Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 97 страница



bhrātarmama sutaḥ kaccinmātrā saha bhavadvraje .

tātaṃ bhavantaṃ manvāno bhavadbhyāmupalālitaḥ .. [bhāgavatam 10.5.27] iti .

vadanti tāvakā hyete kumārāste'grajo'pyayam [bhāgavatam 10.8.34] iti ca .

evaṃ śrīpaṭṭamahiṣīṣu dāsyamiśraḥ kāntabhāvaḥ . śrīmadvrajadevīṣu

sakhyamiśra ityādikaṃ jñeyam . (page 49)

atha tattadbhāvābhimāno vināṃ tu yā prītiḥ sā sāmānyā

tādṛśatvāyogyānāṃ bhavati . yathā mithilāprayāṇa

ānartadhanvakurujāṅgalakaṅkamatsya

pāñcālakuntimadhukekayakośalārṇāḥ .

anye ca tanmukhasarojamudārahāsa

snigdhekṣaṇaṃ nṛpa papurdṛśibhirnṛnāryaḥ .. [bhāgavatam 10.86.20] ityatra

keṣāṃcit .

ete ca nirmamā jñeyāḥ . kiṃ ca teṣveteṣu bhagavatpriyeṣu sāmānyaśāntau

taṭasthākhyau . anayoḥ prītiśca taṭasthākhyā . teṣu ca pālyabhṛtyau

anugatau . tayorbhaktiśca sambhramaprītyākhyā . lālyādayastu

bāndhavāḥ . teṣāṃ prītiśca bāndhavatākhyā jñeyā . tairetaiḥ prītibhedaiḥ

priyabhedān prati svasya bhajanīyatābhedā uktāḥ yeṣāmahaṃ priya ātmā

sutaśca sakhā guruḥ suhṛdo daivamiṣṭam [bhāgavatam 3.25.38] iti . priyaḥ kāntaḥ .

ātmā paramātmā . sutaḥ putrabhrātṛjādirūpaḥ anujarūpaśca . sakhā

praṇayapūrvakaḥ saha khelati yaḥ . gurupitrādirūpaḥ . suhṛdo dvividhāḥ

sambandhino nirupādhihitakāriṇaśca . tatra pūrveṣāṃ priyatvādau

praveśāduttare gṛhyante . daivamiṣṭamāśrayaṇīyaḥ sevyaścetyarthaḥ .

etān bhāvāṃśca vinā sāmānyaprītiviṣaya iti bhāvaḥ .

atha pūrvoktā ratyādibhāvā udāhriyante . tatra ratimāha

tatrānvahaṃ kṛṣṇakathāḥ pragāyatām

anugraheṇāśṛṇavaṃ manoharāḥ .

tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ

priyaśravasyaṅga mamābhavadruciḥ ..

tasmiṃstadā labdharucermahāmate

priyaśravasyaskhalitā matirmama .

yayāhametatsadasatsvamāyayā

paśye mayi brahmaṇi kalpitaṃ pare .. [bhāgavatam 1.5.2627]

mayi śuddhajīve vyaṣṭirūpaṃ pare brahmaṇi ca samaṣṭirūpam

adhyāropitam .

..1.5.. śrīnāradaḥ śrīvyāsam ..84..

[85]

premāṇamāha

upalabdhaṃ patiprema pātivratyaṃ ca te'naghe .

yadvākyaiścālyamānāyā na dhīrmayyapakarṣitā .. [bhāgavatam 10.60.51]

..10.60.. śrībhagavān rukmiṇīdevīm ..85..

[86]

praṇayamāha uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ [bhāgavatam 10.18.24]

iti . spaṣṭam ..

..10.18.. śrīśukaḥ ..86..

[87]

mānamāha ekā bhrūkuṭimābaddhya premasaṃrambhavihvalā [bhāgavatam

10.32.6] iti . spaṣṭam ..

..10.32.. śrīśukaḥ ..87..

