Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 104 страница



barha [bhāgavatam 10.15.42] ityādau, kṛṣṇasya nṛtyataḥ kecid [bhāgavatam 10.18.10] ityādau,

dhenavo mandagāminyaḥ [bhāgavatam 10.20.26] ityādau, akṣaṇvatāṃ phalam [bhāgavatam

10.21.7] ityādau, śyāmaṃ hiraṇyaparidhim [bhāgavatam 10.23.22] ityādau, bhagavān

api tā rātrīḥ [bhāgavatam 10.29.1] ityādau, vāmabāhukṛtavāmakapolaḥ [bhāgavatam

10.35.2] ityādau ca . kiṃ bahunā sarvatraiva sahṛdayaiḥ sarva evāvagantavyaḥ .

atha anubhāvāstu cittasthabhāvānāmavabodhakāḥ . [Bṛṣ2.2.1] . te

dvividhāḥ udbhāsvarākhyāḥ sāttvikākhyāśca . tatra bhāvajā api bahiś

ceṣṭāprāyasādhyā udbhāsvarāḥ . te coktāḥ

nṛtyaṃ viluṭhitaṃ gītaṃ krośanaṃ tanumoṭanam .

huṅkāro jṛmbhaṇaṃ śvāsabhūmā lokānapekṣitā .

lālāsravo'ṭṭahāsaśca ghūrṇāhikkādayo'pi ca .. [Bṛṣ2.2.2] iti .

atha sāttvikāḥ antarvikāraikajanyāḥ . yatrāntarvikāro'pi tadaṃśa iti

bhāvatvamapi teṣāṃ manyante . tatra

te stambhasvedaromāñcāḥ svarabhedo'tha vepathuḥ .

vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ .. [Bṛṣ2.3.16]

eṣu pralayo naṣṭaceṣṭatā . bhagavatprītihetukapralaye ca bahiśceṣṭā

nāśaḥ . naa tvantarbhagavatsphūrtyāderapi . yathoktaṃ śrīmaduddhavam

uddiśya

sa muhūrtamabhūttūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam .

tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ .. [bhāgavatam 3.2.4] ityādinā .

śanakairbhagavallokānnṛlokaṃ punarāgataḥ .. [bhāgavatam 3.2.6] ityantena .

yathā gāruḍe

jāgratsvapnasusupteṣu yogasthasya ca yoginaḥ .

yā kācinmanaso vṛttiḥ sā bhavedacyutāśrayaḥ .. iti .

ataeva tadānīṃ tattadrasānāmāsvādabhedasphūrtirapyavagantavyā .

atha sañcāriṇaḥ . ye vyabhicāriṇaśca bhaṇyante . sañcārayanti bhāvasya gatiṃ

[Bṛṣ2.4.2] iti (page 88) viśeṣeṇābhimukhyena caranti sthāyinaṃ prati [Bṛṣ

2.4.1] iti ca nirukteḥ . te ca trayastriṃśat

nirvedo'tha viṣādo dainyaṃ glāniśramau ca madagarvau .

śaṅkātrāsāvegā unmādāpasmṛtī tathā vyādhiḥ ..

moho mṛtirālasyaṃ jāḍyaṃ vrīḍāvahitthā ca .

smṛtiratha vitarkacintāmatidhṛtayo harṣa utsukatvaṃ ca ..

augryamarṣāsūyāścāpalyaṃ caiva nidrā ca .

suptirbodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ .. [Bṛṣ2.4.46]

eṣāṃ lakṣaṇamujjvale darśanīyam . eṣu trāsaḥ kṛṣṇavatsalādiṣu

bhayānakādidarśanāt . tadarthaṃ tatsaṅgatihānitarkeṇātmārthaṃ ca

bhavati . nidrā taccintayā śūnyacittatvena tatsaṅgatyānandavyāptyā ca

bhavati . śramaḥ paramānandamayatadarthāyāsatādātmyāpattau bhavati .

