Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 96 страница



kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca .. [gītā 10.89] iti .

atha śrībhagavatprītilakṣaṇavākyānāṃ niṣkarṣaḥ . nikhilaparamānanda

candrikācandramasi sakalabhuvanasaubhāgyasārasarvasvasattva

guṇopajīvyānantavilāsamayāmāyikaviśuddhasattvānavaratollāsād

asamordhvamadhure śrībhagavati kathamapi cittāvatārādanapekṣita

vidhiḥ svarasata eva samullasantī viṣayāntarairanavacchedyā tātparyāntaram

asahamānā hlādinīsāravṛttiviśeṣasvarūpa bhagavadānukūlyātmakatad

anugatatatspṛhādimayajñānaviśeṣākārā tādṛśabhaktamanovṛttiviśeṣa

dehā pīyūṣapūrato'pi sarasena svenaiva svadehaṃ sarasayantī bhakta

kṛtātmarahasyasaṅgopananaguṇamayarasanābāṣpamuktādivyakta

pariṣkārā sarvaguṇaikanidhānasvabhāvā dāsīkṛtāśeṣapuruṣārtha

sampattikā bhagavatpātivratyavratavaryāparyākulā bhagavan

manoharaṇaikopāyahārirūpā bhagavati bhāgavatī prītistamupasevamānā

virājata iti . seyamakhaṇḍāpi nijālambanasya bhagavata āvirbhāva

tāratamyena svayaṃ tāratamyenaivāvirbhavati .

tadevaṃ sati śrīkṛṣṇasyaiva svayaṃbhagavattvena tatsandarbhe darśitatvāt

tatraiva tasyā parā pratiṣṭhitā . ataeva bāhulyena tatprītiparipāṭīm

evādhikṛtya prakriyā darśayitavyā . yā ca kvacidanyādhikartavyā sā khalu

kaimutyena tasyā eva poṣaṇārthaṃ jñeyā .

atha śrīkṛṣṇe svayaṃ bhagavatyevāvirbhāvapūrṇatvadarśanena tasyāḥ

pūrṇatvaṃ darśayati

adya no janmasāphalyaṃ vidyāyāstapaso dṛśaḥ .

tvayā saṅgamya sadgatyā yadantaḥ śreyasāṃ paraḥ .. [bhāgavatam 10.84.21]

satāṃ tvadekaniṣṭhānāṃ tadviśeṣāṇāṃ gatyā tvayā śrīkṛṣṇaākhyena

saṅgamya no'smākaṃ vaśiṣṭhacatuḥsanavāmadevamārkaṇḍeyanārada

kṛṣṇadvaipāyanādīnāṃ brahmānubhavatāṃ bhagavadīyanānābhaktirasa

vidāṃ dṛṣṭanānābhagavadāvirbhāvānāmapi adya īdṛśa

prākaṭyāvacchinne'sminnevāvasare janmanaḥ sāphalyaṃ jātam . yadeva

sāphalyaṃ pūrvalabdhānāṃ tattadāvirbhāvajātatattatsāphalyarūpāṇāṃ

śreyasāṃ paramapuruṣārthānāṃ paro'ntaraḥ paramo'vadhiriti .

..10.84.. mahāmunayaḥ śrībhagavantam ..78..

(page 44)

[79]

evamanyatrāpi

atha brahmātmajairdevaiḥ prajeśairāvṛto'bhyagāt .

bhavaśca bhūtabhavyeśo yayau bhūtagaṇairvṛtaḥ .. [bhāgavatam 11.6.1] ityādikam

upakramyāha

vyacakṣatāvitṛptākṣaḥ kṛṣṇamadbhutadarśanam . [bhāgavatam 11.6.5] iti .

atrāpyadbhutatvaṃ prākaṭyāntarāpekṣayaiva ..

..11.6.. śrīśukaḥ ..79..

