Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 103 страница



tāṃ bhagavān rāmaḥ [bhāgavatam 9.11.16] ityādau śrīrāmacarite . sakhyuḥ priyasya

viprarṣeḥ [bhāgavatam 10.80.19] ityādau śrīdāmādivipracarite . tathāha

gopyādade tvayi kṛtāgasi dāma tāvad

yā te daśāśrukalilāñjanasambhramākṣam .

vaktraṃ ninīya bhayabhāvanayā sthitasya

sā māṃ vimohayati bhīrapi yadbibheti .. [bhāgavatam 1.8.31]

tatra bhīrapi yadbibheti ityuktyā tasya aiśvaryajñānaṃ vyaktam . tato yadi

sā bhīḥ satyā na bhavati tadā tasyā moho'pi na sambhavediti gamyate .

sphuṭameva cāntarbhayamuktaṃ bhayabhāvanayā sthitasyeti .

..1.8.. śrīkuntī śrībhagavantam ..145..

[146]

atha svāntantryaṃ bhaktasambandhaṃ vinaiva ahaṃ bhaktaparādhīnaḥ [bhāgavatam

9.4.63] ityādeḥ . atha gocāraṇādāvapi sukhitvaguṇānukūlyameva

mantavyam . tadvyājena nānākrīḍāsukhameva hyupacīyate . yathāha

vrajavikrīḍatorevaṃ gopālacchadmamāyayā .

grīṣmo nāmarturabhvannātipreyān śarīriṇām ..

sa ca vṛndāvanaguṇairvasanta iva lakṣitaḥ .. [bhāgavatam 10.18.23]

kriyākṛtasya duḥkhasya niṣedhaḥ . vraje vikrīḍatoriti . chadma vyājaḥ .

māyā vañcanam . gopālavyājena yadvañcanaṃ tena vikrīḍatoḥ . prātastad

vyājena nānājanān vañcayitvā vrajādvanaṃ gatvā svacchandaṃ nijābhīṣṭāḥ

krīḍāḥ kurvatorityarthaḥ . sāyaṃ vrajāvāsāgamane cānyā iti . kālakṛtasya

duḥkhasya niṣedhaḥ . sa ceti . anena deśakṛtasya ca iti jñeyaḥ .

..10.18.. śrīśukaḥ iti ..146..

[147]

atha pūrvavatsthairyavirodhī bālyādicāñcalyamapi guṇatvenaiva sphuṭaṃ

dṛśyate . yathā vatsānmuñcan kvacidasamaye [bhāgavatam 10.8.29] ityādi . atha

raktalokatvaṃ ca yathāha

snigdhasmitāvalokena vācā pīyūṣakalpayā .

caritreṇānavadyena śrīniketena cātmanā ..

imaṃ lokamamuṃ caiva ramayan sutarāṃ yadūn .

reme kṣaṇadayā datta kṣaṇastrīkṣaṇasauhṛdaḥ .. [bhāgavatam 3.3.2021]

rajanyā dattāvasaraḥ strīṇāṃ kṣaṇamutsavarūpaṃ sauhṛdaṃ yasya ..

..3.3.. śrīmānuddhavaḥ ..147..

[148]

atra evaṃ līlānaravapuḥ [bhāgavatam 10.23.33] ityādikamapi udāhāryam . evamapi

yadasurāṇāmaparaktatvam . tatra kāraṇamāha

pāpacyamānena hṛdāturendriyaḥ

samṛddhibhiḥ pūruṣabuddhisākṣiṇām .

akalpa eṣāmadhiroḍhumañjasā

paraṃ padaṃ dveṣṭi yathāsurā harim .. [bhāgavatam 4.3.21]

spaṣṭam .

..4.3.. śrīśivaḥ ..148..

