Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 102 страница



pūrṇatvādubhayathāpi na tāṃ pṛthagbhūya sthitāṃ mūrtimatīmapekṣate .

yathā khalvanyaḥ . kintu bhaktavaśyatāsvabhāvena tāṃ premavatīm

apekṣata eveti prakaraṇaṃ nigamayati

evaṃ vimṛśyāvyabhicārisadguṇair

varaṃ nijaikāśrayatayāguṇāśrayam .

vavre varaṃ sarvaguṇairapekṣitaṃ

ramā mukundaṃ nirapekṣamīpsitam .. [bhāgavatam 8.8.24]

mukundaḥ varaṃ vavra ityanvayaḥ . taṃ viśinaṣṭi . avyabhicāribhiḥ sadbhir

nirdoṣaiśca guṇairvaraṃ sarvottamam . nijaikāśrayatayā anya

nirapekṣatvenaiva ca guṇāśrayaṃ svarūpasiddhatattadguṇamityarthaḥ .

ataeva teṣāṃ guṇānāṃ prakṛtisambandhitvamapi khaṇḍitam . svataḥ

paramānandaghanarūpatvātsarvaguṇairapekṣitaṃ svayaṃ nirapekṣam .

ataeva nijābhīpsitam iti .

..8.8.. śrīśukaḥ ..118120..

[121]

atha pūrvoktaguṇavirodhitvāddoṣamātraṃ tasminnāstyeva . tatra

sāmānyaiśvarye dayāviparītaṃ paramasamarthasya tasyābhaktanarakādi

saṃsāraduḥkhānuddhāritvaṃ prākṛtaduḥkhāspṛṣṭacittatvena paramātma

sandarbhādau parihṛtamasti . pāṇḍavādivatkvacitprākṛtaduḥkhābhāvāt

tadviyogādvā utthite bhaktirasasañcārilakṣaṇabhaktadainye'pi kadācit

tatprasādadarśanābhāvaśca, tena puṣṭena sañcāriṇā bhaktirasa

poṣaṇārtha eva bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ [bhāgavatam

1.8.20] iti tasyaiva mukhyaprayojanatvāt . brahman yamanugṛhṇāmi tadviśo

vidhunomyaham [bhāgavatam 8.22.24] iti . sudustarānnaḥ svān pāhi [bhāgavatam 10.17.24]

ityādau . na śakunmastvaccaraṇaṃ santyuktamiti . vipadaḥ santu tāḥ

śaśvat [bhāgavatam 1.8.25] iti . nāhaṃ tu sakhyo bhajato'pi [bhāgavatam 10.32.20] iti ca

dainyena tatpoṣaṇaśravaṇāt . etameva śrīmadvrajabālānāṃ brahma

dvārā mohanamapi vyākhyeyam . tasmin bahirmohe'pi teṣāṃ manasi

bhojanamaṇḍalāvasthitamātmānamanusandadhānānāṃ

vatsānveṣaṇārthāgataśrīkṛṣṇapratyāgamanabhāvanā sātatyena prema

rasapoṣaṇāt . yathoktam

ūcuśca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā .

naiko'pyabhojkabala ehītaḥ sādhu bhujyatām .. [bhāgavatam 10.14.45] iti .

yajñapatnīnāmasvīkārastāsāṃ brāhmaṇītvāttādṛśalīlāyāṃ sarveṣām

(page 77) anabhirūceḥ bhajate tādṛśīḥ krīḍā yāḥ śrutvā tatparo bhavet

[bhāgavatam 10.33.36] iti nyāyāt .

naitatpūrvaiḥ kṛtaṃ tvadye na kariṣyanti cāpare .

yastvaṃ duhitaraṃ gaccheranigṛhyāṅgajaṃ prabhuḥ .. [bhāgavatam 3.12.30]

tejīyasāmapi hyetanna suślokyaṃ jagadguro ityatra tejīyasāmapi tad

anucintatā śrūyate iti . evamevāha

na prītaye'nurāgāya hyangasango nṛṇāmiha .

tanmano mayi yuñjānā acirānmāmavāpysyatha .. [bhāgavatam 10.23.32]

iha brāhmaṇajanmani bhavatīnāmaṅgasaṅgaḥ sākṣānmatparicaryā

rūpo'rtho nṛṇāmetaccaritadraṣṭṛśrotṝṇāṃ prītaye rucimātrāya na

bhaviṣyati, kimuta nānurāgāyeti . tattasmādacirādanantarajanmani iti .

..10.23.. śrībhagavān yajñapatnīḥ ..121..

[122]

anena kvacitbhaktasuhṛttvavaiparītyābhāso'pi vyākhyātaḥ . kiṃ ca bhaktā

dvividhāḥ dūrasthāḥ parikarāśca . tatra dūrasthabhaktārthaṃ kvacid

bhaktasuhṛttvalakṣaṇena paramaprabalena guṇena brahmaṇyatvādy

āvaraṇamapi prāyo dṛśyate śrīmadambarīṣacaritādau . parkarārthaṃ tu

na dṛśyate śrījayavijayaśāpādau . skāndadvārakāmāhātmyagata

durvāsaso durvṛttaviśeṣe ca ubhayamapi tatra tatra suhṛttvasyaiva cihnam .

tathaiva hi pūrvatrātmīyatvamuttaratra cātmaikatvaṃ prasidhyati . tathoktaṃ

ahaṃ bhaktaparādhīnaḥ [bhāgavatam 9.4.63] ityādinā . taddhi hyātmakṛtaṃ manye

yatsvapumbhirasatkṛtā [bhāgavatam 3.16.4] ityādinā ca .

tadevaṃ bhaktamahattvamātrasya tādṛśatve sthite premārdratvaṃ tad

vaśyatvaṃ ca sutarāmeva sarvācchādakam . tacca premṇaḥ svarūpanirūpaṇe

darśitam . ataeva sarvoddīpanaguṇamukhyatvena tatra tatra sacamatkāram

anusmṛtam . tatrodbhāsvarākhyenānubhāvena vyañjitaṃ tasya premārdratvaṃ,

yathā

bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ .

samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ ..

prasthānābhimukho'pyenamanugrahavilambitaḥ .

paśyan padmapalāśākṣo na pratasthe suhṛtsatām .. [bhāgavatam 4.20.1920]

sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ ityādi .

spaṣṭam .

..4.20.. śrīśukaḥ ..122..

[123]

atha sāttvikenāpi vyañjitaṃ yathā . tatra bhaktyārdratvamāha

yasmin bhagavato netrānnyapatannaśrubindavaḥ .

kṛpayā samparītasya prapanne'rpitayā bhṛśam ..

tadvai bindusaro nāma [bhāgavatam 3.21.3839] ityādi .

bhagavataḥ śrīśubalākhyasya . prapanne bhakte śrīkardamākhye ..

..3.12.. śrīmaitreyaḥ ..123..

[124]

vātsalyārdratvamāha

kṛṣṇarāmau pariṣvajya pitarāvabhivādya ca .

na kiñcanocatuḥ premṇā sāśrukaṇṭhau kurūdvaha .. [bhāgavatam 10.82.33]

pitarau kurukṣetramilitau śrīyaśodānandākhyau mātāpitarau .

..10.82.. śrīśukaḥ ..124..

(page 78)

[125]

maitryārdratvamāha

taṃ vilokyācyuto dūrātpriyāparyaṅkamāsthitaḥ .

sahasotthāya cābhyetya dorbhyāṃ paryagrahīnmudā ..

sakhyuḥ priyasya viprarṣeraṅgasaṅgātinirvṛtaḥ .

prīto vyamuñcadabbindūnnetrābhyāṃ puṣkarekṣaṇaḥ .. [bhāgavatam 10.80.1819]

taṃ śrīdāmavipram ..

..10.80.. śrīśukaḥ ..125..

[126]

kāntābhāvārdratvamāha

tāsāmativihāreṇa śrāntānāṃ vadanāni saḥ .

prāmṛjatkaruṇaḥ premṇā śantamenāṅga pāṇinā .. [bhāgavatam 10.33.21]

tāsāṃ śrīgopīnām . premṇā karuṇaḥ sāśruṇetra ityarthaḥ . sāttvikāntaraṃ

coktaṃ vaiṣṇave

gopīkapolasaṃśleṣamabhipatya harerbhujau .

pulakodgamaśasyāya svedāmbughanatāṃ gatau .. [Viড় 5.13.55]

..10.33.. śrīśukaḥ ..126..

