|
|||
SIX SANDARBHAS 94 страницаna mayyāveśitadhiyāṃ kāmaḥ kāmāya kalpate . (page 32) bharjitāḥ kvathitā dhānā prāyo bījāya neṣyate .. [bhāgavatam 10.22.2526] madarcanaṃ patibhāvamayamadārādhanātmako bhavatīnāṃ saṅkalpo vidito'numoditaśca san satyaḥ sarvadā tādṛśamadarcanāvyabhicārī bhavitumarhati yujyate eva . sa ca paramapremavatīnāṃ nānyavat phalāntarāpekṣaḥ kintu svayamevāsvādyaḥ . yataḥ na mayyāveśitadhiyām iti . mayyāveśitadhiyāmekāntabhaktamātrāṇāṃ kāmo madarcanātmakaḥ saṅkalpaḥ kāmāya phalāntarābhilāṣāya na kalpate, kintu svayamevāsvādyo bhavatītyarthaḥ . tatrārthāntaranyāsaḥ bharjitā iti . prāya iti vitarke . dhānā bhṛṣṭayavāḥ tāḥ svarūpata eva bharjitāḥ punaḥ svādaviśeṣārthaṃ dhṛtena vā bharjitā guḍādibhiḥ kvathitāśca satyo bījāya bījatvāya neśate na kalpante . yavavat tābhiranyayavaphalanaṃ neṣyate kintu tā evāsvādyanta ityarthaḥ . tasmāt tādṛśamadarcanameva bhavatīnāṃ paramaphalamiti bhāvaḥ . yacca viṣayamahimnā śāntirevāsāṃ bhaviṣyatīti śāntānāmutprekṣitam . tacca tābhiḥ svayamevānubhūyānyaviṣayatvenaiva itararāgavismāraṇamity anena . śrīkṛṣṇaviṣayatve tu tadaśāntireva darśitā suratavardhanamity anena . ..10.22.. śrībhagavān vrajakumārīḥ ..51.. [52] tathā śrīpaṭṭamahiṣyādīnāṃ śrīyādavādīnāṃ ca gatistathaiva saṅgamitāsti . ete hi yādavāḥ sarve madgaṇā eva bhāmini ityādi, reme ramābhirnijakāmasampluta [bhāgavatam 10.59.43] ityādivacanabalena . jayati jananivāsaḥ [bhāgavatam 10.90.48] ityādisphuṭārthadarśanena līlāntarasyaindra jālikatvāt . kūrmapurāṇagatasākṣātsītāharaṇapratyākhyāyimāyika sītāharaṇākhyānatulyatvasthāpanāya ca . tathaiva tadīyanityagaṇa viśeṣāṇāṃ śrīmatpāṇḍavānāmapi gatirvyākhyeyā . tatra śrīmad arjunasya, yathā evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham . sauhārdenātigāḍhena śāntāsīdvimalā matiḥ .. vāsudevāṅghryanudhyāna paribṛṃhitaraṃhasā . bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo'rjunaḥ .. gītaṃ bhagavatā jñānaṃ yattatsaṅgrāmamūrdhani . kālakarmatamoruddhaṃ punaradhyagamatprabhuḥ .. viśoko brahmasampattyā sañchinnadvaitasaṃśayaḥ . līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ .. [bhāgavatam 1.15.2831} śāntā cetasi cakṣuṣīva bhagavadāvirbhāvena duḥkharahitā . ataeva vimalā tadvṛttibhūtā ye kāluṣaviśeṣāstairapi rahitā . vāsudevetyādinottara padyadvayena tasyaiva vivaraṇam . tatrānudhyānaṃ pūrvoktā cintaiva . kaṣāyaḥ pūrvoktaṃ malameva . māmevaiṣyasi [gītā 18.65] ityantam . kālo bhagavallīlecchāmayaḥ . karma tallīlā . tamastallīlāveśena tad anusandhānam . adhyagamattanmahāvicchedasya tasyānte'pi tathā tat prāptaḥ punarmāmevaiṣyasi