṇanameva . tena ca sakrādīnāmeva moha

uktaḥ . na tu vrajati tena vayam [bhāgavatam 10.35.17] ityādivat . vyomayānavanitā

[bhāgavatam 10.35.3] ityādivacca svabhāvasya sajātīyabhāvasya vā prakāśanamiti .

evaṃ kundadāma [bhāgavatam 10.35.20] ityādāvapi jñeyam . tathā maivaṃ

vibho'rhati bhavān [bhāgavatam 10.29.31] ityādiṣu prakaṭatatsaṅgaprārthana

dainyādikamayogyatvena pratītamapi purataḥ śleṣeṇa niṣedhārthāditayā

vyākhyāsyamānatvātparamarasāvahatvenaiva sthāpanīyam .

athāyogyānubhāvasaṅgatyābhāsatvaṃ yathā

yadyapyasāvadharmeṇa

māṃ badhnīyādanāgasam .

tathāpyenaṃ na hiṃsiṣye

bhītaṃ brahmatanuṃ ripum .. [bhāgavatam 8.20.12] ityādidvayam .

atra śukratvaṃ ca nārthaprayuktasyāpi adharmādiśabdaprayogasya

tatrāyogyatvādābhāsyata eva bhaktimayaḥ . samādhānaṃ ca tadānīṃ sākṣāt

bhakterajātatvātśrītrivikramapādasparśānantarameva ca jātatvānna

virodha iti .

..8.20.. śrībaliḥ śukram ..182..

[183]

tathā jarāsandhavadhaḥ kṛṣṇabhūryarthāyopakalpate [bhāgavatam 10.71.10] iti .

(page 97)

atrāyogyena sākṣānnāmnā sambodhanena dāsyamaya ābhāsyate . vastutas

tu tadādināmnāṃ tatparamamahimamayatvāttanmayanāmnāṃ ca

dāsādibhirapi sākṣādgrahaṇadarśanāttadadoṣa iti . yasya nāma mahad

yaśaḥ [śvetū 4.19] iti śruteḥ .

..10.71.. uddhavaḥ śrībhagavantam ..183..

[184]

tathā satāṃ śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane [bhāgavatam 10.75.5] .

pādavanejane iti ṇijantam . atra pāṇḍavarājakṛtatādṛśaśrīkṛṣṇa

niyogasyāyuktatvāttasya bhaktimayastenābhāsyate . vastutastu bāndhavāḥ

paricaryāyāṃ tasyāsan premabandhanā [bhāgavatam 10.75.3] ityuktatvātteṣu

niyojyeṣu bāndhavāḥ svayamevāvartante, netare iva tanniyuktā eva . tataḥ

śrīkṛṣṇasya tu sutarāmeva svecchāpravṛttiḥ . tena ca cintitamidamiti

gamyate . sarvāṇi karmāṇyanyaiḥ setsyante . pādāvanejanaṃ tu nānyaiḥ

sābhimānatvāt . tataśca mama bandhūnāmeṣāṃ karma vigītāṅgaṃ syāditi

mayivātrāgrahītavyamiti .

tadevaṃ tasyecchāyāstadāśritairdurlaṅghatvāttadbalādeva tatra tasya

pravṛttiḥ . evaṃ svayameva nāradādipādaprakṣālane'pi dṛṣṭam . taṃ prati

ca svecchayaiva hi bhagavān brāhmaṇatvena bhaktatvena ca vyavaharati . tata

eva kvacitputra mā khidaḥ [bhāgavatam 10.69.40] ityapi vadatīti .

..10.75.. śrīśukaḥ ..184..

[185]

tathā

śrīdāmā nāma gopālo rāmakeśavayoḥ sakhā .

subalastokakṛṣṇādyā gopāḥ premṇedamabruvan ..

rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa .

ito'vidūre sumahadvanaṃ tālālisaṅkulam .. [bhāgavatam 10.15.2122] ityādi .

atrāyogyena bhayasthānagamananiyogena sakhyamaya ābhāsyate . vastutas

tu samānaśīlatvena śrīkṛṣṇasya vīryajñānāttaistanniyogo'pi nāyogyaḥ .

pratyuta teṣāṃ tadvadvīrasvabhāvānāṃ tanmayaprītipoṣāyaiva bhavati

sākaṃ kṛṣṇena sannaddho

vihartuṃ vipinaṃ mahat .

bahuvyālamṛgākīrṇaṃ

prāviśatparavīrahā .. [bhāgavatam 10.58.14] ityarjunacaritavat .

ataeva premṇeti mahāsattvaduṣṭanivarhaṇeti coktam . anyatra ca asmān

kimatra grasitā niviṣṭān; ayaṃ tathā cedbakavadvinaṅkṣyati [bhāgavatam 10.12.14]

iti .