[127]

atha premavaśyatvaṃ, yathā tatra śrībhaktivaśyatvamāha gadyena yasya

bhagavān svayamakhilajagadgururnārāyaṇo dvāri gadāpāṇiravatiṣṭhate

nijajanānukampitahṛdayaḥ [bhāgavatam 5.24.27] iti . yasya śrībaleḥ .

..5.24.. śrīśukaḥ ..127..

[128]

vātsalyavaśyatvamāha

gopībhiḥ stobhito'nṛtyadbhagavān bālavatkvacit .

udgāyati kvacinmugdhastadvaśo dāruyantravat .. [bhāgavatam 10.11.7] ityādi .

spaṣṭam .

..10.11.. śrīśukaḥ ..128..

[129]

maitrīvaśyatvamāha

sārathyapāraṣadasevanasakhyadautya

vīrāsanānugamanastavanapraṇāmān .

snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor

bhaktiṃ karoti nṛpatiścaraṇāravinde .. [bhāgavatam 1.16.18]

snigdheṣu pāṇḍuṣu viṣṇoryāni sārathyādīni karmāṇi tāni śṛṇvaṃstathā

viṣṇorjagatkartṛkāṃ praṇatiṃ ca śṛṇvannṛpatiḥ parīkṣidviṣṇoś

caraṇāravinde bhaktiṃ karoti . pāraṣadaṃ pārṣadatvaṃ sabhāpatitvam .

sevanaṃ cittānuvṛttiḥ . vīrāsanaṃ rātrau khaḍgahastasya tiṣṭhato jāgaraṇam .

..1.16.. śrīsūtaḥ ..129..

[130]

kāntabhāvavaśyatvamāha

na pāraye'haṃ niravadyasaṃyujāṃ

svasādhukṛtyaṃ vibudhāyuṣāpi vaḥ .

yāmābhajan durjaragehaśṛṅkhalāḥ

saṃvṛścya tadvaḥ pratiyātu sādhunā .. [bhāgavatam 10.32.22]

niravadyā paramaśuddhabhāvaviśeṣamātreṇa pravṛttatvātparamaśuddhā

saṃyuksaṃyoge yāsāṃ tāsāṃ vaḥ svasādhukṛtyaṃ tadanurūpamadīya

paramasukhadasevāṃ na pāraye . na pratyupakāreṇānukartuṃ śaknomīty

arthaḥ . kenāpi na pāraye . vigato budho gaṇanāvijño yasmāttena svabhāva

nityenāpyāyuṣetyarthaḥ . tāsāmanurāgasya sādhiṣṭhatvaṃ loka

dharmātikrāntatvādāha yā iti . tasmādvaḥ sādhunā sauśīlyenaiva tat

pratiyātu pratyupakṛtaṃ bhavatu . ahaṃ tu bhavatīnāmṛṇī eveti bhāvaḥ .

..10.32.. śrīśukaḥ ..130..

[131]

tadevaṃ tasya premārdratvādike sthite tadādikasya tasmin paramasādhu

gaṇe ca paramahṛdyasukhadatvāttaddhetukaṃ kādācitkaṃ satyādi

vaiparītyamapi paramaguṇaśiromaṇiśobhāṃ bhajate . tatra satyavirodhy

api guṇo yathā

svanigamamapahāya matpratijñām

ṛtamadhikartumavapluto rathasthaḥ .. [bhāgavatam 1.9.37]

spaṣṭam .

..1.9.. śrībhīṣmaḥ ..131..

(page 79)

[132]

śaucavirodhī yathā aṃsanyastaviṣāṇo'sṛṅ madabindubhiraṅkitaḥ [bhāgavatam

10.43.15] ityādi . spaṣṭam ..

..10.43.. śrīśukaḥ ..132..