[88]

snehamāha

satsaṅgānmuktaduḥsaṅgo hātuṃ notsahate budhaḥ .

kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam ..

tasminnyastadhiyaḥ pārthāḥ saheran virahaṃ katham .

darśanasparśasaṃlāpa śayanāsanabhojanaiḥ ..

sarve te'nimiṣairakṣaistamanu drutacetasaḥ .

vīkṣantaḥ snehasambaddhā vicelustatra tatra ha ..

nyarundhannudgaladbāṣpamautkaṇṭhyāddevakīsute .

niryātyagārānno'bhadramiti syādbāndhavastriyaḥ .. [bhāgavatam 1.10.1114]

(page 50)

viceluḥ arhaṇādyānayanārthamitastataścalanti sma . abhadraṃ yātrāsamaye

duḥśakunaṃ prābhūditi nyarundhanāchādiavatyaḥ .

..1.10.. śrīsūtaḥ ..88..

[89]

rāgamāha

vipadaḥ santu tāḥ śaśvattatra tatra jagadguro .

bhavato darśanaṃ yatsyādapunarbhavadarśanam .. [bhāgavatam 1.8.25]

bhavataḥ karmabhūtasya darśanamavalokanam . yatyāsu . apunarbhavam

anyatra kutrāpi tādṛśamādhuryābhāvātpunarna jātaṃ darśanaṃ sāmya

pratītiryasya tadapūrvamityarthaḥ .

..1.8.. śrīkuntī śrībhagavantam ..89..

[90]

anurāgamāha

yadyapyasau pārśvagato rahogatas

tathāpi tasyāṅghriyugaṃ navaṃ navam .

pade pade kā virameta tatpadāc

calāpi yacchrīrna jahāti karhicit .. [bhāgavatam 1.11.34]

asau śrīkṛṣṇaḥ . tāsāṃ śrīmahiṣīṇāṃ pārśvagataḥ samīpasthaḥ . tatrāpi

rahogataḥ ekānte vartate . pade pade pratikṣaṇam . tacca tāsāṃ

svābhāvikānurāgavatīnāṃ nāścaryam . yataḥ kā vā anyāpi tatpadād

virameta tatpadāsvādena tṛptā bhavet . tatra kaimutyenodāharaṇaṃ calāpīti .

jagati cañcalasvabhāvatvena dṛṣṭāpi . atrodāharaṇapoṣārthaṃ

prākṛtāprākṛtaśriyorabhedavivakṣā .

..1.11.. śrīsūtaḥ ..90..

[91]

mahābhāvamāha

gopīnāṃ paramānanda āsīdgovindadarśane .

kṣaṇaṃ yugaśatamiva yāsāṃ yena vinābhavat .. [bhāgavatam 10.19.16]

spaṣṭam .

..10.19.. śrīśukaḥ ..91..

[92]

eṣā prītijātī ratimātrātmā jñānibhakteṣu paramānandaghana

mātratayānubhavasukhasya mamatvābhāvenātiśayakāraṇatvāyogāt . evaṃ

samānyeṣvapi . kāmaṃ bhavaḥ svavṛjinairnirayeṣu nastāt [bhāgavatam 3.15.49] ity

ādau tu sanakādīnāṃ tādṛśarāgaprārthanaiva, na tu sākṣādeva rāga iti

samādheyam .

atha pālyeṣu premaparyantaiva . mamatāyāḥ spaṣṭatvāt . na tu snehādi

paryantā . vidūrasambandhena tasyā anaucityāt . yattu yarhy

ambujākṣāpasasāra bho bhavān [bhāgavatam 1.11.9] ityādau tatrābdakoṭipratimaḥ

kṣaṇo bhavediti dvārakāprajāvākye tadatiśayaḥ pratīyate . tatkhalu

tatraiva keṣāṃcinnāpitamālākārādīnāṃ sākṣāttatsevābhāgyavatāṃ bhāva

viśeṣadhāriṇamuktitvena saṅgatam .

atha śrīmadbhṛtyeṣu rāgaparyantāpi sambhāvyate . teṣāṃ mamatādhikyena

santatatatsevālampaṭatvena tadekajīvanatvāt . lālyeṣu sākṣācchrī

vigrahasambandhena tato'pi mamatāviśeṣorjitatvātrāgātiśayo mantavyaḥ .

tebhyaḥ sakhibhyo'pi mamatādhikyādvatsalamukhyayoḥ pitroḥ sarvatastad

atiśayaḥ . anyatrāṣi prāyaḥ vipadaḥ santu tāḥ śaśvat [bhāgavatam 1.8.25] ityādi śrī

kuntīvākyātsakhiṣu praṇayotkarṣāṃśena tu tadādhikyamasti . suhṛtsu

nātisannikarṣātpremātiśaya eva . praṇayamānau tu sakhipreyasyoreva

sambhavataḥ .

atha śrīpreyasīṣu śrīmatpaṭṭamahiṣīṇāṃ mahābhāvatonmukhānurāga

paryantaiva . yadvivartaviśeṣaḥ premavaicittyākhyo vipralambhaśṛṅgāras

tāsāmūcurmukundaikadhiyaḥ [bhāgavatam 10.90.14] ityādinā (page 51) itīdṛśena

bhāvena ityantena varṇitaḥ . tato'dhikaṃ na ca śrūyate . tābhyo'nyatra tv

anurāgo'pi na śrūyate . nanu satāmayaṃ sārabhṛtāṃ nisargaḥ [bhāgavatam 10.13.2]

ityādau anyatrāpyanurāgo varṇyate . pratikṣaṇaṃ navyatvasphuraṇāt .

naivamanurāgasyana tādṛśasphuraṇamātralakṣaṇatvaṃ kintūllāsādi

duḥkhasukhatvabhānaparyantaratyādiguṇakṣaṇatvamapi .

atra tu sarvatra tattallakṣaṇodayāsambhāvanayā nānurāgo nirṇīyate iti .

tathā navyavadityuktaṃ na ca navyamiti . śrīvrajadevīnāṃ tu mahā

bhāvaparyantatā .

tāstāḥ kṣapāḥ preṣṭhatamena nītā

mayaiva vṛndāvanagocareṇa .

kṣaṇārdhavattāḥ punaraṅga tāsāṃ

hīnā mayā kalpasamā babhūvuḥ .. [bhāgavatam 11.12.11] ityādiprasiddheḥ .

nimeṣāsahatvaṃ tāsāmeva

kuṭilakuntalaṃ śrīmukhaṃ ca te

jaḍa udīkṣitāṃ pakṣmakṛtdṛśām [bhāgavatam 10.31.15] iti .

yasyānanam [bhāgavatam 9.24.35] ityādikasya nāryo narāśca muditāḥ kupitā nimeś

ca ityatra sāmānyato narā nāryaśca tāvanmuditā babhūvuḥ . cakārāt

tatraiva kāścicchrīgopyo nimerniyame nimeṣakartre kupitā babhūvurity

arthaḥ . anyatra tadaśravaṇādeva . anyathā kurukṣetrayātrāyām .

gopyaśca kṛṣṇamupalabhya cirādabhīṣṭaṃ

yatprekṣaṇe dṛśiṣu pakṣmakṛtaṃ śapanti .

dṛgbhirhṛdīkṛtamalaṃ parirabhya sarvās

tadbhāvamāpurapi nityayujāṃ durāpam .. [bhāgavatam 10.82.39]

ityatra yatprekṣaṇa ityādau vaiśiṣṭyānāpattiśca syāt . yadyapi śrī

kṛṣṇasya tādṛśabhāvajanakatvaṃ svabhāva eva tathāpyādhāraguṇamapy

apekṣate svātyambuno muktādijanakatvamiva . atra ca tadbhāvamāpur

iti śrīkṛṣṇaviṣayakamahābhāvaviśeṣābhivyaktiṃ dadhuriyarthaḥ .

ataeva nityayujāṃ durāpamityuktam . nityayukśabdenāpyatra tatsa

lakṣaṇāḥ paṭṭamahiṣya eva labhyante . na tadvilakṣaṇā anye dūra

pratītatvāt . tataśca nityayujāmetā virahiṇyo vayaṃ tu priyasaṃyogaṃ

dinandinameva prāpnuma iti preṣṭhanmanyānāmapītyarthaḥ . ataeva

śrutvā pṛthā subalaputryatha yājñasenī

mādhavyatha kṣitipapatnya uta svagopyaḥ .