ālasyaṃ tādṛśaśramahetukaṃ kṛṣṇetarasambandhikriyāviṣayakaṃ bhavati .

bodhaśca taddarśanādivāsanāyāḥ svayamudbodhena bhavatītyādikaṃ

jñeyam . kiṃ ca nirvedādīnāṃ cāmīṣāṃ laukikaguṇamaya

bhāvāyamānānāmapi vastuto guṇātītatvameva tādṛśabhagavatprīty

adhiṣṭhānatvāt . athaitatsaṃvalanātmako bhagavatprītimayo raso'pi vyañjita

eva

smarantaḥ smārayantaśca mitho'ghaughaharaṃ harim .

bhaktyā sañjātayā bhaktyā bibhratyutpulakāṃ tanum ..

kvacidrudantyacyutacintayā kvacid

dhasanti nandanti vadantyalaukikāḥ .

nṛtyanti gāyantyanuśīlayantyajaṃ

bhavanti tūṣṇīṃ parametya nirvṛtāḥ .. [bhāgavatam 11.3.3132] ityanena .

atra harirālambano vibhāvaḥ . smaraṇamuddīpanaḥ . smāraṇādika

udbhāsvarākhyo'nubhāvaḥ . pulakaḥ sāttvikaḥ . cintādayaḥ sañcāriṇaḥ .

saṃjātayā bhaktyeti sthāyī . bhavanti tūṣṇīṃ parametya nirvṛtā iti tat

saṃvalanam . paraṃ paramarasātmakaṃ vastvityarthaḥ . eṣa ca bhagavat

prītimayarasaḥ pañcadhā prīterbhedapañcakena . te ca jñānabhaktimaya

bhaktimayavatsalamaitrīmayojjvalākhyāḥ krameṇa jñeyāḥ .

eteṣāṃ ca sthāyināṃ bhāvāntarāśrayatvātniyatādhāratvācca mukhyatvam .

tatprītisambandhenaiva bhāgavatarasāntaḥpātātpañcavidheṣu priyeṣu

kādācitkodbhavatvenāniyatādhāratvācca gauṇatā . tatastadīyarasānāmapi

gauṇatā . tatra mukhyāḥ madhureṇa samāpayetiti nyāyena gauṇarasānāṃ

rasābhāsānāmapyupari vivaraṇīyāḥ .

gauṇāḥ samprati vivriyante . yeṣu vismayādayo vibhāvavaiśiṣṭyavaśena

svayaṃ tatprītyutthā api tatprītimātmasātkṛtya vardhamānāḥ sthāyitāṃ

prapadyante . te ca

adbhuto hāsyavīrau ca raudro bhīṣaṇa ityapi .

bībhatsaḥ karuṇaśceti gauṇāḥ sapta rasāḥ smṛtāḥ ..

tatra tatprītimayo'yamadbhuto rasaḥ . yatrālambano lokottarākasmika

kriyādimattvena vismayaviṣayaḥ śrīkṛṣṇaḥ . tadādhārastatpriyaśca .

uddīpanāstādṛśatacceṣṭāḥ . (page 89) anubhāvāḥ netravistārādyāḥ .

vyabhicāriṇaścāvegaharṣajādyādyāḥ . sthāyī tatprītimayo vismayaḥ . tad

udāharaṇaṃ ca

citraṃ bataitadekena vapuṣā yugapatpṛthak .

gṛheṣu dvyaṣṭasāhasraṃ striya eka udāvahat .. [bhāgavatam 10.69.2] ityādikaṃ

jñeyam .

atha tanmayo hāsyo rasaḥ . tatrālambanaśceṣṭāvāgveṣavaikṛtya

viśeṣavattvena tatprītimayahāsaviṣayaḥ śrīkṛṣṇaḥ . tadādhārastat

priyaśca . tathā yadi tadviśeṣavattvenaiva tatpriyāpriyau ca tatprītimaya

hāsaviṣayau bhavatastadāpi tatkāraṇasya prīterviṣayaḥ śrīkṛṣṇa iti sa eva

mūlamālambanam . hāsyasyāpi tadviśiṣṭatvenaiva pravṛttestu sutarāmeva .