[149]

yadyapyeṣāṃ guṇānāṃ sarveṣāmapi bhagavati nityatvameva tathāpi tattal

līlāsiddhyarthaṃ teṣāṃ kvacitkasyacitprakāśaḥ kasyacidaprakāśaśca

bhavati . ataevāha

aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ .

nānurūpānurūpāśca nirguṇasya guṇātmanaḥ .. [bhāgavatam 1.11.19]

nirguṇasya madhyapadalopena nirgatā guṇebhyo guṇā yasya tasya, prākṛta

guṇātītanitya (page 83) guṇasya nānurūpāḥ nityatatparipūrṇatvena

lābhāntarāyogāt . guṇātmanaḥ tadāśīrvādāṅgīkāradvārā tattadguṇa

viśeṣapravartakanivartakasya anurūpāśca . tadaṅgīkāre hetuḥ satyā iti .

tadevaṃ prakāśanāprakāśanahetoreva śrībhagavataścandrapara

parārdhojjvalatādike satyapi tallīlāmādhuryavistārakastamisrādi

vyavahāraḥ sidhyati .

..1.10.. śrīsūtaḥ ..149..

[150]

ataevāvasaraviśeṣaṃ prāpya tattadguṇasamudāyaviśeṣāvirbhāvādeka

evāsau tatra tatra pṛthakpṛthagiva dhīrodāttādivyavahāracatuṣṭayamapi

prakāśayati . tatra dhīrodātto yathā

gambhīro vinayī kṣantā karuṇaḥ sudṛḍhavrataḥ .

akatthano gūḍhagarvo dhīrodāttaḥ susattvabhṛt .. [Bṛṣ2.1.226] iti .

ete ca guṇā govardhanoddhāraṇādiśakrasambhāṣāntalīlāyāṃ vyaktāḥ

santi . atha dhīralalitaḥ

vidagdho navatāruṇyaḥ parihāsaviśāradaḥ .

niścinto dhīralalitaḥ syātprāyaḥ preyasīvaśaḥ .. [Bṛṣ2.1.230]

ete ca śrīmadvrajadevīsahitalīlāyāṃ suṣṭhu vyaktāḥ . atha dhīraśāntaḥ

śamaprakṛtikaḥ kleśasahanaśca vivecakaḥ .

vinayādiguṇopeto dhīraśānta udīryate .. [Bṛṣ2.1.233]

ete ca tādṛśānāṃ yudhiṣṭhirādīnāṃ sannidhau tatpālanalīlāyām

ujjṛmbhate . atha dhīroddhataḥ

mātsaryavānahaṅkārī māyāvī roṣaṇaścalaḥ .

vikatthanaśca vidvadbhirdhīroddhata udāhṛtaḥ .. [Bṛṣ2.1.236]

ete ca tādṛśānasurān prāpya kvacidudayante . ataeva duṣṭadaṇḍana

hetutvādeṣāṃ guṇatvaṃ ca . tadevamuddīpaneṣu guṇā vyākhyātāḥ . atha

teṣu jātirdvividhāḥ . tasya tatsambandhasambandhināṃ ceti . tatra tasya jātir

gopatvakṣatriyatvādikā . śyāmatvakiśoratvādikamanyatra tadupamā

buddhijanakatvaṃ ca . tatsambandhināṃ jātistu gotvādikā jñeyā .

athoddīpaneṣu kriyā līlā eva . tāśca dvividhāḥ . tatra tatsānnidhyena

māyayā darśitāḥ . sṛṣṭyādayo māyikyaḥ . tadīyaśrīvigrahaceṣṭāstu

smitavilāsakhelānṛtyayuddhādayaḥ svarūpaśaktimayyaḥ . śrīvigrahasya

svarūpānandaikarūpatvāt . ramayātmaśaktyā yadyatkariṣyati [bhāgavatam 3.9.23]

iti tṛtīyasthabrahmastavācca . īśvarasyāpi tasya vartata eva svābhāvikaṃ

tadicchākautukaṃ lokavattu līlākaivalyam [Vs2.1.33] iti nyāyena . yathāha

eka eveśvarastasmin surakārye sureśvaraḥ .

vihartukāmastānāha samudronmathanādibhiḥ .. [bhāgavatam 8.6.17]

eka eveśvaraḥ samartho'pīti ṭīkā ca . ataeva tattajjātilīlābhiniveśaḥ

śrūyate, yathā viṣṇudharmottare

yasyāṃ yasyāṃ yadā yonau prādurbhavati kāraṇāt .

tadyonisadṛśaṃ vatsa tadā loke viceṣṭate ..

saṃhartuṃ jagadīśānaḥ samartho'pi tadā nṛpa .

tadyonisadṛśopāyairvadhyān hiṃsati yādava .. ityādi .

