Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 95 страница



ca . antimaśca dvidhā mānasānanda aiśvaryānandaśca . tatrānena

tadīyeṣu mānasānandeṣu bhaktyānandasya sāmrājyaṃ darśitam .

svarūpānandeṣu aiśvaryānandeṣu cāha padyābhyām

nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā .

śriyaṃ cātyantikīṃ brahman yeṣāṃ gatirahaṃ parā .. [bhāgavatam 9.4.64]

nāśāse na spṛhayāmi ..

..9.4 . śrīviṣṇurdurvāsasam ..6263..

[64]

tathaiva bhaktaśreṣṭhatvena śrīmaduddhavaṃ lakṣyīkṛtyāha

na tathā me priyatama ātmayonirna śaṅkaraḥ .

na ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān .. [bhāgavatam 11.14.15]

yathā bhaktatvātiśayadvārā bhavānme priyatamaḥ tathātmayonirbrahmā

putratvadvārā na priyatamaḥ . na ca śaṅkaro guṇāvatāratvadvārā, na ca

saṅkarṣaṇo bhrātṛtvadvārā . na ca śrīrjāyātvavyavahāradvārā . na cātmā

paramānandaghanasvarūpatādvāretyarthaḥ .

..11.14.. śrībhagavān ..64..

[65]

atha śrutau bhaktirevainaṃ nayati, bhaktirevainaṃ darśayati bhaktivaśaḥ

puruṣo bhaktireva bhūyasī iti śrūyate . tasmādevaṃ vivicyate . yā caivaṃ

bhagavantaṃ svānandena madayati sā (page 38) kiṃ lakṣaṇā syāditi . na tāvat

sāṅkhyānāmiva prākṛtasattvamayamāyikānandarūpā . bhagavato

māyānabhibhāvyatvaśruteḥ svatastṛptatvācca . na ca nirviśeṣavādināmiva

bhagavatsvarūpānandarūpā, atiśayānupapatteḥ . ato natarāṃ jīvasya

svarūpānandarūpā, atyantakṣudratvāttasya . tato

hlādinī sandhinī saṃvittvayyekā sarvasaṃśraye .

hlādatāpakarī miśrā tvayi no guṇavarjite .. iti [Viড় 1.12.69]

iti viṣṇupurāṇānusāreṇa hlādinyākhyatadīyasvarūpaśaktyānandarūpar

vetyavaśiṣyate . yayā khalu bhagavān svarūpānandamanubhavati . yad

ānandenānandaviśeṣībhavati . yayaivaṃ taṃ tamānandamanyānapy

anubhāvayatīti .

atha tasyā api bhagavati sadaiva vartamānatayātiśayānupapattestvevaṃ

vivecanīyam . śrutārthānyathānupapattyarthāpattipramāṇasiddhatvāttasyā

hlādinyā eva kāpi sarvānandātiśāyinī vṛttirnityaṃ bhaktavṛndeṣveva

nikṣipyamāṇā bhagavatprītyākhyayā vartate . atastadanubhavena śrī

bhagavānapi śrīmadbhakteṣu prītyatiśayaṃ bhajata iti . ataeva tatsukhena

bhaktabhagavatoḥ parasparamāveśamāha

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tvaham .

madanyatte na jānanti nāhaṃ tebhyo manāgapi .. [bhāgavatam 9.4.68]

mahyaṃ mama . hṛdayena svasya sāmānādhikaraṇye bījamāha madanyad

iti . atyantāvaśenaikatāpattyā jvalallohādāvagnivyapadeśavadatrāpy

abhedanirdeśa ityarthaḥ .

..9.4.. śrīviṣṇurdurvāsasam ..65..

