Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 100 страница



harilīlāvihārāṃśca tatraikāṃ rādhikāṃ vinā .

rādhā tadbhāvasaṃlīnā vāsanāyā virāmitā .. iti .

navamāvasthāprāptatvena praśnādivāsanāyā virāmitā tasyāmasamarthyety

arthaḥ . tasmādanena sarvavrajadevīṣvapi śraiṣṭhyādicihnena śrīrāsa

vihāre tābhireva svayaṃ kasyāḥ padāni [bhāgavatam 10.30.27] ityādinā varṇita

saubhāgyātiśayā śrīrādhikaiva bhavet . atastannāmnaiva tāḥ sūcayāmāsuḥ

anayārādhito nūnaṃ bhagavān harirīśvaraḥ .

yanno vihāya govindaḥ prīto'yamanayadrahaḥ .. [bhāgavatam 10.30.28]

anayā rādhayā bhagavān rādhitaḥ sādhito vaśīkṛta ityarthaḥ . nūnamiti

vitarke . yataśca rādhayatīti niruktyā tasyā rādheti saṃjñāpi jāteti bhāvaḥ .

rādhitatve hetuḥ yanna iti . govindaḥ śrīgokulendraḥ ..

..10.30.. śrīvrajadevyaḥ ..109..

[110]

tadevaṃ tathābhūtaśrībhagavatprītimādhurīṣu śrīrādhāyāstan

mādhurīsarvordhvamadhirūḍhetyetāvattatparāvasthāsthāpanā

paryantena sandarbheṇa tatprītijātitāratamyaṃ darśitam .

eṣā ca tatprītirlaukikakāvyavidāṃ ratyādivatkāraṇakāryasahāyair

militvā rasāvasthāmāpunvatī svayaṃ sthāyī bhāva ucyate . kāraṇādyāśca

krameṇa vibhāvānubhāvavyabhicāriṇa ucyante . tatra tasyā bhāvatvaṃ prīti

rūpatvādeva . sthāyitvaṃ ca

viruddhairaviruddhairvā

bhāvairvicchidyate na yaḥ .

ātmabhāvaṃ nayatyanyān

sa sthāyī lavaṇākaraḥ .. [ḍaśarūpaka 4.34] iti rasaśāstrīyalakṣaṇavyāpteḥ .

anyeṣāṃ vibhāvatvādikaṃ ca tadvibhāvanādiguṇena darśayiṣyamāṇatvāt .

tataḥ kāraṇādisphūrtiviśeṣavyaktasphūrtiviśeṣā tanmilitā bhagavatprītis

tadīyaprītimayarasa ucyate . bhaktimayo raso bhaktirasa iti ca . yathāhuḥ

bhāvā evābhisampannāḥ prayānti rasarūpatāmiti .

yattu prākṛtarasikai rasasāmagrīvirahādbhaktau rasatvaṃ neṣṭaṃ, tat

khalu prākṛtadevādiviṣayameva sambhavet . sāmagrī hi rasatvāpattau

trividhā . svarūpayogyatā, parikarayogyatā, puruṣayogyatā ca . tatra

laukike'pi rase ratyādeḥ sthāyinaḥ svarūpayogyatā . sthāyibhāvarūpatvāt

sukhatādātmyāṅgīkārādeva ca . bhagavatprītau tu sthāyibhāvatvaṃ tad

vidhāśeṣasukhataraṅgārṇavabrahmasukhādadhikatamatvaṃ ca

pratipāditameva .

tathā tatra kāraṇādayastatparikarāśca laukikatvādvibhāvanādiṣu

svato'kṣamāḥ . kintu satkavinibandhacāturyādevālaukikatvamāpannās

tatra yogyā bhavanti . tatra tu te svata evālaukikādbhutarūpatvena darśitā

darśanīyāśca .

puruṣayogyatā ca śrīprahlādādīnāmiva tādṛśavāsanā . tāṃ vinā ca

laukikakāvyenāpi tanniṣpattiṃ na manyate . yathoktam puṇyavantaḥ

pramiṇvanti yogivadrasasantatim .. [ṣāhityadarpaṇa 3.2] iti . na jāyate tad

āsvādo vinā (page 66) ratyādivāsanām .. [ṣāhityadarpaṇa 3.8] iti ca .