ataḥ kevalasya hāsāṃśasya viṣayatvena vikṛtatatpriyāpriyau bahiraṅgāv

evāvalambanāviti . evaṃ dānayuddhavīrarasādiṣvapi jñeyam . uddīpanās

tu tajjanakasya ceṣṭāvāgveṣavaikṛtādayaḥ . anubhāvāśca nāsauṣṭha

gaṇḍakispandanādayaḥ . vyabhicāriṇo harṣālasyāvahitthādayaḥ . sthāyī ca

tatprītimayo hāsaḥ . sa ca svaviṣayānumodanātmakastadutprāsātmako vā

cetovikāśaḥ . tatastadātmakatvena viṣayo'pyasyāsti .

tasyodāharaṇe'numodanātmako yathā vatsānmuñcan kvacidasamaye

krośasañjātahāsaḥ [bhāgavatam 10.8.29] ityādi, hastāgrāhye racayati vidhiṃ [bhāgavatam

10.8.30] iti, evaṃ dhārṣṭyānyuśati kurute [bhāgavatam 10.8.31] ityādi itthaṃ strībhiḥ

sabhananayanaśrīmukhālokinībhirvyākhyātārthā prahasitamukhī na hy

upālabdhumaicchatityantam . vyākhyātastadīyacāpalyalakṣaṇo'rtho yasyai

sā .

..10.8.. śrīśukaḥ ..158..

[159]

utprāsātmako yathā

tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ .

hasadbhiḥ prahasan bālaiḥ parihāsamuvāca ha .. [bhāgavatam 10.22.9]

spaṣṭam .

..10.22.. śrīśukaḥ ..159..

[160]

yathā ca

katthanaṃ tadupākarṇya pauṇḍrakasyālpamedhasaḥ .

ugrasenādayaḥ sabhyā uccakairjahasustadā .. [bhāgavatam 10.66.7]

spaṣṭam .

..10.66.. śrīśukaḥ ..160..

[161]

atha tatprītimayo vīrarasaḥ . tatra vīrarasaścaturdhā dharmadayādāna

yuddhātmakatvenotsāhasya sthāyinaścāturvidhyāt . tatra dharmavīrarasaḥ .

tatrālambano dharmacikīrṣātiśayalakṣaṇasya dharmotsāhasya viṣayābhāvāt

prītimayatvenaiva labdho viṣayaḥ śrīkṛṣṇaḥ . tadādhārastadbhaktaśca .

uddīpanāḥ sacchāstraśravaṇādayaḥ . anubhāvā vinayaśraddhādayaḥ .

vyabhicāriṇo matismṛtyādayaḥ . sthāyī tatprītimayo dharmotsāhaḥ . tad

udāharaṇaṃ ca

kraturājena govinda rājasūyena pāvanīḥ .

yakṣye vibhūtīrbhavatastatsampādaya naḥ prabho .. [bhāgavatam 10.72.3] ity

ādikam .

atha tanmayo dayāvīrarasaḥ . atrālambanastatprītijātayā tadīyatāvagata

sarvabhūtaviṣayakadayayātmavyayenāpi santarpyamāṇadīnaveṣāc

channanijarūpaḥ śrīkṛṣṇaḥ . tādṛśadayādhāro bhaktaḥ . pitrādīnāṃ

tādṛśī dayā tu vatsalādikameva puṣṇāti karuṇaṃ vā . uddīpanāstadārti

vyañjanādayaḥ . anubhāvā āśvāsanoktyādayaḥ . vyabhi(page 90)cāriṇaḥ

autsukhyamatiharṣādayaḥ . sthāyī tatprītimayo dayotsāhaḥ . udāharaṇaṃ

ca

kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṃ jātavepathoḥ .

atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat ..

tasmai saṃvyabhajatso'nnamādṛtya śraddhayānvitaḥ .

hariṃ sarvatra sampaśyan [bhāgavatam 9.21.56] ityārabhya,

evaṃ (iti) prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā

pulkasāyādadāddhīro nisargakaruṇo nṛpaḥ .

tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām

ātmānaṃ darśayāṃ cakrurmāyā viṣṇuvinirmitāḥ .. [bhāgavatam 9.21.15] ityantam .

spaṣṭam .

..9.21.. śrīśukaḥ ..161..