[66]

tenaiva parasparaṃ vaśavartitvamāha

ajita jitaḥ samamatibhiḥ; sādhubhirbhavān jitātmabhirbhavatā .

vijitāste'pi ca bhajatām; akāmātmanāṃ ya ātmado'tikaruṇaḥ .. [bhāgavatam 6.16.34]

ṭīkā cahe ajita anyairajito'pi bhavān sādhubhirbhaktairjitaḥ . svādhīna

eva kṛtaḥ . yato bhavānatikaruṇaḥ . te'pi ca niṣkāmā api bhavatā vijitāḥ . yo

bhavānakāmātmanāmātmānameva dadāti ityeṣā .

haribhaktisudhodaye ca prahlādaṃ prati śrīmukhavākyam

sabhayaṃ sambhramaṃ vatsa madgauravakṛtaṃ tyaja .

naiṣa priyo me bhakteṣu svādhīnapraṇayī bhava ..

api me pūrṇakāmasya navaṃ navamidaṃ priyam .

niḥśaṅkapraṇayādbhakto yanmāṃ paśyati bhāṣate ..

sadā mukto'pi baddho'smi bhakteṣu sneharajjubhiḥ .

ajito'pi jito'hantairavaśyo'pi vaśīkṛtaḥ ..

tyaktabandhujanasneho mayi yaṃ kurute ratim .

ekastasyāsmi sa ca me na cānyo'styāvayoḥ suhṛt ..

tasmātsādhu vyākhyātaṃ bhagavatpratītirūpā vṛttirmāyādimayī na

bhavati . kiṃ tarhi svarūpaśaktyānandarūpā yadānandaparādhīnaḥ śrī

bhagavānapīti . yathā ca śrīmatī gopālottaratāpanī śrutiḥ vijñānaghana

ānandaghanaḥ saccidānandaikarase bhaktiyoge tiṣṭhati [ṅṭū 2.79] iti .

..6.16.. citraketuḥ śrīsaṅkarṣaṇam ..66..

(page 39)

[67]

tadevaṃ tasyāḥ svarūpalakṣaṇamuktam . taṭasthalakṣaṇamapyāha

smarantaḥ smārayantaśca mitho'ghaughaharaṃ harim .

bhaktyā sañjātayā bhaktyā bibhratyutpulakāṃ tanum .. [bhāgavatam 11.3.31]

spaṣṭam .

..11.3.. śrīprabuddho nimim ..67..

[68]

tathā

kathaṃ vinā romaharṣaṃ dravatā cetasā vinā .

vinānandāśrukalayā śudhyedbhaktyā vināśayaḥ .. [bhāgavatam 11.14.23]

ṭīkā ca romaharṣādikaṃ vinā kathaṃ bhaktirgamyate bhaktyā ca vinā

kathamāśayaḥ śuddhedityeṣā .

..11.14.. śrībhagavān ..68..

[69]

tadevaṃ prīterlakṣaṇaṃ cittadravastasya ca śrīromaharṣādikam .

kathañcijjāte'pi cittadrave romaharṣādike vā na cedāśayaśuddhistadāpi

na bhakteḥ samyagāvirbhāva iti jñāpitam . āśayaśuddhirnāma cānya

tātparyaparityāgaḥ prītitātparyaṃ ca . ataeva animttā svābhāvikī [bhāgavatam

3.25.23] ca iti tadviśeṣaṇam . yathāhākrūramuddiśya

dehaṃbhṛtāmiyānartho hitvā dambhaṃ bhiyaṃ śucam .

sandeśādyo harerliṅga darśanaśravaṇādibhiḥ .. [bhāgavatam 10.38.27]

ṭīkā cananu kimarthamevaṃ vyaluṭhat . nāsti premasaṃrambhe phloddeśa

ityāha dehaṃbhṛtāmiti . dehabhājāmetāvāneva puruṣārthaḥ . kaṃsasya

sandeśamārabhya hareḥ liṅgadarśanaśravaṇādibhiryo'yamakrūrasya

varṇitaḥ ityeṣā .

atra dambhaṃ śucaṃ bhayaṃ hitvā yo'yaṃ jāta iti yojanikayā caivaṃ gamyate .

yathākrūrasya tatra dambho nāsīt . na mayyupaiṣyanyaribuddhimacyuta

[bhāgavatam 10.38.18] ityādicintanāt . tathāntaḥsukhāntaratātparyalakṣaṇo yadi

dambho na syāt, yathā ca kaṃsapratāpito yo bandhuvargaḥ, tat

pratāpayitavyaśca yaḥ tasya tasya hetornijakularakṣāvatīrṇaśrīkṛṣṇa

purato vyañjitaḥ śoko bhīśca tādṛśāveśe heturnāsīt . taddarśanāhlāda

[bhāgavatam 10.38.26] ityādyukteḥ . premavibhinnadhairyaḥ

..10.38.. śrīśukaḥ ..69..