laukikarasasyotpattiḥ svarūpamāsvādaprakāraścaivamevocyate . yathā

sattvodrekādakhaṇḍasvarprakāśānandacinmayaḥ .

vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ ..

lokottaracamatkāraprāṇaḥ kaiścitpramātṛbhiḥ .

svākāravadabhinnatvenāyamāsvādyate rasaḥ .. [ṣāhityadarpaṇa 3.2] iti .

atra tu aprākṛtaviśuddhasattvahetutvaṃ sattvaṃ viśuddhaṃ vasudeva

śabditamityādeḥ . darśitaṃ cāsya sattvasyāprākṛtatvaṃ bhagavatsandarbhe .

tathā brahmāsvādādapyadhikatvaṃ yā nirvṛtistanubhṛtāṃ [bhāgavatam 4.9.10] ity

ādeḥ . nātyantikaṃ vigaṇayantyapi te prasādam [bhāgavatam 3.15.48] ityādeśca .

tataścamatkāraśca sutarāmeva . vismāpanaṃ svasya ca saubhagārddheḥ

[bhāgavatam 3.2.12] ityādeḥ .

kiṃ cālaukikarasavidāṃ prācīnānāmapi matānusāreṇa sidhyatyasau rasaḥ .

tatra sāmānyataḥ śrībhagavannāmakaumudīkārairdarśitaḥ . tasya

viśeṣatastu śāntādiṣu pañcasu bhedeṣu vaktavyeṣu śrīsvāmicaraṇair

mallānāmaśanir [bhāgavatam 10.43.17] ityādau te pañcaiva darśitāḥ . strīṇāṃ

śṛṅgāraḥ . samavayasāṃ gopānāṃ hāsyaśabdasūcitanarmamayasakhya

sthāyī sakhyamayaḥ preyān . tatastanmate gopānāṃ śrīdāmādīnāmity

evārthaḥ . pitrordayāparaparyāyavātsalyasthāyī vatsalaḥ . yogināṃ jñāna

bhaktimayaḥ śāntaḥ . vṛṣṇīnāṃ bhaktimaya iti . tathā sāmānyaprītimaya

rasaśca nṝṇāṃ darśitaḥ . tatrādbhutatvanirdeśaśca sarvasyaiva rasasya tat

prāṇatvātśāntatvādivaiśiṣṭyābhāve tadeva nirdiṣṭamiti . yathāha

dharmadattaḥ

rase sāraścamatkāraḥ sarvatrāpyanubhūyate .

taccamatkārasāratve sarvatrāpyadbhuto rasaḥ .

tasmādadbhutamevāha kṛtī nārāyaṇo rasam .. [ṣāhityadarpaṇa 3.2] iti .

ye tu mallādīnāṃ raudrādirasāstatraiva svāmibhiraṅgīkṛtāste khalu

prītirvirodhitvānnātrādṛtāḥ . tadetadalaukikarasavinmatam . tathā

kaiścillaukikarasavidbhirbhojarājādibhiḥ preyān vatsalaśca rasaḥ

sammato'sti . tathā coktam snehasthāyibhāvaḥ preyān . yathā

yadeva rocate mahyaṃ tadeva kurute priyā .

iti vetti na jānāti tatpriyaṃ yatkaroti sā .. [ṣarasvatīkaṇṭhābharaṇam 5] iti .

dampatyoranayoḥ sakhyaviśeṣavivakṣayā tadidamudāhṛtam . evaṃ

sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ . (page 67)

sthāyī vatsalatāsyeha putrādyālambanaṃ matam .. [ṣāhityadarpaṇa 3.201] ity

ādi .

tathā sudevādyairbhaktimayaśceti . kiṃ ca laukikasya ratyādeḥ sukha

rūpatvaṃ yathākathañcideva vastuvicāre duḥkhaparyavasāyitvāt . taduktaṃ

svayaṃ bhagavatā sukhaṃ duḥkhasukhātyayaḥ duḥkhaṃ kāmasukhāpekṣā

[bhāgavatam 11.19.41] iti . tadīyaḥ śamo'pi śamo manniṣṭhatā buddheḥ [bhāgavatam

11.19.36] iti vadatā tenaivānādṛtaḥ . jugupsādīnāṃ tu sukharūpatā laukikair

api dveṣyā . tattannindā bhāgavatarasaślāghā ca śrīnāradavākye

na yadvacaścitrapadaṃ hareryaśo

jagatpavitraṃ pragṛṇīta karhicit .

tadvāyasaṃ tīrthamuśanti mānasā

na yatra haṃsā niramantyuśikkṣayāḥ ..

tadvāgvisargo janatāghaviplavo

yasmin pratiślokamabaddhavatyapi .

nāmānyanantasya yaśo'ṅkitāni yat

śṛṇvanti gāyanti gṛṇanti sādhavaḥ .. [bhāgavatam 1.5.1011] iti .

