Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 92 страница



bhāvaḥ . pādmottarakhaṇḍe ca viṣṇoranucaratvaṃ hi mokṣamāhur

manīṣiṇaḥ iti .

tathā skānde revākhaṇḍe

niścalā tvayi bhaktiryā saiva muktirjanārdana .

muktā eva hi bhaktāste tava viṣṇo yato hareḥ .. iti .

śrīrukmiṇīsāntvane śrībhagavatāpyevamabhipretaṃ tāṃ prati santi hy

ekāntabhaktāyāstava [bhāgavatam 10.60.50] ityuktvā, māṃ prāpya māniny

apavargasampadaṃ vāñchanti ye sampada eva tatpatim [bhāgavatam 10.60.53] iti .

ataeva kaivalyasammatapathastvatha bhaktiyogaḥ [bhāgavatam 2.3.12] ityatra

ṭīkākārairapyuktam kaivalyamityeva sammataḥ panthā yo bhaktiyogaḥ

iti . panthā bhagavatprāptyupāyabhūto'pītyarthaḥ . sa khalu kadā syāt

tatrāha yadā hīti ..

..5.19.. śrīśukaḥ ..16..

[17]

tadevamatra sargo visargaśca [bhāgavatam 2.10.1] ityādiṣu daśasvetanmahā

purāṇapratipādyeṣu artheṣu muktiśabdasya tatraiva viśrāntiḥ . poṣaṇe'pi

tadeva mukhyaṃ prayojanam . poṣaṇa (page 21) śabdena hyanugraha

ucyate . tasya ca parākāṣṭhāprāptiḥ svaprītidāna eva . taduktaṃ muktiṃ

dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] iti . tathaivānyatrāpi śrī

pṛthuṃ prati varaṃ ca matkañcanamānavendra vṛṇīṣva [bhāgavatam 4.20.16] ity

uktvā, yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum

[bhāgavatam 4.20.31] iti tadvākyānantaraṃ, tamāha rājanmayi bhaktirastu te [bhāgavatam

4.20.31] iti . bhaktiḥ prītilakṣaṇā .

..4.20.. śrīviṣṇuḥ ..17..

[18]

evameva śrībhāgavatagranthaśravaṇaphalatvenāpi saiva parama

puruṣārthatayā nirṇītāsti tattvasandarbhe saṅkṣepatātparye . śrīvyāsa

samādhinā śrīśukahṛdayeṇa ca tathaiva nirṇayo vihitaḥ yasyāṃ vai

śrūyamāṇāyām [bhāgavatam 1.6.7] ityādiṣu . svasukhanibhṛtacetāḥ [bhāgavatam 12.12.69]

ityādau ca . pratijñā cedṛśyeva dharmaḥ projjhitaḥ kaitavo'tra [bhāgavatam 1.1.2]

ityādau kiṃ vā parairīśvaraḥ sadyo hṛdyavarudhyate'tra kṛtibhiḥ

śuśrūṣubhistatkṣaṇātiti . ataeva catuḥślokyāṃ rahasyaśabdena saivoktā .

saiva ca tṛtīyaślokārthatvena bhagavatsandarbhe vispaṣṭīkṛtāsti .

tadevaṃ śrīmatprīterevāvapavargatvena paramabhagavadanugraha

mayatvaṃ śrībhāgavataśravaṇaphalatvaṃ puruṣārtheṣu tasyāḥ paramatva

sādhanāya darśitam . tathaiva śrīnārada ākṣepadvāra śikṣitavāṃśca tat

saṃhitāmāvirbhāvayiṣyantaṃ śrīvyāsam . yathāha

yathā dharmādayaścārthā munivaryānukīrtitāḥ .

na tathā vāsudevasya mahimā hyanuvarṇitaḥ .. [bhāgavatam 1.5.9]

caśabdo'pyarthe . mahimānuvarṇanaṃ tatprītyudbodhanaṃ bhavedity

āśayenaivamuktam ..

..1.5.. śrīnāradaḥ ..18..

