Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 99 страница



śukadevasya camatkāraḥ .

athavā yo'yamaho tadānīṃ viṣūcīnayā kṛpayā māyāśritānāṃ sādhāraṇa

janānāmapi darśitasarvākārātikramitmāhātmyena sākṣānnarākṛtipara

brahmatvena sphuraṃstato'pi tathā tathā labdhe lābhe bandhubhāvastu tair

na labdhaḥ . sakhāyastu tathābhūtena tena sārdhaṃ bandhubhāvotkarṣa

rūpeṇa sakhyena vijahrurityatasta eva kṛtapuṇyapuñjāḥ śrībhagavat

pāritoṣikānekasatkarmakārivṛndeṣu paramaśreṣṭhā ityarthaḥ . ataeva

bāndhavāntareṣu nedṛśaṃ sakhyamastīti tebhyo'pi māhātmyamāyātam .

ataeva kimeṣāṃ sakhīnāṃ sākṣāttena samaṃ praṇayalakṣaṇahārda

viśeṣeṇa viharatāṃ (page 60) bhāgyaṃ varṇanīyam . ye sādhāraṇā api vraja

vāsinasteṣāmapyāstāṃ tattadanyadbhāgyam . taddarśanamātra

bhāgyamapi pareṣāṃ mahāmunīnāṃ paramadurlabhamevetyabhiprāyeṇa

yatpādāṃśurbahujanmakṛcchrata [bhāgavatam 10.12.12] ityanantarapadyamapi

vyākṛtyaitadeva sakhīnāṃ mahābhāgyavarṇanaṃ poṣaṇīyam .

ataevākrūreṇa athāvarūḍha [bhāgavatam 10.38.15] ityatra namasya ābhyāṃ ca sakhīn

vanaukasa iti coktam .

tadetattāvadastu yeṣu sakhiṣu vatseṣvapi brahmaṇā hṛteṣu anyān sṛjyāṃ

tattulyān dṛṣṭvā svayamevaitattayā babhūva . teṣvapi paritoṣamaprāpya

tān sakhīnevānināyetyapyanusandheyam .

..10.12.. śrīśukaḥ ..100..

[101]

atha tebhyo'pi śrīpitroruktaṃ

tato bhaktirbhagavati putrībhūte janārdane .

dampatyornitarāmāsīdgopagopīṣu bhārata .. [bhāgavatam 10.8.51] ityanena .

bhaktiḥ prema . nitarāṃ sneharāgaparākāṣṭhādhyārūḍhatvāt . gopāḥ

sarve . gopyastatpreyasīvargavanitāḥ . vakṣyamāṇānurodhāt . atha

sarvebhyo'pi munigaṇapraśastatyā sarvato'pi premapraṇayamānarāga

vaiśiṣṭyapuṣṭayā viśeṣato'nurāgamahābhāvasampattidhāriṇyā sva

prītyā vaśīkṛtakṛṣṇānāṃ śrīvrajadevīnāṃ tvasamordhameva tad

vaibhavam . etatkrameṇaivoddhavasyāpyanujñāpanakramo dṛśyate . yathā

atha gopīranujñāpya yaśodāṃ nandameva ca .

gopānāmantrya dāśārho yāsyannāruruhe ratham .. [bhāgavatam 10.47.64] spaṣṭam .

..10.47.. śrīśukaḥ ..101..

[102]

ataeva sarvamapi śrīgokulamatikramya

dṛṣṭvaivamādi gopīnāṃ kṛṣṇāveśātmaviklavam .

uddhavaḥ paramaprītastā namasyannidaṃ jagau ..

etāḥ paraṃ tanubhṛto bhuvi gopavadhvo

govinda eva nikhilātmani rūḍhabhāvāḥ .