śrīrukmiṇīvākye'pi

tvakśmaśruromanakhakeśapinaddhamantar

māṃsāsthiraktakṛmiviṭkaphapittavātam .

jīvacchavaṃ bhajati kāntamatirvimūṭhā

yā te padābjamakarandamajighratī strī .. [bhāgavatam 10.60.45] iti .

tasmāllaukikasyaiva vibhāvādeḥ rasajanakatvaṃ na śraddheyam . taj

janakatve ca sarvatra bībhatsajanakatvameva sidhyati . śrībhāgavatarasasya

tu viṣyiṇamārabhya muktaparyante jane tadvadaho anindriye caitanya

śūnye'pi vikārahetutvātkathaṃ tatrāsambhāvanāpi syāt . yathoktaṃ nivṛtta

tarṣairupagīyamānāt [bhāgavatam 10.1.4] ityādi . aspandanaṃ gatimatāṃ pulakas

tarūṇāṃ [bhāgavatam 10.21.19] iti . kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api

[bhāgavatam 10.17.15] iti . tadetadabhipretya śrībhagavatprītyekavyañjakasya śrī

bhāgavatapurāṇasya rasātmakatvaṃ śabdenaiva nirdiśati nigamakalpataroḥ

[bhāgavatam 1.1.3] ityādi .

he bhāvukāḥ paramamaṅgalāyanāḥ . ye rasikā bhagavatprītirasajñā ity

arthaḥ . te yūyaṃ vaikuṇṭhātkrameṇa bhuvi pṛthivyāmeva galitamavatīrṇaṃ

nigamakalpataroḥ sarvaphalotpattibhuvaḥ śākhopaśākhābhirvaikuṇṭham

adhyārūḍhasya vedarūpataroryatkhalu rasarūpaṃ śrībhāgavatākhyaṃ

phalaṃ tatbhuvyapi sthitāḥ pibata āsvādyāntargataṃ kuruta . aho ityalabhya

lābhavyañjanā bhāgavatākhyaṃ yacchāstraṃ tatkhalu rasavadapi

rasaikamayatāvivakṣayā rasaśabdena nirdiṣṭam . bhāgavataśabdenaiva

tasya rasasyānyadīyatvaṃ vyāvṛttam . bhāgavatasya tadīyatvena rasasyāpi

tadīyatvākṣepāt . śabdaśleṣeṇa ca bhagavatsambandhirasamiti gamyate .

sa ca raso bhagavatprītimaya eva . yasyāṃ vai śrūyamāṇāyām [bhāgavatam 1.7.7] ity

ādiphalaśruteḥ . yanmayatvenaiva śrībhagavati rasaśabdaḥ śrutau

prayujyate raso vai saḥ [ṭaittū 2.7.1] iti . sa eva ca praśasyate rasaṃ hyevāyaṃ

labdhvānandī bhavati iti . tatra rasikā ityanena prācīnārvācīna

saṃskārāṇāmeva tadvijñatvaṃ darśitam .

galitamityanena tasya supākimtvenādhikasvādumattvamuktvā śāstrapakṣe

suniṣpannārthatvenādhikasvādutvaṃ darśitam . rasamityanena phalapakṣe

tvagaṣṭyādirāhityaṃ vyajyātra ca pakṣe heyāṃśarāhityaṃ darśitam . tathā

bhāgavatamityanena satsvapi phalāntareṣu nigamasya parama

phalatvenoktvā tasya paramapuruṣārthatvaṃ darśitam .