[19]

tathānyeṣāmapavargāṇāmapi tayā tiraskṛtau muktakaṇṭhā eva śabdā

udāhāryāḥ . sā ca tiraskṛtiḥ kvacittatsvarūpeṇa kriyate . kvacittatparikara

dvārā ca . tatra tatsvarūpeṇa tiraskṛtimāha gadyena

yasyāmeva kavaya ātmānamavirataṃ vividhavṛjinasaṃsāra

paritāpopatapyamānamanusavanaṃ snāpayantastayaiva parayā nirvṛtyā hy

apavargamātyantikaṃ paramapuruṣārthamapi svayamāsāditaṃ no

evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ . [bhāgavatam 5.6.17] iti .

yasyāṃ pūrvagadyoktalakṣaṇāyāṃ bhaktau muktādisampadāṃ bhakti

sampadanucarītvātparasmāptasarvārthatvam . tathoktaṃ śrīnārada

pañcarātre

haribhaktimahādevyāḥ sarvā muktyādisiddhayaḥ .

bhuktayaścādbhutāstasyāśceṭikāvadanuvratāḥ .. iti .

ataevānādaro'pi . yathoktaṃ śrīvṛtraṃ prati mahendreṇa

yasya bhaktirbhagavati harau niḥśreyaseśvare .

vikrīḍato'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ .. [bhāgavatam 6.12.22] iti .

..6.12.. śrīśukaḥ ..19..

(page 22)

[20]

atha tatparikareṣu tadīyakāryadvārā, yathā tatra tadīyaguṇa

kathānuśīlanadvārā tāmāhuḥ

duravagamātmatattvanigamāya tavāttatanoś

caritamahāmṛtābdhiparivartapariśramaṇāḥ .

na parilaṣanti kecidapavargamapīśvara te

caraṇasarojahaṃsakulasaṅgavisṛṣṭagṛhāḥ .. [bhāgavatam 10.87.21]

ātmatattvaṃ tādṛśasaccidānandamūrtitvādikaṃ nijayāthātmyaṃ

nigamo'nubhāvanā . āttatanoḥ prakaṭitasvamūrteḥ, parivarjanārthaḥ .

caritamahāmṛtābdheḥ parvartenābhyāsena varjitaśramāḥ . caraṇasaroja

hiṃsānāṃ śrīśukadevādīnāṃ yāni kulāni śiṣyopaśiṣyaparamparāḥ . teṣāṃ

saṅgena visṛṣṭamātragṛhā api yadyapavargaṃ na parilaṣanti, tadā caraṇa

sarojahaṃsādayastu kimutetyarthaḥ ..

..10.87.. śrutayaḥ ..20..

[21]

tadīyapādasevātadīyaguṇakathādvārā muktiviśeṣasya tiraskṛtirbhakti

sandarbhe darśitāsti śrīkapiladevavākyena naikātmatāṃ me spṛhayanti

kecid [bhāgavatam 3.25.34] ityādinā . ekātmatāṃ brahmasāyujyaṃ bhagavatsāyujyam

api . evaṃ sevādvārā muktiviśeṣāṇāṃ ca śrīviṣṇuvākyena matsevayā

pratītaṃ te [bhāgavatam 9.4.67] ityādinā, śrīkapildevavākyena sālokyasārṣṭī [bhāgavatam

3.29.13] ityādinā .

atha puruṣārthāntaravanmuktirapi heyaiveti vaktuṃ tairapi sādhyaṃ tasyās

tiraskṛtirnirdiśyate . tatra bhakteḥ svarūpeṇa muktisāmānyasya tiraskṛtir

udāhṛtaivāsti bhaktisandarbhādau . na kiñcitsādhavo dhīrāḥ [bhāgavatam 11.20.34]

ityādinā .

naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta .

bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye .. [bhāgavatam 12.10.6] iti cānyatra .

atha kāryadvāreṣu tatrāpatatamahāsukhaduḥkhāntaratiraskāritadāsakti

dvārā tāmāha

nārāyaṇaparāḥ sarve na kutaścana bibhyati .

svargāpavarganarakeṣvapi tulyārthadarśinaḥ .. [bhāgavatam 6.17.18]

svargādīnāṃ tulyaheyatvātteṣu tulyabhagavadekapuruṣārthatvācca tulya

darśinaḥ ..

