Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 101 страница



laukikarasajñairapi hīnāṅgatve'pi tattadaṅgasamākṣepādrasaniṣpattir

abhimatā .

kiṃ ca, bhagavatprītirasikāḥ dvividhāḥ tadīyalīlāntaḥpātinastadantaḥ

pātitābhimāninaśca . tatra pūrveṣāṃ prāktanayuktyā svata eva siddho

rasaḥ . uttareṣāṃ tu dvividhā gatiḥ . tattallīlāntaḥpātisahitabhagavac

caritaśravaṇādinaikā . bhagavanmādhuryādiśravaṇādinā cānyā . tatra

pūrvatra yadi samānavāsanastallīlāntaḥpātī bhavettadā svayaṃ sadṛśo

bhāva eva tasya tallīlāntaḥpātiviśeṣasya vibhāvādikaṃ tādṛśatvābhimānini

sādhāraṇī karoti . yathā

parasya na parasyeti mameti na mameti ca . (page 71)

tadāsvāde vibhāvādeḥ paricchedo na vidyate .. [ṣāhḍ3.12] iti .

yadi tu vilakṣṇavāsanastadā vibhāvānāṃ sañcāriṇāmanubhāvānāṃ ca

prāyaśa eva sādhāraṇyaṃ bhavati . tena tadbhāvaviśeṣasyoddīpanamātraṃ

syāt, na tu rasodbodhaḥ . yadi tu viruddhavāsanaḥ syāt, yathā vatsalena

preyasī, tadāpi tasya prītisāmānyasyaiva vātsalyādidarśanenoddīpanaṃ

bhavati . na bhāvaviśeṣasya . na ca rasodbodho jāyate .

athottaratra śrībhagavanmādhuryādiśravaṇādau tallīlāntaḥpātivat

svatantra eva rasodbodha iti . tadevaṃ bhagavatprīte rasatvāpattau

siddhāyāmevaṃ vibhāvyate . vibhāvādibhiḥ saṃvalitā tatprītistatprītimayo

rasa iti . taduktaṃ

yathā khaṇḍamaricādīnāṃ sammelanādapūrva eva kaścidāsvādaḥ

prapānakarase jāyate, vibhāvādisammelanādihāpi tathā [ṣāhḍ3.15] iti .

sa cāyaṃ raso bhagavanmādhuryānukūlyānubhavalakṣaṇāsvādenoddīpana

vibhāvarūpeṇa svāṃśenāsvādarūpaḥ . bhagavadādilakṣaṇālambana

vibhāvādirūpeṇāsvādyarūpaśca . ata ubhayathā vyapadeśaḥ .

tatra vibhāvā dvividhāḥ . ālambanamuddīpanaśca . yathoktamagnipurāṇe

vibhāvyate hi ratyādiryatra yena vibhāvyate .

vibhāvo nāma sa dvedhālambanoddīpanātmakaḥ .. [āড় 3393536]

ālambano dvividhaḥ . prītiviṣayatvena svayaṃ bhagavān śrīkṛṣṇaḥ . tat

prītyādhāratvena tatpriyavargaśca . ubhayatraiva yatreti saptamyarthatva

vyāpteḥ .

tatra śrīkṛṣṇo yathā pūrvamudāhṛtaḥ yasyānanaṃ makarakuṇḍalaṃ [bhāgavatam

9.24.65] ityādinā . gopyastapaḥ kimacaran yadamuṣya rūpam [bhāgavatam 10.44.24]

ityādinā ca . tasya tattanmādhuryānabhivyaktāvapi svabhāvata eva

priyatamatvaṃ svayaṃ darśayati

prāṇabuddhimanaḥsvātmadārapatyadhanādayaḥ .

yatsamparkātpriyā āsaṃstataḥ ko nvaparaḥ priyaḥ .. [bhāgavatam 10.23.27]

svaḥ śuddho jīvaḥ . ātmā dehaḥ . yasya mama samparkāt

paramparāsambandhāt . ahaṃ tāvatparamānandaghanarūpa iti svataḥ

priyaḥ . svasya mamāṃśatvādantaryāmī puruṣo'pi priyaḥ . tasya ca jīva

rūpo'ṃśa iti matsambandhaparamparayā priyaḥ . tadadhyāsasambandha

paramparayā ca prāṇādayaḥ priyā ityarthaḥ . evaṃ vyaktīkṛtarūpāntare'pi

śrīrāmeṇānubhūtam

kimetadadbhutamiva vāsudeve'khilātmani .