ityetadvākyaṃ yathārthatvenānubhūtavān . tataśca kṛtārtho'bhavadityāha viśoka ityādi . brahmasampattyā śrīman narākāraparabrahmasākṣātkāreṇa . saṃchinna iyaṃ (page 33) mama cetasi sphūrtireva . sākṣātkārastvanya iti dvaite saṃśayo yena saḥ . tadā bhagavat prāptau nānyavajjanmāntaraprāptikālasandhirapyantarāyo'bhavadity āha līneti . līnā palāyitā prakṛtirguṇakāraṇaṃ yasmādevambhūtaṃ yan nairguṇyaṃ tasmāddhetoḥ . guṇatatkāraṇātītatvādityarthaḥ . tathaiva aliṅgatvātprākṛtaśarīrarahitatvācca . asambhavo janmāntararahitaḥ . tasmādanantaraṃ cakṣuṣyāvirbhavatītyeva viśeṣa iti bhāvaḥ . ataḥ kaliṃ prati śrīparīkṣidvacanaṃ cāgre yastvaṃ dūraṃ gate kṛṣṇe saha gāṇḍīva dhanvanā [bhāgavatam 1.17.6] iti, evaṃ ye'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahur bhagavatpārśvakāmāḥ [bhāgavatam 1.19.20] iti śrīmunivṛndavākyaṃ ca . tasmāt sarveṣāṃ pāṇḍavānāṃ tadīyānāṃ ca saiva gatiḥ vyākhyeyā . śrīvidurādīnāṃ yamalokādigatiśca tattadaṃśenaiva svasvādhikārapālanārthaṃ līlayā kāyavyūheneti jñeyam . taditthameva śrībhāgavatabhāratayoravirodhaḥ syāditi .. ..1.15.. śrīsutaḥ ..52.. [53] atha śrīparīkṣito gatiśca sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyamadabhrabuddhiḥ . jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam .. [bhāgavatam 1.18.16] ityanena darśitā . evamevāhuḥ sarve vayaṃ tāvadihāsmahe'tha kalevaraṃ yāvadasau vihāya . lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ .. [bhāgavatam 1.19.21] lokaśabdena cātra nānyallakṣyate . bhagavatpārśvakāmā iti teṣāmevokti svārasyāt . śrībhāgavatapradhāna iti ca . tasmādante cedbrahmakaivalyaṃ manyate, tathāpi kramabhagavatprāptirītyā tadanantaraṃ bhagavatprāptis tvavaśyaṃ manyetaiva . yathājāmilasya darśitam . ..1.19.. śrīmunayaḥ ..53.. [54] atha sampadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale [bhāgavatam 1.9.44] ity atrāpi pūrvavadeva samādhānam . kiṃ vā niṣkalabrahmaśabdena māyātīto narākṛtiparabrahmabhūtaḥ śrīkṛṣṇa evocyate . tasmin sampadyamānatā tatsaṅgatireva . tathāha adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam . tadbrahmanirvāṇasukhaṃ vidurbudhās tato bhajadhvaṃ hṛdaye hṛdīśvaram .. [bhāgavatam 7.7.37] hṛdaye vartamānaṃ hṛdi bhajadhvam . ..7.7.. śrīprahlādo'surabālakān ..54.. [55] sā ca kṛtasaṅgatistasya prāpañcikāgocaratayāpi kṛṣṇarūpeṇaivānantadhā prakāśamānasya śrīkṛṣṇasyaiva prakāśāntare sambhavet . anyathā vijaya sakhe ratirastu me'navadyā [bhāgavatam 1.9.33] iti saṅkalpānurūpā phalaprāptir virudhyeta . atha śrīpṛthorgatirapi śrīparīkṣidvadeva vyākhyeyā . tasyāpi brahma dhāraṇāntaraṃ brahmakaivalyavilakṣaṇāṃ śrīkṛṣṇalokaprāptimeva tad bhāryāyā arciṣo gatidarśanayā sūcayanti aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim . sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva .. saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī . paśyatāsmānatītyārcirdurvibhāvyena karmaṇā .. [bhāgavatam 4.23.2526] (page 34) ṭīkā ca trayoviṃśe sabhāryasya vane nityasamādhitaḥ . vimānamadhiruhyātha vaikuṇṭhagatirīryate .. ityeṣā .. ..4.2.. devyaḥ parasparam ..55.. [56] śrībhāgavatasyānte bhaktiniṣṭhāyā eva sūcitatvātnānyā gatiścintyā . yathā tamuddiśya tatrāpi ityādi gadye bhagavataḥ karmabandha vidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā vidadhad [bhāgavatam 5.9.1] ityādi . spaṣṭam .. ..5.9.. śrīśukaḥ ..56.. [57] rahūgaṇamahimānamuddiśya ca evaṃ hi nṛpa bhagavad āśritāśritānubhāvaḥ [bhāgavatam 5.13.25] iti spaṣṭam . ..5.13.. śrīśukaḥ ..57.. [58] yo dustyaja [bhāgavatam 5.14.44] ityādau madhudviṭ sevānuraktamanasāmabhavo'pi phalguḥ iti ca . spaṣṭam . ..5.14.. śrīśukaḥ ..58.. [59] ato viṣṇupurāṇādyuktā jñānibharatādyāḥ kalpabhedenānye eva jñeyā . adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret . iti kāruṇiko nūnaṃ dhanaṃ me'bhūri nādadāt .. [bhāgavatam 10.81.20] abhūryapi . yathā ca nūnaṃ b1 taitanmama durbhagasya śaśvaddaridrasya samṛddhihetuḥ mahāvibhūteravalokato'nyo naivopapadyeta yadūttamasya .. [bhāgavatam 10.81.33] ityanantaram, nanvabruvāṇo diśate samakṣam [bhāgavatam 10.81.34] ityādikaṃ, kiñcitkarotyurv api yatsvadattam [bhāgavatam 10.81.35] ityādikaṃ coktvā tadguṇoddīpitaprītirāha tasyaiva me sauhṛdasakhyamaitrī dāsyaṃ punarjanmani janmani syāt mahānubhāvena guṇālayena viṣajjatastatpuruṣaprasaṅgaḥ .. [bhāgavatam 10.81.36] nirupādhikopakāramayaṃ sauhṛdam . sahavihāritāmayaṃ tadeva sakhyam . maitrī snigdhatvam . dāsyaṃ sevakatvamātramapi syāt . dvandvaikyam . mahānubhāvena tenaiva . ataeva sā sampattirapi bhagavatsevārthameva tena niyuktetyāyātam . ..10.81.. śrīdāmavipraḥ ..5960.. [61] tadevaṃ bhagavatprītereva paramapuruṣārthatā sthāpitā . atha tasyāḥ svarūpalakṣaṇaṃ śrīviṣṇupurāṇe prahlādenātideśadvārā darśitam yā prītiravivekānāṃ viṣayeṣvanapāyinī . tvāmanusmarataḥ sā me hṛdayānnāpasarpatu .. [Viড় 1.20.19] iti . yā yallakṣaṇā sā tallakṣaṇā ityarthaḥ . na tu yā saiveti vakṣyamāṇa lakṣaṇaikyāt . tathāpi pūrvasyā māyāśaktivṛttimayatvena uttarasyāḥ svarūpaśaktimayatvena bhedāt . etaduktaṃ bhavati prītiśabdena khalu mṛtpramodaharsānandādiparyāyaṃ sukhamucyate . bhāvahārda sauhṛdādiparyāyā priyatā cocyate . tatra ullāsātmako jñānaviśeṣaḥ sukham . tathā viṣayānukūlyātmakastadānukūlyānugatatatspṛhātad anubhavahetukollāsamayajñānaviśeṣaḥ priyatā . ataevāsyāṃ sukhatve'pi pūrvato vaiśiṣṭyam . tayoḥ pratiyogiṇau ca krameṇa duḥkhadveṣau . ataḥ sukhasya ullāsamātrātmakatvādāśraya eva (page 35) vidyate, na tu viṣayaḥ . evaṃ tatpratiyogino duḥkhasya ca priyatāyāstvānukūlyaspṛhātmakatvād viṣayaśca vidyate . evaṃ prātikūlyātmakasya tatpratiyogino dveṣasya ca . tatra sukhaduḥkhayorāśrayau suṣṭhuduṣṭakarmāṇau jīvau . priyatādveṣayor āśrayau prīyamāṇadviṣantau viṣayau ca tatpriyadveṣyau . tatra prīty arthānāṃ kriyāṇāṃ viṣayasyādhikaraṇatvameva dīptyarthavat . dveṣārthānāṃ tu viṣayasya karmatvaṃ hantyarthavat . etaduktaṃ bhavati karturīpsitatamaṃ khalu karma . īpsitatamatvaṃ ca yā kriyārabhyate sākṣāt tayaiva sādhayitumiṣṭatamatvam . sādhanaṃ cotpādyatvena vikāryatvena saṃskāryatvena prāpyatvena ca sampādanamiti caturvidham . tasmādantarbhūtaṇyartho gho dhātuḥ sa eva sakarmakaḥ syāt, nānyaḥ . yathā ghaṭaṃ karotītyukte ghaṭe utpadyate tam utpādayatīti gamyate . taṇḍulaṃ pacatīti taṇḍulo viklidyati taṃ vikledayatīty ādi . sattādīptyādīnāṃ tu na tādṛśatvaṃ gamyata ityakarmakatvameveti . na ca prīterjñānarūpatvena sakarmakatvamāśaṅkyam . cetatiprabhṛtīnāṃ tadvinābhāvadarśanāt . ato brahmajñānavadbhūtarūpo'yamartho, na ca yajñādijñānavadbhavyarūpo vidhisāpekṣa iti siddham . tadevaṃ prītiśabdasya sukhaparyāyatve priyatāparyārthatve ca sthite yā prītiravivekānāmityatra tūttaratratvameva spaṣṭam . na pūrvatvam . pūrvatve sati viṣayeṣvanubhūyamāneṣu yā prītiḥ sukhamityarthaḥ . uttaratve tu viṣayeṣu yā prītiḥ priyatetyarthaḥ . tataścānubhūyamāneṣvity adhyāhārakalpanayā kliṣṭā pratipattiriti . tadevaṃ putrādiviṣayakaprītestadānukūlyādyātmakatvena bhagavat prīterapi tathābhūtatvena samānalakṣaṇatvameva . tatra pūrvasyā māyā śaktivṛttimayatvamicchā dveṣaḥ sukhaṃ duḥkham [gītā 13.6] ityādinā śrī gītopaniṣadādau vyaktamasti . uttarasyāstu svarūpaśaktivṛttimayatvam antike darśayiṣyāmaḥ . tasmātsādhu vyākhyātaṃ yā yallakṣaṇā sā tal lakṣaṇā iti . iyameva bhagavatprītirbhaktiśabdenāpyucyate parameśvara niṣṭhatvātpitrādiguruviṣayakaprītivat . ataeva tadavyavahitapūrvapadye bhaktiśabdenaivipādāya prārthitāsau nātha yonisahasreṣv [Viড় 1.20.18] ityādau . atra yā prārthitā, saiva hi svarūpanirdeśapūrvakamuttaraślokena yā prītirityādinā vivicya prārthitā . ataeva na paunaruktyamapi . ato dvayoraikyādeva śrīmat parameśvareṇāpyanugṛhṇatā tayorekayoktyaivānubhāṣitaṃ bhaktirmayi tavāstyeva bhūyo'pyevaṃ bhaviṣyati [Viড় 1.20.20] iti . tayorbhede tu tadvatprītirapyanubhāṣyeta . ataeva he māpa lakṣmīpate sā viṣayaprītirmama hṛdayātsarpatu palāyatāmiti viraktiprārthanā mayo'rtho'pi na saṅgacchate . tasyā apyanubhāṣaṇābhāvātnāpasarpatviti prasiddhapāṭhāntarvirodhācca . tatastadbhakterapi tatprītiparyāyatve sthite'pi prīṇātivanna bhajatiḥ sarvapratyayānta eva prītiṃ [dṛṣṭvā] vadati pryogādarśanāt [prayogadarśanāt] . prayogastu ktinktapratyayānta eva dṛśyate . yadā ca prītyarthavṛttistadā prīṇātivadakarmaka eva bhavatīti . tadevaṃ viṣayaprīti (page 36) dṛṣṭāntena śrībhagavad viṣayānukūlyātmakastadanugataspṛhādimayo jñānaviśeṣastatprītiriti lakṣitam . viṣayamādhuryānubhavavatbhagavanmādhuryānubhavastu tato'nyaḥ . ataeva bhaktirviraktirbhagavatprabodhaḥ [bhāgavatam 11.2.43] iti bhedenāmnātam . bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa .. [ṅīta 11.54] athainaṃ bhagavatprītiṃ sākṣādeva lakṣayati sārdhena devānāṃ guṇaliṅgānāmānuśravikakarmaṇām . sattva evaikamanaso vṛttiḥ svābhāvikī tu yā .. animittā bhāgavatī bhaktiḥ siddhergarīyasī .. [bhāgavatam 3.25.32] pūrvaṃ śraddhā ratirbhaktiranukramiṣyati [bhāgavatam 3.25.25] ityuktam . atra yadyapi ratibhaktyordvayorapi tāratamyamātrabhedayoḥ prītitvameva tathāpi prītyatiśayalakṣaṇāyāṃ premākhyāyāṃ bhaktau tadatisphuṭaṃ syād iti kṛtvā bhaktipadena tāmupādāya lakṣayati . arthaścāyam guṇa liṅgānāṃ guṇatrayopādhīnām . ānuśravikaṃ śrutipurāṇādigamyaṃ karmācaritaṃ yeṣāṃ te tathoktāḥ . teṣāṃ devānāṃ śrīviṣṇubrahmaśivānāṃ madhye sattve sānnidhyamātreṇa sattvaguṇopakārake svarūpaśaktivṛtti bhūtaśuddhasattvātmake vā śrīviṣṇau . etaccopalakṣaṇam . śrībhagavad ādyanantāvirbhāveṣvekasminnapītyarthaḥ . evakāreṇa netaratra na ca tatrāpi cetaratrāpi ca . ekamanasaḥ puruṣasya yā vṛttistadānukūlyātmako jñānaviśeṣaḥ . animittā phalābhisandhiśūnyā . svābhāvikī svarasata eva viṣayasaundaryādayatnenaiva jāyamānā na ca balādāpādyamānā . sā bhāgaghatī bhaktiḥ prītirityarthaḥ . prītisambandhādevānyasyā bhakteḥ svābhāvikatvaṃ syāt . tasmādvṛttiśabdena prītirevātra mukhyatvena grāhyeti . sā ca siddhermokṣādgarīyasī iti . sālokyasārṣṭi ityādi śravaṇāt . ataeva jñānasādhyasyāpi tiraskāraprasiddherjñānamātra tiraskārārthasiddherjñānāditi vyākhyānamasadṛśam . atra mokṣād garīyastvatvena tasyā vṛtterguṇātītatvaṃ tato'pi ghanaparamānandatvaṃ ca darśitam . ..3.25.. śrīkapiladevaḥ ..61.. [62] atha tadeva guṇātītatvādikaṃ darśayituṃ punaḥ prakriyā . tatra tasyāṃ bhagavatsambandhijñānarūpatvena tatsambandhisukharūpatvena ca guṇātītatvaṃ śrībhagavataiva darśitam kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat . prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam .. [bhāgavatam 11.25.24] iti . sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam . tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam .. [bhāgavatam 11.25.29] iti ca . evameva ca śrīprahlādasya sarvādhadhūnanabrahmānubhavānantaraṃ paramapremodayo darśitaḥ . tathāsyāḥ svābhāvikānimittatadbhakti rūpatvena ca nirguṇatvaṃ siddhamasti . madguṇaśrutimātreṇa [bhāgavatam 3.29.11] ityādi śrīkapiladevavākyena . etadanantaraṃ ca sālokya ityādipadye sarvābhyo'pi muktibhyaḥ paramānandarūpatvaṃ darśitam . anyeṣu ca tasyāḥ paramapuruṣārthatānirṇayavākyeṣu paritastadeva vyaktam . tatra yathā varṇavidhānam [bhāgavatam 5.19.18] ityādigadye tasyā apavargatvanirdeśena guṇātītatvaṃ niyatvaṃ ca darśitam . muktiṃ dadāti karhicidityādau mukti dānamatikramyāpi bhagavatprasādaviśeṣamayatvena tattrayam . (page 37) varān vibho [bhāgavatam 4.20.23] ityādidvaye'pi kathaṃ vṛṇīte guṇavikriyātmanām ityatrāguṇavikāratvaṃ tata eva nityatvam . na kāmaye nātha [bhāgavatam 4.20.24] ity ādau tato'pyānandātiśayo darśitaḥ . yasyāṃ vai śrūyamānāyām [bhāgavatam 1.7.7] ityādau paramārthavastupartipādakaśrībhāgavatasya phalatvenāpi tat trayam . tatraivātmārāmāṇāmapi tatsukhaśravaṇena tāddārḍhyam . māyātītavaikuṇṭhādivaibhavagatānāṃ tatpārṣadānāṃ tacchravaṇena tu kimuta . tathaiva tuṣṭe ca tatra [bhāgavatam 7.8.42] ityādau, kiṃ tairguṇavyatikarād iha ye svasiddhāḥ dharmādayaḥ ityuktvā guṇātītatvaṃ, kimaguṇena ca kāṅkṣitena ityuktvā mokṣādapi paramānandarūpatvaṃ darśitam . pratyānītā [bhāgavatam 7.8.42] ityatrānyasya kālagrastatvamuktvā muktestasyāś cākākagrastatvena sāmye'pi tasyā ānandādhikyamuktam . evaṃ nātyantikaṃ vigaṇayanti [bhāgavatam 3.15.48] ityādau, matsevayā pratītaṃ te [bhāgavatam 9.4.67] ityādau, yā nirvṛtistanubhṛtām [bhāgavatam 4.9.10] ityādi śrīdhruvavākye'pi yojyam . sarvametatyasyāmeva kavayaḥ [bhāgavatam 5.6.17] ityādigadye vyaktamasti . tatraiva tayā parayā nirvṛtyā ityanena sākṣādeva tasyā mokṣādapi paramatvamānandaikarūpatvaṃ ca nigadenaivoktamasti . kiṃ bahunā paramānandaikarūpasya sarvānandakadambāvalambasya śrībhagavato'py ānandacamatkāritā tasyāḥ prīteḥ śrūyate . yathoktaṃ prītaḥ svayaṃ prītim agādgāyasya [bhāgavatam 5.15.13] iti . athā cāha ahaṃ bhaktaparādhīno hyasvatantra iva dvija sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ yathā hyasvatantro jīvaḥ parādhīno bhavati tathaivāhaṃ svatantro'pi bhakta parādhīna ityarthaḥ . tatra hetuḥ bhaktajneṣu priyaḥ tatprīti lābhenātiprītimān . [63] bhagavadānandaḥ khalu dvidhā svarūpānandaḥ svarūpaśaktyānandaś
|
|||
|