..8.6.. śrīśukaḥ ..150..

[151]

tatra śrīvigrahaceṣṭā dvividhāḥ . aiśvaryamayyo mādhuryamayyaśceti .

tatra nijajanapremamayatvānmādhuryamayya eva ramaṇādhikye hetavaḥ .

yathaiva paramavismayaharṣābhyāmāha (page 84)

evaṃ nigūḍhātmagatiḥ svamāyayā

gopātmajatvaṃ caritairviḍambayan .

reme ramālālitapādapallavo

grāmyaiḥ samaṃ grāmyavadīśaceṣṭitaḥ .. [bhāgavatam 10.15.19]

śrīnārāyaṇādirūpeṣu svāvirbhāveṣu ramālālitapādapallavo'pi sveṣu

alaukikeṣvapi vrajavāsiṣu nirīkṣya tadvapuralamambare carat [bhāgavatam

10.18.27] ityādau haladhara īṣadatra satiti nyāyalabdhena tallīlā

mādhuryasthitiḥ san laukikaṃ yadgopātmajatvaṃ tadeva alaukika

gopātmajamayiścaritairviḍambayananukurvan reme svayamapi ratim

uvāha . atastādṛśaramaṇeṣu yathā tadicchā . na tathā ramālālitapāda

pallavatve'pīti darśitam .

ramaṇameva darśayati . yathādhunāpi grāmyairbālakaiḥ samaṃ kaścid

grāmādhipabālako ramate tadvat . tattallīlāpradhāna eva ramate na tv

aiśvaryapradhāna ityarthaḥ . dṛśyate ca tattallīlāveśaḥ . sa jātakopa

sphuritāruṇādharaḥ [bhāgavatam 10.9.6] ityādau . raho'pi jātatādṛśabhāvāt . tān

vīkṣya kṛṣṇaḥ [bhāgavatam 10.12.27] ityādau bālānāṃ svakarāpacyutatājātānutāpād

diṣṭakṛtatvamananācca . ataeva tasya tattallīlāsu lokānusāri yadyad

buddhikarmasauṣṭhavaṃ tattatsuṣṭhu munibhirapi sacamatkāraṃ

varṇyate . yathoktaṃ śrīśukena jarāsandhayuddhānte

sthityudbhavāntaṃ bhuvanatrayasya yaḥ

samīhite'nantaguṇaḥ svalīlayā .

ana tasya citraṃ parapakṣanigrahas

tathāpi martyānuvidhasya varṇyate .. [bhāgavatam 10.50.30] iti .

teṣu cariteṣu yadalaukikamāsīttadapi tattallīlārasamātrāsaktasya tasya

svabhāvasiddhaiśvaryatvena līlākhyā śaktireva svayaṃ sampāditavatītyāha

īśaṃ tattallīlocitasughaṭadurghaṭasarvārthasādhakaṃ ceṣṭitaṃ līlaiva

yasya sa iti . yathoktam

athovāca hṛṣīkeśaṃ nāradaḥ prahasanniva .

yogamāyodayaṃ vīkṣya mānuṣīmīyuṣo gatim .. [bhāgavatam 10.69.37]

yathā ca

yadyevaṃ tarhi vyādehī tyuktaḥ sa bhagavān hariḥ .

vyādattāvyāhataiśvaryaḥ krīḍāmanujabālakaḥ .. [bhāgavatam 10.8.36]

sā tatra dadṛśe viśvam [bhāgavatam 10.8.37] iti . atra yadi satyagirastarhi samakṣaṃ

paśya me mukham [bhāgavatam 10.8.35] ityantā tadīyasarasakṛtaiva līlā pūrvam

uktā . avyāhataiśvarya ityādikā tu tattallīlāśaktikṛtaiva . sā ca śrī

vrajeśvaryā vātsalyapoṣike vismayaśaṅke puṣṇāti . nāhaṃ bhakṛitavān

amba [bhāgavatam 10.8.35] iti sambhrameṇa mithyaiva kṛṣṇavākyaṃ ca satyāpayati .