vrajasya sātmanastokeṣvapūrvaṃ prema vardhate .. [bhāgavatam 10.13.36] iti .

tataḥ

śyāmaṃ hiraṇyaparidhiṃ vanamālyabarha

dhātupravālanaṭaveṣamanuvratāṃse .

vinyastahastamitareṇa dhunānamabjaṃ

karṇotpalālakakapolamukhābjahāsam .. [bhāgavatam 10.23.22]

ityetallakṣaṇeṣu mamāvirbhāveṣu yuṣmākaṃ prītyutkarṣodayo nāpūrva

iti bhāvaḥ .

..10.23.. śrībhagavān yajñapatnīḥ ..111..

[112114]

tathā tatpriyavargaśca pūrvaṃ darśitaḥ . tulayāma lavenāpi [bhāgavatam 1.18.13] ity

ādinā . asya bhagavadviṣayaprītyālambanatvamapi yuktam . smaraṇādi

pathaṃ gate hyasmiṃstadādhārā sā prītiranubhūyate . ālambanaśabdaśca

viṣayādhārayorvartana iti . ataevoktaṃ

tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam .

athavāsya padāmbhoja makarandalihāṃ satām .. [bhāgavatam 1.16.6] iti .

tadevamapi yamāśritya śrībhagavati sa prītiviśeṣaḥ pravartate sa

evālambano jñeyaḥ . anye tūddīpanāḥ . athaivaṃ savāsanabhinnavāsanaka

dvidha (page 72) tatpriyavargaviṣayā ca yā prītiḥ sāpi tatprīty

ādhāratvenaiva na tu svasambandhādinā . ataeva tatpriyavarge'pi sva

sambandhahetukāṃ prītiṃ niṣidhya śrībhagavatyeva tāmabhyarthya punas

tatpriyavarge tadādhāratvenaiva prītimaṅgīkaroti ॰

atha tatra niṣedhaḥ

atha viśveśa viśvātman viśvamūrte svakeṣu me .

snehapāśamimaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu .. [bhāgavatam 1.8.41]

atha abhyarthanā

tvayi me'nanyaviṣayā matirmadhupate'sakṛt .

ratimudvahatādaddhā gaṅgevaughamudanvati .. [bhāgavatam 1.8.42]

atha aṅgīkāraḥ

śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug

rājanyavaṃśadahanānapavargavīrya .

govinda godvijasurārtiharāvatāra

yogeśvarākhilaguro bhagavannamaste .. [bhāgavatam 1.8.43]

..1.8.. śrīkuntī śrībhagavantam ..112114..

[115]

evaṃ vṛknaḥ ityādidvayaṃ śrīmaduddhavavākyamapi saṅgamanīyam .

yathā

vṛkṇaśca me sudṛṭhaḥ snehapāśo

dāśārhavṛṣṇyandhakasātvateṣu .

prasāritaḥ sṛṣṭivivṛddhaye tvayā

svamāyayā hyātmasubodhahetinā ..

namo'stu te mahāyogin prapannamanuśādhi mām .

yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī .. [bhāgavatam 11.29.3940]

sṛṣṭivivṛddhaye tvayā svādhīnayā māyayā yo dehādisambandhajaḥ sneha

pāśaḥ prasāritaḥ sa vṛkṇaśchinnaḥ . kena ? ātmasubodhahetinā, tvadīya

prītyutpādakaśobhanajñānalakṣaṇaśastreṇa . adhunā tvat

sambandhenaiva sa bhātītyarthaḥ . ataevottarapadyamapi tathaiva . iyaṃ

coktiḥ śrīmaduddhavasya siddhatvānna sambahavatīti svavyājenānyān

uddiśyaiveti jñeyam .