[162]

atho tanmayo dānavīrarasaḥ . dvidhā cāyaṃ sampadyate . bahupradatvena

samupasthitadurāpārthatyāgena ca . tatra prathamasyālambanamanya

sampradānake ca dāne dānadravyeṇa tattṛptereva mukhyoddeśena tad

uddeśe paryavasānāt . tatsampradānake tu spaṣṭataduddeśādditsātiśaya

lakṣaṇasya dānotsāhasya viṣayaḥ śrīkṛṣṇastadādhārastatpriyaśca . anyaḥ

sampradānavīrarasastu bahiraṅgaḥ . uddīpanāḥ sampradānavīkṣādyāḥ .

anubhāvā vāñchādhikadānasmitādyāḥ . vyabhicāriṇo vitarkautsukya

harṣādyāḥ . sthāyī tatprītimayo dānotsāhaḥ . udāharaṇaṃ ca nandastv

ātmaja utpanne jātāhlādo mahāmanāḥ [bhāgavatam 10.5.1] ityādi . spaṣṭam .

..10.5.. śrīśukaḥ ..162..

tathā,

evaṃ śaptaḥ svaguruṇā satyānna calito mahān .

vāmanāya dadāvenāmarcitvodakapūrvakam .. [bhāgavatam 8.20.16]

etāṃ pṛthvīm .

..8.20.. śrīśukaḥ ..163..

[164]

atha dvitīyasyālambanaḥ . upasthitadurāpārthatyāgecchātiśayalakṣaṇasya

tadutsāhasya dharmotsāhavadeva viṣayaḥ śrīkṛṣṇastadādhārastad

bhaktaśca . uddīpanāḥ kṛṣṇālāpasmitādayaḥ . anubhāvāstadutkarṣa

varṇanadraḍhimādayaḥ . sañcāriṇo dhṛtipracurāḥ . sthāyī tatprītimayas

tyāgotsāhaḥ . tadudāharaṇamsālokyasārṣṭisārūpya [bhāgavatam 3.29.13] ity

ādikameva .

atha tanmayo yuddhavīrarasaḥ . tatra yoddhā tatpriyatamaḥ . tasyaiva tat

prītimayayuddhotsāhāt . pratiyoddhā tu krīḍāyuddhe śrīkṛṣṇo vā tat

purastasyaiva mitraviśeṣo vā . sākṣādyuddhe punastatpratipakṣaḥ . tatra

śrīkṛṣṇapratiyoddhṛkatve tatprītimayayuyutsātiśayalakṣaṇatadutsāha

viṣayatayā tasyaivālambanatvaṃ sarvathā siddham . itarapratiyoddhṛkatve'pi

hāsyarasavattatprītimayatvena mūlamālambanatvaṃ tasyaiva . tat

pratipakṣastu yuyutsāṃśamātrasya bahiraṅga ālambanaḥ . tatra yoddhṛ

pratiyoddhārau mitraviśeṣāvādhāratvaviṣayatvābhyāmālambanāviti .

uddīpanāḥ pratiyoddhṛkasmitādayaḥ . anubhāvāḥ yoddhṛkasmitādayaḥ .

vyabhicāriṇo garvāvegādayaḥ . sthāyī tatprītimayo yoddhotsāhaḥ .

udāharaṇaṃ ca trividhapratiyoddhṛkrameṇa

bhrāmaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ .

cikrīḍaturniyuddhena kākapakṣadharau kvacit .. [bhāgavatam 10.18.12]

kākapakṣaścūḍākaraṇātprāktanāḥ keśāḥ . taddhāriṇau rāmakṛṣṇau .

niyuddhena bāhuyuddhena tadbhedairbhrāmaṇādibhiḥ . evameva hari

vaṃśe

tathā gāṇḍīvadhanvānaṃ (page 91) vikrīḍanmadhusūdanaḥ .

jigāya bharataśreṣṭhaṃ kuntyāḥ pramukhato vibhuḥ .. iti .

..10.18.. śrīśukaḥ ..164..

[165]

tathā

rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ .. [bhāgavatam 10.18.12]

atra tadagre pare'pi gopāstaṃ santoṣayanto yuyudhurityāgatam .

..10.18.. śrīśukaḥ ..165..