vāñchanti yadbhavabhiyo munayo vayaṃ ca

kiṃ brahmajanmabhiranantakathārasasya .. [bhāgavatam 10.47.5758]

paraṃ kevalametāstanubhṛtaḥ saphalajanmānaḥ . ato'khilamātmani

paramātmatvena sarveṣāmapi durlabhasphūrtimātre svasannidhau tu

govinde sākṣātśrīgokulendratayā virājamāne evamīdṛśabhāvaviśeṣa

mādhuryeṇa rūḍhabhāvāḥ udbhūtamahābhāvā jātāḥ . yadeva

mahābhāvatātparyāntagatisamarthaṃ bhāvaviśeṣamādhuryaṃ yadi

yadṛcchayā varṇanadvārā karṇagocaraṃ syāt, tadā svasvabhāvaṃ parityajya

yadayaṃ bhāvaṃ premṇaḥ parākāṣṭeyamityanubhāvamahimadvārā

vitarkya bhavabhiyo mumukṣavo munayo prāpnumaḥ . etāsāmivāsmākaṃ

tanmādhuryaviśeṣāsvādayogyatvābhāvāditi bhāvaḥ . tatra tadavāñchakaṃ

nindati . anantasyānantalīlasya śrīkṛṣṇasya kathāsu kathāmātreṣu kimuta

īdṛśīṣu kathāsu araso rasābhāvo yasya tasya sāṅkhyairviriñcajanmabhirapi

kiṃ, na kiñcidapītyarthaḥ .

[103]

nanu te muktā mumukṣavaśca tattadbhāvena śāstrapraśastā eva . bhaktās

tvatitamām . tarhi tadvidhānāṃ kathamanyatra vāñchā . tatrāha

kvemāḥ striyo vanacarīrvyabhicāraduṣṭāḥ

kṛṣṇe kva caiṣa paramātmani rūṭhabhāvaḥ .

nanvīśvaro'nubhajato'viduṣo'pi sākṣāc

chreyastanotyagadarāja ivopayuktaḥ .. [bhāgavatam 10.47.59]

tatra tāsu śrīmaduddhavasyopakramopasaṃhārādiṣu mahābhaktereva

spaṣṭatvāt, tāsāṃ śrīkṛṣṇabhajane vyabhicāritvasya sutarāṃ taddoṣasya ca

rāsānte

gopīnāṃ tatpatīnāṃ ca

sarveṣāmapi dehinām . (page 61)

yo'ntaścarati so'dhyakṣaḥ

krīḍaneneha dehabhāk .. [bhāgavatam 10.33.35] ityādinā nirākṛtatvāt .

svayamevādhunāpi paramātmanīti tasyaiva sūcyamānatvāt . durdhiyāṃ mate

vā tāsāṃ vyabhicāraśīlatvasya tu āryapathaṃ hitvā [bhāgavatam 10.47.61] iti

prāpyasyaiva parityāgopapatteḥ svayameva nirākriyamāṇatvād

anyathārthasyāprastāvyatvamiti vakṣyamāṇa evārthaḥ samañjasaḥ . yathā

imā vanacaryaḥ vṛndāvanavihāriṇyaḥ striyaḥ kṛṣṇe tadrūpe āśraye kva kāṃ

vā bhūmikāmadhikṛtya vartante . tayā vyabhicāraduṣṭā etādṛśa

bhāvotkarṣābhāvena yo vyabhicāro gāḍhatadāsaktyabhāvastena duṣṭā

anye bhavabhīprabhṛtayo vayaṃ vā tasmin kva kāṃ bhūmikāmadhikṛtya

vartāmahe . tato mahadevāntaramiti bhāvaḥ . katham ? eṣa śrīgopa

vadhūṣvetāsu dṛśyamānaḥ paramātmani sarveṣāmeva bhajanīyatvena

spṛhāspade parameśvare rūḍhabhāvaḥ udbhūtamahābhāvaḥ

samujjṛmbhate . na tvasmāsviti .

tarhi tābhiranubhūyamānasya tāḍśabhāvajanakasya śrīkṛṣṇaguṇa

viśeṣasyānabhijñā yūyaṃ kathaṃ tadvāñchayāpi tatprāpsyatha, tatrāha nanv

iti . aviduṣo'pi . tatra mamaiva akasmātsvayamatra prasthāpitasya

dṛṣṭāntatvamiti bhāvaḥ . yathoktaṃ svayameva viraheṇa mahābhāgā

mahānme'nugrahaḥ kṛtaḥ [bhāgavatam 10.47.27] iti .