atha śrīkuntīvākyasyānyāvatārikā, yathā gamane pāṇḍavānāmakuśalaṃ

agamane vṛṣṇīnāmityubhayato vyākulacittā satī [Vṛ here adds: teṣu sneha

nivṛttiḥ prārthayate atheti . evamapyubhayeṣāṃ tādṛśatadekālambanatā

darśanena teṣvadhikabhagavatprītyādhāratvaṃ svasyādhikasnehahetur

iti . EndVṛ addition] teṣu snehacchedavyājenobhayeṣāmapi tvadaviccheda

eva kriyatāmiti ca vyajyate . tataścottaratra śrīsutavākye tāṃ bāḍhamity

upāmantrye [bhāgavatam 1.8.45] ityatra bhagavadabhyupagamo'pi sarvatraiva

saṅgacchate . tathāpyasya vṛkṇaścetyādivākyasya saṅgamanārthaṃ tat

tathāvaatāritam .

..11.29.. śrīmaduddhavaḥ ..115..

[116]

evaṃ śrīdevakyāḥ ṣaḍgarbhānayane tān prati yaḥ sneho dṛśyate sa khalu

svapītaśeṣastanyaprasādena taduddharaṇārthaṃ śrībhagavataiva

prapañcitaḥ . yathoktam

apāyayatstanaṃ prītā sutasparśaparisnutam .

mohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate ..

pītvāmṛtaṃ payastasyāḥ pītaśeṣaṃ gadābhṛtaḥ .. [bhāgavatam 1.85.5455] ityādi .

yayurvihāyasā dhāma [bhāgavatam 10.85.56] ityantam . tathāpi tanmāyā tat

sahodaratāsphūrtimevāvalambya tāṃ mohitavatīti mantavyam .

atha śrīrukmiṇyā rukmiṇyāpi snehastaddainyādikautukaṃ didṛkṣuṇā śrī

bhagavataiva (page 73) vā tadarthaṃ tallīlāśaktyaiva vā rakṣito'stīti

labhyate . sa ca bhaktisphoraṇāṃśamevāvalambya, tasyā hyaiśvaryajñāna

saṃvalitatvādantaḥkaraṇamevaṃ jātam ayaṃ parameśvaraḥ . ayaṃ tv

atinikṛṣṭaḥ . tasmādasminnayaṃ viprakurvannapi kiñcitkartumaśakta eva .

tato'tidīno'yamiti tathā śrībhagavaccaraṇāśritāyā mama deha

sambandhavāniti, dīnadayālorbhaktasambandhaparamparā

mātreṇābhayadādasmāttannārhatīti . evaṃ hyaiśvaryadṛṣṭyaiva tat

prārthanaṃ yogeśvarāprameyātman [bhāgavatam 10.54.33] ityādi .

atha śrībaladevasya svaśiṣyībhūtaduryodhanapakṣapāto'pyevaṃ

mantavyaḥ . kvacittatra tatkṣayakaraḥ krodho'pi dṛśyate . yathā lakṣmaṇā

haraṇe . sarvametattu vaicitrīpoṣārthaṃ śrībhagavallīlāśaktyaiva

prapañcyate ityuktam .

atha uddīpanāḥ . yadviśiṣṭatayā śrīkṛṣṇa ālambanasta eva bhāva

vibhāvanahetutvena pṛthaṅnirdiṣṭā uddīpanāḥ kathyante . te ca tasya guṇa

jātikriyādravyakālarūpāḥ . guṇāśtrividhāḥ kāyavāṅmānasāśrayāḥ .

sarva evaite na prākṛtā ityuktam

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam .

suhṛdaṃ priyamātmānaṃ sāmyāsaṅgādayo'guṇāḥ .. [bhāgavatam 11.13.40] ityādinā .

tāneva śrīkṛṣṇamālambanīkṛtya samuddiśya

satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam .

śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam ..

jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ .

svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca ..

prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ .

gāmbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṅkṛtiḥ ..

ete cānye ca bhagavannityā yatra mahāguṇāḥ .

prārthyā mahattvamicchadbhirna viyanti sma karhicit .. [bhāgavatam 1.16.2831]

satyaṃ yathārthabhāṣaṇam . śaucaṃ śuddhatvam . dayā paraduḥkhāsahanam

anena śaraṇāgatapālakatvaṃ bhaktasuhṛttvaṃ ca . kṣāntiḥ krodhāpattau

cittasaṃyamaḥ . tyāgo vadānyatā . santoṣaḥ svatastṛptiḥ . ārjavamavakratā .

