|
|||
SIX SANDARBHAS 98 страницаyadyapi tādṛśasya tanna sambhavati tathāpi he bhūpa ekāntabhakteṣu yuṣmāsu anukampāṃ paśya . yeṣāṃ bhaktiviśeṣeṇa paravaśaḥ sannasāvapi tathā tathātmānaṃ bāḍhamevābhimanyata ityarthaḥ . yaḥ khalu śarīrasyāpi sambandhahetuḥ so'bhimāna eva hi sambandhaheturmukhyaḥ, na śarīram . evaṃ sati, svāvirbhāvādinā śarīrasambandhe'pi tasya mātuleyatvādikaṃ sutarāmeva sidhyatīti tātparyam . tatra hetugarbho dṛṣṭāntaḥ yanme'sūn iti . yasmātyuṣmatsambandhādeva hetoḥ . tadevaṃ paramopādeyatvajñānādeva tatsambandhātmaka eva śrī bhagavānutkrāntāvapi muhureva nijālambanīkṛtaḥ vijayasakhe ratirastu me'navadyā [bhāgavatam 1.9.33] iti, pārthasakhe ratirmamāstu [bhāgavatam 1.9.35] iti, vijaya rathakuṭumbaḥ [bhāgavatam 1.9.39] ityārabhya bhagavati ratirastu me mumūrṣoḥ iti ca . ..1.9.. bhīṣmaḥ śrīyudhiṣṭhiram ..95.. [96] tamevābhimānamamatābhyāṃ prīteratiśayaṃ darśayati (page 55) rājan patirgururalaṃ bhavatāṃ yadūnāṃ daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ . astvevamaṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicitsma na bhaktiyogam .. [bhāgavatam 5.6.18] yasyāmeva kavayaḥ [bhāgavatam 5.6.17] ityādi prāktanagadye muktyadhikatayā sāmānyā prītilakṣaṇabhaktiruktā . atra tu he rājan bhavatāṃ yadūnāmapi patyādirūpo bhagavān . evaṃ nāma dūre'stu śrībhagavatastādṛśatva prāpakasya premaviśeṣasyāsya vārtā sarveṣāmapi dūre sthitetyarthaḥ . yato'nyeṣāṃ nityaṃ bhajatāmapi mukundo'sau muktimeva dadāti, na tu bhaktiyogaṃ pūrvoktamahimaprītisāmānyamapīti patitvādibhāvamayyāṃ paramavaiśiṣṭyamuktam . atasteṣveva yatkiñcidrūpatvamapi śrī brahmaṇā prārthitaṃ tadastu me nātha sa bhūribhāgaḥ [bhāgavatam 10.14.30] ity ādinā . ..5.6.. śrīśukaḥ ..96.. [97] atha parikarāṇāmapi bhāveṣu tāratamyaṃ vivecanīyaṃ, yeṣāṃ bhagavattaivopajīvyā . tatra bhagavattā tāvatsāmānyato dvividhaiva . paramaiśvaryarūpā paramamādhuryarūpā ceti . aiśvaryaṃ prabhutā . mādhuryaṃ nāma ca śīlaguṇarūpavayolīlānāṃ sambandhaviśeṣāṇāṃ ca manoharatvaṃ, paramatvaṃ ca cāsamordhvatvam . atha bhaktādicaturvidhāḥ parikarāapi dvividhāḥ . paramaiśvaryānubhava pradhānāḥ paramamādhuryānubhavapradhānāśca . tatraiśvaryamātrasya sādhvasasambhramagauravabuddhijanakatvaṃ mādhuryamātrasya prīti janakatvamiti sarvānubhavasiddhameva . tatastatraiśvaryamādhuryayoḥ paramatvamiti tābhyāṃ yathāsaṅkhyaṃ sādhvasādīnāṃ prīteśca paramatvameva syāt . ataeva devakī vasudevaśca vijñāya jagadīśvarau . kṛtasaṃvandanau putrau sasvajāte na śaṅkitau .. [bhāgavatam 