evaṃ śrīdāmodaralīlāyāṃ yāvattasya bandhanecchā na jātāsīttāvadrajju

paramparābhyastasmin dvyaṅgulādhikatvaprakāśaḥ . taduktaṃ taddāmā

[bhāgavatam 10.8.15] ityādinā . yadā tu mātṛśrameṇa tadicchā jātā tadā na tat

prakāśaḥ . taduktaṃ svamātuḥ svinnagātrāyāḥ [bhāgavatam 10.9.18] ityādinā .

evaṃ śrīkṛṣṇakṛpādṛṣṭiprabhāveṇaiva viṣamayamohātsakhīnāṃ

samuddharaṇaṃ tadāveśenaiva dāvāgnipāne cikīrṣitamātre svayaṃ tan

nāśa ityādikaṃ jñeyam . krīḍāmanujabālaka iti krīḍayā līlayā manujā

bālakasthitiṃ prāpto'pītyarthaḥ . anyatra ca krīḍāmānuṣarūpiṇaḥ [bhāgavatam

10.16.68] iti . evaṃ kāryamānuṣaḥ [bhāgavatam 10.16.60] ityatrāpi kāryaṃ krīḍaiva .

tasmātsādhu vyākhyātamevaṃ nigūḍhātmagatiḥ ityādi .

..10.15.. śrīśukaḥ ..151..

(page 85)

[152]

anyatra ca pūrvarītyaivāha

kṛtvā tāvantamātmānaṃ yāvatīrgopayoṣitaḥ .

reme sa bhagavāṃstābhirātmārāmo'pi līlayā .. [bhāgavatam 10.33.20]

tādṛśo'pi tābhiḥ saha reme . tasyāravindanayanasya [bhāgavatam 3.15.43] ityādau

cakāra teṣāṃ saṅkṣobhamakṣarajuṣāmapi cittatanvoḥ itivat . tatra

sarvābhireva yugapallīlecchā yadā jātā tadaiva tāvatprakāśā api tathaiva

līlāśaktyā ghaṭitā ityāha kṛtveti . līlayā līlāśaktidvāraiva, na tu sva

dvārā . tāvantamātmānamātmanaḥ prakāśaṃ kṛtvā prakaṭayya .

..10.33.. śrīśukaḥ ..152..

[153]

tadevaṃ mādhuryamayyā līlāyā utkarṣo darśitaḥ . asyāṃ mādhuryamayyāṃ

ca yugapadvicitralīlāvidhānasya tasyāpi ramaṇādhikyahetutvena pūrva

darśitavilāsamayyeva śrīśukadevādīnāmapi śrīśivabrahmādīnāmapi

paramamadhuratvena bhāsate . pūrvatra yathā itthaṃ satāṃ brahma

sukhānubhūtyā [bhāgavatam 10.12.11] ca tādṛśatvena varṇanāt . uttaratra śakraśarva

parameṣṭhipurogāḥ [bhāgavatam 10.35.15], kaśmalaṃ yayurityādiṣu tatraiva moha

śravaṇācca .

atha krīḍāmānuṣarūpiṇastasyānyā lokamaryādāmayī dharmānuṣṭhāna

līlā tu dharmavīrādibhaktānāmeva madhuratvena bhāsate na tādṛśānām .

yathāha

brahman dharmasya vaktāhaṃ kartā tadanumoditā .

tacchikṣayan lokamimamāsthitaḥ putra mā khidaḥ .. [bhāgavatam 10.69.60]

tatra hi śrīnārado nānākrīḍāntaradarśanena sukhaṃ labdhavān

dharmānuṣṭhānadarśanena tu khedaṃ tatrāha brahmanniti .

..10.69.. śrībhagavānnāradam ..153..

[154]

atha pūrvavadeva kaniṣṭhajñānibhaktānāmeva madhuratvena

bhāsamānāṃ tadaudāsīnyalīlāmapyāha

tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn .

gṛhamedheṣu yogeṣu virāgaḥ samajāyata .. [bhāgavatam 3.3.22]

gṛhamedheṣu gārhasthyocitadharmānuṣṭhāneṣu vairāgyamaudāsīnyam .

..3.3.. śrīmānuddhavo viduram ..154..

