Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 93 страница



tathāpi brūmahe praśnāṃstava rājan yathāśrutam .

sambhāṣaṇīyo hi bhavānātmanaḥ śuddhimicchatā .. [bhāgavatam 7.13.23]

śuddhiṃ śuddhabhaktivāsanārūpām .

..7.13.. śrīdattātreyaḥ śrīprahlādam ..36..

[37]

ataeva

vāggadgadā dravate yasya cittaṃ

rudatyabhīkṣṇaṃ hasati kvacicca .

vilajja udgāyati nṛtyate ca

madbhaktiyukto bhuvanaṃ punāti .. [bhāgavatam 11.14.24]

spaṣṭam .

[38]

tathā

nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam .

anuvrajāmyahaṃ nityaṃ pūyeyetyaṅghrireṇubhiḥ .. [bhāgavatam 11.14.16]

nirapekṣaṃ niṣkiñcanabhaktam . ataeva śāntaṃ kṣobharahitamataevānyatra

nirvairaṃ samadarśanaṃ ca heyopādeyabhāvanārahitaṃ muniṃ śrī

nāradādimanuvrajāmi . yatastasya tādṛśaniṣkapaṭabhaktimayasādhutva

darśanena mamāpi tatra bhaktiviśeṣo jāyate . kathaṃ gopanīya ityāha

pūyeyeti . madbhaktyaniṣkṛtidoṣātpavitritaḥ syāmiti bhāveneti bhāvaḥ .

..11.14.. śrībhagavān ..3738..

[39]

ataevāha

guṇairalamasaṅkhyeyairmāhātmyaṃ tasya sūcyate ..

vāsudeve bhagavati yasya naisargikī ratiḥ .. [bhāgavatam 7.4.36]

tasya śrīprahlādasya .

..1.4.. śrīśukaḥ ..39..

[40]

tasmātprītereve puruṣārthaśreṣṭhatvaṃ siddham . yathāhurgadyena

atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā sva

manasi niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukha

leśābhāsāḥ paramabhāgavatā ekāntino bhagavati sarvabhūtapriyasuhṛdi

(page 27) sarvātmani nitarāṃ nirantaraṃ nirvṛtamanasaḥ kathamu ha vā ete

madhumathana punaḥ svārthakuśalā hyātmapriyasuhṛdaḥ sādhavastvac

caraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ [bhāgavatam

6.9.39] iti .

sakṛdapi iti cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit [bhāgavatam 7.15.35]

iti vadatrāpi sūcitam . ātmā tvameva priyaḥ suhṛcca yeṣāṃ te .

..6.9.. devāḥ śrīpuruṣottamam ..40..

[41]

ataevāha

tasyaiva hetoḥ prayateta kovido

na labhyate yadbhramatāmuparyadhaḥ .

tallabhyate duḥkhavadanyataḥ sukhaṃ

kālena sarvatra gabhīraraṃhasā ..

na vai jano jātu kathañcanāvrajen

mukundasevyanyavadaṅga saṃsṛtim .

smaranmukundāṅghryupagūhanaṃ punar

vihātumicchenna rasagraho janaḥ .. [bhāgavatam 1.5.1819]

spaṣṭam .

..1.5.. śrīnāradaḥ ..41..

[42]

tathā

bhajantyatha tvāmata eva sādhavo

vyudastamāyāguṇavibhramodayam .

bhavatpadānusmaraṇādṛte satāṃ

nimittamanyadbhagavanna vidmahe .. [bhāgavatam 4.20.29]

ṭīkā ca yatastvaṃ dīnavatsalaḥ ataeva sādhavo niṣkāmā . atha

jñānāntaramapi tvāṃ bhajanti . kathambhūtam . māyāguṇānāṃ vibhramo

vilāsaḥ tasyodayaḥ kāryaṃ sa nirasto yasmin tam . te kimarthaṃ bhajanti ?

tatrāha bhavatpadānusmaraṇādinā anyatteṣāṃ phalaṃ na vidmahe ityeṣā .

..4.20.. pṛthuḥ śrīviṣṇum ..42..

