Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 98 страница



yadyapi tādṛśasya tanna sambhavati tathāpi he bhūpa ekāntabhakteṣu

yuṣmāsu anukampāṃ paśya . yeṣāṃ bhaktiviśeṣeṇa paravaśaḥ sannasāvapi

tathā tathātmānaṃ bāḍhamevābhimanyata ityarthaḥ . yaḥ khalu śarīrasyāpi

sambandhahetuḥ so'bhimāna eva hi sambandhaheturmukhyaḥ, na śarīram .

evaṃ sati, svāvirbhāvādinā śarīrasambandhe'pi tasya mātuleyatvādikaṃ

sutarāmeva sidhyatīti tātparyam . tatra hetugarbho dṛṣṭāntaḥ yanme'sūn

iti . yasmātyuṣmatsambandhādeva hetoḥ .

tadevaṃ paramopādeyatvajñānādeva tatsambandhātmaka eva śrī

bhagavānutkrāntāvapi muhureva nijālambanīkṛtaḥ vijayasakhe ratirastu

me'navadyā [bhāgavatam 1.9.33] iti, pārthasakhe ratirmamāstu [bhāgavatam 1.9.35] iti, vijaya

rathakuṭumbaḥ [bhāgavatam 1.9.39] ityārabhya bhagavati ratirastu me mumūrṣoḥ

iti ca .

..1.9.. bhīṣmaḥ śrīyudhiṣṭhiram ..95..

[96]

tamevābhimānamamatābhyāṃ prīteratiśayaṃ darśayati (page 55)

rājan patirgururalaṃ bhavatāṃ yadūnāṃ

daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ .

astvevamaṅga bhagavān bhajatāṃ mukundo

muktiṃ dadāti karhicitsma na bhaktiyogam .. [bhāgavatam 5.6.18]

yasyāmeva kavayaḥ [bhāgavatam 5.6.17] ityādi prāktanagadye muktyadhikatayā

sāmānyā prītilakṣaṇabhaktiruktā . atra tu he rājan bhavatāṃ yadūnāmapi

patyādirūpo bhagavān . evaṃ nāma dūre'stu śrībhagavatastādṛśatva

prāpakasya premaviśeṣasyāsya vārtā sarveṣāmapi dūre sthitetyarthaḥ .

yato'nyeṣāṃ nityaṃ bhajatāmapi mukundo'sau muktimeva dadāti, na tu

bhaktiyogaṃ pūrvoktamahimaprītisāmānyamapīti patitvādibhāvamayyāṃ

paramavaiśiṣṭyamuktam . atasteṣveva yatkiñcidrūpatvamapi śrī

brahmaṇā prārthitaṃ tadastu me nātha sa bhūribhāgaḥ [bhāgavatam 10.14.30] ity

ādinā .

..5.6.. śrīśukaḥ ..96..

[97]

atha parikarāṇāmapi bhāveṣu tāratamyaṃ vivecanīyaṃ, yeṣāṃ

bhagavattaivopajīvyā . tatra bhagavattā tāvatsāmānyato dvividhaiva .

paramaiśvaryarūpā paramamādhuryarūpā ceti . aiśvaryaṃ prabhutā .

mādhuryaṃ nāma ca śīlaguṇarūpavayolīlānāṃ sambandhaviśeṣāṇāṃ ca

manoharatvaṃ, paramatvaṃ ca cāsamordhvatvam .

atha bhaktādicaturvidhāḥ parikarāapi dvividhāḥ . paramaiśvaryānubhava

pradhānāḥ paramamādhuryānubhavapradhānāśca . tatraiśvaryamātrasya

sādhvasasambhramagauravabuddhijanakatvaṃ mādhuryamātrasya prīti

janakatvamiti sarvānubhavasiddhameva . tatastatraiśvaryamādhuryayoḥ

paramatvamiti tābhyāṃ yathāsaṅkhyaṃ sādhvasādīnāṃ prīteśca

paramatvameva syāt . ataeva

devakī vasudevaśca vijñāya jagadīśvarau .