athavā pūrvamevārthaṃ tadrasavimukhīnāṃ mahāpativratānāmapi

nindayā draḍhatyati kvemā iti . imāḥ śrīvṛndāvanavihāriṇyaḥ śrīkṛṣṇa

preyasyaḥ striyaḥ kva . akārapraśleṣeṇa yāśca vanacaryastadvana

vihāriṇībhyastābhyo bhinnāḥ . atha ca striyo vratiastvām [bhāgavatam 5.18.19] ity

ādi ketumālavarṣavarṇanasthitalakṣmīvacanarītyā paramātmani svataḥ

sarvapatau śrīkṛṣṇe vaimukhyena vyabhicāraduṣṭāḥ striyaḥ kva . mahad

evāntaramiti bhāvaḥ . yataścaitāsveṣa sarvapuruṣārthaśiromaṇirūpo

rūḍhabhāvo dṛśyate na tu tāsviva talleśasyāpyabhāva iti .

[104]

evaṃ paramapremavatīṣvāsua tasya saudṛdamapi paramakāṣṭhāpannaṃ

bhavet . yato bhaktamātrāṇāṃ svabhāvata eva suhṛdasāvityāha nanviti .

kiṃ bahunā

nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ

svaryoṣitāṃ nalinagandharucāṃ kuto'nyāḥ .

rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha

labdhāśiṣāṃ ya udagādvrajavallabhīnām .. [bhāgavatam 10.47.60]

aṅge tadīye śrīvaikuṇṭhanāthākhyaśrīvigrahaviśeṣe paramapreyasī

rūpāyāḥ śriyo yā nitāntaratiḥ pragāḍhaḥ kāntabhāvaḥ tasyā api ayaṃ

etāvān prasādaḥ saukhyaprakāśo nāsti . yadi śriyo'pi nāsti tadā nalinasya

tatratyadivyasvarṇakamalasyeva gandho rūkkāntiśca yāsāṃ tādṛśīnāmapi

svaryoṣitāṃ vaikuṇṭhapurāṅganānāmanyāsāṃ sutarāmeva nāsti . tataḥ

kuto'nyāḥ . anyāḥ punardūrato'pi nirastā ityarthaḥ . kāsāmiva kiyān

prasādo nāsti, tatrāha rāseti . asya śrīvrajendranandanarūpasya . yad

vāñchayā śrīrlalanācarattapaḥ [bhāgavatam 10.16.36] ityuktadiśā tasyā api

spṛhaṇīyasya ityarthaḥ . tato na kevalaṃ vipralambha evāsāmīdṛśo

bhāvotkarṣaḥ parantu sambhoge'pi lakṣyā api spṛhaṇīyaḥ . tena mad

vidhānāṃ kā vārtā iti bhāvaḥ . bhujadaṇḍagṛhītakaṇṭhalabdhāśiṣāṃ

paramāveśena gṛhītakaṇṭhatayā prāptaparamamanorathānāṃ rāsotsave

vaḥ yāvānudagātsatataṃ nigūḍhamantaḥ sannapi prākaṭyaṃ prāpeti . api yat

spṛhā śrīḥ [bhāgavatam 10.15.8] ityatra (page 62) lakṣmīspardhāmayavākye vraja

sundarīṇāmiti sundarīpadavinyāsaḥ saundaryādikamapi tāsāṃ tadvad

adhikamiti sūcayati . tacca yuktaṃ yasyāsti bhaktirbhagavatyakiñcanā [bhāgavatam

5.18.12] iti nyāyena tadutkarṣata utkarṣaprāpteḥ . atra sarvabhāva

śiromaṇinā kāntabhāvāṃśenaivobhayatra tāratamyaṃ darśitam . na tu na ca

saṅkarṣaṇo na śrīḥ [bhāgavatam 11.14.15] ityādāviva bhaktijāyātvāṃśābhyām .

tato nānyena sādhāraṇyaṃ mantavyam . śrīkṛṣṇalakṣaṇasvayaṃbhagavad

viṣayatayā viśeṣāntaraṃ svastyeveti jñeyam .