kṛṣṇe'khilātmani harau praṇayānubandhaṃ

sarvā visismyuralamaśrukalākulākṣyaḥ .. [bhāgavatam 10.84.1]

ityatra kvacidanyatrādṛṣṭacareṇa vrajastriyo yadvāñchanti [bhāgavatam 10.83.43]

ityāditadīyapūrvoktarītyā svīyabhāvatulyatāsparśinā

praṇayānubandhena vismitānāmapi śrīgopīnāṃ viśeṣaṇatvena svaśabdaḥ

paṭhitaḥ paramāntaraṅgatāvibodhiṣayā . tathā aho alaṃ ślāghyatamaṃ yadoḥ

kulam [bhāgavatam 1.10.26] ityādipadyatrayātmake prathamaskandhasambandhini

purastrīvākye'pi, teṣu prathamadvayaṃ sarvasya mathurāvrajadvārakā

vāsino janasya bhāgyamahimāpratipādakam . (page 52)

tṛtīyaṃ khalu

nūnaṃ vratasnānahutādineśvaraḥ

samarcito hyasya gṛhītapāṇibhiḥ .

pibanti yāḥ sakhyadharāmṛtaṃ muhur

vrajastriyaḥ sammumuhuryadāśayāḥ .. [bhāgavatam 1.10.28] ityetat .

atra paṭṭamahiṣīṇāṃ bhāgyaślāghāyāmapi śrīvrajadevīnāmeva hi

parmotkṛṣṭatvamāsvādābhijñataratvaṃ cāyātam . yasyāmṛtasya mādhurya

smaraṇe devā api muhyanti tanmanuṣyeṇāpyanenāsvādyata itivat . tasmāt

tāsāmeva sarvottamabhāvanā . ayamatra sandarbhaḥ śrībhagavataḥ

svabhāvastāvadubhayavidhaḥ . brahmatvalakṣaṇo bhagavattvalakṣaṇaś

ceti . bhaktāśca sāmānyato dvividhā uktāḥ taṭasthāḥ parikarāśceti .

tatraike taṭasthā brahmatāpuraskāreṇa tatsvabhāvena prīyamāṇāḥ

śāntākhyāḥ . anye ca taṭasthāḥ parikaravadbhagavattāviśeṣeṇāpi

prīyamāṇāḥ parikaratvābhimānamaprāptāḥ . tataḥ sphuṭamevaite

parikarātprītivihīnāḥ .

athādyā api prītikāraṇasya prītikāryasya ca nirhīnatvātparikarātprīti

nirhīnāḥ . kāraṇaṃ cātra sāhāyyam . sahāyo dvividhāḥ . mamatā

lakṣaṇo'rthastadaṅgaṃ brahmatvānubhavādayastadupāṅgānīti . atra teṣāṃ

mamatvaṃ nāstīti darśitameva . tacca yuktaṃ sambandhaviśeṣāsphuraṇāt .

tato'ṅganirhīṇatvam . upāṅgeṣu ca teṣāṃ brahmajñānameva mukhyam .

tadanuśīlanasvābhāvyāt . bhagavattājñānaṃ tu tadanugatam . tasyā eva

tādṛśabhāvena teṣāmākarṣaṇāt . yaduktamātmārāmāśca ityādau

itthambhūtaguṇo hariḥ [bhāgavatam 1.7.11] iti .

vastutastu prītisāhāyye bhagavattāyā eva mukhyatvaṃ tairanubhūtam .

tasyāravindanayanasya padāravinda [bhāgavatam 3.15.43] ityādau cakāra teṣāṃ

saṅkṣobhamakṣarajuṣāmapi cittatanvoḥ iti . tathāpi tādṛśa

svabhāvatvāparityāgādupāṅganirhīnatvam .

atha prītikāryamapi teṣāṃ nirhīnatvam . yataḥ prāyaśo bhagavatsmaraṇam

eva tatkāryam . taddarśanaṃ tu kādācitkameva . parikarāṇāṃ punaḥ sākṣāt

tadaṅgasevādikamapi santatameva . ataeva teṣāmeva saubhāgyātiśaya

varṇanam . śrījayavijayaśāpaprastāve

tasmin yayau paramahaṃsamahāmunīnām .

anveṣaṇīyacaraṇau calayan sahaśrīḥ .. [bhāgavatam 3.15.37] ityuktvā,

taṃ tvāgataṃ pratihṛtaupayikaṃ svapumbhis

te'cakṣatākṣaviṣayaṃ svasamādhibhāgyam . [bhāgavatam 3.15.38] iti . tathā

vinatāsutāṃse vinyastahastam [bhāgavatam 3.15.40] iti .

tathā tadā jayavijayayoreva (page 53) bhagavata ātmīyatvaṃ spaṣṭamasti .

muniṣu tu gauravam . tatra śrībrahmavākye

evaṃ tadaiva bhagavānaravindanābhaḥ .

svānāṃ vibudhya sadatikramamāryahṛdyaḥ .. [bhāgavatam 3.15.37] iti .