..6.17.. śrīrudro devīm ..21..

[22]

tadīyapādasevāparamotkaṇṭhādvārā tāmāha

ko nvīśa te pādasarojabhājāṃ

sudurlabho'rtheṣu caturṣvapīha .

tathāpi nāhaṃ pravṛṇomi bhūman

bhavatpadāmbhojaniṣevaṇotsukaḥ .. [bhāgavatam 3.4.15]

he īśa ..

..3.4.. uddhavaḥ śrībhagavantam ..22..

[23]

sarvātmārpaṇakāribhajanīyaviṣayakābhilāṣadvārā tāmāha

na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ

na sārvabhaumaṃ na rasādhipatyam .

na yogasiddhīrapunarbhavaṃ vā

mayyarpitātmecchati madvinānyat .. [bhāgavatam 11.14.14]

ṭīkā carasādhipatyaṃ pātālādisāmyam . apunarbhavaṃ mokṣamapi . mad

vinā māṃ hitvānyannecchati . ahameva tasya preṣṭha ityarthaḥ . ityeṣā .

sārvabhaumaṃ śrīpriyavratādīnāmiva mahārājyam . pārameṣṭhyādi

catuṣṭayasyānukramaścādho'dhovivakṣayā nyūnatvaavivakṣayā ca . tataś

cottarottaraṃ kaimutyamapi . yogasiddhyādidvayaṃ tu sārvatrikamiti

paścādvinyastam . anayostūttaraśraiṣṭhyam ..

..11.14.. śrībhagavān ..23..

(page 23)

[24]

tathaivāha

na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ

na sārvabhaumaṃ na rasādhipatyam .

na yogasiddhīrapunarbhavaṃ vā

samañjasa tvā virahayya kāṅkṣe .. [bhāgavatam 6.11.25]

nākapṛṣṭhaṃ dhruvapadam . atra ca catuṣṭaye pūrvavatnyūnatvavivakṣayā

kaimutyam . dhruvapadasya śraiṣṭhyaṃ viṣṇupadasannihitatvāt ..

..6.11.. śrīvṛtraḥ ..24..

[25]

gāḍhatatprapattidvārāhuḥ

na nākapṛṣṭhaṃ na ca sārvabhaumaṃ

na pārameṣṭhyaṃ na rasādhipatyam .

na yogasiddhīrapunarbhavaṃ vā

vāñchanti yatpādarajaḥprapannāḥ .. [bhāgavatam 10.16.37]

tatra nākapṛṣṭhamapi na vāñchanti kimuta sārvabhaumam .

pārameṣṭhyamapi na vāñchanti kimuta rasādhipatyamiti pūrvārdhe

yojyam . uttarārdhe vāśabdo'pyarthe . pādarajaḥśabdena bhaktiviśeṣa

jñāpanāya gāḍhaprapattirjñāpyate .

..10.16.. nāgapatnyaḥ śrībhagavantam ..25..

[26]

guṇagānadvārāha

tuṣṭe ca tatra kimalabhyamananta ādye

kiṃ tairguṇavyatikarādiha ye svasiddhāḥ .

dharmādayaḥ kimaguṇena ca kāṅkṣitena

sāraṃ juṣāṃ caraṇayorupagāyatāṃ naḥ .. [bhāgavatam 7.6.25]

aguṇena mokṣeṇa . sāraṃjuṣāṃ tanmādhuryāsvādināṃ satām ..

..7.6.. śrīprahlādo daityabālakān ..26..