[80]

kiṃ ca

yanmartyalīlaupayikaṃ svayoga

māyābalaṃ darśayatā gṛhītam .

vismāpanaṃ svasya ca saubhagarddheḥ

paraṃ padaṃ bhūṣaṇabhūṣaṇāṅgam .. [bhāgavatam 3.2.12]

svayogamāyābalaṃ svacicchaktervīryam . etādṛśasaubhāgyasyāpi

prakāśikeyaṃ bhagavatītyevaṃvidhaṃ darśayatāviṣkṛtam . sakalasva

vaibhavavidvadgaṇavismāpanāyeti bhāvaḥ . na kevalametāvatsvasyaiva

rūpāntare tādṛśatvānanubhavāt . tatrāpi pratikṣaṇamapyapūrvaprakāśāt

svasyāpi vismāpanam . yataḥ saubhagarddheḥ paraṃ padaṃ parā pratiṣṭhā .

nanu tasya bhūṣaṇaṃ tvasti saubhagaheturityāha bhūṣaṇeti . kīdṛśaṃ

martyalīlaupāyikaṃ narākṛtītyarthaḥ . tasmātsutarāṃ yuktamuktaṃ śrī

mahākālapurādhipenāpi dvijātmajā me yuvayordidṛkṣuṇā mayopanītāḥ

[bhāgavatam 10.89.58] ityādi . śrīharivaṃśe śrīkṛṣṇavacanena ca mad

darśanārthaṃ te bālā hṛtāstena mahātmanā [ḥV 2.114.8] iti .

..3.2.. śrīmānuddhavo viduram ..80..

[81]

ataeva parīkṣidguṇavarṇane tadguṇopamātvenaikamekaṃ guṇaṃ śrīrāma

rameśayordarśayitvā sarvasādguṇyopamātvena śrīkṛṣṇaṃ darśayitum

atyantotkarṣadṛṣṭyāśaṅkamānairbrāhmaṇaiḥ eṣa kṛṣṇamanuvrataḥ [bhāgavatam

1.12.24] ityevoktam . na tu sa iveti . ataeva paramapremajanaka

svabhāvatvamapi tasya dṛśyate . vijayarathakuṭumbaḥ [bhāgavatam 1.9.39] ityādau,

yamiha nirīkṣya hatā gatāḥ svarūpamityanantaraṃ,

lalitagativilāsavalguhāsa

praṇayanirīkṣaṇakalpitorumānāḥ .

kṛtamanukṛtavatya unmadāndhāḥ

prakṛtimagan kila yasya gopavadhvaḥ .. [bhāgavatam 1.9.40]

tatsvabhāvamahimnaḥ svārūpyaprāpaṇatvaṃ nāma kriyānutkarṣaḥ . yata

etāvato'pi premno janakatvaṃ dṛśyata ityāha laliteti . atra kṛtānukaraṇaṃ

nāma līlākhyo nāyikānubhāvaḥ . taduktaṃ kriyānukaraṇaṃ līlā [ūṇ10.28]

iti . prakṛtiṃ svabhāvam . tādṛśapremāveśo jātaḥ . yena tatsvabhāvanija

svabhāvayoraikyameva tāsu jātamityarthaḥ . yathā śrīmadujjvala

nīlamaṇau mahābhāvodāharaṇam

rādhāyā bhavataśca cittajatunī svedairvilāpya kramāt

yuñjannadrinikuñjakuñjarapate nirdhūtabhedabhramam .

citrāya svayamanvarañjayadiha brahmāṇḍaharmyodare

bhūyobhirnavarāgahiṅgulabharaiḥ śṛṅgārakāruḥ kṛtī .. [ūṇ15.155] iti .

..1.9.. bhīṣmaḥ śrībhagavantam ..81..

[82]

tathā

yasyānanaṃ makarakuṇḍalacārukarṇa

bhrājatkapolasubhagaṃ savilāsahāsam .

nityotsavaṃ na tatṛpurdṛśibhiḥ pibantyo

nāryo narāśca muditāḥ kupitā nimeśca .. [bhāgavatam 9.24.65]

(page 45) ṭīkā catatra pradarśanārthaṃ mukhaśobhāmāha ityādikā . tad

darśane'pi nimeṣakartṛtvena nimerniyame kupitā babhūvuḥ . iyaṃ khalu

mahābhāvasya gatiḥ . sā ca tatsvabhāvataḥ siddhetyabhidhānādyuktam

atrāsyodāharaṇam .

..9.24.. śrīśukaḥ ..82..