[105]

tasmādāstāṃ tāvadāsāṃ bhāvacchavilābhābhilāṣaḥ . mama tvidameva

prārthanīyamithāha

āsāmaho caraṇareṇujuṣāmahaṃ syāṃ

vṛndāvane kimapi gulmalatauṣadhīnām .

yā dustyajaṃ svajanamāryapathaṃ ca hitvā

bhejurmukundapadavīṃ śrutibhirvimṛgyām .. [bhāgavatam 10.47.61]

ayamarthaḥ mayyāsāṃ śrīkṛṣṇapremaviśeṣacchavisparśo'pi na

sambhavatyeva vijātīyajanmavāsanatvāt . tataśca sākṣāccaraṇasparśo'pi

neti kiṃ vaktavyam . yadyevaṃ tadāsāṃ caraṇasya yo reṇustasya sparśa

bhāgadheyānāṃ śrīgulmalatauṣadhīnāṃ madhye kimapi yatkiñcid

anādṛtarūpamiti syāmiti . aho ityabhilāṣakṛtahṛdayārtau .

kathambhūtānāmityāha yā iti . yāḥ khalu kulavadhūtvādāpātavicāreṇa

svayaṃ dustyajaṃ svajanamāryapathaṃ ca hitvā rāgātiśayena lokaveda

maryādāmullaṅghyetyarthaḥ . vastutastu śrutibhirvimṛgyāṃ sarvaśruti

samanvayena paramapuruṣārthaśiromaṇitayā nirṇeyāmīdṛśaparama

premalakṣaṇāṃ mukundasya prastutatvātśrīvrajendranandanarūpasya

padavīṃ tadīyasaṃyogānandapaddhatiṃ bhejuriti .

[106]

tadevamāryapathaṃ tyajāma iti tu tāsāṃ bhrama eveti bhāvaḥ . ya eva tat

saṃyogānandaḥ śrīprabhṛtīnāṃ paramadurlabha eveti svayameva vyanakti .

yā vai śriyārcitamajādibhirāptakāmair

yogeśvarairapi yadātmani rāsagoṣṭhyām .

kṛṣṇasya tadbhagavataścaraṇāravindaṃ

nyastaṃ staneṣu vijahuḥ parirabhya tāpam .. [bhāgavatam 10.47.62]

yā rāsagoṣṭhyāṃ virājamānasya śrīkṛṣṇasya bhagavataḥ parama

mādhuryasārabhagavattāprakāśinastadanirvacanīyamādhuryaka

prakṛṣṭaṃ padāravindaṃ nyastaṃ, tena svayamarpitaṃ parirabhya tāpaṃ

sākṣāttadaprāptihetukamādhiṃ jahuḥ . tattu yogeśvarairbhaktiyoga

pravīṇaiḥ śrīśukādibhirapi ātmani manasyevārcitam . yadvāñchayā śrīr

lalanācarattapaḥ [bhāgavatam 10.16.36] ityuktadiśā śriyāpi yatprāptuṃ manasy

evārcitam . tacca sadaivānādita eva na tu kadācidapi sākṣātprāptam . tad

aśravaṇāditi bhāvaḥ .

[107]

evaṃ tāsāmeva sākṣānnamaskāre kṛtacittatayā tathāvidhaṃ gāyannevāsau

punarapi mahāmahimasphūrteratidainyabharasaṅkucitatayā tatrāpy

ātmano'nadhikāritāṃ manyamānastatpādareṇumeva namaskurvan tatrāpi

dainyena tadekavargasambandhātsādhāraṇavrajastrīṇāmeva namaskaroti

vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ .

yāsāṃ harikathodgītaṃ punāti bhuvanatrayam .. [bhāgavatam 10.47.63]

uttarārdhena tādṛśīnāmapyāsāṃ sākṣādeva pādareṇuṃ vande, tadetad

apyaho asmākaṃ (page 63) bhāgyamastītyetadapi mahadadbhutamiti

bhāvaḥ . atraitaduktaṃ bhavati

ete hi yādavāḥ sarve madgaṇā eva bhāmini . [ড়dmaড় 6.89.22]

sarvadā matpriyā devi mattulyaguṇaśālinaḥ ..

iti pādmakārtikamāhātmyadṛṣṭaśrībhagavadvākyānusāreṇa

śayyāsanāṭanālāpe [bhāgavatam 10.90.46] ityādyanusāreṇa ca yādavā eva tāvat

svayaṃ bhagavataḥ śrīkṛṣṇadevasya paramapreṣṭhāḥ . ataḥ

prādurbhāvāntarabhaktāstu svato dūrata eva sthitā .