kṛtasaṃvandanau putrau sasvajāte na śaṅkitau .. [bhāgavatam 10.44.51]

pitarāvupalabdhārthau viditvā puruṣottamaḥ .

mā bhūditi nijāṃ māyāṃ tatāna janamohinīm ..

uvāca pitarāvetya sāgrajaḥ sātvatarṣabhaḥ .

praśrayāvanataḥ prīṇannamba tāteti sādaram .. [bhāgavatam 10.45.12] ityādy

anantaram,

iti māyāmanuṣyasya harerviśvātmano girā .

mohitāvaṅkamāropya pariṣvajyāpaturmudam ..

siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau .

na kiñcidūcatū rājan bāṣpakaṇṭhau vimohitau .. [bhāgavatam 10.45.1011]

upalabdho jāto jagadīśvaratvalakṣaṇo'rtho yābhyāṃ tathābhūtau jñātvā .

mābhūditi . samārūḍhapitṛtvapadavīkatvena jñānibhaktajanakevala

bhaktajanādidurlabhaparamapremaikayogyayostayostadācchādakaṃ taj

jñānaṃ na bhavatviti nijāṃ māyāmāvaraṇaśaktiṃ nija

jagadīśvaratvācchādanāya tatāna vistāritavān . tadanantaraṃ nijatādṛśa

premapoṣkaṃ mādhuryameva vyañjitavānityāha uvācetyādi .

athavā māyā dambhe kṛpāyāṃ ca iti viśvaprakośātnijāṃ svaviṣayāṃ

māyāṃ kṛpāṃ tadātmikāṃ vātsalyākhyāṃ prītiṃ tayostatāna

āvirbhāvitavān . kīdṛśīṃ yā nijamādhuryeṇa sarvameva janaṃ mohayati

tām . kathaṃ tatānetyāśaṅkya nijaiśvaryācchādakanijamādhurya

prakāśanenetyāha uvāceti .

athavā māyā vayunaṃ jñānamiti nighaṇṭudṛṣṭyā nijāṃ tādṛśaprema

janakatvenāntaraṅgāṃ māyāṃ nijamādhuryajñānaṃ tatāna . tatprakāram

āha uvāceti . māyāmanuṣyasyāśeṣavidyāpracurasya narākṛtipara

brahmaṇa iti .

..10.45.. śrīśukaḥ ..97..

[98]

tadevaṃ pāramaiśvaryasya bhaktau yatkvaciduddīpanatvaṃ, tattu

sambhramagauravādi tadavayavasyaiva . tatrāpyavayavini prītyaṃśe tu

mādhuryasyaivoddīpanatvam . ubhayasamāhārasya punaḥ parameśvara

(page 56) bhaktijanakatvamiti vivektavyam .

tadevaṃ mādhuryasyaiva prītijanakatve sthite tadanubhavaśca śrīmad

gokulasya svabhāvasiddhaḥ . āgantukaḥ khalvaiśvaryānubhavaḥ . tathaiva

śrīgovardhanoddharaṇānantare

evaṃvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te .

atadvīryavidaḥ procuḥ samabhyetya suvismitāḥ .. [bhāgavatam 10.26.1] ityādy

adhyāye,

dustyajaścānurāgo'smin sarveṣāṃ no vrajaukasām .

nanda te tanaye'smāsu tasyāpyautpattikaḥ katham .. [bhāgavatam 10.26.13]

iti śrīgopagaṇapraśne, śrīvrajeśvareṇa ca tadaiśvaryamāptavākya

dvāraiva teṣāṃ samādhānāyoktaṃ, mādhuryaṃ tu svānubhavasiddhatvena

vyañjitam . yathāha

śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo'rbhake .

enaṃ kumāramuddiśya gargo me yaduvāca ha .. [bhāgavatam 10.26.15] ityādi,

ityaddhā māṃ samādiśya garge ca svagṛhaṃ gate .

manye nārāyaṇasyāṃśaṃ kṛṣṇamakliṣṭakāriṇam .. [bhāgavatam 10.26.23] ityantam .

atha gargo māṃ yaduvāca ha iti śabdadvārā parokṣaṃ jñānamuktam .

tatrāpi manye iti vitarka eva . arbhakakumāraśabdaprayogastu bālabhāva

mayamādhurye svasvabhāvānubhavasya sūcaka ityavagamyate .