[70]

laukikaśuddhaprītinidarśanenāpi svayaṃ tathaiva draḍhayati

mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te .

na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ taddhi nānyathā ..

bhajantyabhajato ye vai karuṇāḥ pitaro yathā .

dharmo nirapavādo'tra sauhrdaṃ ca sumadhyamāḥ .. [bhāgavatam 10.32.1718]

spaṣṭam .

[71]

tato'pi svaprītervaiśiṣṭyamāha

nāhaṃ tu sakhyo bhajato'pi jantūn

bhajāmyamīṣāmanuvṛttivṛttaye .

yathādhano labdhadhane vinaṣṭe

taccintayānyannibhṛto na veda .. [bhāgavatam 10.32.20]

bhajantyabhajata ityatra na karuṇādīnāṃ dayanīyādikartṛka

prītyāsvākāpekṣā . tathā dayanīyādīnāṃ karuṇādiviṣayā yā prītiḥ sā

karuṇādibhajanajīvanā syādityāyāti . atra tu śrīkṛṣṇasya svabhakteṣu

svapremātiśayodaye prayatnaḥ . tadudaye ca sati tadāsvādādbhakta

viṣayakapremacamatkāro'tiśayena syāditi tadbhaktānāṃ ca tat

kṛtaudāsīnye'pi premnoreva vṛddhiḥ syāditi vaiśiṣṭyamāgatam .

..10.32.. śrībhagavān vrajadevīḥ ..7071..

(page 40)

[72]

sā ca śuddhā prītiḥ śrīmato vṛtrasya dṛśyate . yathā

ahaṃ hare tava pādaikamūla

dāsānudāso bhavitāsmi bhūyaḥ .

manaḥ smaretāsupaterguṇāṃste

gṛṇīta vākkarma karotu kāyaḥ .. [bhāgavatam 6.11.24]

na nākapṛṣṭham [bhāgavatam 6.11.25] ityādi .

ajātapakṣā iva mātaraṃ khagāḥ

stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ .

priyaṃ priyeva vyuṣitaṃ viṣaṇṇā

mano'ravindākṣa didṛkṣate tvām ..

mamottamaślokajaneṣu sakhyaṃ

saṃsāracakre bhramataḥ svakarmabhiḥ .

tvanmāyayātmātmajadārageheṣv

āsaktacittasya na nātha bhūyāt .. [bhāgavatam 6.11.2627]

ajāteti atrājātapakṣā ityanenānanyāśrayatvaṃ tadanugamanāsamarthatvaṃ

ca . tathā tatsahitena mātaramityanena ananyasvābhāvikadayālutvaṃ

tadīyadayādhikyaṃ ca vyañjitam . tena tena ca mātari teṣāmapi prīty

atiśayo darśitaḥ . tatastatsāmyena tadvadātmano'pi bhagavati prītyādhikya

hetukā didṛkṣā vyañjitā . tathāpi tanmātrā yadvastvantaramupakriyate tad

eva teṣāmupajīvyamāsvādyaṃ ceti kevalatanniṣṭhatvābhāvādaparitoṣeṇa

dṛṣṭāntaramāha stanyamiti . atra didṛkṣāyojanārthaṃ mātaramity

evānuvartayitavye stanyamityuktistasyāstaistadaṃśatayā ca tadabheda

vivakṣārthā . tataḥ stanyaṃ stanyarūpatadaṃśamayīṃ mātaramityeva

labdhe tādṛśī mātaiva tairupajīvyate āsvādyate ceti pūrvataḥ śraiṣṭhyaṃ

darśitam . tathā vatsatarā atyantabālavatsāstata eva svāmibaddhatayā tad

anugatāvasamarthā iti sādhāraṇye'pi bahusamayātikramātkṣudhārtāity

anena pūrvato vaiśiṣṭyam . tathā gojāteḥ snehātiśayasvābhāvyena ca tad

anusandheyam .