śrīvaikuṇṭhanāthavākye ca

tadvaḥ prasādayāmyadya brahma daivaṃ paraṃ hi me .

taddhītyātmakṛtaṃ manye yatsvapumbhirasatkṛtāḥ .. [bhāgavatam 3.16.4]

tacca parikarāṇāṃ saubhāgyaṃ svayamapi dṛṣṭvā te munayaśca tayoḥ sva

kṛtaśāpādalajjanta

yaṃ vānayordamamadhīśa bhavān vidhatte

vṛttiṃ nu vā tadanumanmahi nirvyalīkam .

asmāsu vā ya ucito dhriyatāṃ sa daṇḍo

ye'nāgasau vayamayuṅkṣmahi kilbiṣeṇa .. [bhāgavatam 3.16.25]

tathā tayostasyātmīyatvenaiva sahakāruṇyamapi muniṣu nirgateṣu vyaktam

asti

bhagavānanugāvāha yātaṃ mā bhaiṣṭamastu śam .

brahmatejaḥ samartho'pi hantuṃ necche mataṃ tu me .. [bhāgavatam 3.16.29] iti .

tasmātkāryanirhīnatvamapi . tebhyaśca sarvanirhīnatvebhyastaṭasthān

atikramya parikarāṇāṃ prītyutkarṣo darśitaḥ .

nanu nirupādhipremāspadasya prītau parikaratvābhimāna upādhiḥ syāt .

tato jñānātmikāṃ sāmānyāṃ ca prītimapekṣya tadabhimāniprītayo gauṇya

eva syuḥ . kiṃ ca mamatāyāḥ prītihetutve jāte ca yasyātmanaḥ sambandhāt

prītirbhavettasminneva tadādhikyaṃ syāt . naivaṃ śrībhagavato yena

svabhāvenaivānubhūtenābhimānaviśeṣaṃ vināpi teṣāṃ prītirudayate tenāpi

parikarāṇāmudayate . tathā nijasvabhāvasiddho vā tātkāliko vā

yo'bhimānaviśeṣastenāpyudayate . samuccaye ko virodhaḥ . pratyutollāsa

eva . tatra bhagavatsvabhāvamayatvaṃ bhaktatātkālikābhimāna

viśeṣamayatvaṃ cāha

gogopīnāṃ mātṛtāsminnāsītsnehardhikāṃ vinā .

purovad [bhāgavatam 10.13.25] iti . spaṣṭam .

..10.13.. śrīśukaḥ ..92..

[93]

ubhayasvabhāvamayatvamāha

yathā bhrāmyatyayo brahman svayamākarṣasannidhau .

tathā me bhidyate cetaścakrapāṇeryadṛcchayā .. [bhāgavatam 7.5.14]

spaṣṭam .

..7.5.. śrīprahlādaḥ ..93..

[94]

kiṃ ca bhaktābhimānaviśeṣamayaśca premā bhagavatsvabhāvāvirbhūta

eveti brūmaḥ . bhagavati hi svarūpasiddhāḥ sarve prakāśā nityameva

vartante iti śrībhagavatsandarbhādau darśitamasti . āgamādāvapi

nānopāsanāḥ śrūyante . tatra yathā yatra prakāśastathā tatrābhimāna

viśeṣamayī prītirudayate . prakāśavaiśiṣṭyahetuśca bhaktaviśeṣasaṅga

eva nityasiddheṣu tu nityasiddha eva tathāprakāśaḥ prītirabhimānaśca .

atha prītyaiva sahodayāttādṛśo'bhimāno'pi prītivṛttiviśeṣa ityuktam .