..10.26.. śrīvrajeśvaraḥ ..98..

[99]

tathā matkāmā ramaṇaṃ jāramasvarūpavido'balāḥ [bhāgavatam 11.12.13] iti śrī

bhagavatā coktam . na caivaṃ teṣāmajñānaṃ ca vaktavyam . mādhurya

jñānenaiva paramabhagavattājñānasadbhāvāt . yata eva teṣām

anyatrānāveśaḥ .

yadeva khalvātmārāmāṇāmapi modanam . na ca sarvāpi bhagavattā

sarveṇopāsyate anubhūyate vā . api tu svasvādhikāraprāptaiva anantatvād

anupayuktatvācca . ataeva vedānte'pi guṇopāsanāvākyeṣu tattadvidyāyāṃ

guṇasamāhāraḥ pṛthakpṛthageva sūtrakāreṇa vyavasthāpitaḥ .

tathaivoktaṃ

yasya yasya hi yaḥ kāmastasya tasya hyupāsanam .

tādṛśānāṃ guṇānāṃ ca samāhāraṃ prakalpayet .. iti .

tathā mallānāmaśaniḥ [bhāgavatam 10.43.17] ityādau ca ṭīkā cūrṇikātatra ca

śṛṅgārādirasakadambamūrtirbhagavāṃstattadabhiprāyānusāreṇa

babhau, na sākalyena sarveṣāmityāha ityeṣā . atra paramatattvatayā

jānatāmapi na samyagjñānamityāyātam . yuktaṃ cedaṃ tattanmādhurya

viśeṣānanubhavāt . mādhuryānubhāvināṃ bhaktānāṃ tu yasyāsti bhakti

bhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ [bhāgavatam 5.18.12] ityādi

nyāyenānādṛtamapi sarvaṃ jñānaṃ samayapratīkṣakameva syāt .

pūrvatraiva padye teṣāṃ paramavidvattāmabhipraiti . yathā

mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān

gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ .

mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ

vṛṣṇīnāṃ paradevateti vidito raṅgaṃ gataḥ sāgrajaḥ .. [bhāgavatam 10.43.17]

atra khalu padye trividhā janā uktāḥ pratikūlajñānāḥ, mūḍhāḥ, vidvāṃsaś

ca . tatra nirupādhiparamapremāspadatāsvabhāve tasmin virodhaliṅgena

mallānāṃ kaṃsapakṣīyāsatkṣitibhujāṃ kaṃsasya ca pratikūlajñānatvaṃ

bodhyate . virāḍaviduṣāmiti pṛthagupādānena (page 57) virāṭtva

jñānināmeva mūḍhatvam . pāriśeṣyapramāṇenānyeṣāṃ tu vidvattaiva . tatra

virāṭtvaṃ nāma virādaṃśebhautikadehatvaṃ yatkiñcinnaradārakatvamity

arthaḥ . atastatra mūḍhatā . te ca bhagavadyācñāmaśraddadhānairyājñika

vipraiḥ sadṛśāḥ .

kecittadavajñātāro na dveṣṭāro na ca prīyamāṇāḥ . atra teṣāṃ bhautikatva

sphūrtau bhaktānāṃ jugupsāṃ jāyata iti bībhatsarasaśca bhagavatā poṣyate .

naravaratve tu tanmādhuryaprabhāvayoraṃśenaiva nareṣu tasya

śreṣṭhatvamanubhūtamiti tadanubhavasadbhāvātsādhāraṇanṝṇāmapi

vidvattā . ataeva ca sāmānyabhaktāḥ . yathaiva teṣāṃ prītirvarṇitā .

nirīkṣya tāvuttamapuruṣau janā

mañcasthitā nāgararāṣṭrakā nṛpa .

praharṣavegotkalitekṣaṇānanāḥ [bhāgavatam 10.43.20] ityādinā .