[27]

guṇaśravaṇadvārāha

varān vibho tvadvaradeśvarādbudhaḥ

kathaṃ vṛṇīte guṇavikriyātmanām .

ye nārakāṇāmapi santi dehināṃ

tānīśa kaivalyapate vṛṇe na ca ..

na kāmaye nātha tadapyahaṃ kvacin

na yatra yuṣmaccaraṇāmbujāsavaḥ .

mahattamāntarhṛdayānmukhacyuto

vidhatsva karṇāyutameṣa me varaḥ .. [bhāgavatam 4.20.2324]

tadapi kaivalyamapi ..

..4.20.. pṛthuḥ śrīviṣṇum ..27..

[28]

tadīyanijasevakatāprāptikāmanādvārāha

yo dustyajān kṣitisutasvajanārthadārān

prārthyāṃ śriyaṃ suravaraiḥ sadayāvalokām .

naicchannṛpastaducitaṃ mahatāṃ madhudviṭ

sevānuraktamanasāmabhavo'pi phalguḥ .. [bhāgavatam 5.14.44]

ya ārṣabheyyo bharataḥ .

..5.14.. śrīśukaḥ ..28..

[29]

lokapālatāmātralakṣaṇatatsevābhimānadvārāpyāha

pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā

daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi .

kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te

muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim .. [bhāgavatam 7.8.42]

spaṣṭam .

..7.8.. mahendraḥ śrīnṛsiṃham ..29..

[30]

atha kāraṇeṣu mahābhāgavatasaṅgadvārāha

kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam .

bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 4.24.57]

ṭīkā catatpādamūle praviṣṭasya kṛtāntabhayābhāvaḥ kiyānayaṃ lābhaḥ .

yāvatā tadbhaktasaṅga eva sakalapuruṣārthaśreṇiśirasi narīnarti ityādi .

..4.24.. śrīrudraḥ pracetasaḥ ..30..

[31]

tathaivāhuḥ

yāvatte māyayā spṛṣṭā bhramāma iha karmabhiḥ .

tāvadbhavatprasaṅgānāṃ saṅgaḥ syānno bhave bhave ..

tulayāma lavenāpi na svargaṃ nāpunarbhavam .

bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 4.30.3233] (page 24)

tadbahirmukhatāprāptyāśaṅkayā tatparihārkāraṇaṃ prārthayante yāvad

iti . naitāvattvaṃ tatsaṅgasya kintvapāramahimatvamevetyāhuḥ

tulayāmeveti . ato yāvadityādikaṃ premnaiva bhagavaccaraṇasāmīpya

prāptyāśayoktaṃ na sāmīpyādmuktisampattyāśayeti jñeyam .

..4.30.. pracetasaḥ śrīmadaṣṭabhujaṃ puruṣam ..31..

[32]

anyatrāpīdṛśo'rtho dṛśyate . tatra tattacchāstrasya paramaphalatve . yathā

mādhvabhāṣyadhṛtaṃ bṛhattantram

yathā śrīnityamuktāpi prāptakāmāpi sarvadā .

upāste nityaśo viṣṇumevaṃ bhakto bhavedapi ..

brahmavaivarte ca

na hrāso na ca vṛddhirvā muktānāṃ vidyate kvacit .

vidvatpratyakṣasiddhatvātkāraṇābhāvato'numā ..

harerupāsanā cātra sadaiva sukharūpiṇī .

na ca sādhanabhūtā sā siddhirevātra sā yataḥ .. iti .

tadutthāpitā sauparṇaśrutiśca

sarvadaitamupāsīta yāvadvimuktirmuktā hyetamupāsate . iti .

tadīyabhāratatātparye ca śrutyantarābhidhānam

muktānāmapi bhaktirhi paramānandarūpiṇī iti .

eṣa evārthaḥ śrībṛhadgautamīye'pi dṛśyate, yathā

evaṃ dīkṣāṃ caredyastu puruṣo vītakalmaṣaḥ .

sa loke vartamāno'pi jīvanmukta pramodate ..

uditākṛtirānandaḥ sarvatra samadarśakaḥ .

pūrṇāhantāmayī sākṣādbhaktiḥ syātpremalakṣaṇā ..