[43]

tasmāttattadbhaktānāṃ tatprītimanoratha evopādeyaḥ . tadanyastu

sarvo'pi heya ityāha

sukhopaviṣṭaḥ paryaṅke rāmakṛṣṇoru mānitaḥ .

lebhe manorathān sarvān pathi yān sa cakāra ha ..

kimalabhyaṃ bhagavati prasanne śrīniketane .

tathāpi tatparā rājanna hi vāñchanti kiñcana .. [bhāgavatam 10.39.12]

so'krūraḥ . yān

kiṃ mayācaritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ .

kiṃ vāthāpyarhate dattaṃ yaddrakṣyāmyadya keśavam .. [bhāgavatam 10.38.3]

ityādibhaktivāsanāmayān . nanu muktyādikamapi kathaṃ na prārthitam .

tatrāha kimalabhyamiti .

..10.39.. śrīśukaḥ ..43..

[44]

yathaivāha

punaśca bhūyādbhagavatyanante

ratiḥ prasaṅgaśca tadāśrayeṣu .

mahatsu yāṃ yāmupayāmi sṛṣṭiṃ

maitryastu sarvatra namo dvijebhyaḥ .. [bhāgavatam 1.19.16]

sṛṣṭiṃ janma, anyatra tu sarvatra maitrī aviṣmā dṛṣṭirastu . brāhmaṇeṣu

tvādaraviśeṣo'stvityāha nama iti .

..1.19.. rājā ..44..

[45]

ataevāha

na vai mukundasya padāravindayo

rajojuṣastāta bhavādṛśā janāḥ .

vāñchanti taddāsyamṛte'rthamātmano

yadṛcchayā labdhamanaḥsamṛddhayaḥ .. [bhāgavatam 4.9.36]

yadṛcchayā anāyāsenaiva labdhā manaḥ samṛddhiryeṣāṃ te . svato bhakti

māhātmyabalena sarvapuruṣārthapratīkṣitakṛpādṛṣṭileśā apītyarthaḥ .

etadanusāreṇa naicchanmuktipatermuktiṃ tena tāpamupeyivān [bhāgavatam 4.9.29]

ityatra śrīdhruvamuddiśya pūrvokte'pi padye muktiśabdena dāsyameva

vācyam . taduktaṃ viṣṇoranucaratvaṃ hi mokṣamāhurmanīṣiṇaḥ

[ড়dmaড় 6] iti .

..4.9.. śrīmaitreyaḥ ..45..

(page 28)

[46]

etadevānyanindāśuddhabhaktastavābhyāṃ draḍhayati gadyapañcakena

yattadbhagavatānadhigatānyopāyena yāc‘ācchalenāpahṛtasva

śarīrāvaśeṣitalokatrayo varuṇapāśaiśca sampratimukto giridaryāṃ

cāpaviddha iti hovāca . nūnaṃ batāyaṃ bhagavānartheṣu na niṣṇāto yo'sāv

indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatistamatihāya svayam

upendreṇātmānamayācatātmanaścāśiṣo no eva taddāsyamatigambhīra

vayasaḥ kālasya manvantaraparivṛttaṃ kiyallokatrayamidam .

yasyānudāsyamevāsmatpitāmahaḥ kila vavre na tu svapitryaṃ yad

utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ paramiti bhagavatoparate khalu

svapitari . tasya mahānubhāvasyānupathamamṛjitakaṣāyaḥ ko vāsmad

vidhaḥ parihīṇabhagavadanugraha upajigamiṣatīti .. [bhāgavatam 5.24.2326]

ṭīkā ca tasyaikāntabhaktiṃ saprapañcamāha ityādikā . yattad

atiprasiddham . iti etaduvāca śrībaliḥ . tamupendraṃ prati . atihāya

puruṣārthatvenānabhilaṣya . svayamupendreṇaiva dvārabhūtena ātmānaṃ

māṃ paramakṣudraṃ prati paramakṣudraṃ lokatrayamayācata . anudāsyaṃ

naya māṃ nijabhṛtyapārśvam [bhāgavatam 7.9.24] ityanena taddāsadāsyam . sva

pitryaṃ trailokyarājyam . yaduta akutobhayaṃ padaṃ mokṣam . tanna tu

vavre . kathaṃ bhagavataḥ paramanyadidamiti kṛtvā . tadaṃśābhāsastad

aṃśamātrātmakatvāttayoḥ . kadaivaṃ vyavahṛtamityāśaṅkyāha

bhagavateti .