[166]

tathā jarāsandhavadhe

sañcintyārivadhopāyaṃ bhīmasyāmoghadarśanaḥ .

darśayāmāsa viṭapaṃ pāṭayanniva saṃjñayā ..

tadvijñāya mahāsattvo bhīmaḥ praharatāṃ varaḥ .

gṛhītvā pādayoḥ śatruṃ pātayāmāsa bhūtale .. [bhāgavatam 10.72.4142]

spaṣṭam .

..10.72.. śrīśukaḥ ..166..

[167]

atha tatprītimayo raudrarasaḥ . tatrālambanastatprītimayakrodhasya

viṣayaḥ śrīkṛṣṇastadādhārastatpriyajanaśca . tasya viṣayaścettaddhitas

tadahitaḥ svāhito vā bhavati tadādi pūrvavattatprīterviṣayatvena tasyaiva

mūlamālambanatvam . anye tu krodhāṃśamātrasya bahiraṅgālambanāḥ .

tatra pramādādinā śrīkṛṣṇātsakhyā atyāhite sakhyāḥ krodhaviṣayaḥ śrī

kṛṣṇaḥ . tena badhvādīnāmavagate saṅgame vṛddhādīnāṃ ca sa eva . atha

taddhitaśca pramādena tadanavekṣaṇādanyasya krodhaviṣayaḥ syāt . tad

ahito daityādiḥ . svāhitastu svasya tatsambandhabādhakaḥ .

athoddīpanāḥ krodhaviṣayasyāvajñādayaḥ . anubhāvāḥ hastaniṣpeṣādayaḥ .

vyabhicāriṇa āvegādayaḥ . sthāyī tatprītimayaḥ krodhaḥ . vṛddhāyāstat

prītimayaḥ krodhaḥ . vṛddhayāstatprītimayatvaṃ vrajajanatvāttadāpi

svābhāvikyāḥ prīterantarbhāvamātreṇa anveṣāṃ tadvikāratvena . tacca

tasyaiva maṅgalakāmanāprāyatayā . tatra pūrveṣāṃ trayāṇāmudāharaṇam

anyatrānveṣyam . uttarayordvayostu yathā

tataḥ pāṇḍusutāḥ kruddhā matsyakaikayasṛñjayāḥ .

udāyudhāḥ samuttasthuḥ śiśupālajighāṃsavaḥ .. [bhāgavatam 10.74.41]

spaṣṭam .

..10.74.. śrīśukaḥ ..167..

[168]

tathā

maitadvidhasyākaruṇasya nāma bhūd;

akrūra ityetadatīva dāruṇaḥ .

yo'sāvanāśvāsya suduḥkhitaṃ janaṃ

priyātpriyaṃ neṣyati pāramadhvanaḥ .. [bhāgavatam 10.39.26]

spaṣṭam .

..10.39.. śrīgopyaḥ ..168..

[169]

atha tatprītimayo bhayānakarasaḥ . tatrālambanaścikīrṣitatatpīḍanād

dāruṇātyattadīyaprītimayaṃ bhayaṃ tasya viṣayaśśrīkṛṣṇaḥ . tad

ādhārastatpriyajanaśca . kiṃ ca svasya tadvicchedaṃ kurvāṇādyattādṛśaṃ

bhayaṃ yacca svāparādhakadarthitān śrīkṛṣṇādeva vā syāttasya tasya sva

viṣayakatve'pi pūrvavatprīiterviṣayatvātśrīkṛṣṇa eva mūlālambanaḥ .

bhayahetustūddīpana eva bhavet . vibhāvyate hisratyādiryatra [bhāgavatam 2.1.10]

iti saptamyarthatvasya pūrvatraiva vyāpteḥ . yeneti tṛtīyārthasya tūttaratraiva

vyāpteśca . svaviṣayatve tu ya eva viṣayaḥ sa evādhāra iti bhayāṃśamātra

viṣayatvena pūrvavadbahiraṅga evālambano'sau . tadādhāratvena tv

antaraṅgo'pi .

athoddīpanāḥ bhīṣaṇabhrūkuṭyādyāḥ . anubhāvā mukhaśoṣādyāḥ .

vyabhicāriṇaścāpalyādyāḥ . sthāyī tatprītimayaṃ bhayam . tadudāharaṇaṃ

ca (page 92)

janma te mayyasau pāpo mā vidyānmadhusūdana .

samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ .. [bhāgavatam 10.3.29]

atra viṣayatvenaiva hetutvaṃ na tu kārakāntaratvena .