eteṣāṃ prajātve'pi prāyastadānīmajātamamatvānna pālyāntaḥpraveśaḥ .

athaivaṃ teṣāmapi vidvattāyāmanyeṣāṃ sutarāmeva sā . tatrāpi kimuta

śrīgopānām . tathā hi tatra nṝṇāṃ sāmānyabhaktānāṃ yogināṃ tallīlā

didṛkṣāgatākāśādisthitacatuḥsanaprabhṛtijñānibhaktānāṃ ca mamatva

sūcakapadavinyāso na kṛtaḥ . tathā

tadbalābalavadyuddhaṃ sametāḥ sarvayoṣitaḥ .

ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ .. [bhāgavatam 10.44.6] ityādau .

kva vrajasārasarvāṅgau [bhāgavatam 10.44.8] ityāditad

vākyodāhṛtānukampāmayaparamaprītivikārāṇāṃ nānābhāvastrīṇāṃ

madhye smaratvena viditakṛṣṇānāṃ gopyastapaḥ kimacaran [bhāgavatam 10.44.14]

ityādikagirāṃ strīviśeṣāṇāṃ kāntabhāvākhyaprīterlokaprasiddha

smareṇāpi miśratvena śrīvrajadevīvacchuddhatvābhāvaḥ . tatkāla

dṛṣṭatvena mamatvābhāvaścāgataśca . vṛṣṇipitṛgopānāṃ tu tattac

chabdairmamatāviśeṣaḥ sūcitaḥ .

tasmādeteṣveva paramamādhuryānubhaveṣūttamatvaṃ matam . tatra ca

gopānāṃ svajano vṛṣṇīnāṃ paradevatetyanena śrīgopānāṃ bāndhava

bhāvāpādakamādhuryajñānaṃ svābhāvikaṃ, vṛṣṇīnāṃ tu para

devatābhāvāpādakaiśvaryajñānaṃ svābhāvikamityaṅgīkṛtam .

sambandhādvṛṣṇayaḥ [bhāgavatam 7.1.30] iti tu tathā gauṇasyāpi bandhubhāvasya

tadanugatau svataḥ prābalyāpekṣayoktam .

kiṃ ca, teṣu yathā kaṃsādayaḥ pratikūlajñānā vṛṣṇyadhamāḥ .

tathaivāvidvāṃsaḥ śatadhanvaprabhṛtayaḥ santi . tadapekṣayaiva na yaṃ

vidantyamī bhūpā ekārāmāśca sātvatāḥ [bhāgavatam 10.84.23] ityādikaṃ jñeyam .

ata uttamavṛṣṇitayā sāmānyato labdhamaiśvaryajñānamuttamameva śrī

vasudevadevakyoḥ sammatam . tataḥ tatsaṃsṛṣṭatve'pi līlāviśeṣādeva

pitroḥ śiśurityanena mādhuryajñānaṃ vyajyate . ato gauṇatvādeva

nāticitramidaṃ viprā

vasudevo bubhutsayā .

kṛṣṇaṃ matvārbhakaṃ yannaḥ

pṛcchati śreya ātmanaḥ .. [bhāgavatam 10.84.30] ityādau śrīnāradena tan

nānumoditam .

rājñā tu svābhāvikatvātśrīvrajeśvarayostadanumoditam . nandaḥ kim

akarodbrahman [bhāgavatam 10.8.46] ityādau . tayoraiśvaryajñānasya

svābhāvikatvaṃ ca janmakṣaṇamārabhya tādṛśastutyādau prasiddham .

ataevaa pitarāvupalabdhārtho viditvā [bhāgavatam 10.45.1] ityatra ṭīkākārairapi

tayoraiśvaryajñānaṃ siddhameva . putratayā prema tu durlabhamity

uktam . tathā śrīgopānāṃ svajanatvaṃ sāmānyato nirdiṣṭam . tacca vṛṣṇi

kaṃsādivanna vraje kvacidapi (page 58) jane vyabhicarati

ābālavṛddhavanitāḥ sarve'ṅga paśuvṛttayaḥ .

nirjagmurgokulāddīnāḥ kṛṣṇadarśanalālasāḥ .. [bhāgavatam 10.16.15] ityādi

darśanāt .

tadevaṃ sati svayameva goparāje kadāpyavyabhicārivātsalye vaiśiṣṭyam

āyātamiti tasyāpi śiśuriti kiṃ vaktavyamiti bhāvaḥ .