..5.24.. śrīśukaḥ ..46..

[47]

ataevānyasukhaduḥkhanairapekṣyeṇaiva śuddhatvaṃ bhaktānāmiti

siddham . taduktaṃ nārāyaṇaparāḥ sarve [bhāgavatam 6.17.28] ityādi . śrībhagavān

api tathāvidhānukampyānāṃ sarvamanyaddūrīkaroti . yathoktaṃ svayameva

brahman yamanugṛhṇāmi taddviṣo vidhunomyaham [bhāgavatam 8.22.24] iti .

yathāha

traivargikāyāsavighātamasmat

patirvidhatte puruṣasya śakra .

tato'numeyo bhagavatprasādo

yo durlabho'kiñcanagocaro'nyaiḥ .. [bhāgavatam 6.11.23]

puruṣasya svātyantikabhaktasya yadi kathañcittraivargikāyāsa āpatati tadā

svayameva tadvighātaṃ vidhatta ityarthaḥ . akiñcanastu gocaro viṣayo

yasyetyanena mokṣaāyāsyāpi vighātavidhānaṃ vyañjitam . akiñcana

śabdasya śuddhabhaktyarthatvaṃ hi bhaktisandarbhe darśitam .

..6.11.. śrīmān vṛtraḥ śatrum ..47..

[48]

tadevaṃ tādṛśānāmapi yadi kadācidanyatprārthanaṃ dṛśyate tadā tatprīti

sevopayogitayaiva na tu svārthatvena taditi mantavyam . yathā

yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ .

pārameṣṭhyakāmo nṛpatistadbhavānanumodatām .. [bhāgavatam 10.70.41] iti .

parameṣṭhiśabdenātra śrīdvārakāpatirucyate . yathā pṛthukopākhyāne

tāvacchrīrjagṛhe hastaṃ tatparā parameṣṭhinaḥ . [bhāgavatam 10.81.10] iti .

tataḥ pārameṣṭyaśabdena dvārakiśvaryamucyate . tataśca pārameṣṭya

kāma iti tatsamānaiśvaryaṃ kāmayamānaḥ ityarthaḥ .(page 29) tatkāmanā

ca dvārakāvadindraprasthe'pi śrīkṛṣṇanivāsanayogyasampattisiddhy

arthaiva jñeyā nānyārthā . tānuddiśyaiva

kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ .

adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare .. [bhāgavatam 1.12.6] ityādyukteḥ .

śrībhagavatprasādata ihaiva ca tathaiva tatprāptirapi tasya dṛśyate

sabhāyāṃ mayakptāyāṃ kvāpi dharmasuto'dhirāṭ .

vṛto'nugairbandhubhiśca kṛṣṇenāpi svacakṣuṣā ..

āsīnaḥ kāñcane sākṣādāsane maghavāniva .

pārameṣṭhyaśriyā juṣṭaḥ stūyamānaśca vandibhiḥ .. [bhāgavatam 10.75.3334] ity

atra .

atra svacakṣuṣeti viśeṣaṇamapi teṣāmananyakāmatvāyopajīvyam . yathā

cakṣuṣmatā janenānūjanāgocarasampattiviśeṣaścakṣṇḍrarthameva

kāmyate kadācittanmudraṇādau tu sa sarvo'pi vṛthaiva . tathā kṛṣṇanāthair

apīti bhāvaḥ . tathoktaṃ śrīmatpāṇḍavānuddiśya śrīparīkṣitaṃ prati

munibhiḥ na vā ityādau ye'dhyāsanaṃ rājakirīṭajuṣṭṃ sadyo jahur

bhagavatpārśvakāmā [bhāgavatam 1.19.20] iti . ataeva tadbhavānanumoditāmiti

nāradavākyānusāreṇa paramaikāntiṣu śrībhagavānapi tadanumodate .

