Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 94 страница



na mayyāveśitadhiyāṃ kāmaḥ kāmāya kalpate . (page 32)

bharjitāḥ kvathitā dhānā prāyo bījāya neṣyate .. [bhāgavatam 10.22.2526]

madarcanaṃ patibhāvamayamadārādhanātmako bhavatīnāṃ saṅkalpo

vidito'numoditaśca san satyaḥ sarvadā tādṛśamadarcanāvyabhicārī

bhavitumarhati yujyate eva . sa ca paramapremavatīnāṃ nānyavat

phalāntarāpekṣaḥ kintu svayamevāsvādyaḥ . yataḥ na mayyāveśitadhiyām

iti . mayyāveśitadhiyāmekāntabhaktamātrāṇāṃ kāmo madarcanātmakaḥ

saṅkalpaḥ kāmāya phalāntarābhilāṣāya na kalpate, kintu svayamevāsvādyo

bhavatītyarthaḥ .

tatrārthāntaranyāsaḥ bharjitā iti . prāya iti vitarke . dhānā bhṛṣṭayavāḥ

tāḥ svarūpata eva bharjitāḥ punaḥ svādaviśeṣārthaṃ dhṛtena vā bharjitā

guḍādibhiḥ kvathitāśca satyo bījāya bījatvāya neśate na kalpante . yavavat

tābhiranyayavaphalanaṃ neṣyate kintu tā evāsvādyanta ityarthaḥ . tasmāt

tādṛśamadarcanameva bhavatīnāṃ paramaphalamiti bhāvaḥ . yacca

viṣayamahimnā śāntirevāsāṃ bhaviṣyatīti śāntānāmutprekṣitam . tacca

tābhiḥ svayamevānubhūyānyaviṣayatvenaiva itararāgavismāraṇamity

anena . śrīkṛṣṇaviṣayatve tu tadaśāntireva darśitā suratavardhanamity

anena .

..10.22.. śrībhagavān vrajakumārīḥ ..51..

[52]

tathā śrīpaṭṭamahiṣyādīnāṃ śrīyādavādīnāṃ ca gatistathaiva

saṅgamitāsti . ete hi yādavāḥ sarve madgaṇā eva bhāmini ityādi, reme

ramābhirnijakāmasampluta [bhāgavatam 10.59.43] ityādivacanabalena . jayati

jananivāsaḥ [bhāgavatam 10.90.48] ityādisphuṭārthadarśanena līlāntarasyaindra

jālikatvāt . kūrmapurāṇagatasākṣātsītāharaṇapratyākhyāyimāyika

sītāharaṇākhyānatulyatvasthāpanāya ca . tathaiva tadīyanityagaṇa

viśeṣāṇāṃ śrīmatpāṇḍavānāmapi gatirvyākhyeyā . tatra śrīmad

arjunasya, yathā

evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham .

sauhārdenātigāḍhena śāntāsīdvimalā matiḥ ..

vāsudevāṅghryanudhyāna paribṛṃhitaraṃhasā .

bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo'rjunaḥ ..

gītaṃ bhagavatā jñānaṃ yattatsaṅgrāmamūrdhani .

kālakarmatamoruddhaṃ punaradhyagamatprabhuḥ ..

viśoko brahmasampattyā sañchinnadvaitasaṃśayaḥ .

līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ .. [bhāgavatam 1.15.2831}

śāntā cetasi cakṣuṣīva bhagavadāvirbhāvena duḥkharahitā . ataeva vimalā

tadvṛttibhūtā ye kāluṣaviśeṣāstairapi rahitā . vāsudevetyādinottara

padyadvayena tasyaiva vivaraṇam . tatrānudhyānaṃ pūrvoktā cintaiva .

kaṣāyaḥ pūrvoktaṃ malameva . māmevaiṣyasi [gītā 18.65] ityantam . kālo

bhagavallīlecchāmayaḥ . karma tallīlā . tamastallīlāveśena tad

anusandhānam . adhyagamattanmahāvicchedasya tasyānte'pi tathā tat

prāptaḥ punarmāmevaiṣyasi ityetadvākyaṃ yathārthatvenānubhūtavān .