10.44.51] pitarāvupalabdhārthau viditvā puruṣottamaḥ . mā bhūditi nijāṃ māyāṃ tatāna janamohinīm .. uvāca pitarāvetya sāgrajaḥ sātvatarṣabhaḥ . praśrayāvanataḥ prīṇannamba tāteti sādaram .. [bhāgavatam 10.45.12] ityādy anantaram, iti māyāmanuṣyasya harerviśvātmano girā . mohitāvaṅkamāropya pariṣvajyāpaturmudam .. siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau . na kiñcidūcatū rājan bāṣpakaṇṭhau vimohitau .. [bhāgavatam 10.45.1011] upalabdho jāto jagadīśvaratvalakṣaṇo'rtho yābhyāṃ tathābhūtau jñātvā . mābhūditi . samārūḍhapitṛtvapadavīkatvena jñānibhaktajanakevala bhaktajanādidurlabhaparamapremaikayogyayostayostadācchādakaṃ taj jñānaṃ na bhavatviti nijāṃ māyāmāvaraṇaśaktiṃ nija jagadīśvaratvācchādanāya tatāna vistāritavān . tadanantaraṃ nijatādṛśa premapoṣkaṃ mādhuryameva vyañjitavānityāha uvācetyādi . athavā māyā dambhe kṛpāyāṃ ca iti viśvaprakośātnijāṃ svaviṣayāṃ māyāṃ kṛpāṃ tadātmikāṃ vātsalyākhyāṃ prītiṃ tayostatāna āvirbhāvitavān . kīdṛśīṃ yā nijamādhuryeṇa sarvameva janaṃ mohayati tām . kathaṃ tatānetyāśaṅkya nijaiśvaryācchādakanijamādhurya prakāśanenetyāha uvāceti . athavā māyā vayunaṃ jñānamiti nighaṇṭudṛṣṭyā nijāṃ tādṛśaprema janakatvenāntaraṅgāṃ māyāṃ nijamādhuryajñānaṃ tatāna . tatprakāram āha uvāceti . māyāmanuṣyasyāśeṣavidyāpracurasya narākṛtipara brahmaṇa iti . ..10.45.. śrīśukaḥ ..97.. [98] tadevaṃ pāramaiśvaryasya bhaktau yatkvaciduddīpanatvaṃ, tattu sambhramagauravādi tadavayavasyaiva . tatrāpyavayavini prītyaṃśe tu mādhuryasyaivoddīpanatvam . ubhayasamāhārasya punaḥ parameśvara (page 56) bhaktijanakatvamiti vivektavyam . tadevaṃ mādhuryasyaiva prītijanakatve sthite tadanubhavaśca śrīmad gokulasya svabhāvasiddhaḥ . āgantukaḥ khalvaiśvaryānubhavaḥ . tathaiva śrīgovardhanoddharaṇānantare evaṃvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te . atadvīryavidaḥ procuḥ samabhyetya suvismitāḥ .. [bhāgavatam 10.26.1] ityādy adhyāye, dustyajaścānurāgo'smin sarveṣāṃ no vrajaukasām . nanda te tanaye'smāsu tasyāpyautpattikaḥ katham .. [bhāgavatam 10.26.13] iti śrīgopagaṇapraśne, śrīvrajeśvareṇa ca tadaiśvaryamāptavākya dvāraiva teṣāṃ samādhānāyoktaṃ, mādhuryaṃ tu svānubhavasiddhatvena vyañjitam . yathāha śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo'rbhake . enaṃ kumāramuddiśya gargo me yaduvāca ha .. [bhāgavatam 10.26.15] ityādi, ityaddhā māṃ samādiśya garge ca svagṛhaṃ gate . manye nārāyaṇasyāṃśaṃ kṛṣṇamakliṣṭakāriṇam .. [bhāgavatam 10.26.23] ityantam . atha gargo māṃ yaduvāca ha iti śabdadvārā parokṣaṃ jñānamuktam . tatrāpi manye iti vitarka eva . arbhakakumāraśabdaprayogastu bālabhāva mayamādhurye svasvabhāvānubhavasya sūcaka ityavagamyate . ..10.26.. śrīvrajeśvaraḥ ..98.. [99] tathā matkāmā ramaṇaṃ jāramasvarūpavido'balāḥ [bhāgavatam 11.12.13] iti śrī bhagavatā coktam . na caivaṃ teṣāmajñānaṃ ca vaktavyam . mādhurya jñānenaiva paramabhagavattājñānasadbhāvāt . yata eva teṣām anyatrānāveśaḥ . yadeva khalvātmārāmāṇāmapi modanam . na ca sarvāpi bhagavattā sarveṇopāsyate anubhūyate vā . api tu svasvādhikāraprāptaiva anantatvād anupayuktatvācca . ataeva vedānte'pi guṇopāsanāvākyeṣu tattadvidyāyāṃ guṇasamāhāraḥ pṛthakpṛthageva sūtrakāreṇa vyavasthāpitaḥ . tathaivoktaṃ yasya yasya hi yaḥ kāmastasya tasya hyupāsanam . tādṛśānāṃ guṇānāṃ ca samāhāraṃ prakalpayet .. iti . tathā mallānāmaśaniḥ [bhāgavatam 10.43.17] ityādau ca ṭīkā cūrṇikātatra ca śṛṅgārādirasakadambamūrtirbhagavāṃstattadabhiprāyānusāreṇa babhau, na sākalyena sarveṣāmityāha ityeṣā . atra paramatattvatayā jānatāmapi na samyagjñānamityāyātam . yuktaṃ cedaṃ tattanmādhurya viśeṣānanubhavāt . mādhuryānubhāvināṃ bhaktānāṃ tu yasyāsti bhakti bhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ [bhāgavatam 5.18.12] ityādi nyāyenānādṛtamapi sarvaṃ jñānaṃ samayapratīkṣakameva syāt . pūrvatraiva padye teṣāṃ paramavidvattāmabhipraiti . yathā mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ . mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ vṛṣṇīnāṃ paradevateti vidito raṅgaṃ gataḥ sāgrajaḥ .. [bhāgavatam 10.43.17] atra khalu padye trividhā janā uktāḥ pratikūlajñānāḥ, mūḍhāḥ, vidvāṃsaś ca . tatra nirupādhiparamapremāspadatāsvabhāve tasmin virodhaliṅgena mallānāṃ kaṃsapakṣīyāsatkṣitibhujāṃ kaṃsasya ca pratikūlajñānatvaṃ bodhyate . virāḍaviduṣāmiti pṛthagupādānena (page 57) virāṭtva jñānināmeva mūḍhatvam . pāriśeṣyapramāṇenānyeṣāṃ tu vidvattaiva . tatra virāṭtvaṃ nāma virādaṃśebhautikadehatvaṃ yatkiñcinnaradārakatvamity arthaḥ . atastatra mūḍhatā . te ca bhagavadyācñāmaśraddadhānairyājñika vipraiḥ sadṛśāḥ . kecittadavajñātāro na dveṣṭāro na ca prīyamāṇāḥ . atra teṣāṃ bhautikatva sphūrtau bhaktānāṃ jugupsāṃ jāyata iti bībhatsarasaśca bhagavatā poṣyate . naravaratve tu tanmādhuryaprabhāvayoraṃśenaiva nareṣu tasya śreṣṭhatvamanubhūtamiti tadanubhavasadbhāvātsādhāraṇanṝṇāmapi vidvattā . ataeva ca sāmānyabhaktāḥ . yathaiva teṣāṃ prītirvarṇitā . nirīkṣya tāvuttamapuruṣau janā mañcasthitā nāgararāṣṭrakā nṛpa . praharṣavegotkalitekṣaṇānanāḥ [bhāgavatam 10.43.20] ityādinā . eteṣāṃ prajātve'pi prāyastadānīmajātamamatvānna pālyāntaḥpraveśaḥ . athaivaṃ teṣāmapi vidvattāyāmanyeṣāṃ sutarāmeva sā . tatrāpi kimuta śrīgopānām . tathā hi tatra nṝṇāṃ sāmānyabhaktānāṃ yogināṃ tallīlā didṛkṣāgatākāśādisthitacatuḥsanaprabhṛtijñānibhaktānāṃ ca mamatva sūcakapadavinyāso na kṛtaḥ . tathā tadbalābalavadyuddhaṃ sametāḥ sarvayoṣitaḥ . ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ .. [bhāgavatam 10.44.6] ityādau . kva vrajasārasarvāṅgau [bhāgavatam 10.44.8] ityāditad vākyodāhṛtānukampāmayaparamaprītivikārāṇāṃ nānābhāvastrīṇāṃ madhye smaratvena viditakṛṣṇānāṃ gopyastapaḥ kimacaran [bhāgavatam 10.44.14] ityādikagirāṃ strīviśeṣāṇāṃ kāntabhāvākhyaprīterlokaprasiddha smareṇāpi miśratvena śrīvrajadevīvacchuddhatvābhāvaḥ . tatkāla dṛṣṭatvena mamatvābhāvaścāgataśca . vṛṣṇipitṛgopānāṃ tu tattac chabdairmamatāviśeṣaḥ sūcitaḥ . tasmādeteṣveva paramamādhuryānubhaveṣūttamatvaṃ matam . tatra ca gopānāṃ svajano vṛṣṇīnāṃ paradevatetyanena śrīgopānāṃ bāndhava bhāvāpādakamādhuryajñānaṃ svābhāvikaṃ, vṛṣṇīnāṃ tu para devatābhāvāpādakaiśvaryajñānaṃ svābhāvikamityaṅgīkṛtam . sambandhādvṛṣṇayaḥ [bhāgavatam 7.1.30] iti tu tathā gauṇasyāpi bandhubhāvasya tadanugatau svataḥ prābalyāpekṣayoktam . kiṃ ca, teṣu yathā kaṃsādayaḥ pratikūlajñānā vṛṣṇyadhamāḥ . tathaivāvidvāṃsaḥ śatadhanvaprabhṛtayaḥ santi . tadapekṣayaiva na yaṃ vidantyamī bhūpā ekārāmāśca sātvatāḥ [bhāgavatam 10.84.23] ityādikaṃ jñeyam . ata uttamavṛṣṇitayā sāmānyato labdhamaiśvaryajñānamuttamameva śrī vasudevadevakyoḥ sammatam . tataḥ tatsaṃsṛṣṭatve'pi līlāviśeṣādeva pitroḥ śiśurityanena mādhuryajñānaṃ vyajyate . ato gauṇatvādeva nāticitramidaṃ viprā vasudevo bubhutsayā . kṛṣṇaṃ matvārbhakaṃ yannaḥ pṛcchati śreya ātmanaḥ .. [bhāgavatam 10.84.30] ityādau śrīnāradena tan nānumoditam . rājñā tu svābhāvikatvātśrīvrajeśvarayostadanumoditam . nandaḥ kim akarodbrahman [bhāgavatam 10.8.46] ityādau . tayoraiśvaryajñānasya svābhāvikatvaṃ ca janmakṣaṇamārabhya tādṛśastutyādau prasiddham . ataevaa pitarāvupalabdhārtho viditvā [bhāgavatam 10.45.1] ityatra ṭīkākārairapi tayoraiśvaryajñānaṃ siddhameva . putratayā prema tu durlabhamity uktam . tathā śrīgopānāṃ svajanatvaṃ sāmānyato nirdiṣṭam . tacca vṛṣṇi kaṃsādivanna vraje kvacidapi (page 58) jane vyabhicarati ābālavṛddhavanitāḥ sarve'ṅga paśuvṛttayaḥ . nirjagmurgokulāddīnāḥ kṛṣṇadarśanalālasāḥ .. [bhāgavatam 10.16.15] ityādi darśanāt . tadevaṃ sati svayameva goparāje