anyatra ca tathaiva svayamāha

yān yān kāmayase kāmānmayyakāmāya bhāmini .

santi hyekāntabhaktāyāstava kalyāṇi nityadā .. [bhāgavatam 10.60.50]

na vidyate kāmo yatreti vigrahena śuddhaprītimayabhaktilakṣaṇo'rthaḥ

khalvatrākāma ityucyate . akāmaḥ sarvakāmo vā [bhāgavatam 2.3.10] ityādau

bhaktimātrakāma iva . tathoktaṃ bhaktilakṣaṇaṃ vadatā śrīprahlādena

bhṛtyalakṣaṇajijñāsur [bhāgavatam 7.10.3] ityādau . tasmādakāmāya prītisevā

sampattyarthaṃ yān yānarthān kāmayase he devi te tava nityalakṣmīdevī

rūpapreyasītvātnityaṃ santyeveti vyākhyeyam . tatraikāntabhaktāyā iti

svārthakāmanāniṣedhaḥ . kāminīti madekakāminītyarthaḥ . kalyāṇīti

tādṛśasevāsampatteravighnatvaṃ darśayatīti jñeyam .

..10.60.. śrībhagavān rukmiṇīm ..48..

[49]

evaṃ sadyo jahurbhagavatpārśvakāmā ityatra tatsāmīpyakāmanāpi

vyākhyeyā . tatprītiviśeṣātiśayavatāṃ hi teṣāṃ tatkṛtārtibhareṇaiva tat

sphūrtāvapyatṛptau satyāṃ tatsāmīpyaprāpteśca tatprāptivighātakaṃsa

sārabandhanatroṭanasya ca prārthanaṃ dṛśyate . pitṛmātṛprītyeka

sukhināṃ vidūrabaddhānāṃ bālakānāmiva . yathāha

trasto'smyahaṃ kṛpaṇavatsala duḥsahogra

saṃsāracakrakadanādgrasatāṃ praṇītaḥ .

baddhaḥ svakarmabhiruśattama te'ṅghrimūlaṃ

prīto'pavargaśaraṇaṃ hvayase kadā nu .. [bhāgavatam 7.9.16]

tvadbahirmukhavyāpāramayatvādduḥkhasahamanuśīlayitumaśakyam .

tvadbhaktivirodhivyāpāramayatvāttūgraṃ bhayānakaṃ yatsaṃsāracakraṃ

tasmādyatkadanaṃ lokānāṃ manodausthaṃ tasmādahaṃ trasto'smi tvad

abhimukhībhavituṃ na pāraya ityarthaḥ . evameva vakṣyate

śrīnārada uvāca

bhaktiyogasya tatsarvamantarāyatayārbhakaḥ .

manyamāno hṛṣīkeśaṃ smayamāna uvāca ha ..

śrīprahrāda uvāca (page 30)

mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ .

tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ .. [bhāgavatam 7.10.12] ity

anena .

yadyapyevaṃ trasto'smi tathāpyaho grasatāṃ bhagavadvirodhitvena mādṛśa

sarvaṅgilānāmeṣāmasurāṇāṃ madhye svakarmabhirbaddhaḥ san praṇīto

nikṣipto'smi . tatastava virahadūnatayā idaṃ yāce . kadā nu prītaḥ san

apavargabhūtamaraṇaṃ śaraṇaṃ tavāṅghrimūlaṃ tvasamīpaṃ prati mām

āhvāsyasīti ..

..7.9.. prahlādaḥ śrīnṛsiṃham ..49..

[50]

ataeva viṣṇupurāṇe tasya śrīmatprahlādasya kevalaprītivarayāṃ cāpi

nānena viruddhā, yathā

nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham .

teṣu teṣvacyutā bhaktiracyute'stu sadā tvayi ..

yā prītiravivekānāṃ viṣayeṣvanapāyinī .

tvāmanusmarataḥ sā me hṛdayānnāpasarpatu ..

kṛtakṛtyo'smi bhagavan vareṇānena yattvayi .

bhavitrī tvatprasādena bhaktiravyabhicāriṇī ..

dharmārthakāmaiḥ kiṃ tasya muktistasya kare sthitā .

samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi .. [Viড় 1.20.1819, 2627]

tatra śrīmatparameśvaravākyamapi tathaiva

yathā te niścalaṃ ceto mayi bhaktisamanvitam .

tathā tvaṃ matprasādena nirvāṇaṃ paramāpsyati .. [Viড় 1.20.28]

yathā yena prakāreṇa, tathā tena prakāreṇaiva paraṃ madīyacaraṇa

sevocitatvena mahadityarthaḥ . sevānuraktamanasāmabhavo'pi phalgur

[bhāgavatam 5.14.44] ityuktatvāt . tathā vakṣyamāṇābhiprāyeṇaivetadāha

ahaṃ kila purānantaṃ prajārtho bhuvi muktidam .

apūjayaṃ na mokṣāya mohito devamāyayā .. [bhāgavatam 11.2.28]

sutaponāmnā nijāṃśenāhamanantamanyatra muktidamapi tallakṣaṇa

prajāprayojanaka evāpūjayam . na tu mokṣāyāpūjayam . yato deve tasmin

taddarśanotthitā yā māyā kṛpā putrabhāvastena mohitaḥ . māyā dambhe

kṛpāyāṃ ca iti viśvaprakāśāt . kileti sūtīgṛhe śrīkṛṣṇavākyamapi

pramāṇīkṛtam . atha yathā vicitravyasanād [bhāgavatam 11.2.9] ityāditad

vākyāntareṣu ca . vyasanaṃ śrīkṛṣṇavicchedahetuḥ . bhayaṃ bhāvitad

vicchedaśaṅketi vyākhyeyam . tatra manye'kutaścid [bhāgavatam 11.2.33] ityādi śrī

nāradodāhṛtavākyamuttaraṃ gamyam . atra hi viśvaśabdāduktabhaya

nivartanamapi pratipadyāmahe . saṃvādānte tvamapyetān [bhāgavatam 11.5.45] ity

ādidvayaṃ cātideśena sākṣātśrīkṛṣṇaprāptigamakameva tayoriti .

..11.2.. śrīmadānakadundubhiḥ śrīnāradam ..50..

[51]

tadevaṃ teṣāṃ tattatprārthanamapi tatprītivilāsa eva . atredaṃ tattvam

ekāntinastāvaddvividhāḥ ajātajātaprītitvabhedena . jātaprītayaśca

trividhāḥ . eke tadīyānubhavamātraniṣṭhāḥ śāntabhaktādayaḥ . anye

tadīyadarśanasevanādirasamayāḥ parikaraviśeṣābhimāninaḥ . svayaṃ

parikaraviśeṣāśca . tatra teṣu ajātapratītibhiḥ sarvapuruṣārthatvena tat

prītireva prārthanīyā .

atha jātaprītiṣu śāntabhaktādayastu kadāciddarśanādikaṃ vā

prārthayante sevādikaṃ vinaiva . tadvāsanāyā abhāvāt . sakṛdapi kṛpā

dṛṣṭyādilābhena tṛptāśca bhavanti . nātikṣāmaṃ bhagavataḥ

snigdhāpāṅgavilokanād [bhāgavatam 7.12.46] iti śrīkardamavarṇanāt . ataeva tat

sāmīpyādike'pi teṣāmanāgrahaḥ . ye tu tatparikara (page 31)

viśeṣābhimāninaste khalu tattatprītiviśeṣotkaṇṭhino yadā bhavanti tadā

tattatsevāviśeṣecchayā prārthayanta eva tatsāmīpyādikam . tatprārthanā

ca prītivilāsarūpaiva . puṣṇāti ca tāmiti guṇa eva . yadā ca teṣāṃ dainyena

tatprāptyasambhāvanā jāyate tadāpi ca tatprītyavicchedamātraṃ

prārthayante . so'pi ca guṇa eva . yattu kevalasaṃsāramokṣatat

sāmīpyānandaviśeṣaprārthanaṃ prītivikāratāśūnyaṃ tatpunaḥ sarvathā

keṣāṃcidapyekāntināṃ nābhirucitam . ataeva sarvaṃ madbhaktiyogena [bhāgavatam

11.20.33] ityādau kathañcidbhaktyupayogitvenaiveti . evaṃ sālokyasārṣṭi

[bhāgavatam 3.29.13] ityādau . teṣāṃ madhye sevanaṃ vinā yattanna gṛhṇanti iti

kathyate . tatraikatvalakṣaṇaṃ sāyujyaṃ tu svarūpata eva tadvinābhūtam .