tataśca kṛtārtho'bhavadityāha viśoka ityādi . brahmasampattyā śrīman

narākāraparabrahmasākṣātkāreṇa . saṃchinna iyaṃ (page 33) mama cetasi

sphūrtireva . sākṣātkārastvanya iti dvaite saṃśayo yena saḥ . tadā bhagavat

prāptau nānyavajjanmāntaraprāptikālasandhirapyantarāyo'bhavadity

āha līneti . līnā palāyitā prakṛtirguṇakāraṇaṃ yasmādevambhūtaṃ yan

nairguṇyaṃ tasmāddhetoḥ . guṇatatkāraṇātītatvādityarthaḥ . tathaiva

aliṅgatvātprākṛtaśarīrarahitatvācca . asambhavo janmāntararahitaḥ .

tasmādanantaraṃ cakṣuṣyāvirbhavatītyeva viśeṣa iti bhāvaḥ . ataḥ kaliṃ

prati śrīparīkṣidvacanaṃ cāgre yastvaṃ dūraṃ gate kṛṣṇe saha gāṇḍīva

dhanvanā [bhāgavatam 1.17.6] iti, evaṃ ye'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahur

bhagavatpārśvakāmāḥ [bhāgavatam 1.19.20] iti śrīmunivṛndavākyaṃ ca . tasmāt

sarveṣāṃ pāṇḍavānāṃ tadīyānāṃ ca saiva gatiḥ vyākhyeyā . śrīvidurādīnāṃ

yamalokādigatiśca tattadaṃśenaiva svasvādhikārapālanārthaṃ līlayā

kāyavyūheneti jñeyam . taditthameva śrībhāgavatabhāratayoravirodhaḥ

syāditi ..

..1.15.. śrīsutaḥ ..52..

[53]

atha śrīparīkṣito gatiśca

sa vai mahābhāgavataḥ parīkṣid

yenāpavargākhyamadabhrabuddhiḥ .

jñānena vaiyāsakiśabditena

bheje khagendradhvajapādamūlam .. [bhāgavatam 1.18.16] ityanena darśitā .

evamevāhuḥ

sarve vayaṃ tāvadihāsmahe'tha

kalevaraṃ yāvadasau vihāya .

lokaṃ paraṃ virajaskaṃ viśokaṃ

yāsyatyayaṃ bhāgavatapradhānaḥ .. [bhāgavatam 1.19.21]

lokaśabdena cātra nānyallakṣyate . bhagavatpārśvakāmā iti teṣāmevokti

svārasyāt . śrībhāgavatapradhāna iti ca . tasmādante cedbrahmakaivalyaṃ

manyate, tathāpi kramabhagavatprāptirītyā tadanantaraṃ bhagavatprāptis

tvavaśyaṃ manyetaiva . yathājāmilasya darśitam .

..1.19.. śrīmunayaḥ ..53..

[54]

atha sampadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale [bhāgavatam 1.9.44] ity

atrāpi pūrvavadeva samādhānam . kiṃ vā niṣkalabrahmaśabdena māyātīto

narākṛtiparabrahmabhūtaḥ śrīkṛṣṇa evocyate . tasmin sampadyamānatā

tatsaṅgatireva . tathāha

adhokṣajālambhamihāśubhātmanaḥ

śarīriṇaḥ saṃsṛticakraśātanam .

tadbrahmanirvāṇasukhaṃ vidurbudhās

tato bhajadhvaṃ hṛdaye hṛdīśvaram .. [bhāgavatam 7.7.37]

hṛdaye vartamānaṃ hṛdi bhajadhvam .

..7.7.. śrīprahlādo'surabālakān ..54..