kadāpyavyabhicārivātsalye vaiśiṣṭyam āyātamiti tasyāpi śiśuriti kiṃ vaktavyamiti bhāvaḥ . ..10.43.. śrīśukaḥ ..99.. [100] tadevaṃ paramamādhuryātiśayānubhavasvabhāvatvena paramajñānitvam eva śrīgopālānāmaṅgīkṛtam . ataeva dṛṣṭacaturbhujādyanantatad āvirbhāvenāpi brahmaṇā teṣāmālambanaṃ rūpameva nijālambanīkṛtam naumīḍya te'bhravapuṣe [bhāgavatam 10.14.1] ityādinā . teṣāmapi yat svabhāvatvenaiva cāgantukādanyajñānātnāsau prītirvyabhicarati . pratyuta tadeva tiraskaroti . tenānatarāyaprāye vardhate ca viṣayiṇāṃ viṣayaprītir iva . yato viṣayiṇāṃ viṣayeṣu sadoṣatve śrute dṛṣṭe'pi rāgaprāpta guṇavattvabuddhiḥ prabalā dṛśyate . tathaivoktaṃ yā prītiravivekānāṃ [Viড় 1.20.19] iti . atra ca śrīsaṅkarṣaṇaṃ prati śrīmannandayaśodā vacanam ciraṃ naḥ pāhi dāśārha sānujo jagadīśvaraḥ . ityāropyāṅkamāliṅgya netraiḥ siṣicaturjalaiḥ .. [bhāgavatam 10.65.3] ityādi . yena vasudevaputratve kṣatriyatve parameśvaratve ca vyakte śrī baladevasyāpi tatputrocitabhāvo nānyathā jñātaḥ . yathā tatpūrvamuktam balabhadraḥ kuruśreṣṭha bhagavān rathamāsthitaḥ . suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam .. pariṣvaktaścirotkaṇṭhairgopairgopībhireva ca . rāmo'bhivādya pitarāvāśīrbhirabhinanditaḥ .. [bhāgavatam 10.65.12] iti . paramaiśvaryādijñānasvabhāvānāmapi prītiprābalyamaye tattiraskāro dṛśyate . yathā śrīdevahūtyāḥ vanaṃ pravrajite patyāvapatyavirahāturā . jñātatattvāpyabhūnnaṣṭe vatse gauriva vatsalā .. [bhāgavatam 3.33.21] iti . śrīdevakīdevyāḥsamudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ [bhāgavatam 10.2.29] iti . śrīyudhiṣṭhirasya ajātaśatruḥ pṛtanāṃ gopīyāya madhudviṣaḥ . parebhyaḥ śaṅkitaḥ snehātprāyuṅkte caturaṅgiṇīm .. [bhāgavatam 1.10.32] iyaṃ ca tasya praśaṃsāmarthamevoktam atha dūrāgatān śauriḥ kauravān virahāturān . saṃnivartya dṛḍhasnigdhān prāyādsvanagarīṃ priyaiḥ .. [bhāgavatam 1.10.33] ityuktavākye'pi tādṛg abhiprāyāt . tathā śrīsaṅkarṣaṇasya ca śrutvaitadbhagavān rāmo vipakṣīyanṛpodyamam . kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalahaśaṅkitaḥ .. balena mahatā sārdhaṃ bhrātṛsnehapariplutaḥ . tvaritaḥ kuṇḍinaṃ prāgādgajāśvarathapattibhiḥ .. [bhāgavatam 10.53.2021] bhagavān sarvajño'pītyarthaḥ . ataeva kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ [bhāgavatam 10.11.49] ityādikamapi . tadevaṃ mādhuryajñānasyaiva balavatsukhamayatve sthite tasmiṃśca śrī gopānāmeva svābhāvikatayā labdhe brahmatveśvaratvānubhavamatikramya teṣāmeva bhāgyena śrīśukadevo'pi yuktameva