evaṃ tasya rasātmakasya phalasya svarūpato'pi vaiśiṣṭye sati paramotkarṣa

bodhanārthaṃ vaiśiṣṭyāntaramāha śuketi . atra phalapakṣe kalpataru

vāsitvādalaukikatvena śuko'pyamṛtamukho'bhipreyate . (page 68) tatastan

mukhaṃ prāpya yathā tatphalaṃ viśeṣataḥ svādu bhavati tathā parama

bhāgavatamukhasambandhaṃ bhagavadvarṇanamapi . tatastādṛśaparama

bhāgavatavṛndamahendraśrīśukadevamukhasambandhaṃ kimuteti

bhāvaḥ . ataeva paramasvādaparamakāṣṭhāprāptatvātsvato'nyataśca

tṛptirapi na bhaviṣyatītyālayaṃ mokṣānandamapyabhivyāpya pibatety

uktam . tathā ca vakṣyate pariniṣṭhito'pi [bhāgavatam 2.1.9] ityādi .

anenāsvādyāntaravannedaṃ kālāntare'pyāsvādakabāhulye'pi vyayiṣyatīty

api darśitam .

yadvā, tatra tasya rasasya bhagavatprītimayatve'pi dvaividhyam . tatprīty

upayuktatvaṃ tatprītipariṇāmatvaṃ ceti . yathoktaṃ dvādaśe

kathā imāste kathitā mahīyasāṃ

vitāya lokeṣu yaśaḥ pareyuṣām .

vijñānavairāgyavivakṣayā vibho

vacovibhūtīrna tu pāramārthyam ..

yattūttamaḥślokaguṇānuvādaḥ

saṅgīyate'bhīkṣṇamamaṅgalaghnaḥ .

tameva nityaṃ śṛṇuyādabhīkṣṇaṃ

kṛṣṇe'malāṃ bhaktimabhīpsamānaḥ .. [bhāgavatam 12.3.1415] iti .

tataḥ sāmānyato rasatvamuktvā viśeṣato'pyāha amṛteti . amṛtaṃ tallīlā

rasaḥ . harilīlākathāvrātāmṛtānanditasatsuram [bhāgavatam 12.13.11] iti dvādaśe

śrībhāgavataviśeṣaṇāt . līlākathārasaniṣevaṇam [bhāgavatam 12.4.40] iti tasyaiva

rasatvanirdeśācca . satsuramiti santo'trātmārāmāḥ . itthaṃ satām [bhāgavatam

10.12.11] ityādivat . ta eva surāḥ . amṛtamātrasvāditvāt . atra tvamṛta

dravapadena līlārasasya sāra evocyate . tasmādevaṃ vyākhyeyam . yadyapi

prītimayarasa eva śreyān tathāpyastyatra vivekaḥ . rasānubhavino hyatra

dvividhāḥ . pibatetyupadeśyāḥ . svatastadanubhavino līlāparikarāśca .

tatra līlārasānubhavino hyatra parikarā eva tasya sāramanubhavanti

antaraṅgatvāt . pare tu yatkiñcideva bahiraṅgatvāt . yadyapyevaṃ tathāpi

tadanubhavamayaṃ rasasāraṃ svānubhavamayena rasenaikatayā vibhāvya

pibata . yatastādṛśatayā tādṛśaśukamukhādgalitaṃ pravāharūpeṇa

vahantamityarthaḥ .

tadevaṃ bhagavatprīteḥ paramarasatvāpattiḥ śabdopāttaiva . anyatra ca

sarvavedāntasāraṃ hi [bhāgavatam 12.13.15] ityādau tadrasāmṛtatṛptasya ityādi .

evamevābhipretya bhāvukā ityatra rasaviśeṣabhāvanācaturā iti ṭīkā .

tathā smaranmukundāṅghryupagūhanaṃ punarvihātumicchenna rasa

graho janaḥ [bhāgavatam 1.5.19] ityādi .

..1.1.. śrīvedavyāsaḥ ..110..

[111]

evaṃ vibhāvādisaṃyogena bhagavatprītimayo raso vyaktībhavati . tatra

laukikanāṭyarasavidāmapi pakṣacatuṣkam . rasasya mukhyayā

vṛttyānukārye prācīne nāyaka eva vṛttiḥ . naṭe tūpacārādityekaḥ pakṣaḥ .