[55]

sā ca kṛtasaṅgatistasya prāpañcikāgocaratayāpi kṛṣṇarūpeṇaivānantadhā

prakāśamānasya śrīkṛṣṇasyaiva prakāśāntare sambhavet . anyathā vijaya

sakhe ratirastu me'navadyā [bhāgavatam 1.9.33] iti saṅkalpānurūpā phalaprāptir

virudhyeta .

atha śrīpṛthorgatirapi śrīparīkṣidvadeva vyākhyeyā . tasyāpi brahma

dhāraṇāntaraṃ brahmakaivalyavilakṣaṇāṃ śrīkṛṣṇalokaprāptimeva tad

bhāryāyā arciṣo gatidarśanayā sūcayanti

aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim .

sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva ..

saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī .

paśyatāsmānatītyārcirdurvibhāvyena karmaṇā .. [bhāgavatam 4.23.2526] (page 34)

ṭīkā ca

trayoviṃśe sabhāryasya vane nityasamādhitaḥ .

vimānamadhiruhyātha vaikuṇṭhagatirīryate .. ityeṣā ..

..4.2.. devyaḥ parasparam ..55..

[56]

śrībhāgavatasyānte bhaktiniṣṭhāyā eva sūcitatvātnānyā gatiścintyā .

yathā tamuddiśya tatrāpi ityādi gadye bhagavataḥ karmabandha

vidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā

vidadhad [bhāgavatam 5.9.1] ityādi . spaṣṭam ..

..5.9.. śrīśukaḥ ..56..

[57]

rahūgaṇamahimānamuddiśya ca evaṃ hi nṛpa bhagavad

āśritāśritānubhāvaḥ [bhāgavatam 5.13.25] iti spaṣṭam .

..5.13.. śrīśukaḥ ..57..

[58]

yo dustyaja [bhāgavatam 5.14.44] ityādau madhudviṭ

sevānuraktamanasāmabhavo'pi phalguḥ iti ca . spaṣṭam .

..5.14.. śrīśukaḥ ..58..

[59]

ato viṣṇupurāṇādyuktā jñānibharatādyāḥ kalpabhedenānye eva jñeyā .

adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret .

iti kāruṇiko nūnaṃ dhanaṃ me'bhūri nādadāt .. [bhāgavatam 10.81.20]

abhūryapi . yathā ca

nūnaṃ b1 taitanmama durbhagasya

śaśvaddaridrasya samṛddhihetuḥ

mahāvibhūteravalokato'nyo

naivopapadyeta yadūttamasya .. [bhāgavatam 10.81.33] ityanantaram,

nanvabruvāṇo diśate samakṣam [bhāgavatam 10.81.34] ityādikaṃ, kiñcitkarotyurv

api yatsvadattam [bhāgavatam 10.81.35] ityādikaṃ coktvā tadguṇoddīpitaprītirāha

tasyaiva me sauhṛdasakhyamaitrī

dāsyaṃ punarjanmani janmani syāt

mahānubhāvena guṇālayena

viṣajjatastatpuruṣaprasaṅgaḥ .. [bhāgavatam 10.81.36]

nirupādhikopakāramayaṃ sauhṛdam . sahavihāritāmayaṃ tadeva sakhyam .

maitrī snigdhatvam . dāsyaṃ sevakatvamātramapi syāt . dvandvaikyam .

mahānubhāvena tenaiva . ataeva sā sampattirapi bhagavatsevārthameva tena

niyuktetyāyātam .

..10.81.. śrīdāmavipraḥ ..5960..

[61]

tadevaṃ bhagavatprītereva paramapuruṣārthatā sthāpitā . atha tasyāḥ

svarūpalakṣaṇaṃ śrīviṣṇupurāṇe prahlādenātideśadvārā darśitam

yā prītiravivekānāṃ viṣayeṣvanapāyinī .

tvāmanusmarataḥ sā me hṛdayānnāpasarpatu .. [Viড় 1.20.19] iti .

yā yallakṣaṇā sā tallakṣaṇā ityarthaḥ . na tu yā saiveti vakṣyamāṇa

lakṣaṇaikyāt . tathāpi pūrvasyā māyāśaktivṛttimayatvena uttarasyāḥ

svarūpaśaktimayatvena bhedāt . etaduktaṃ bhavati prītiśabdena khalu

mṛtpramodaharsānandādiparyāyaṃ sukhamucyate . bhāvahārda

sauhṛdādiparyāyā priyatā cocyate . tatra ullāsātmako jñānaviśeṣaḥ

sukham . tathā viṣayānukūlyātmakastadānukūlyānugatatatspṛhātad

anubhavahetukollāsamayajñānaviśeṣaḥ priyatā . ataevāsyāṃ sukhatve'pi

pūrvato vaiśiṣṭyam . tayoḥ pratiyogiṇau ca krameṇa duḥkhadveṣau . ataḥ

sukhasya ullāsamātrātmakatvādāśraya eva (page 35) vidyate, na tu viṣayaḥ .