śamo manonaiścalyamanena sudṛḍhatvaṃ ca . damo bāhyendriya

naiścalyam . tapaḥ kṣatriyatvādilīlāvatārānurūpaḥ svadharmaḥ . sāmyaṃ

śatrumitrādibuddhyabhāvaḥ . titikṣā svasmin parāparādhasahanam .

uparatirlābhaprāptāvaudāsīnyam . śrutaṃ śāstravicāraḥ .

jñānaṃ pañcavidham buddhimattvaṃ kṛtajñatvaṃ deśakālapātrajñatvaṃ

sarvajñatvamātmajñatvaṃ ca . viraktirasadviṣayavaitṛṣṇyam . aiśvaryaṃ

niyantṛtvam . śauryaṃ saṅgrāmotsāhaḥ . tejaḥ prabhāvaḥ . anena pratāpaśca .

sa ca prabhāvavikhyātiḥ . balaṃ dakṣatvam . tacca duṣkarakṣiprakāritvam .

dhṛtiriti pāṭhe kṣobhakāraṇe prāpte'vyākulatvam . smṛtiḥ

kartavyārthānusandhānam . svātantryamaparādhīnatā .

kauśalaṃ trividhaṃ kriyānipuṇatā yugapadbhūrisamādhānakāritā

lakṣaṇā cāturī kalāvilāsavidvattālakṣaṇā vaidagdhī ca . kāntiḥ

kamanīyatā . eṣā caturvidhā avayavasya hastādyaṅgādilakṣaṇasya varṇa

rasagandhasparśaśabdānām . tatra rasaścādhāracaraṇaspṛṣṭavastu

niṣṭho jñeyaḥ . vayasaśceti . etayā nārīgaṇamanohāritvamapi . dhairyaṃ

avyākulatā . (page 74) mārdavaṃ premārdracittatvam . anena prema

vaśyatvaṃ ca .

prāgalbhyaṃ pratibhātiśayaḥ . anena vāvadūkatvaṃ ca . praśrayo vinayaḥ .

anena hrīmattvam . yathāyuktasarvamānadātṛtvam . priyaṃvadatvaṃ ca .

śīlaṃ susvabhāvaḥ . anena sādhusamāśrayatvaṃ ca . saho manaḥpāṭavam .

ojo jñānendriyapāṭavam . balaṃ karmendriyapāṭavam . bhagastrividhaḥ

bhogāspadatvaṃ sukhitvaṃ sarvasamṛddhimattvaṃ ca .

gāmbhīryaṃ durvibodhāśayatvam . sthairyamacañcalatā . āstikyaṃ śāstra

cakṣuṣṭvam . kīrtiḥ sādguṇyakhyātiḥ . anena raktalokatvaṃ ca . mānaḥ

pūjyatvam . anahaṅkṛtistathāpi garvarahitatvam . cakārādbrahmaṇyatvam .

sarvasiddhiniṣevitatvam . saccidānandaghanavigrahatvādayo jñeyāḥ .

mahattvamicchadbhiḥ prārthyā iti mahāguṇā iti ca . varīyastvamapi

guṇāntaram . etena teṣāṃ guṇānāmanyatra svalpatvaṃ cañcalatvaṃ ca . tatraiva

pūrṇatvamavinaśvaratvaṃ coktam . ataeva śrīsūtavākyam

nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām .

na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgamacyutam .. [bhāgavatam 1.11.26] iti .

tathā nityā iti na viyantīti sadā svarūpaguṇāntaram . anye ca jīvālabhyā

yathā tatrāvirbhāvamātratve'pi satyasaṅkalpatvam .

vaśīkṛtācintyamāyatvam . āvirbhāvaviśeṣatve'pyakhaṇḍasattvaguṇasya

kevalasvayamavalambanatvam . jagatpālakatvam . yathā tathā hatārisvarga

dātṛtvam . ātmārāmagaṇākarṣitvam . brahmarudrādisevitatvam .