[155]

athoddīpaneṣu tadīyadravyāṇi ca pariṣkārāstravādikrasthānacihna

parivārabhaktatulasīnirmālyādīni . tatra pariṣkārā vastrālaṅkāra

puṣpādayaḥ . te ca tadīyāstatsvarūpabhūtatvenaiva bhagavatsandarbhe

darśitāḥ . tathāpi bhūṣaṇabhūṣaṇāṅgam [bhāgavatam 3.2.11] iti nyāyena tat

saundaryasaurabhyādipariṣkriyamāṇatayaiva taṃ pariṣkurvanti na kevalasva

guṇena . sa ca tattadrūpān tān svaśaktivilāsān prāpya svīyatattadguṇān

viśeṣataḥ prakāśayatīti tasya tattadapekṣāpi sidhyati . ataeva pītāmbara

dharaḥ sragvī sākṣānmanmathamanmathaḥ [bhāgavatam 10.32.2] ityādau

abhivyaktāsamordhvasaundaryasyāpi pariṣkāratvena varṇitayoḥ srak

pītāmbaayorapi tādṛśatvaṃ gamyate . īdṛśānyeva vāsāṃsi nityaṃ giri

vanecarāḥ [bhāgavatam 10.41.35] iti rajakavākyaṃ tvāsuradṛṣṭyā śrīviṣṇupurāṇe

laukikadṛṣṭyāpi suvarṇāñjanacūrṇābhyāṃ tau tadā bhūṣitāmbarau [Viড়

5.9.5] ityuttamāgamatvāvagamāt . tathā mūle ca śyāmaṃ hiraṇyaparidhim

[bhāgavatam 10.23.22] ityādi . āstāṃ tadapi kāliyavaruṇagovindābhiṣekakartṛ

mahendrādyupahṛtāsakhyavastrādīnāṃ taddine cāvaśyaṃ vicitra

parihitānāṃ tenānyathā pratīyamānatvameva jāyate . tataḥ (page 86)

kaṃsāhṛtavāsasāṃ svīkāraśca tadīyasvarūpaśaktyaikaprādurbhāva

rūpāṇāṃ narakāhṛtakanyānāmiveti jñeyam . athāstrāṇi yaṣṭicakrādīni .

vāditrāṇi veṇuśaṅkhādīni . sthānāni vṛndāvanamathurādīni . cihnāni

padāṅkādīni . parivārā gopayādavādyāḥ . nirmalyāṇi gopīcandanādīni

yathāyathaṃ tatra tatra jñeyāni . athoddīpaneṣu kālāśca tadīya

janmāṣṭamyādayaḥ . tathā bhaktasya svayogyatā ca taduddīpanatvena

dṛśyate . yathā

tato rūpaguṇaudārya sampannā prāha keśavam .

uttarīyāntamākṛṣya smayantī jātahṛcchayā .. [bhāgavatam 10.42.9]

spaṣṭam .

..10.42.. śrīśukaḥ ..155..

[156]

tathā tadrasaviśeṣeṣu śrībhagavadaṅgaviśeṣā api uddīpanavaiśiṣṭyaṃ

bhajante . yathā

śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām .

bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam .. [bhāgavatam 1.11.27]

śriyaḥ preyasyāḥ . yāḥ sarveṣāmeva priyavargāṇāṃ dṛśaścakṣūṃṣi tāsām .

lokapālānāṃ pālyānām . sāraṅgāṇāṃ sarveṣāmapi bhaktānāṃ nivāsa

āśrayaḥ . yathāsvaṃ bhāvoddīpanatvāt .

..1.11.. śrīsūtaḥ ..156..

[157]

kvacidvirodhino'pi pratiyogimukhena taduddīpanā bhavanti . sūryāditāpā

iva jalābhilāṣasya . yathā

śrutvaitadbhagavān rāmo vipakṣīyanṛpodyamam .

kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalahaśaṅkitaḥ ..

balena mahatā sārdhaṃ bhrātṛsnehapariplutaḥ . [bhāgavatam 10.53.2021] ityādi .

evaṃ vātsalyādau śrīkṛṣṇasya dhūlipaṅkakrīḍādikṛtamālinyādayo'pi

jñeyāḥ . kāntabhāvādau vṛddhādiprātikūlyādayo'pi yadā ca te

bhayānakādigauṇarasasaptakaṃ janayanti tadāpi pañcavidhamukhyaprīti

rasapoṣakatāmeva prapadyante . yathoktaṃ bhaktirasāmṛtasindhau

amī pañcaiva śāntādyā harerbhaktirasā matāḥ .

eṣu hāsyādayaḥ prāyo bibhrati vyabhicāritām .. [Bṛṣ4.7.14] iti .