evaṃ tatpratiyogino duḥkhasya ca priyatāyāstvānukūlyaspṛhātmakatvād

viṣayaśca vidyate . evaṃ prātikūlyātmakasya tatpratiyogino dveṣasya ca . tatra

sukhaduḥkhayorāśrayau suṣṭhuduṣṭakarmāṇau jīvau . priyatādveṣayor

āśrayau prīyamāṇadviṣantau viṣayau ca tatpriyadveṣyau . tatra prīty

arthānāṃ kriyāṇāṃ viṣayasyādhikaraṇatvameva dīptyarthavat .

dveṣārthānāṃ tu viṣayasya karmatvaṃ hantyarthavat . etaduktaṃ bhavati

karturīpsitatamaṃ khalu karma . īpsitatamatvaṃ ca yā kriyārabhyate sākṣāt

tayaiva sādhayitumiṣṭatamatvam .

sādhanaṃ cotpādyatvena vikāryatvena saṃskāryatvena prāpyatvena ca

sampādanamiti caturvidham . tasmādantarbhūtaṇyartho gho dhātuḥ sa eva

sakarmakaḥ syāt, nānyaḥ . yathā ghaṭaṃ karotītyukte ghaṭe utpadyate tam

utpādayatīti gamyate . taṇḍulaṃ pacatīti taṇḍulo viklidyati taṃ vikledayatīty

ādi . sattādīptyādīnāṃ tu na tādṛśatvaṃ gamyata ityakarmakatvameveti .

na ca prīterjñānarūpatvena sakarmakatvamāśaṅkyam . cetatiprabhṛtīnāṃ

tadvinābhāvadarśanāt . ato brahmajñānavadbhūtarūpo'yamartho, na ca

yajñādijñānavadbhavyarūpo vidhisāpekṣa iti siddham .

tadevaṃ prītiśabdasya sukhaparyāyatve priyatāparyārthatve ca sthite yā

prītiravivekānāmityatra tūttaratratvameva spaṣṭam . na pūrvatvam .

pūrvatve sati viṣayeṣvanubhūyamāneṣu yā prītiḥ sukhamityarthaḥ .

uttaratve tu viṣayeṣu yā prītiḥ priyatetyarthaḥ . tataścānubhūyamāneṣvity

adhyāhārakalpanayā kliṣṭā pratipattiriti .

tadevaṃ putrādiviṣayakaprītestadānukūlyādyātmakatvena bhagavat

prīterapi tathābhūtatvena samānalakṣaṇatvameva . tatra pūrvasyā māyā

śaktivṛttimayatvamicchā dveṣaḥ sukhaṃ duḥkham [gītā 13.6] ityādinā śrī

gītopaniṣadādau vyaktamasti . uttarasyāstu svarūpaśaktivṛttimayatvam

antike darśayiṣyāmaḥ . tasmātsādhu vyākhyātaṃ yā yallakṣaṇā sā tal

lakṣaṇā iti . iyameva bhagavatprītirbhaktiśabdenāpyucyate parameśvara

niṣṭhatvātpitrādiguruviṣayakaprītivat .

ataeva tadavyavahitapūrvapadye bhaktiśabdenaivipādāya prārthitāsau

nātha yonisahasreṣv [Viড় 1.20.18] ityādau . atra yā prārthitā, saiva hi

svarūpanirdeśapūrvakamuttaraślokena yā prītirityādinā vivicya

prārthitā . ataeva na paunaruktyamapi . ato dvayoraikyādeva śrīmat

parameśvareṇāpyanugṛhṇatā tayorekayoktyaivānubhāṣitaṃ bhaktirmayi

tavāstyeva bhūyo'pyevaṃ bhaviṣyati [Viড় 1.20.20] iti .

tayorbhede tu tadvatprītirapyanubhāṣyeta . ataeva he māpa lakṣmīpate sā

viṣayaprītirmama hṛdayātsarpatu palāyatāmiti viraktiprārthanā

mayo'rtho'pi na saṅgacchate . tasyā apyanubhāṣaṇābhāvātnāpasarpatviti

prasiddhapāṭhāntarvirodhācca . tatastadbhakterapi tatprītiparyāyatve

sthite'pi prīṇātivanna bhajatiḥ sarvapratyayānta eva prītiṃ [dṛṣṭvā] vadati

pryogādarśanāt [prayogadarśanāt] . prayogastu ktinktapratyayānta eva

dṛśyate . yadā ca prītyarthavṛttistadā prīṇātivadakarmaka eva bhavatīti .

tadevaṃ viṣayaprīti (page 36) dṛṣṭāntena śrībhagavad

viṣayānukūlyātmakastadanugataspṛhādimayo jñānaviśeṣastatprītiriti

lakṣitam . viṣayamādhuryānubhavavatbhagavanmādhuryānubhavastu

tato'nyaḥ . ataeva bhaktirviraktirbhagavatprabodhaḥ [bhāgavatam 11.2.43] iti

bhedenāmnātam .

bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna .

jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa .. [ṅīta 11.54]

athainaṃ bhagavatprītiṃ sākṣādeva lakṣayati sārdhena

devānāṃ guṇaliṅgānāmānuśravikakarmaṇām .

sattva evaikamanaso vṛttiḥ svābhāvikī tu yā ..

animittā bhāgavatī bhaktiḥ siddhergarīyasī .. [bhāgavatam 3.25.32]

pūrvaṃ śraddhā ratirbhaktiranukramiṣyati [bhāgavatam 3.25.25] ityuktam . atra

yadyapi ratibhaktyordvayorapi tāratamyamātrabhedayoḥ prītitvameva

tathāpi prītyatiśayalakṣaṇāyāṃ premākhyāyāṃ bhaktau tadatisphuṭaṃ syād

iti kṛtvā bhaktipadena tāmupādāya lakṣayati . arthaścāyam guṇa

liṅgānāṃ guṇatrayopādhīnām . ānuśravikaṃ śrutipurāṇādigamyaṃ

karmācaritaṃ yeṣāṃ te tathoktāḥ . teṣāṃ devānāṃ śrīviṣṇubrahmaśivānāṃ

madhye sattve sānnidhyamātreṇa sattvaguṇopakārake svarūpaśaktivṛtti

bhūtaśuddhasattvātmake vā śrīviṣṇau . etaccopalakṣaṇam . śrībhagavad

ādyanantāvirbhāveṣvekasminnapītyarthaḥ . evakāreṇa netaratra na ca

tatrāpi cetaratrāpi ca . ekamanasaḥ puruṣasya yā vṛttistadānukūlyātmako

jñānaviśeṣaḥ . animittā phalābhisandhiśūnyā . svābhāvikī svarasata eva

viṣayasaundaryādayatnenaiva jāyamānā na ca balādāpādyamānā . sā

bhāgaghatī bhaktiḥ prītirityarthaḥ . prītisambandhādevānyasyā bhakteḥ

svābhāvikatvaṃ syāt . tasmādvṛttiśabdena prītirevātra mukhyatvena

grāhyeti . sā ca siddhermokṣādgarīyasī iti . sālokyasārṣṭi ityādi

śravaṇāt . ataeva jñānasādhyasyāpi tiraskāraprasiddherjñānamātra

tiraskārārthasiddherjñānāditi vyākhyānamasadṛśam . atra mokṣād

garīyastvatvena tasyā vṛtterguṇātītatvaṃ tato'pi ghanaparamānandatvaṃ ca

darśitam .

..3.25.. śrīkapiladevaḥ ..61..