paramācintyaśaktitvam . ānantyena nityanūtanasaundaryādy

āvirbhāvatvam . puruṣāvatāratve'pi māyāniyantṛtvam . jagatsṛṣṭyādi

kartṛtvam . guṇāvatārādibījatvam . anantabrahmāṇḍāśrayaroma

vivaratvam . vāsudevatvanārāyaṇatvādilakṣaṇabhagavattvāvirbhāve'pi

svarūpabhūtaparamācintyākhilamahāśaktimattvam . svayaṃ bhagaval

lakṣṇakṛṣṇatve tu hatārimuktibhaktidāyakatvam . svasyāpi vismāpaka

rūpādimādhuryavattvam . anindriyācetanaparyantāśeṣasukhadātṛsva

sānnidhyatvamityādayaḥ .

..1.16.. .. śrīpṛthivī dharmam ..116..

[117]

tadetaddiṅmātradarśanam . yata āha guṇātmanaste'pi guṇān vimātuṃ

hitāvatīrṇasya ka īśire'sya [bhāgavatam 10.14.7] ityādi . spaṣṭam .

..10.14.. brahmā śrībhagavantam ..117..

[118]

te ca tasya guṇāḥ kecinmitho viruddhā api acintyaśaktitvenaikāśrayāḥ .

śrutestu śabdamūlatvāt [Vs2.1.27] iti nyāyena . mallānāmaśaniḥ [bhāgavatam

10.43.17] ityādidarśanāt . śiśorano'lpakapravālamṛdvaṅghrihataṃ

vyavartate [bhāgavatam 10.7.7] ityādeśca . tatra kevalakaumalyaguṇāviṣkāre sati

kvacitpallavatalpeṣu niyuddhaśramakarṣitaḥ [bhāgavatam 10.15.16] ityādikamapi

yathārthameva .

evameva śrīdāmaviprānītakadannabhojananivāraṇe lakṣmyā api

pravṛttiḥ . yathaiva taccaritena vyaktam bālavyajanamādāya ratnadaṇḍaṃ

sakhīkarāt [bhāgavatam 10.60.7] ityādau . ataeva iti (page 75) muṣṭim [bhāgavatam 10.81.10]

ityādau sā tatparā ityuktam . atra ca etenaiva madaṃśaleśarūpāyā

vibhūteranugrahabhājanamayaṃ jāta iti kadannabhojanenālamiti bhāvaḥ .

viruddhārthasadbhāve'pi na tu doṣāstatra sambhāvyāḥ ayamātmāpahata

pāpmā [Chāū 8.15] iti śruteḥ . yathā coktaṃ kaurme

aiśvaryayogādbhagavān viruddhārtho'bhidhiyate .

tathāpi doṣāḥ parame naivāhāryāḥ samantataḥ .. iti .

tatastadguṇānāmanyadīyānāmiva doṣamiśratvaṃ niṣedhati

tatastato nūpuravalgu śiñjitair

visarpatī hemalateva sā babhau .

vilokayantī niravadyamātmanaḥ

padaṃ dhruvaṃ cāvyabhicārisadguṇam .

gandharvasiddhāsurayakṣacāraṇa

traipiṣṭapeyādiṣu nānvavindata .. [bhāgavatam 8.8.1920]

sā lakṣmīḥ . padamāśrayaṃ dhruvaṃ nityam . avyabhicāriṇo nityāḥ santaś

ca guṇā yasmin .

[119]

tadeva vyanakti tribhiḥ

nūnaṃ tapo yasya na manyunirjayo

jñānaṃ kvacittacca na saṅgavarjitam .

kaścinmahāṃstasya na kāmanirjayaḥ

sa īśvaraḥ kiṃ parato vyapāśrayaḥ ..

dharmaḥ kvacittatra na bhūtasauhṛdaṃ

tyāgaḥ kvacittatra na muktikāraṇam .

vīryaṃ na puṃso'styajaveganiṣkṛtaṃ

na hi dvitīyo guṇasaṅgavarjitaḥ ..

kvaciccirāyurna hi śīlamaṅgalaṃ

kvacittadapyasti na vedyamāyuṣaḥ .