[133]

kṣāntivirodhī ca, yathā yastān dveṣṭi sa māṃ dveṣṭi yastānanu sa mām

anu ityādimahābhāratasthaśrībhagavadvākyāt . yathā dhanaṃ harata

gopānām [bhāgavatam 10.44.32] ityādyanantaramevaṃ vikatthamāne vai kaṃse

prakupito'vyayaḥ [bhāgavatam 10.44.34] . spaṣṭam .

..10.44.. śrīśukaḥ ..133..

[134]

santoṣavirodhī ca api me pūrṇakāmasya ityādeḥ bhaktisudhodayastha

bhagavadvākyāt [14.28] . yathā

tamaṅkamārūḍhamapāyayatstanaṃ

snehasnutaṃ sasmitamīkṣatī mukham .

atṛptamutsṛjya [bhāgavatam 10.9.5] ityādi .

evaṃ jaghāsa haiyaṅgavamantaraṃ gataḥ [bhāgavatam 10.96] ityādau raho'pi tattal

līlāveśaḥ .

..10.9.. śrīśukaḥ ..134..

[135]

evaṃ bāliprabhṛtāvārjavādiguṇavirodhī ca sugrīvahanumadādi

pakṣapātamayo jñeyaḥ . sarvaśubhaṅkaratvaṃ ca krodho'pi devasya vareṇa

tulyaḥ iti nyāyena siddham .

atha śamavirodhī kāmaśca tasya preṣṭhajanaviśeṣarūpāsu tāsu prema

viśeṣarūpa eva . tathā hi

sa eṣa naraloke'sminnavatīrṇaḥ svamāyayā .

reme strīratnakūṭastho bhagavān prākṛto yathā .. [bhāgavatam 1.11.36]

sveṣu nijajaneṣu yā māyā kṛpā tatsukhacikīrṣāmayapremā tayā

loke'vatīrṇa iti tasyā eva sarvāvatāraprayojananimittatvātstrīratna

kūṭastho'pi tādṛśaramaṇavaśakāripremaviśeṣarūpayā tayaiva reme, na

tu prasiddhakāmenetyarthaḥ . atra ratnapadena tāsāmapi tadyogyatvaṃ

bodhayitvā tādṛśapremaviśeṣamayatvaṃ bodhitam . evaṃ bhāva

vailakṣaṇye'pi kriyayā sāmyamityāha prākṛto yathā iti . atra śrī

bhagavato'pyaprākṛtatvaṃ darśayitvā tadvatkāmaviṣayatvaṃ nirākṛtam .

[136]

atha punarapi tādṛśapremavatīṣu tāsvapi prākṛtakāmādhikāro nāstīti

darśanena tasyāpi kāmukavailakṣaṇyena tadeva sthāpayati

uddāmabhāvapiśunāmalavalguhāsa

vrīḍāvalokanihato madano'pi yāsām

sammuhya cāpamajahātpramadottamāstā;

yasyendriyaṃ vimathituṃ kuhakairna śekuḥ .. [bhāgavatam 1.11.37]

madanaḥ prākṛtaḥ kāmaḥ . udbhaṭabhāvasūcakanirmalamanoharābhyāṃ

hāsavrīḍāvalokābhyāṃ nihatastanmahimadarśanena svayam

evoktārthīkṛtasvāstrādibalo'bhūta . ataeva saṃmuhya cāpamajahātbhrū

pallavaṃ dhanurapāṅgataraṅgitāni bāṇā ityādivat . tatra nijāstraprayogaṃ

na kuruta evetyarthaḥ . tathābhūtā api pramadottamāḥ pramadena prakṛṣṭa

premānandaviśeṣeṇa paramotkṛṣṭāstāḥ svavṛnda eva yāḥ svato'py

utkṛṣṭapremavatyastāsāṃ sāmyecchayā kuhakaistādṛśapremābhāvena

kapaṭāṃśaprayuktaḥ sadbhiḥ kapaṭādibhiryasyendriyaṃ vimathituṃ (page

80) tadvadviśeṣeṇa mathituṃ na śekuḥ kintu svapremānurūpameva śekur

iti . tasmātpremamātrotthāyitvikāratvāttasya kāmukavailakṣaṇyamiti

bhāvaḥ .

[137]

tasmādetattattvamavijñāyaiva

tamayaṃ manyate loko hyasaṅgamapi saṅginam .

ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato'budhaḥ .. [bhāgavatam 1.11.38]

ayaṃ sādhāraṇo lokaḥ asaktamapi prākṛtaguṇeṣvanāsaktamapi . yataḥ

ātmaupamyena manujaṃ vyāpṛṇvānaṃ kāmādivyāpārayuktaṃ manyate .

yathā ātmanaḥ prākṛtamanuṣyatvādi tathaiva manyata ityarthaḥ .

ataevābudhaḥ evāsau loka iti .

[138]

prākṛtaguṇeṣvasaktatve hetuḥ

etadīśanamīśasya prakṛtistho'pi tadguṇaiḥ .

na yujyate sadātmasthairyathā buddhistadāśrayā .. [bhāgavatam 1.11.39]

avatārādau prakṛtiguṇamaye prapañce tiṣṭhannapi sadaiva tadguṇairna

yujyate iti yadetadīśasyeśanamaiśvaryam . tatra vyatireke dṛṣṭāntaḥ,

yatheti . evamevoktaṃ śrīmaduddhavena tṛtīye

bhagavānapi viśvātmā lokavedapathānugaḥ .

kāmān siṣeve dvārvatyāmasaktaḥ sāṅkhyamāsthitaḥ .. [bhāgavatam 3.3.19]

[139]

nanu tādṛśamaiśvaryaṃ tasya tāḥ kiṃ jānanti . yadi jānanti tadā raholīlāyāṃ

truṭyatyeva tādṛśapremetyāśaṅkyāha

taṃ menire'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ .

apramāṇavido bharturīśvaraṃ matayo yathā .. [bhāgavatam 1.11.40]

īśvaramapi taṃ raha ekāntalīlāyāṃ mauḍhyāttādṛśapremamohādbhartur

apramāṇavidastādṛśaiśvaryaajñānarahitāḥ straiṇamātmavaśyam

anuvratamanusṛtaṃ ca menire . tacca nāyuktamityāha, yathā tāsāṃ matayaḥ

premavāsanāstathaiva sa iti ye yathā mām [gītā 4.11] ityādeḥ .

svecchāmayasya [bhāgavatam 10.14.2] ityādeśca prāmāṇyāditi bhāvaḥ .

..1.11.. śrīsūtaḥ ..135139..

[140]

tathā cānyatra

gṛhādanapagaṃ vīkṣya rājaputryo'cyutaṃ sthitam .

preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tattattvavidaḥ striyaḥ .. [bhāgavatam 10.61.2]

ātmānaṃ pratyekameva preṣṭhaṃ sarvataḥ priyatamamamaṃstetyarthaḥ .

ataevātattvavidaḥ . ūrdhvordhvapreyasīsadbhāvāt .

[141]

nanvātmārāmasya kathaṃ patnīṣu prema, ucyate . tāsu ramaṇatvenaiva

lokavanna tasya prema, kintu śuddhapremasambandhenaiva . tathā hi

cārvabjakośavadanāyatabāhunetra

sapremahāsarasavīkṣitavalgujalpaiḥ .

sammohitā bhagavato na mano vijetuṃ

svairvibhramaiḥ samaśakan vanitā vibhūmnaḥ .. [bhāgavatam 10.61.3]

atra sapremeti tāsu śrīkṛṣṇaprema darśitam . ataeva vanitāśabda

prayogaḥ . vanitājanitātyarthānurāgāyāṃ ca yoṣiti iti nānārthavargāt . tena

tasmin tāsāṃ ca (page 81) prema darśitam . atastatpremamātravijitaṃ yad

bhagavato manastattu svaiḥ kevalastrījātīyairvibhramairvijetuṃ na śekur

ityarthaḥ .

[142]

strījātīyavibhramānuvādapūrvakaṃ pūrvārthameva viśadayati

smāyāvalokalavadarśitabhāvahāri

bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ .

patnyastu ṣoḍaśasahasramanaṅgabāṇair

yasyendriyaṃ vimathituṃ karaṇairna śekuḥ .. [bhāgavatam 10.61.4]

svayamevānaṅgabāṇarūpaiḥ karaṇairbhāvahāvādibhirna śekuḥ . tāni

viśinaṣṭi smāyeti . smāyaḥ smitam . bhāvo'bhiprāyaḥ . tādṛśabhrū

maṇḍalaiḥ prahitā vikṣiptāśca te sauratamantraiḥ suratarūpārthasādhaka

mantraiḥ śauṇḍāḥ pragalbhāśca te tādṛśaiḥ ..