anyattu vāsanābhedena . sārūpyasya tu sevopakāritvaṃ śobhāviśeṣeṇa . śrī

vaikuṇṭhe'pi tadīyanityasevakānāṃ tathaiva tādṛśatvam . loke'pi kiśora

vidagdhakṣitipatiputraiḥ samānarūpavayaskā sevakāḥ saṅgṛhītā dṛśyante

ślāghyante ca lokaiḥ . tasmādyathā tathā śrīmatprītereva puruṣārthatvam

ityāyātam . te prītyekapuruṣārthino'pi bhāvaviśeṣeṇānyadvāñchantu na

vāñchantu vā svasvabhaktijātyanurūpā bhaktiparikarāḥ padārthāḥ

saṃsāradhvaṃsapūrvakamudayanta eva . na te kadācidvyabhiracanti ca . tad

etaduktam

animittā bhāgavatī bhaktiḥ siddhergarīyasī .

jarayatyāśu yā kośaṃ nigīrṇamanalo yathā ..

naikātmatāṃ me spṛhayanti kecin

matpādasevābhiratā madīhāḥ .

ye'nyonyato bhāgavatāḥ prasajya

sabhājayante mama pauruṣāṇi ..

paśyanti te me rucirāṇyamba santaḥ

prasannavaktrāruṇalocanāni .

rūpāṇi divyāni varapradāni

sākaṃ vācaṃ spṛhaṇīyāṃ vadanti ..

tairdarśanīyāvayavairudāra

vilāsahāsekṣitavāmasūktaiḥ .

hṛtātmano hṛtaprāṇāṃśca bhaktir

anicchato me gatimaṇvīṃ prayuṅkte ..

atho vibhūtiṃ mama māyāvinastām

aiśvaryamaṣṭāṅgamanupravṛttam .

śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ

parasya me te'śnuvate tu loke ..

na karhicinmatparāḥ śāntarūpe

naṅkṣyanti no me'nimiṣo leḍhi hetiḥ .

yeṣāmahaṃ priya ātmā sutaśca

sakhā guruḥ suhṛdo daivamiṣṭam .. [bhāgavatam 3.25.3339] iti .

aṇvīṃ durjñeyāṃ pārṣadalakṣaṇāmityarthaḥ . tadevaṃ tatkratunyāyena

ca śuddhabhaktānāmanyā gatirnāstyeva . śrutiśca yathā kraturasmin

loke puruṣo bhavati tathetaḥ pretya bhavati [Bāū 3.14.1] iti, kraturatra

saṅkalpa iti bhāṣyakārāḥ . śrutyantaraṃ ca sa yathākāmo bhavati tat

kraturbhavati yatkraturbhavati tatkarma kurute yatkarma kurute tad

abhisampadyate [Bāū 4.4.6] iti . anyacca yadyathā yathopāsate tadeva

bhavanti iti . śrībhagavatpratijñā ca ye yathā māṃ prapadyante tāṃs

tathaiva bhajāmyaham [gītā 4.11] iti . tathaiva brahmavaivarte yadi māṃ

prāptumicchanti prāpnuvantyeva nānyathā iti . tatra śrīvrajadevīnāṃ sā

gatiḥ śrīkṛṣṇasandarbhe saṅgamitaivāsti .

mayi bhaktirhi bhūtānāmamṛtatvāya kalpate

diṣṭyā yadāsīnmatsneho bhavatīnāṃ madāpanaḥ .. [bhāgavatam 10.82.44]

ityādibalena vacanāntarāṇāmarthāntarasthāpanena ca . tathaiva tāḥ prati

svayamabhupagacchati

saṅkalpo viditaḥ sādhvyo bhavatināṃ madarcanam .

mayānumoditaḥ so'sau satyo bhavitumarhati ..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.