..10.53.. śrīśukaḥ ..157..

[158]

tadevamuddīpanā uddiṣṭāḥ . eṣu ca śrīvṛndāvanasambandhinastu

prakṛṣṭāḥ . aho yatra sarveṣāmeva paramaprītyekāspadasya śrī

kṛṣṇasyāpi paramaprītyāspadatvaṃ śrūyatevṛndāvanaṃ govardhanam [bhāgavatam

10.11.16] ityādau, ślāghitaṃ ca svayameva aho amī devavarāmarārcitam

[bhāgavatam 10.15.5] ityādibhiḥ .

tathā tadīyaparamabhaktaiśca tadbhūribhāgyamiha janma [bhāgavatam 10.14.34]

ityādinā, āsāmaho caraṇareṇujuṣām [bhāgavatam 10.47.61] ityādinā, vṛndāvanaṃ

sakhi bhuvo vitanoti kīrtiṃ [bhāgavatam 10.21.10] ityādinā ca . ataeva śrīkṛṣṇasyāpi

tatrasthāḥ prakāśā līlāśca paramavarīyāṃsaḥ . yathā trailokyasaṃmohana

tantre tadīyaśrīmadaṣṭādaśākṣaraprastāve

santi tasya mahābhāgā avatārāḥ sahasraśaḥ .

teṣāṃ madhye'vatārāṇāṃ bālatvamatidurlabham .. iti .

bālyaṃ ca ṣoḍaśavarṣaparyantamiti prasiddham . tathā harilīlāṭīkāyām

udāhṛtā smṛtiḥ

garbhasthasadṛśo jñeya āṣṭamādvatsarācchiśuḥ .

bālaścāṣoḍaśādvarṣātpaugaṇḍaśceti procyate .. iti .

anyatra ca ślāghitam

nandaḥ kimakarodbrahman śreya evaṃ mahodayam .

yaśodā ca mahābhāgā papau yasyāḥ stanaṃ hariḥ .. (page 87)

pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam .

gāyantyadyāpi kavayo yallokaśamalāpaham .. [bhāgavatam 10.8.4647]

ataeva ekādaśe sarvaśrīkṛṣṇacaritakathānte sāmānyataḥ śrīkṛṣṇa

caritasya bhaktyuddīpanatvamuktvā vaiśiṣṭyavivakṣayā bālyacaritasya

pṛthaguktiḥ

itthaṃ harerbhagavato rucirāvatāra

vīryāṇi bālacaritāni ca śantamāni .

anyatra ceha ca śrutāni gṛṇanmanuṣyo

bhaktiṃ parāṃ paramahaṃsagatau labheta .. [bhāgavatam 11.31.28] iti .

so'yaṃ ca tatprakāśalīlānāmutkarṣo bahuvidhaḥ . aiśvaryagatastāvat

satyajñānānantānandamātraikarasamūrtibrahmāṇḍakoṭīśvara

darśanādau . kāruṇyagataśca pūtanāyāmapi sākṣānmātṛgatidāne,

mādhuryagatastu tāvaṅghriyugmamanukṛṣya sarīsṛpantau [bhāgavatam 10.8.22]

ityādau, vatsānmuñcan kvacidasamaye [bhāgavatam 10.8.29] ityādau, gopībhiḥ

stobhito'nṛtyat [bhāgavatam 10.11.7] ityādau, kvacidvādayato veṇum [bhāgavatam 10.11.39]

ityādau, kvacidvināśāya mano dadhadvrajāt [bhāgavatam 10.21.1] ityādau, kvacid

gāyati gāyatsu [bhāgavatam 10.15.10] ityādau, taṃ gorajaśchuritakuntalabaddha



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.