atha tathāpyuttaradṛṣṭānte stanyagavoḥ kāryakāraṇabhāvena bhedaṃ

vitarkyadṛṣṭāntadvaye'pyajātapakṣatvādiviśeṣaṇairāyatyāṃ tādṛśa

prīterasthiratāṃ cālokya dṛṣṭāntāntaramāha priyamiti . satsvapi

vācakāntareṣu tayoḥ priyaśabdenaiva nirdeśātsvābhāvikāvyabhicāri

prītimantāveva tau gṛhītau . yatra vārdhakye bālye'pi sahamaraṇādikaṃ

dṛśyate tatastādṛśī kāpi priyā yathā tādṛśaṃ priyaṃ vyuṣitaṃ vidūraproṣitaṃ

santamananyopajīvitvena viṣaṇṇā satī didṛkṣate locanadvārā tadāsvādāya

bhṛśamutkaṇṭhate, tathā mama mano'pi tvāmityarthaḥ . atra

dārṣṭāntike'pi svakartṛtvamanuktvā manaḥkartṛtvollekhenābuddhi

pūrvakapravṛttiprāptau prīteḥ svābhāvikatvenāvyabhicāritvaṃ vyaktam .

tathāravindākṣeti manaso bhramaratulyāsūcanena bhagavataḥ parama

madhurimollekhena ca tasyaivopajīvyatvamāsvādyatvaṃ ca darśitam .

atha taddarśanabhāgyaṃ svasyāsambhavayannidamapi mama syāditi sa

bāṣpamāha mamottameti . tadetacchuddhapremodgāramayatvenaiva

śrīmadvṛtravadho'sau vilakṣaṇatvācchrībhāgavatalakṣaṇeṣu

purāṇāntareṣu gaṇyate . vṛtrāsuravadhopetaṃ tadbhāgavatamiṣyate [āgniড়]

iti .

..6.11.. śrīvṛtraḥ ..72..

[73]

tasmātkevalatanmādhuryatātparyatvenaiva prītitve siddhe

tātparyāntarādau sati prīterasmayagāvirbhāva iti siddham . sa ca dvividhaḥ .

tadābhāsasyaivodayaḥ īṣadudgamaśca . antyaśca dvividhaḥ . kadācid

udbhavattacchavimātratvaṃ tasyā evodayāvasthā ca . tatra yatrānya

tātparyaṃ tatra tadābhāsatvam . yatra prītitātparyābhāvastatra kadācid

udbhavattac (page 41) chavimātratvam . yatra tattātparyamanyāsaṅgas

tu daivāttatra tasyā udayāvasthā ca . anyāsaṅgasya gauṇatvam . tacca

dvividham . naṣṭaprāyatvamābhāsamātratvaṃ ca . tayoḥ pūrvatra tasyāḥ

prathamodayāvasthā . uttaratra prakaṭodayāvasthā . tasmātprathamodaya

paryanta evāsamyagāvirbhāvaḥ . prakaṭodayasya tu samyaktvameva . yatra

tvanyāsaṅga eva na vidyate tatra darśitaprabhāvanāmāna āvirbhāvā

jñeyāḥ . tatra prakaṭodayamārabhyaiva bhaktyārabdhe'pavarge jīvan

muktāḥ . prāptāyāṃ bhagavatpārṣadatāyāṃ paramamuktāḥ . nityapārṣadās

tu nityamuktā jñeyāḥ . tatrābhāsamāha

evaṃ harau bhagavati pratilabdhabhāvo

bhaktyā dravaddhṛdaya utpulakaḥ pramodāt .