pūrvatra laukikatvātpārimityādbhayādisāntarāyatvāccānukartari naṭa eva

dvitīyaḥ . tasya śikṣāmātreṇa śūnyacittatayaiva tadanukartṛtvāt

sāmājikeṣveveti tṛtīyaḥ . yadi ca dvitīye sacetastvaṃ tadobhayatrāpi kathaṃ

na syāditi caturtha iti . śrībhāgavatānāṃ tu sarvatraiva tatprītimayarasa

svīkāraḥ . laukikatvādihetorabhāvāt . tatrāpi viśeṣato'nukāryeṣu tat

parikareṣu yeṣāṃ nityameva hṛdayamadhyārūḍhaḥ pūrṇo raso'nukartrādiṣu

sañcarati . tatra bhagavatprīteralaukikatvamaparimitatvaṃ ca svata eva

siddham . na tu laukikaratyādivatkāvyakptam . tacca svarūpanirūpaṇe

sthāpitam . bhayādyanavacchedyatvaṃ śrīprahlādādau śrīvrajadevyādau

ca vyaktam . janmāntarāvyavacchedyatvaṃ śrīvṛtragajendrādau dṛṣṭam .

śrībharatādau vā . kiṃ bahunā, (page 69) brahmānandādy

anavacchedyatvamapi śrīśukādau prasiddham . evaṃ tatkāraṇādeś

cālaukikatvaṃ jñeyam . tatrālambanakāraṇasya śrī

bhagavato'samordhvātiśayibhagavattvādeva siddham . tatparikarasya ca tat

tulyatvādeva . tacca śrutipurāṇādidundubhighoṣitam .

athoddīpanakāraṇānāṃ tadīyānāṃ ca tadīyatvādeva . tacca yathā darśitam

tasyāravindanayanasya [bhāgavatam 3.15.43] ityādau cakāra teṣāṃ saṃkṣobham

akṣarajuṣāmatha cittatanvoḥ iti, gopyastapaḥ kimacaran [bhāgavatam 10.44.14] ity

ādi, kā stryaṅga [bhāgavatam 10.29.40] ityādau yadgodvijadrumamṛgān pulakāny

abibhratiti, vividhagopacaraṇeṣu vidagdha [bhāgavatam 10.35.14] ityādi .

veṇuvādyavarṇane

savanaśastadupadhārya sureśāḥ

śakraśarvaparameṣṭhipurogāḥ .

kavaya ānatakandharacittāḥ

kaśmalaṃ yayuraniścitatattvāḥ .. [bhāgavatam 10.35.15] iti .

āgantukā api tacchaktyupabṛṃhitatvena sādṛśyāttatsphūrtimayatvena

cālaukikīṃ daśāmāpnuvanti . yathoktaṃ

prāvṛṭśriyaṃ ca tāṃ vīkṣya sarvakālasukhāvahām

bhagavān pūjayāṃ cakre ātmaśaktyupabṛṃhitām .. [bhāgavatam 10.20.31]

yathā meghādayaśca, tathā kāryarūpāḥ pulakādayo'pyalaukikāḥ . ye khalu

aspandanaṃ gatimatāṃ pulakastarūṇām [bhāgavatam 10.21.19] ityādau tarvādiṣv

apyudbhavanto manuṣyeṣu svasyātyadbhutodayameva jñāpayanti .

evaṃ nirvedādyāḥ sahāyāścālaukikā mantavyāḥ . yatra lokavilakṣaṇa

vaicittyavipralambhādihetava unmādādaya udāhariṣyante . kvacittu

sarveṣāmapi svata evālaukikatvam . śrībrahmasaṃhitāyām

śriyaḥ kāntāḥ kāntaḥ paramapuruṣaḥ kalpataravo

drumā bhūmiścintāmaṇigaṇamayi toyamamṛtam

kathā gānaṃ nāṭyaṃ gamanamapi vaṃśī priyasakhi

cidānandaṃ jyotiḥ paramapi tadāsvādyamapi ca

sa yatra kṣīrābdhiḥ sravati surabhībhyaśca sumahān

nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ

bhaje śvetadvīpaṃ tamahamiha golokamiti yaṃ

vidantaste santaḥ kṣitiviralacārāḥ katipaye .. [Brahmaṣ5.6768] iti .

gānaṃ nāṭyamiti tadvadrasādhāyakamityarthaḥ .

tadevamalaukikatvādinānukārye'pi rase rasatvāpādānaśaktau satyāṃ prīti

kāraṇādayaste tadāpi vibhāvādyākhyāṃ bhajante . tathaiva hi teṣāṃ tattad

ākhyā . yathoktaṃ

vibhāvanaṃ ratyāderviśeṣeṇāsvādāṅkurayogyatānayanam . anubhāvanam

evambhūtasya ratyādeḥ samanantarameva rasādirūpatayā bhāvanam .