atha bhaktāntareṣu yādaveṣvapi tvaṃ tu bhāgavateṣvaham [bhāgavatam 11.16.29],

tvaṃ me bhṛtyaḥ suhṛtsakhā [bhāgavatam 11.11.49], noddhavo'ṇvapi mannyūnaḥ

[bhāgavatam 3.4.31], na ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān [bhāgavatam

11.14.15] ityādi kāmakṛcchrīkṛṣṇavākyānusārātbhaktyaṃśena tu

sarvato'pyuddhava eva śreyān, tasya tu śrīvrajadevīṣvevaivaṃ dainya

vacanaṃ, na jātu mahiṣīsvapīti jātāndhasyāpi cākṣṣamevedaṃ tāsāṃ yaśo

rākācandramaḥsaundaryamiti ..

..10.47.. śryuddhavaḥ ..102107..

[108]

tatra svebhyaḥ ṣoḍaśasahasrasaṅkhyābhyaḥ śrīyadudevasya patnībhyas

tathāṣṭabhyaḥ paṭṭamahīṣibhyaśca tāsāṃ māhātmyaṃ vadantyaḥ

paramakāṣṭhāpannatayā śrīrādhikādevyā āhuḥ

na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyamapyuta .

vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam ..

kāmayāmaha etasya śrīmatpādarajaḥ śriyaḥ .

kucakuṅkumagandhāṭhyaṃ mūrdhnā voṭhuṃ gadābhṛtaḥ ..

vrajastriyo yadvāñchanti pulindyastṛṇavīrudhaḥ .

gāvaścārayato gopāḥ pādasparśaṃ mahātmanaḥ .. [bhāgavatam 10.83.4143]

he sādhvi, sāmrājyādikaṃ na kāmayāmahe . tatra sāmrājyaṃ sārvabhaumaṃ

padam . svārājyamaindraṃ padaṃ bhojyaṃ tadubhayabhogabhāktvam .

bhunaktīti bhuktasya bhāva iti . vividhaṃ rājata iti virāṭtasya bhāvo

vairājyam . aṇimādisiddhibhāktvamityarthaḥ . pārameṣṭyaṃ brahma

padam . ānantyaṃ ye te śatam [ṭaittū 2.8.2] ityādiśrutirītyā

manuṣyānandamārabhya śataśataguṇitatvena prājāpatyasya gaṇanāyāḥ

parāṃ kāṣṭhāṃ darśayitvā parabrahmaṇi tu yato vāco nivartante [ṭaittū

2.4.1] ityanena yadānandasyānantyaṃ darśitaṃ tadapītyarthaḥ . kiṃ bahunā,

hareḥ śrīpateḥ padaṃ sāmīpyādikamapi yattadetadapi na kāmayāmahe .

nādhīnaṃ kartumicchāma ityarthaḥ .

tarhi kimadhikaṃ labdhaṃ kāmayadhve ? na, tatrāhuḥ etasyāsmatpatitvena

sarvavijñātasya gadābhṛtaḥ śrīmatpādaraja eva tāvanmūrdhnā voḍdhruṃ

kāmayāmahe . tatrāpi yatśriyaḥ kucakuṅkumagandhenāḍhyaṃ tad

gandhena prāptasampadviśeṣaṃ tatpunaradhikaṃ kāmayāmaha ityarthaḥ .