camatkṛtimavāpa itthaṃ satāṃ brahmasukhānubhūtyā [bhāgavatam 10.12.11] ityādau, nemaṃ viriñco na bhavaḥ [bhāgavatam 10.9.20] ityādau, nāyaṃ sukhāpa ityādikasya gopikāsuta [bhāgavatam 10.9.21] atra, nāyaṃ śriyo'ṅga [bhāgavatam 10.47.60] ityādau ca . kvacicca tādṛśa svabhāveṣu teṣvaiśvaryaprakaṭanamapi vismayadvārā mādhuryajñānam eva puṣṇāti . asmākaṃ putrādi (page 59) rūpo'yaṃ kathamīdṛśakriyāvān iti . tathā nandādayastu taṃ dṛṣṭvā paramānandanirvṛtāḥ . kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ .. [bhāgavatam 10.28.17] ityādi . tadevaṃ śuddhatvācchrīgokulabālikānāmeva prītiḥ praśastā . yathoktaṃ eṣāṃ ghoṣanivāsināmuta bhavān [bhāgavatam 10.14.35] iti . yatraiva paśūnāmapi paramaḥ sneho dṛśyate . yathā kālīhradāvagāhe gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ . kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire .. [bhāgavatam 10.16.11] iti . tathā tata utthāne narā gāvo vṛṣā vatsā lebhire paramāṃ mudām [bhāgavatam 10.17.16] iti . tathā sthāvarāṇāmapi tatraiva kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api [bhāgavatam 10.17.65] iti . ataeva śrībrahmaṇāpi prārthitam tadbhūribhāgyamiha janma kimapyaṭavyāṃ yadgokule'pi katamāṅghrirajo'bhiṣekam . [bhāgavatam 10.14.34] iti . tadevaṃ paramamādhuryaikajñānanidhau śrīmati gokule'pi anugatā bāndhavāśceti dvividhānāṃ tatpriyāṇāṃ madhye mamatāviśeṣadhāritvād antyānāṃ mahānevotkarṣaḥ . yathoktaṃ aho bhāgyamaho bhāgyam [bhāgavatam 10.14.32] ityādinā . atra vrajaukasāṃ kaniṣṭheṣvapi tena mitratayā svīkāra iti yaducyate tatkhalu mitratāyāḥ praśaṃsāmevāvahatīti . atha teṣvapi sakhīnāṃ tāvadutkarṣamāha itthaṃ satāṃ brahmasukhānubhūtyā dāsyaṃ gatānāṃ paradaivatena . māyāśritānāṃ naradārakeṇa sākaṃ vijahruḥ kṛtapuṇyapuñjāḥ .. [bhāgavatam 10.12.11] satāṃ jñānināṃ brahmatvena sphuraṃstāvadviralapracāraḥ . dāsyaṃ gatānāṃ muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ . sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.35] ityanusāreṇa paradaivatvena sphuraṃstato'pi viralapracāraḥ . māyāśritānāṃ tu jñānabhaktimaitrīhīnānāṃ cidekarūpatvena na sphurati . na ca parameśvaratvena, na ca premāspadatvena . tatastadīyāsādhāraṇatāsphūrtau yogyatāśrayābhāvāt . avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam [gītā 9.11] iti nyāyena alabhya eveti pādatrayeṇa tasyodayamātra daurlabhyaṃ vivakṣitam . tataścaivambhūto yo'sulabhasphūrtiḥ śrīkṛṣṇastena samaṃ sākṣādeva premabhūmikotkarṣamadhirūḍhena paramasakhyenāpi vijahruriti śrī
|
|||
|