[62]

atha tadeva guṇātītatvādikaṃ darśayituṃ punaḥ prakriyā . tatra tasyāṃ

bhagavatsambandhijñānarūpatvena tatsambandhisukharūpatvena ca

guṇātītatvaṃ śrībhagavataiva darśitam

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat .

prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam .. [bhāgavatam 11.25.24] iti .

sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam .

tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam .. [bhāgavatam 11.25.29] iti ca .

evameva ca śrīprahlādasya sarvādhadhūnanabrahmānubhavānantaraṃ

paramapremodayo darśitaḥ . tathāsyāḥ svābhāvikānimittatadbhakti

rūpatvena ca nirguṇatvaṃ siddhamasti . madguṇaśrutimātreṇa [bhāgavatam 3.29.11]

ityādi śrīkapiladevavākyena . etadanantaraṃ ca sālokya ityādipadye

sarvābhyo'pi muktibhyaḥ paramānandarūpatvaṃ darśitam . anyeṣu ca tasyāḥ

paramapuruṣārthatānirṇayavākyeṣu paritastadeva vyaktam . tatra yathā

varṇavidhānam [bhāgavatam 5.19.18] ityādigadye tasyā apavargatvanirdeśena

guṇātītatvaṃ niyatvaṃ ca darśitam . muktiṃ dadāti karhicidityādau mukti

dānamatikramyāpi bhagavatprasādaviśeṣamayatvena tattrayam . (page 37)

varān vibho [bhāgavatam 4.20.23] ityādidvaye'pi kathaṃ vṛṇīte guṇavikriyātmanām

ityatrāguṇavikāratvaṃ tata eva nityatvam . na kāmaye nātha [bhāgavatam 4.20.24] ity

ādau tato'pyānandātiśayo darśitaḥ . yasyāṃ vai śrūyamānāyām [bhāgavatam 1.7.7]

ityādau paramārthavastupartipādakaśrībhāgavatasya phalatvenāpi tat

trayam . tatraivātmārāmāṇāmapi tatsukhaśravaṇena tāddārḍhyam .

māyātītavaikuṇṭhādivaibhavagatānāṃ tatpārṣadānāṃ tacchravaṇena tu

kimuta . tathaiva tuṣṭe ca tatra [bhāgavatam 7.8.42] ityādau, kiṃ tairguṇavyatikarād

iha ye svasiddhāḥ dharmādayaḥ ityuktvā guṇātītatvaṃ, kimaguṇena ca

kāṅkṣitena ityuktvā mokṣādapi paramānandarūpatvaṃ darśitam .

pratyānītā [bhāgavatam 7.8.42] ityatrānyasya kālagrastatvamuktvā muktestasyāś

cākākagrastatvena sāmye'pi tasyā ānandādhikyamuktam . evaṃ nātyantikaṃ

vigaṇayanti [bhāgavatam 3.15.48] ityādau, matsevayā pratītaṃ te [bhāgavatam 9.4.67] ityādau,

yā nirvṛtistanubhṛtām [bhāgavatam 4.9.10] ityādi śrīdhruvavākye'pi yojyam .

sarvametatyasyāmeva kavayaḥ [bhāgavatam 5.6.17] ityādigadye vyaktamasti .

tatraiva tayā parayā nirvṛtyā ityanena sākṣādeva tasyā mokṣādapi

paramatvamānandaikarūpatvaṃ ca nigadenaivoktamasti . kiṃ bahunā

paramānandaikarūpasya sarvānandakadambāvalambasya śrībhagavato'py

ānandacamatkāritā tasyāḥ prīteḥ śrūyate . yathoktaṃ prītaḥ svayaṃ prītim

agādgāyasya [bhāgavatam 5.15.13] iti .

athā cāha

ahaṃ bhaktaparādhīno hyasvatantra iva dvija

sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ

yathā hyasvatantro jīvaḥ parādhīno bhavati tathaivāhaṃ svatantro'pi bhakta

parādhīna ityarthaḥ . tatra hetuḥ bhaktajneṣu priyaḥ tatprīti

lābhenātiprītimān .

[63]

bhagavadānandaḥ khalu dvidhā svarūpānandaḥ svarūpaśaktyānandaś



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.