[83]

kiṃ ca kā stryaṅga te kalapadāyata ityādau yadgodivjadrumamṛgāḥ

pulakānyabhibhrann [bhāgavatam 10.29.40] iti .

anyatra ca aspandanaṃ gatimatāṃ pulakastarūṇām [bhāgavatam 10.29.40] ityādi .

ataevoktaṃ śrībilvamaṅgalena

santvavatārā bahavaḥ puṣkaranābhasya sarvatobhadrāḥ .

kṛṣṇādanyaḥ ko vā latāsvapi premado bhavati .. [KKā 2.85] iti .

..10.29.. śrīvrajadevyaḥ śrībhagavantam ..83..

[84]

tadevaṃ śrībhagavadāvirbhāvatāratamyena tatprīterāvirbhāva

tāratamyaṃ darśitam . atha tasyā eva guṇāntarotkarṣatāratamyena

tāratamyāntaraṃ bhedāśca darśyante . tatra guṇāḥ dvividhāḥ . bhaktacitta

saṃskriyāviśeṣasya hetava eke, tadabhimānaviśeṣasya hetavaścānye .

tatra pūrveṣāṃ guṇānāṃ svarūpāṇi taistasyāstāratamyaṃ bhedāśca yathā

prītiḥ khalu bhaktacittamullāsayati, mamatayā yojayati, visrambhayati,

priyatvātiśayenābhimānayati, drāvayati, svaviṣayaṃ pratyabhilāṣātiśayena

yojayati, pratikṣaṇameva svaviṣayaṃ navanavatvenānubhāvayati,

asamordhvacamatkāreṇonmādayati ca .

tatrollāsamātrādhikyavyañjikā prītiḥ ratiḥ yasyāṃ jātāyāṃ tadeka

tātparyamanyatra tucchatvabuddhiśca jāyate . mamatātiśayāvirbhāvena

samṛddhā prītiḥ premā . yasmin jāte tatprītisamṛddhiścānyatrāpi dṛśyate .

yathoktaṃ mārkaḍeye

mārjārabhakṣite duḥkhaṃ yādṛśaṃ gṛhakukkuṭe .

na tādṛṅmamatāśūnye kalaviṅke'tha mūṣike .. iti .

ataeva premalakṣaṇāyāṃ bhaktau pracurahetutvajñāpanārthaṃ mamatāyā

eva bhaktitvanirdeśaḥ pañcarātre

ananyamamatā viṣṇau mamatā premasaṅgatā .

bhaktirityucyate bhīṣmaprahlādoddhavanāradaiḥ .. iti .

anyamamatāvarjitā mametyanvayaḥ . taduktaṃ sattva evaikamanasaḥ [bhāgavatam

3.25.32] ityevakāreṇa .

atha visrambhātiśayātmakaḥ premā praṇayaḥ, yasmin jāte sambhramādi

yogyatāyāmapi tadabhāvaḥ . priyatvātiśayābhimānena kauṭilyābhāsa

pūrvakabhāvavaicitrīṃ dadhatpraṇayo mānaḥ . yasmin jāte śrībhagavān

api tatpraṇayakopātpremamayaṃ bhayaṃ bhajate . cetodravātiśayātmakaḥ

premaiva snehaḥ . yasmin jāte tatsambandhābhāsenāpi mahābāṣpādi

vikāraḥ priyadarśanādyatṛptistasya paramasāmarthyādau satyapi keṣāṃcid

aniṣṭāśaṅkā ca jāyate . sneha evābhilāṣātiśaātmako rāgaḥ . yasmin jāte

kṣaṇikasyāpi virahasyātyantaivāsahiṣṇutā . tatsaṃyoge paraṃ duḥkhamapi

sukhatvena bhāti, tadviyoge tadviparītam . sa eva rāgo'nukṣaṇaṃ svaviṣayaṃ

navanavatvenānubhāvayan svayaṃ ca navanavībhavannanurāgaḥ . yasmin

jāte parasparavaśībhāvātiśayaḥ . premavaicittyaṃ tatsambandhinyaprāṇiny

api janmalālasā . vipralambhe visphūrtiśca jāyate . anurāga evāsamordhva

camatkāreṇonmādako mahābhāvaḥ . yasmin (page 46) jāte yoge

nimeṣāsahatā kalpakṣaṇatvamityādikam . viyoge kṣaṇakalpatvamity

ādikam . ubhayatra mahoddīptāśeṣasāttvikavikārādikaṃ jāyate iti saṃskāra

hetavo guṇā darśitāḥ .