..10.61.. śrīśukaḥ ..141142..

[143]

atha śrīraghunāthacarite strīsaṅgināṃ gatimiti prathayaṃścacāra [bhāgavatam

9.10.11] ityādikavākyeṣvantastatpremavaśa eva strīsaṅgināṃ kāmināṃ

gatiṃ prathayan kriyāsāmyena bahirvikhyāpayanityevābhiprāyaḥ . uktaṃ

ca tadadhyāyānte

premṇānuvṛttyā śīlena praśrayāvanatā satī .

bhiyā hriyā ca bhāvajñā bhartuḥ sītāharanmanaḥ .. [bhāgavatam 9.10.56] iti .

tadanantarādhyāye'pi

tacchrutvā bhagavān rāmo rundhannapi dhiyā śucaḥ .

smaraṃstasyā guṇāṃstāṃstānnāśaknodroddhumīśvaraḥ .. [bhāgavatam 9.11.16]

ityanenāntastatpremavaśatāṃ bhaktiviśeṣasaukhyāya vyajya bahiḥ

kāmukakriyāsāmyadarśanayā sādhāraṇajanavairāgyajananāyoktam

strīpuṃprasaṅga etādṛksarvatra trāsamāvahaḥ . [bhāgavatam 9.11.17] ityādi .

yuktaṃ cobhayavidhatvaṃ bhagavaccaritasya caturasrahitatvāt . tasmāttat

kāmasya preyasīviṣayakaprītiviśeṣamātraśarīratvam . ato na doṣaśca .

tanmātraśarīratvenaivaṃ viśiṣyoktam reme ramābhirnijakāmasamplutaḥ

[bhāgavatam 10.59.43] iti sa satyakāmo'nuratābalāgaṇaḥ [bhāgavatam 10.33.25] iti .

atha sāmyamapi bhaktādanyatraiva .

samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ .

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham .. [gītā 9.29] ityādeḥ .

atha bhaktapremaviśeṣamayanaralīlāveśamaye kvacittatprakāśaviśeṣe

kadācitsarvajñatvādivirodhimohādiko'pi dṛśyate . so'pi guṇa eva . tādṛśa

mohādikasya tallīlāmādhuryavāhitvena viduṣāmapi prītisukhadatvātna

tu doṣaḥ . svecchayāṅgīkṛtatvāt . ataevāha

rakṣo viditvākhilabhūtahṛtsthitaḥ

svānāṃ niroddhuṃ bhagavānmano dadhe .. [bhāgavatam 10.12.25]

tāvatpraviṣṭāstvasurodarāntaraṃ

paraṃ na gīrṇāḥ śiśavaḥ savatsāḥ .. [bhāgavatam 10.12.26] iti .

tathā tato vatsānadṛṣṭvaitya [bhāgavatam 10.13.16] ityādi .

..10.12.. śrīśukaḥ ..143..

[144]

yadā ca tasya svecchā na bhavati pratikulairmohādinā yojayitumiṣyate ca

saḥ . tadā sarvathā tena na yujyate eva . yathā śālvamāyayā tasya

mohābhāvaṃ sthāpayannāhaivaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ [bhāgavatam

10.77.30] ityādau .

kva śokamohau sneho vā bhayaṃ vā ye'jñasambhavāḥ .

kva cākhaṇḍitavijñāna jñānaiśvaryastvakhaṇḍitaḥ .. [bhāgavatam 10.77.33] ityādi .

pūrvoktarītyaivoktaṃ ye tvajñasambhavāḥ paramāyādipāravaśyamātra

kṛtāḥ śokādayaste kveti .

..10.77.. śrīśukaḥ ..144..

(page 82)

[145]

bhaktapremapārāvaśyasambandhena tu śokādayo'pi varṇitā eva śrutvā



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.