autkaṇṭhyabāṣpakalayā muhurardyamānas

taccāpi cittabaḍiśaṃ śanakairviyuṅkte .. [bhāgavatam 3.28.34]

evaṃ pūrvoktayogamiśrabhaktyanuṣṭhānena harau pratilabdhabhāvo

bhavati . tatra liṅgaṃ bhaktetyādi . bhaktyā smaraṇādinā api evamapi labdha

dhyeyamadhuratvasya bhāvena tādṛśatāpannaṃ tasya cittaṃ śanakairviyuṅkte

vimuktamapi bhavati . yena yogāṅgatayā bhaktiranuṣṭhitā, tasmāt

kaivalyecchākaitavdoṣādeveti bhāvaḥ . yathoktaṃ dharmaḥ projjhitaḥ

kaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatra praśabdena mokṣābhisandhirapi

kaitavamiti . ataeva baḍiśaśabdena kāṭhinyamarasavittvaṃ dāmbhikatvaṃ

svārthamātrasādhanatvaṃ ca vyañjitam . śuddhabhaktāstu na kadācittayā

taṃ dhyeyaṃ tyajanti . yathoktaṃ rājñā

dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati .

muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā .. [bhāgavatam 2.8.6] iti .

śrīnāradena ca

na vai jano jātu kathañcanāvrajen

mukundasevyanyavadaṅga saṃsṛtim .

smaranmukundāṅghryupagūhanaṃ punar

vihātumicchenna rasagraho janaḥ .. [bhāgavatam 1.5.19] iti .

yo rasagrahaḥ sa tu na tyajatītyanenānyeṣāṃ lauhapāṣāṇāditulyatvaṃ

sūcitam . na tu bhagavānapi tato'nyathā kuryāt . yaduktaṃ śrībrahmaṇā

bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ

nāpaiṣi nātha hṛdayāmburuhātsvapuṃsām .. [bhāgavatam 3.9.5] iti .

ataeva pūrvatra svapuṃsāmityatra sveti viśeṣaṇam . tadevam

ābhāsodāharaṇe śrīkapiladevasyaiva vākyaṃ bhaktyā pumān jātavirāgaḥ

[bhāgavatam 3.25.26] ityādikamapi jñeyam . tathā hi, asya pūrvatra śraddhā ratir

bhaktiranukramiṣyati [bhāgavatam 3.25.25] iti bhaktimātraṃ darśitam . uttaratra

tasyā lakṣaṇe pṛṣṭe tallakṣaṇaṃ vadatānena bhaktirsiddhergarīyasī [bhāgavatam

3.25.32] iti . naikātmatāṃ me spṛhayanti kecid [bhāgavatam 3.25.34] iti ca mokṣa

nirapekṣatayaiva tasya mukhyābhidheyatvamuktam . jarayatyāśu yā koṣam

[bhāgavatam 3.35.33] iti ca māyākoṣadhvaṃsanasya tu tadānuṣaṅgikaguṇatvam

uktam . atra bhaktyā pumānityādau tu tādṛśyā api tasyā bhakterjñānādi

sāhāyyenaiva mokṣamātrasādhakatvamuktvā gauṇābhidheyatvamuktam .

tasmādatrāpi tasyāḥ (page 42) bhakterābhāsa eva prathamato darśitaḥ . evaṃ

dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ .

daṇḍavatpatitā rāja‘ chanairutthāya tuṣṭuvuḥ .. [bhāgavatam 6.9.3]

ityatrāpi vṛtrākhyaśatrunāśasvārājyaprāptitātparyavatāṃ devānāṃ

bhaktyābhāsatvamudāhāryam .

..6.9.. śrīkapiladevaḥ ..73..

[74]

atha kadācidudbhavattacchavimātratvamāha

sakṛnmanaḥ kṛṣṇapadāravindayor

niveśitaṃ tadguṇarāgi yairiha .

na te yamaṃ pāśabhṛtaśca tadbhaṭān

svapne'pi paśyanti hi cīrṇaniṣkṛtāḥ .. [bhāgavatam 6.1.19]

rāgo rañjanamātram, na tu tadguṇamādhurīyāthārthyajñānena sākṣāt

prītiḥ . ataeva tatra tātparyābhāvātsakṛdapītyuktam . tathāpyasty

ajāmilādibhyo viśeṣa ityāha na te yamamityādi .

..6.1.. śrīśukaḥ ..74..

[75]

atha prathmodayāvasthāmāha

yatrānuraktāḥ sahasaiva dhīrā

vyapohya dehādiṣu saṅgamūḍham .

vrajanti tatpāramahaṃsyamantyaṃ

yasminnahiṃsopaśamaḥ svadharmaḥ .. [bhāgavatam 1.18.22]

antyaṃ pāramahaṃsyaṃ bhāgavataparamahaṃsatvam . tasyānuṣaṅgiko guṇaḥ

yasminniti .