atha bhaktābhimānaviśeṣahetavo guṇāstatkṛtāḥ prīterbhaktānāṃ ca

bhedāstāratamyaṃ ca yathāsaiva khalu prītirbhagavatsvabhāva

viśeṣāvirbhāvayogamupalabhya kañcidanugrāhyatvenābhimānayati kañcid

anukampitvena kañcinmitratvena, kañcitpriyātvena ca . bhagavatsvabhāva

viśeṣāvirbhāvahetuśca yasya bhagavatpriyaviśeṣasya saṅgādinā labdhā

prītistasya prītereva guṇaviśeṣo boddhavyaḥ . nityaparikarāṇāṃ nityameva

taddvayam . tatrānugrāhyatābhimānamayī prītirbhaktiśabdena

prasiddhā . ārādhyatvena jñānaṃ bhaktiriti hi tadanugatam . yathaivoktaṃ

māyāvaibhave

snehānubandho yastasmin bahumānapuraḥsaraḥ .

bhaktirityucyate saiva kāraṇaṃ parameśituḥ .. iti .

sneho'tra prītimātram . evaṃ pādme mahitvabuddhirbhaktistu sneha

pūrvābhidhīyate iti .

tathāpi bhakterbhagavati prītisāmānyaparyāyatā munibhirbhaktyā

prayujyata iti pūrvamuktam . kvacidviśeṣavācakā api sāmānye

prayujyante . jīvasāmānye nṛpabhṛtiśabdavat . kvacidbhaktyatiśaya

lakṣaṇapremaṇyapi bhaktiśabdapryogo brāhmaṇagoṣṭhīṣu

brāhmaṇyātiśayavati ayaṃ brāhmaṇa itivat .

yathoktaṃ pāñcarātre

māhātmyajñānapūrvastu sudṛḍhaḥ sarvato'dhikaḥ .

sneho bhaktiriti proktastayā sārṣṭyādi nānyathā .. iti .

manogatigamanādīnāṃ tu tatsambandhenaiva kvacidbhaktiśabda

vācyatoktā . tadanugrāhyatābhimānamayī prītireva bhaktiśabdasya

mukhyo'rthaḥ . te cānugrāhyābhimānino dvividhāḥ . poṣaṇamanukampā

cetyanugrahasya dvaividhyāt . poṣaṇamatra bhagavatā svarūpadvārā sva

guṇadvārā cānandanam . anukampā ca pūrṇe'pi svasminnijasevādy

abhilāṣaṃ sampādya sevakādiṣu sevādisaubhāgyasampādikā bhagavadaś

cittārdratāmayī tadupakārecchā . teṣu dvividheṣu keṣucidbhagavati

nirmamāḥ keṣucitsamamāśca . tatra bhagavati paramātmaparabrahma

bhāvenānandanīyābhimānino nirmamā jñānibhaktāḥ śrīsanakādayaḥ .

teṣāṃ tadabhimānitve'pi tatra nirmamatvam

satyapi bhedāpagame nātha tavāhaṃ na māmakīnastvam .

sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ .. itivat .

tava candradarśanavanmamatāṃ vināpi teṣāṃ bhagavaddarśanaṃ prītidaṃ

syāt . ānukūlyaṃ cātra tatpravaṇatvatatstutyādinā jñeyam . eṣāṃ prītiśca

jñānabhaktyākhyā . jñānatvaṃ brahmaghanatvenaivānubhavāt . eṣaiva

śāntyākhyayocyate . śamapradhānatvāt . śamo manniṣṭhatā buddher [bhāgavatam

11.19.36] iti bhagavadvākyam .

athānukampyāḥ samamā bhaktāḥ . eṣāṃ hi asmākaṃ prabhurayamiti

bhāvena mamatodbhūtā . etadabhipretyaivānanyamamatetyādivaktṛtvaṃ

kevalabhaktānāṃ śrībhīṣmoddhavaprahlādanāradādīnāmevoktaṃ na tu

sanakādīnāmapi . ato mamatodbhavādevānukampyāstadabhimāninaśca

te .