tasmādapi na tatsamavāyena prītihāniḥ pratyutātyantasannikarṣa

vyañjakena tattadabhimānena tasyā ullāsa eva . kiṃ ca laukiko'pi mamatā

viśeṣa ātmano'pyādhikyena svāspade prītiṃ janayati . putrādyarthamātma

vyayādikaṃ dṛśyate . tathaivoktaṃ vrajeśvaraṃ prati śrībhagavataiva pitror

apyadhikā prītirātmajeṣvātmano'pi hi [bhāgavatam 10.45.21] iti . bhagavadviṣayā

mamatā tu svātmagatatadīyābhimānaviśeṣahetukaiva . tadabhimāna

viśeṣaśca tatsvabhāvaviśeṣahetuka ityuktam . sa ca prathamam

āvirbhavati . tadanantarameva mamatāviśeṣa āvirbhavatīti . tasmādyathā

(page 54) tathā tatsvabhāva eva tatprītermūlakāraṇam

brahman parodbhave kṛṣṇe iyān premā kathaṃ bhavet .

yo'bhūtapūrvastokeṣu svodbhaveṣvapi kathyatām .. [bhāgavatam 10.14.49] iti rāja

praśnottaraṃ śrīśukadevena śrīkṛṣṇaprītau tatsvabhāvasiddhatvam

uktam . tatsvabhāvāvirbhāvaviśeṣāvirbhūtamamatāviśeṣeṇa tu kevala

mamatāhetukaprītimatikramya vaiśiṣṭyaṃ cābhipretam . tasmātsarvathā

mamatāsambandhena prīte vaiśiṣṭyameva bhavatīti siddham . bhagavat

sambandhenātmanyapi teṣāṃ prītirjāyate . tathaivāhuḥ

sudustarānnaḥ svān pāhi kālāgneḥ suhṛdaḥ prabho .

na śaknumastvaccaraṇaṃ santyaktumakutobhayam .. [bhāgavatam 10.17.24]

ṭīkā cana mṛtyorvibhīmaḥ . kintu tvaccaraṇaviyogādityāhuḥ na

śaknuma iti ityeṣā . na ca tvaccaraṇaṃ nijaviyogabhayaṃ na dūrīkartum

arhatītyāhuḥ . akutobhayamiti . yadvā tava carṇasannidhāne satyasmākaṃ

sarvameva sukhāya kalpate anyadā tu duḥkhāyaivetyāhuḥ . na vidyate

kutaścidbhayaṃ yeneti .

..10.17.. śrīvrajaukasaḥ śrībhagavantam ..94..

[95]

tathā tatprītereva tattadabhimānollāsitvam . tataḥ śrībhagavato'pi tattad

abhimānitvamāha eṣa vai bhagavān sākṣād [bhāgavatam 1.9.18] ityādau

yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam .

akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim ..

sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ .

tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit ..

tathāpyekāntabhakteṣu paśya bhūpānukampitam .

yanme'sūṃstyajataḥ sākṣātkṛṣṇo darśanamāgataḥ .. [bhāgavatam 1.9.2022]

sauhṛdāttādṛśapremṇa eva hetoḥ . yaṃ mātuleyaṃ manyase priyaṃ prīti

viṣayaṃ mitraṃ prītikartāraṃ suhṛttamamupakārnānapekṣopakārakaṃ ca

manyase . atha sārathiṃ sārathimapītyarthaḥ . sa eṣa sākṣādbhagavānity

ādikaḥ pūrveṇānvayaḥ .

nanu bhavatu prītiviśeṣeṇāsmākaṃ tasmiṃstathā matistasya sarveṣāṃ

paramātmanastasmādeva samadṛśaḥ paramātmatvādeva sarveṣāṃ tac

chaktivaibhavarūpāṇāmātmanāṃ tato'nanyatvādadvayasya tasmādeva

mātuleyo'hamityādyabhimānaśūnyasya, tathā nirdoṣasya ca kathamaham

asya mātuleyaḥ . na tvamuṣetvādirūpaṃ mātuleyatvādikṛtaṃ mati

vaiṣamyaṃ syādityādipūrvapakṣoṭṭaṅkanapūrvakaṃ siddhāntayati

sarvātmana ityādi dvābhyām .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.