..10.43.. śrīśukaḥ ..99..

[100]

tadevaṃ paramamādhuryātiśayānubhavasvabhāvatvena paramajñānitvam

eva śrīgopālānāmaṅgīkṛtam . ataeva dṛṣṭacaturbhujādyanantatad

āvirbhāvenāpi brahmaṇā teṣāmālambanaṃ rūpameva nijālambanīkṛtam

naumīḍya te'bhravapuṣe [bhāgavatam 10.14.1] ityādinā . teṣāmapi yat

svabhāvatvenaiva cāgantukādanyajñānātnāsau prītirvyabhicarati . pratyuta

tadeva tiraskaroti . tenānatarāyaprāye vardhate ca viṣayiṇāṃ viṣayaprītir

iva . yato viṣayiṇāṃ viṣayeṣu sadoṣatve śrute dṛṣṭe'pi rāgaprāpta

guṇavattvabuddhiḥ prabalā dṛśyate . tathaivoktaṃ yā prītiravivekānāṃ

[Viড় 1.20.19] iti . atra ca śrīsaṅkarṣaṇaṃ prati śrīmannandayaśodā

vacanam

ciraṃ naḥ pāhi dāśārha sānujo jagadīśvaraḥ .

ityāropyāṅkamāliṅgya netraiḥ siṣicaturjalaiḥ .. [bhāgavatam 10.65.3] ityādi .

yena vasudevaputratve kṣatriyatve parameśvaratve ca vyakte śrī

baladevasyāpi tatputrocitabhāvo nānyathā jñātaḥ . yathā tatpūrvamuktam

balabhadraḥ kuruśreṣṭha bhagavān rathamāsthitaḥ .

suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam ..

pariṣvaktaścirotkaṇṭhairgopairgopībhireva ca .

rāmo'bhivādya pitarāvāśīrbhirabhinanditaḥ .. [bhāgavatam 10.65.12] iti .

paramaiśvaryādijñānasvabhāvānāmapi prītiprābalyamaye tattiraskāro

dṛśyate . yathā śrīdevahūtyāḥ

vanaṃ pravrajite patyāvapatyavirahāturā .

jñātatattvāpyabhūnnaṣṭe vatse gauriva vatsalā .. [bhāgavatam 3.33.21] iti .

śrīdevakīdevyāḥsamudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ [bhāgavatam

10.2.29] iti . śrīyudhiṣṭhirasya

ajātaśatruḥ pṛtanāṃ gopīyāya madhudviṣaḥ .

parebhyaḥ śaṅkitaḥ snehātprāyuṅkte caturaṅgiṇīm .. [bhāgavatam 1.10.32]

iyaṃ ca tasya praśaṃsāmarthamevoktam

atha dūrāgatān śauriḥ

kauravān virahāturān .

saṃnivartya dṛḍhasnigdhān

prāyādsvanagarīṃ priyaiḥ .. [bhāgavatam 1.10.33] ityuktavākye'pi tādṛg

abhiprāyāt .

tathā śrīsaṅkarṣaṇasya ca

śrutvaitadbhagavān rāmo vipakṣīyanṛpodyamam .

kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalahaśaṅkitaḥ ..

balena mahatā sārdhaṃ bhrātṛsnehapariplutaḥ .

tvaritaḥ kuṇḍinaṃ prāgādgajāśvarathapattibhiḥ .. [bhāgavatam 10.53.2021]

bhagavān sarvajño'pītyarthaḥ . ataeva kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā

rāmādayo'rbhakāḥ [bhāgavatam 10.11.49] ityādikamapi .