sañcāraṇe tathābhūtasya tasyaiva samyakcāraṇam [ṣāhityadarpaṇam 3.13] iti .

kiṃ ca svābhāvikālaukikatve sati yathā laukikarasavidāṃ laukikebhyo'pi

kāvyasaṃśrayādalaukikaśaktiṃ dadhānebhyo vibhāvādyākhyāprāpta

kāraṇādibhyaḥ śokādāvapi sukhameva jāyate iti rasatvāpattis

tathaivāsmābhirviyogādāvapi mantavyam . tatra bahistadīyaviyogamaya

duḥkhe'pi paramānandaghanasya bhagavatastadbhāvasya ca hṛdi sphūrtir

vidyata eva . paramānandaghanatvaṃ ca tayostyaktumaśakyatvāt . tataḥ

kṣudhāturāṇāmatyuṣṇamadhuradugdhavanna tatra rasatvavyāghātaḥ .

tadā tadbhāvasya paramānandarūpasyāpi viyogaduḥkhanimittatvaṃ

candrādīnāṃ tāpanatvameva jñeyam .

tathā tasya duḥkhasya ca bhāvānanandajanyatvādāyatyāṃ saṃyogasukha

(page 70)

poṣakatvācca sukhāntaḥpāta eva . tathā tadīyasya karuṇasyāpi rasasya

sarvajñavacanādiracitaprāptyāśāmayatvātsaṃyogāvaśeṣatvāttatra tathaiva

gatiḥ siddhā .

tadevamanukārye rasodayaḥ siddhaḥ . sa eva ca mukhyaḥ .

śravaṇajānurāgāddarśanajānurāgasya śreṣṭhatvāt

śrutamātro'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ .

urugāyorugīto vā paśyantīnāṃ ca kiṃ punaḥ .. [bhāgavatam 10.90.26] iti nyāyena .

atastava vikrīḍitaṃ brahman [bhāgavatam 11.6.44] ityādikodbhavavacanamayaṃ

padyadvayaṃ cāhāryam .

atha anukartāpyatra bhakta eva sammataḥ . anyeṣāṃ samyaktad

anukaraṇāsāmārthyāt . tatastatrāpi tadrasodayaḥ syādeva . kintu bhakter

bhaktiviṣayako bhagavadrasaḥ prāyo nodayate bhaktivirodhādeva . tato

nānukriyate ca . tadanubhavaśca bhagavatsambandhitvenaiva bhavati

nātmīyatvena . sa ca bhaktirasoddīpakatvenaiva caritārthatāmāpadyate .

tataḥ kvacicchruddhabhaktānāmapi yadi tadanubhāvānukaraṇaṃ syāttadā

tadīyatvenaiva taistadbhāvyate na tu svīyatveneti samādheyam . yatra tu

bhaktavirodhaḥ . yathā gadāditulyabhāvānāṃ vasudevādau tatrodayate'pi .

atha sāmājikā api bhaktā eveṣṭā iti . tatrāpi siddhiḥ . iti dṛśyakāvyeṣu rasa

bhāvanāvidhiḥ . śravyakāvyeṣvapi varṇanīyavarṇaśrotṛbhedena

yathāyathaṃ bodhavyaḥ . kiṃ cātra prāyastattadapekṣā ratyaṅkuravatām

eva . premādimatāṃ tu yathākathañcitsmaraṇamapi tatra hetuḥ yeṣāṃ

ṣaḍjādimayasvaramātramapi tatra heturbhavati . yathoktaṃ śrīnāradam

uddiśya ṣaṣṭhe

svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje .

akhaṇḍaṃ cittamāveśya lokānanucaranmuniḥ .. [bhāgavatam 6.5.22] iti .

tataḥ premādibhāva eva teṣu sarvāṃ sāmagrīmudbhāvayati . yathoktaṃ śrī

prahlādamuddiśya kvacidrudati vaikuṇṭhacintāśavalacetanaḥ [bhāgavatam

7.4.36] ityādinā

kvacidutpulakastūṣṇīmāste saṃsparśanirvṛtaḥ .

aspandapraṇayānanda salilāmīlitekṣaṇaḥ .. [bhāgavatam 7.4.41] ityantena .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.