..10.3.. śrīdevakī śrībhagavantam ..169..

[170]

tathā śaṅkhacūḍadaurātmye

krośantaṃ kṛṣṇa rāmeti vilokya svaparigraham .. [bhāgavatam 10.34.27] iti .

spaṣṭam .

..10.34.. śrīśukaḥ ..170..

[171]

ataḥ (atha) kṣamasvācyuta me rajobhuvo

hyajānatastvatpṛthagīśamāninaḥ .

ajāvalepāndhatamo'ndhacakṣuṣa

eṣo'nukampyo mayi nāthavāniti .. [bhāgavatam 10.14.10]

spaṣṭam .

..10.14.. brahmā śrībhagavantam ..171..

[172]

atha tanmayo bībhatsarasaḥ . atrāpi anyajugupsāyāstatprītimayatvena

pūrvavattatprītiviṣayatvācchrīkṛṣṇa eva mūlālambanaḥ . tadādhārastat

priyajanaśca . jugupsāmātrāṃśasya viṣayo'nyastu bahiraṅgālambanaḥ .

uddīpanā anyagatāmedhyatādayaḥ . anubhāvāḥ niṣṭhīvanādayaḥ .

vyabhicāriṇo viṣādādayaḥ . sthāyī ca tatprītimayī jugupsā . udāharaṇaṃ

ca tvakśmaśrūromanakhakeśapinaddham [bhāgavatam 10.60.45] ityādikam . śrī

rukmiṇīvākyameva .

atha tanprītimayaḥ karuṇarasaḥ . tatrālambanaḥ kevalabandhubhāva

mayapremṇāniṣṭhāptipadatāvedyatvena tatprītimayakaruṇāviṣayaḥ śrī

kṛṣṇastadādhārastatpriyaśca . uddīpanāstatkarmaguṇarūpādyāḥ .

anubhāvā mukhaśoṣavilāpādyāḥ . vyabhicāriṇo jāḍyanirvedādayaḥ .

sthāyī ca tatprītimayaḥ śokaḥ . udāharaṇaṃ ca

antarhrade bhujagabhogaparītamārāt

kṛṣṇaṃ nirīhamupalabhya jalāśayānte .

gopāṃśca mūḍhadhiṣaṇān paritaḥ paśūṃśca

saṅkrandataḥ paramakaśmalamāpurārtāḥ .. [bhāgavatam 10.16.19]

spaṣṭam .

..10.16.. śrīśukaḥ ..172..

[173]

atha kṛṣṇaprītimato janasya ca yadyanyo'pi tatkṛpāhīno janaḥ śocanīyo

bhavati tadā tatrāpi tanmaya eva karuṇaḥ syāt . yathā

na te viduḥ svārthagatiṃ hi viṣṇuṃ

durāśayā ye bahirarthamāninaḥ .

andhā yathāndhairupanīyamānās

te'pīśatantryāmurudāmni baddhāḥ .. [bhāgavatam 7.5.31]

spaṣṭam .

..7.5.. śrīprahlādo guruputram ..173..

[174]

kiṃ ca, ta eva vismayādayo yadi śrīkṛṣṇādhārā bhavanti ta eva tatprīti

mayacitteṣu sañcaranti, tadāpi tatprītimayādbhutarasādayo bhavanti .

yathā aho amī devavarāmarārcitam [bhāgavatam 1.15.5] ityādiṣu ajātaprītīnāṃ

tu tatsambandhena ye vismayādayo bhāvāstadīyaramāśca dṛśyante te'tra

tadanukāriṇa eva jñeyāḥ .

atha rasānāmābhāsatāpatyādijñānāyāśrayaniyamaḥ parasparaṃ

vyavahāro'pyuddiśyate . tatra āśrayaniyamaḥ śrīkṛṣṇasambandhānurūpa



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.