tadevaṃ mādhuryajñānasyaiva balavatsukhamayatve sthite tasmiṃśca śrī

gopānāmeva svābhāvikatayā labdhe brahmatveśvaratvānubhavamatikramya

teṣāmeva bhāgyena śrīśukadevo'pi yuktameva camatkṛtimavāpa itthaṃ

satāṃ brahmasukhānubhūtyā [bhāgavatam 10.12.11] ityādau, nemaṃ viriñco na

bhavaḥ [bhāgavatam 10.9.20] ityādau, nāyaṃ sukhāpa ityādikasya gopikāsuta [bhāgavatam

10.9.21] atra, nāyaṃ śriyo'ṅga [bhāgavatam 10.47.60] ityādau ca . kvacicca tādṛśa

svabhāveṣu teṣvaiśvaryaprakaṭanamapi vismayadvārā mādhuryajñānam

eva puṣṇāti . asmākaṃ putrādi (page 59) rūpo'yaṃ kathamīdṛśakriyāvān

iti . tathā

nandādayastu taṃ dṛṣṭvā paramānandanirvṛtāḥ .

kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ .. [bhāgavatam 10.28.17] ityādi .

tadevaṃ śuddhatvācchrīgokulabālikānāmeva prītiḥ praśastā . yathoktaṃ

eṣāṃ ghoṣanivāsināmuta bhavān [bhāgavatam 10.14.35] iti . yatraiva paśūnāmapi

paramaḥ sneho dṛśyate . yathā kālīhradāvagāhe

gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ .

kṛṣṇe nyastekṣaṇā bhītā rudatya iva tasthire .. [bhāgavatam 10.16.11] iti .

tathā tata utthāne narā gāvo vṛṣā vatsā lebhire paramāṃ mudām [bhāgavatam

10.17.16] iti . tathā sthāvarāṇāmapi tatraiva kṛṣṇaṃ sametya labdhehā āsan

śuṣkā nagā api [bhāgavatam 10.17.65] iti .

ataeva śrībrahmaṇāpi prārthitam

tadbhūribhāgyamiha janma kimapyaṭavyāṃ

yadgokule'pi katamāṅghrirajo'bhiṣekam . [bhāgavatam 10.14.34] iti .

tadevaṃ paramamādhuryaikajñānanidhau śrīmati gokule'pi anugatā

bāndhavāśceti dvividhānāṃ tatpriyāṇāṃ madhye mamatāviśeṣadhāritvād

antyānāṃ mahānevotkarṣaḥ . yathoktaṃ aho bhāgyamaho bhāgyam [bhāgavatam

10.14.32] ityādinā . atra vrajaukasāṃ kaniṣṭheṣvapi tena mitratayā svīkāra

iti yaducyate tatkhalu mitratāyāḥ praśaṃsāmevāvahatīti .

atha teṣvapi sakhīnāṃ tāvadutkarṣamāha

itthaṃ satāṃ brahmasukhānubhūtyā

dāsyaṃ gatānāṃ paradaivatena .

māyāśritānāṃ naradārakeṇa

sākaṃ vijahruḥ kṛtapuṇyapuñjāḥ .. [bhāgavatam 10.12.11]

satāṃ jñānināṃ brahmatvena sphuraṃstāvadviralapracāraḥ . dāsyaṃ

gatānāṃ

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ .

sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.35]

ityanusāreṇa paradaivatvena sphuraṃstato'pi viralapracāraḥ . māyāśritānāṃ

tu jñānabhaktimaitrīhīnānāṃ cidekarūpatvena na sphurati . na ca

parameśvaratvena, na ca premāspadatvena . tatastadīyāsādhāraṇatāsphūrtau

yogyatāśrayābhāvāt . avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam

[gītā 9.11] iti nyāyena alabhya eveti pādatrayeṇa tasyodayamātra

daurlabhyaṃ vivakṣitam .

tataścaivambhūto yo'sulabhasphūrtiḥ śrīkṛṣṇastena samaṃ sākṣādeva

premabhūmikotkarṣamadhirūḍhena paramasakhyenāpi vijahruriti śrī



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.