anukampyatvaṃ trividham . pālyatvaṃ bhṛtyatvaṃ lālyatvaṃ ca . tattraividhyena

kramātte śrībhagavati pālaka iti bhāvā dvārakāprajādayaḥ . sevya iti

bhāvāḥ śrīdārukādisevakāḥ gururiti bhāvāḥ śrīpradyumnagada

prabhṛtiputrā nṛjādaya iti . eṣāṃ trividhānāmapi prītirbhaktire eva .

pūrvāpekṣayā caiṣāṃ prīterānukūlyātmatādhikyādāv

ṛtajñānāṃśatvenāsyāmeva śrīrasāmṛtasindhau prītirity(page 47)

evākhyā kṛtā . sā ca bhaktiḥ krameṇa pālyānāmāśrayātmikā, bhṛtyānāṃ

dāsyātmikā, lālyānāṃ praśrayātmikā jñeyā . yā tu mahadbuddhyā

cittādaralakṣaṇabhaktirnamaskārādikāryavyaṅgyā sā khalu prītirna

bhavatīti nātra gaṇyate . tattadbhāvaṃ vinaiva kevalādaramayī prītiśced

bhaktisāmānyatvena jñeyā .

atha putro'yamityādibhāvenānukampitvābhimānamayī prīitrvātsalyam .

vatsaṃ vakṣo lātīti niruktirhi tatraiva jhaṭiti pratītiṃ gamayati . prītimātre

tu tadupalakṣaṇatvenaiva prayogaḥ . laukikarasajñāśca kecidatraiva

vatsalākhyaṃ rasaṃ manyante . tathodāhṛtaṃ śrīdevahūtyāḥ putraviyoge

vatse gauriva vatsalā [bhāgavatam 3.33.21] iti . tasmādvātsalyaṃ śrīvrajeśvarīṇām .

atha matsamamadhuraśīlavacanayaṃ nirupādhimatpraṇayāśrayviśeṣa iti

bhāvena mitratvābhimānamayī prītiḥ maitryākhyā dvividhāḥ . paraspara

nirupādhikopakārarasikatāmayī sauhṛdākhyā . sahavihāraśāli

praṇayamayī sakhyākhyā ceti . tato mitrāṇi ca dvividhāni . suhṛdaḥ sakhāyaś

ceti . tatra sauhṛdaṃ śrīyudhiṣṭhirabhīṣmadraupadīpadyādiṣvaṃśena

dṛśyate . sakhyaṃ śrīmadarjunaśrīdāmādiṣu .

atha kānto'yamiti prītiḥ kāntabhāvaḥ . eṣa eva priyatāśabdena śrī

rasāmṛtasindhau paribhāṣitā . priyāyā bhāvaḥ priyateti . laukikarasikair

atraiva ratisaṃjñā svīkriyate . eṣa eva kāmatulyatvātśrīgopikāsu kāmādi

śabdenāpyabhihitaḥ . smarākhyakāmaviśeṣastvanyaḥ vailakṣaṇyāt . kāma

sāmānyaṃ khalu spṛhāsāmānyātmakam . prītisāmānyaṃ tu

viṣayānukūlyātmakastadanugataviṣayaspṛhādimayo jñānaviśeṣa iti

lakṣitam . tato dvayoḥ sāmānyaprāyaceṣṭatve'pi kāmasāmānyasya ceṣṭā

svīyānukūlyatātparyā . tatra kutracidviṣayānukūlyaṃ ca svasukhakārya

bhūtameveti tatra gauṇavṛttireva prītiśabdaḥ . śuddhaprītimātrasya

ceṣṭā tu priyānukūlyatātparyaiva . tatra tadanugatameva cātmasukhamiti

mukhyavṛttireva prītiśabdaḥ .