..1.18.. śrīsūtaḥ ..75..

[76]

prakaṭodayāvasthāṃ śrīpriyavratamadhikṛtyāha

priyavrato bhāgavataātmārāmaḥ kathaṃ mune .

gṛhe'ramata yanmūlaḥ karmabandhaḥ parābhavaḥ .. [bhāgavatam 5.1.1] ityādeḥ .

saṃśayo'yaṃ mahān brahman dārāgārasutādiṣu .

saktasya yatsiddhirabhūtkṛṣṇe ca matiracyutā .. [bhāgavatam 5.1.4]

ityantyasya rājapraśnasyānantareṇa gadyena

bāḍhamuktaṃ bhagavata uttamaślokasya śrīmaccaraṇāravindamakaranda

rasa āveśitacetaso bhāgavataparamahaṃsadayitakathāṃ kiñcidantarāya

vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti [bhāgavatam 5.1.5] iti .

ṭīkā cāṅgīkṛtya pariharati bāḍhamiti . bāḍhamabhiniveśādikaṃ nāstīti

satyameva tathāpi vighnavaśena teṣāṃ pravṛttiḥ pūrvābhyāsabalena punar

nivṛttiśca saṅgacchata ityāha bhagavata ityādikā .

ataevoktaṃ pṛthuṃ prati śrīviṣṇunā . dṛṣṭāsu sampatsu vipatsu sūrayo; na

vikriyante mayi baddhasauhṛdāḥ [bhāgavatam 4.20.21] iti . agastyasya cendradyumne

svāvamānanayā na kopaḥ . kintu vaiṣṇavocitamahadādaracaryāyāḥ

parityāge śikṣārthameva mantavyaḥ . tayoranugrahārthāya śāpaṃ dāsyann

idaṃ jagau [bhāgavatam 10.10.7] itivat .

atha parīkṣito brāhmaṇāvamānanā tu śrīkṛṣṇasya tadvyājena svapārśva

nayanecchāteva .

tasyaiva me'ghasya parāvareśo

vyāsaktacittasya gṛheṣvabhīkṣṇam .

nirvedamūlo dvijaśāparūpo

yatra prasakto bhayamāśu dhatte .. [bhāgavatam 1.19.14] iti tadukteḥ .

evamanyatrāpi yojanīyam . tasmācchrīpriyavratasyāpi abhiniveśādy

āsaṅgābhāsatvamevāyātam . tadapi duḥkhadameva tadvidhānāmiti cāgre

tannirvedena darśayiṣyate aho asādhvanuṣṭhitam [bhāgavatam 5.1.37] ityādinā .

..5.1.. śrīśukaḥ ..76..

[77]

prakaṭodayāvasthāyāścihnāntaramāha

sa uttamaślokapadāravindayor

niṣevayākiñcanasaṅgalabdhayā .

tanvan parāṃ nirvṛtimātmano muhur

duḥsaṅgadīnasya manaḥ śamaṃ vyadhāt .. [bhāgavatam 7.4.42]

(page 43)

ṭīkā cātmanaḥ parā nirvṛtiṃ tanvan duḥsaṅgadīnasya api manaḥ śamaṃ

śāntaṃ vyadhāyi ityeṣā . śamaṃ svamanasastulyamiti vā vyākhyeyam .

..7.4.. śrīnārado yudhiṣṭhiraṃ prati ..77..

[78]

atha darśitaprabhāvāstadāvirbhāvāstu śrīśukadevādiṣu draṣṭavyāḥ .

yathā ca śrīnāradapañcarātre

bhāvonmatto hareḥ kiñcinna veda sukhamātmanaḥ .

duḥkhaṃ ceti maheśāni paramānanda āplutaḥ .. iti .

tadevaṃ sabhedā prītyākhyā bhaktirdarśitā . eṣā śrīgītopaniṣatsu ca

svarūpadvārā guṇadvārā ca kathitā

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate .

iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ..

maccittā madgataprāṇā bodhayantaḥ parasparam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.