yatrobhayaṃ kutra ca so'pyamaṅgalaḥ

sumaṅgalaḥ kaśca na kāṅkṣate hi mām .. [bhāgavatam 8.8.2123]

atra tapādibhirapi na sāmyaṃ vivakṣitam . asāmyaprasiddheḥ . yathoktaṃ

ime ca [bhāgavatam 1.16.30] ityādau prārthyā mahattvamicchadbhiriti . [Vṛ.

additionalreading: kintvanyadīyatapādileśānāṃ satāmapi

doṣāntaroparaktatvamityevamatyantāsāmyameva vivakṣitam . Vṛ. end]

yasya durvāsādeḥ . kvacidguruśukrādau . kaścidbrahmasomādiḥ . yaḥ

parato vyapāśrayaḥ parāpekṣa indrādiḥ . sa kimīśvaraḥ . kvacit

paraśurāmāditulye tadānīntane na bhūtasauhṛdam . śivirājatulye na

muktikāraṇaṃ tyāgaḥ . puṃsaḥ kārtavīryāditulyasya vīryamasti, kintvaja

veganiṣkṛtaṃ kālavegaparihṛtaṃ na bhavati . yatasteṣāṃ tattadguṇatvam

api māyāguṇakṛtameva na tu tadatītatattadguṇatvamiti parāmṛśati .

na hīti . hi yasmātdvitīyaḥ śrīmukundādanyaḥ . anena sanakādaya

ātmārāmā api parihṛtāḥ . teṣāṃ śamadamādiguṇānāṃ māyikatvāt . tathā

śivo'pi parihṛta śivaḥ śaktiyutaḥ śaśvattriliṅgo guṇasaṃvṛtaḥ [bhāgavatam 10.88.3]

iti . harirhi nirguṇaḥ sākṣāt [bhāgavatam 10.88.5] ityādyukteḥ .

atha prakārāntareṇa śivaṃ parihartumupakramate . kvacinmārkaṇḍeyādau

cirāyuścirajīvitā . śīlamaṅgalaśabdenātra bhoga ucyate . indriyadamana

śīlatvāditi ṭīkāyāṃ hetuvinyāsāt . abhogino hyamaṅgasvabhāvatvena loke

nāmāgrahaṇadarśanācca . yadvā kvacinmayadānavādau cirajīvitāsti .

śīle svabhāve maṅgalaṃ māṅgalyaṃ nāstītyarthaḥ . asurasvabhāvatvādeva .

baliprabhṛtiṣu śīlamaṅgalamapyasti, kintvāyuṣo vedyaṃ vedanaṃ nāsti

(page 76) maraṇāniścayāt . yatra śive maṅgalaḥ svabhāvo nityatvāccāyuṣo

vaidyatvaṃ cetyubhayamapyasti . so'pyamaṅgalaḥ bahiḥ śmaśānavāsādy

amaṅgalaceṣṭitaḥ . śrīmukundaṃ lakṣyīkṛtyāha kaśca ko'pi tattad

guṇātikramyānantaguṇatvāttattaddoṣahīnatvācca sumaṅgalaḥ atiśayena

sarveṣāṃ maṅgalanidhānarūpaḥ . sa tu māṃ svarūpeṇa paramānandarūpāṃ

śaktyā ca sarvasampattidāyinīmapi na hi kāṅkṣati . sa eva svarūpaguṇa

sampattibhiḥ pūrṇa ityarthaḥ . atha ca premavaśo'sau premavatīṃ māṃ

kathaṃ nākāṅkṣedityabhipretya śleṣeṇa kaścana ko'pi sumaṅgalo'sau hi

niścitaṃ māṃ kāṅkṣatītyapi bhāvitam ..

[120]

idamatra tattvam . paramānandarūpe tasmin guṇādisampallakṣaṇānanta

śaktivṛttikā svarūpaśaktirdvidhā virājate . tadantare'nabhivyaktanija

mūrtitvena tadbahirapyabhivyaktalakṣmyākhyamūrtitvena . iyaṃ ca mūrtir

matī satī sarvaguṇasampadadhiṣṭhātrī bhavati . tataḥ svasmin

paramānandatvasya sarvaguṇasampatteśca svarūpasiddhaparama



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.