ataeva yathāpūrvaṃ sukhaprītisāmānyayorullāsātmakatayā sāmye'py

ānukūlyāṃśena prītisāmānyasya vaiśiṣṭyaṃ darśitam . tathā kāmaprīti

sāmānyayorapi spṛhāviśeṣātmakatayā sāmye'pi tenaiva vaiśiṣṭyaṃ

siddham . atra tu yatte sujātacaraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya

dadhīmahi karkaśeṣu [bhāgavatam 10.31.19] ityādibhiratikramyāpi svānukūlyaṃ

priyānu (page 48) kūlyatātparyasyaiva darśitatvātśuddhaprītiviśeṣa

rūpatvameva labhyate . atastadviśeṣatvaṃ ca spṛhāviśeṣātmakatvāt

siddham . tato'tra śrīkṛṣṇaviṣayatvena kubjādisambandhikāmavad

aprākṛtakāmatvasyāpyanabhyupagame sati prākṛtakāmatvaṃ tu sutarām

asiddham . tathā darśitaṃ ca

vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ

śraddhānvito yaḥ śṛṇuyādatha varṇayedvā .

bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ

hṛdrogamāśvapahinotyacireṇa dhīraḥ .. [bhāgavatam 10.33.40] ityanena .

yadvikrīḍitaṃ khalu nijaśravaṇadvārāpyanyeṣāṃ dūradeśakāla

sthitānāmapi śīghrameva yaṃ kāmamapanayatparamaṃ premāṇaṃ

vitanoti . tatpunastatkāmamayaṃ na syāt . api tu paramapremaviśeṣa

mayameva . na hi paṅkena paṅkaṃ kṣālyate . na tu svayamasnehaḥ

snehayati .

ataeva tasya bhāvasya śuddhapremamayatvaṃ nigadenaivoktvā śuddhatve

hetutayā punastena bhagavatprasādaśca darśitaḥ . bhagavānāha tā vīkṣya

śuddhabhāvaprasāditaḥ [bhāgavatam 10.22.1] iti . tasyātmarāmaśiromaṇestena

ramaṇaṃ ca darśitamkṛtvā tāvantamātmānam [bhāgavatam 10.33.19] ityādibhiḥ .

vaśīkṛtatvaṃ ca svayaṃ darśitaṃna pāraye'haṃ niravadyasaṃyujām [bhāgavatam

10.32.22] ityādinā . tatra niravadyeti prīteḥ śuddhatvam . svasādhukṛtyamiti

paramottamotkṛṣṭatvam . na pāraya iti svavaśīkāratvam . ataḥ śuddha

premajātiṣu tasya paramtvādeva śrīmaduddhavenāpyevamuktam

vāñchanti yadbhavabhiyo munayo vayaṃ ca [bhāgavatam 10.47.58] iti . tasmātsarvataḥ

paramaiva kāntabhāvarūpā prītiriti sthitam .

tadevaṃ jñānabhaktirbhaktirvātsalyaṃ maitrī kāntabhāva iti tad

bhāvābhimānayorbhedena pañcavidhā prītiḥ . etāśca jñānabhaktyādayaḥ

kvacitmiśratayāpi vartante . tatra śrībhīṣmādau jñānabhaktyāśraya

bhaktī . śrīyudhiṣṭhire sauhṛdyāntarbhūte āśrayabhaktivātsalye . śrī

bhīmasya sakhyamapi . śrīkuntyāmāśrayabhaktyantarbhūtaṃ vātsalyam .

śrīvasudevadevakyorbhaktisāmānyavātsalye . tathā tathā darśanāt .

śrīmaduddhavasya dāsyāntarbhūtaṃ sakhyaṃtvaṃ me bhṛtyaḥ suhṛtsakhā

[bhāgavatam 11.11.48] iti śrībhagavadukteḥ . śrībaladevasya sakhyavātsalya

bhaktayaḥ . tatra vātsalyasakhye

kvacitkrīḍāpariśrāntaṃ gopotsaṅgopabarhaṇam .

svayaṃ viśramayatyāryaṃ pādasaṃvāhanādibhiḥ ..

nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ .

gṛhītahastau gopālān hasantau praśaśaṃsatuḥ .. [bhāgavatam 10.15.1415] ityādiṣu .

bhaktiśca prāyo māyāstu me bhartuḥ [bhāgavatam 10.13.37] ityāditaduktiṣu . atra

ca tasya vraje sakhyāntarbhūte vātsalyasakhye aiśvaryaprakāśamaya

līlāviṣkārāt . vraje tasyāgrajatvaṃ śrīvasudevanandanayorbhrātṛtva

prasiddheḥ . śrīmannandena putratayā pālanācca . yathoktaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.