..10.15.. śrīśukaḥ ..185..

[186]

evaṃ dvārakājalavihāre na calasi [bhāgavatam 10.90.22] ityādau vasudeva

nandanāṅghrimiti .

atrāyogyena śvaśuranāmagrahaṇena svīyānāṃ kāntābhāva ābhāsyate .

vastutastu devasya paramārādhyasya śvaśurasya yo nandano mukhyaḥ

putraḥ . asmatpatirityarthaḥ . tasyāṅghriṃ vasu paramadhanasvarūpamity

eva tanmanasi sthitam . tathāpi daivāttannāmānukaraṇadoṣasamādhānaṃ

conmattavacastvenopakrāntatvāt .

..10.90.. śrīpaṭṭamahiṣyaḥ ..186..

[187]

tathā

tamātmajairdṛṣṭibhirantarātmanā

durantabhāvāḥ parirebhire patim .

niruddhamapyāsravadambu netrayor

vilajjatīnāṃ bhṛguvarya vaiklavāt .. [bhāgavatam 1.11.33]

(page 98)

durantabhāvā udbhaṭabhāvā, ataeva niruddhamapyāsravam . atrātmaja

dvārāliṅganena kāntabhāva ābhāsyate . taddvārā tatsambhogāyogyatvāt .

samādhānaṃ ca prītisāmānyaparipoṣāyaiva tathācaritaṃ na tu kāntabhāva

poṣāya . tatpoṣastu dṛṣṭādidvāraiva . tasmānna doṣa iti .

..1.11.. śrīsūtaḥ ..187..

[188]

athāyogyavibhāvasaṅgatyābhāsatvamudāhriyate . tatrāyogyoddīpana

saṅgatyā yathā yadarcitam [bhāgavatam 10.38.8] ityādau, yadgopikānāṃ kuca

kuṅkumāṅkitamiti .

atrānena rahasyalīlācihnena dāsānusandhānāyogyena dāsyabhāvamaya

ābhāsyate . samādhānaṃ ca . atrāsya bhaktimātrasulabhatva

cintane'bhiniveśaḥ . na tu tādṛśalīlāviśeṣānusandhāne . yathoktaṃ

ṭīkāyāmyadgopikānāmiti premamātrasulabhatvamityetat .

tato'nanusandhāyaiva tadviśeṣaṃ bhaktimātrodvalakatvena nirdiṣṭatvānna

doṣa iti . evaṃ samarhaṇaṃ yatra [bhāgavatam 10.38.17] ityādikaṃ vyākhyeyam .

..10.38.. akrūraḥ ..188..

[189]

evamujjvale'pi putrarūpasyoddīpanatvāyogyatā yaṃ vai muhur [bhāgavatam 10.55.40]

ityādau gamyā . taccāgre samādhānaṃ vyākhyeyam .

athālmbanāyogyatāyāṃ tādṛśaprītyādhārāyogyatayābhāsatve

yajñapatnīnāṃ pulindī hariṇyādinyāṃ tattajjātirūpamayogyam

udāhāryam . atha tādṛśaprītiviṣayāyogyatvaṃ yathākṣaṇvatām [bhāgavatam

10.21.7] ityādau vaktraṃ vrajeśasutayoḥ ityādi .

atra yadyapi śrīrāmo'pi śrīkṛṣṇavyūhatvātsa eva, tathāpi śrī

kṛṣṇatvābhāvāttatpreyasībhāvaviśeṣāyogya eva . tatastenātrojjvalam

ābhāsyate . vastutastvagre'vahitthāgarbheṇa vrajeśasutayormadhye anu

paścātveṇujuṣṭaṃ yanmukhamityādi vyākhyānena rasotkarṣa eva

sādhayitavyaḥ . evameva ṭīkāyāmapi . rāmaḥ kṣapāsu bhagavān gopīnāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.