nanu, śrīpatereva padaṃ śrīkuṅkumagandhāḍhyaṃ [Vṛ. here adds: tat

sāmīpyādityāgāttattu bhavatyastyaktavatya eva . yadi ca śrīratra

rukumṇyabhipreyate tarhi tattu bhavatīnāṃ prāptameva . tasmāttattad

vilakṣaṇāyā eva śriyaḥ kucakuṅkumagandhāḍhyam . Vṛ. additionends.] tat

syāditi gamyate . tatastadavabodhanāya punarviśiṣyatām . tatrāhuḥ vraja

striya iti . pūrṇāḥ pulindya urugāya [Bhp10.21.17] ityādi svavākyādy

anusāreṇa vrajastryādayo yadvāñchanti vavāñchurityarthaḥ . vartamāna

prayogeṇa tattadaviccheda utprekṣyate . atra pulindyādinirdeśastu sveṣām

api tatprāptiyogyatāvivakṣayā . tṛṇavīrudho (page 64) dūrvādyāḥ . āsāṃ

tādṛganubhavaśca tatkucakuṅkumasaurabhavāsitatvāvicchinnatat

pādapabhāvādeveti bhāvaḥ . gāvo gāḥ . cārayataścārayantaḥ . gopā ityante

nirdeśastu keṣāṃcitpriyanarmasakhādīnāṃ tadanumodakāritve'pi

puruṣatvāttatrāyogyatāvivakṣayā . ayaṃ bhāvaḥ śrītvena prasiddhāyāḥ

śriyastatra kāmanaiva śrūyate, na tu saṅgatiḥ . yadvāñchayā śrīr [bhāgavatam

10.16.36] iti nāgapatnīnāṃ, yā vai śriyārcitam [bhāgavatam 10.47.62] ityuddhavasyāpy

ukteḥ .

na ca rukmiṇītvena prasiddhāyā śriyastatra saṅgatiḥ . kāladeśayor

anyatamatvāt . na ca vrajastrīṇāṃ śrīsambandhalālasā yuktā nāyaṃ

śriyo'ṅga [bhāgavatam 10.47.60] ityādinā tato'pi paramādhikyaśravaṇāt . tasmād

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane iti mātsyānusāreṇa

rukmiṇyā saha paṭhitā . śāstradṛṣṭyā tūpadeśo vāmadevād [Vs. 1.1.30] iti

nyāyarītyā mahendreṇa parameśvara iva durgayāpyahaṃgrahopāsanā

śāstradṛṣṭyā svābhedenopadiṣṭā . śrīrādhā tu sarvataḥ pūrṇā tal

lakṣmīḥ .

tathā devī kṛṣṇamayī proktā rādhikā ityādi bṛhadgautamīyānusāreṇa,

rādhayā mādhavo devo mādhavenaiva rādhikā ityādi ṛkpariśiṣṭānusāreṇa

ca tāsu rādhātvena prasiddhā sarvato vilakṣaṇā yā śrīrvirājate tām

uddiśyaiva tāsāṃ tadidaṃ vākyam . yathā ca anayārādhito nūnaṃ bhagavān

[bhāgavatam 10.30.28] ityādi . apyeṇapatnyupagata [bhāgavatam 10.30.11] ityādidvayaṃ ca .

tataśca tāsāṃ yathā tatra spṛhāspandatā tathāsmākaṃ ceti .

tadevaṃ tādṛśapremasphūrtimayatadgandhāḍhyatāyāḥ sampratyapy

asmāsu prakāśaḥ syāditi darśitam . na kevalaṃ tādṛśaṃ tadraja eva

vāñchanti api tu tādṛśapādasparśaṃ ca . ato vayamapi taṃ kāmayāmaha

ityarthaḥ . yadvā tadrajasa eva viśeṣaṇaṃ pādasparśamiti . tadavyabhicāri

phalatvādabhinnamevetyarthaḥ .

etasya tatra kīdṛśasya ? mahān sarvatratyādapi svabhāvāduttama ātmā

saundaryādiprakāśamayaḥ svabhāvo yasya tādṛśasya tatrātiśuśubhe tābhir

bhagavān [bhāgavatam 10.33.6] iti śrīśukokteḥ ..

..10.83.. śrīmahiṣyo draupadīm ..108..

(page 65)

[109]

atha tatraiva śrīrādhādevyāḥ, ādipurāṇe

trailokye pṛthivī dhanyā tatra vṛndāvanaṃ punaḥ .

tatrāpi gopikāḥ pārtha tatra rādhābhidhā mama .. iti .

pādme kārttikamāhātmye

yathā rādhā priyā viṣṇostasyāḥ kuṇḍaṃ priyaṃ tathā .

sarvagopīṣu saivaikā viṣṇoratyantavallabhā .. iti .

ataeva tasyā eva pramādhikyaṃ varṇitamāgneye vāsanābhāṣyoddhṛtaṃ

vacanam

gopyaḥ papracchuruṣasi kṛṣṇānucaramuddhavam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.