anyatra hānopādānavṛddhirahitatvātsamadarśitvaṃ jñeyam . atra munaya

ūcuḥ

kathaṃ bhaktirbhavetpremnā jīvanmuktasya nārada .

jīvanmuktaśarīrāṇāṃ citsattāniḥspṛhā yataḥ .

virakteḥ kāraṇaṃ bhaktiḥ sā tu muktestu sādhanam ..

nārada uvāca

bhadramuktaṃ bhavadbhiśca muktisturyātītā nigadyate .

kṛṣṇadhāmamayaṃ brahma kvacitkutrāpi bhāsate ..

nirbījendriyagaṃ tattu ātmasthaṃ kevalaṃ sukham .

kṛṣṇastu paripūrṇātmā sarvatra sukharūpakaḥ .

bhaktivṛttikṛtābhyāsāttatkṣaṇādgocarīkṛtaḥ .. iti .

tādṛgarthatvenaivādvaitavādagurubhirapi sammatā śrīnṛsiṃhatāpanī ca

yaṃ ha vai sarve vedā ānamanti mumukṣavo brahmavādinaśca [ṇṭū 2.4]

iti . yathā muktā api līlayā vigrahaṃ kṛtvā bhagavantaṃ bhajante iti hi tad

bhāṣyam .

brahmaṇā vadituṃ sthirībhavituṃ śīlameṣāmiti brahmavādinī muktā iti

vada sthairye [pāṇini 7.2.7] iti smaraṇāt . śrīgītopaniṣadaśca teṣāṃ jñānī

nityayukta ekabhaktirviśiṣyate [gītā 7.10] iti .

atha tasyāḥ paramabhagavadanugrahaprāpyatve nāradapañcarātrīya jitaṃ

te stotraṃ, yathā

mokṣasālokyasārūpyān prārthaye na dharādhara .

icchāmi hi mahābhāga kāruṇyaṃ tava suvrata ..

puruṣārthāntarayatiraskāre hayaśīrṣīyaśrīnārāyaṇavyūhastavaḥ

na dharmaṃ kāmamarthaṃ vā mokṣaṃ vā varadeśvara .

prārthaye tava pādābje dāsyamevābhikāmaye ..

punaḥ punarvarān ditsurviṣṇurmuktiṃ na yācitaḥ .

bhaktireva vṛtā yena prahlādaṃ taṃ namāmyaham .. (page 25)

yadṛcchayā labdhamapi viṣṇordāśarathestu yaḥ .

naicchanmokṣaṃ vinā dāsyaṃ tasmai hanumate namaḥ .. iti .

punarjitaṃtestotraṃ ca

dharmārthakāmamokṣeṣu necchā mama kadācana .

tatpādapaṅkajasyādho jīvitaṃ dīyatāṃ mama .. iti .

na ca tādṛśabhagavatprītyā tattatpuruṣārthatiraskāro'dbhuta iva . yasyāsti

bhaktirbhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ [bhāgavatam 5.18.12]

iti bhaktisvābhāvikabhūtaakāruṇyaguṇenāpyasau śrūyate . yathāha

na kāmaye'haṃ gatimīśvarātparām

aṣṭarddhiyuktāmapunarbhavaṃ vā .

ārtiṃ prapadye'khiladehabhājām

antaḥsthito yena bhavantyaduḥkhāḥ .. [bhāgavatam 9.21.12]

spaṣṭam . na cātra yathā dayāvīrasyāsya dayāmātreṇāpyaparityāgaḥ . na

tu sārāsāratvajñānena . tathā upasthitamahārthaparityāgitvāddāna

vīrāṇāṃ teṣāmapi bhagavatprītijanotsāhamātreṇetyāśaṅkyam . sarva

tattvānubhavināṃ paramārthaikaniṣṭhāgrahāṇāṃ śrīśukadevādīnāmapi

tatrodāhṛtatvād . tasmādastyeva bhagavatprīteḥ sarvasmādapyapavargād

upādeyatvam ..

..9.21.. rantidevaḥ ..32..

[33]

ataevānyeṣāmapi vaidikānāṃ sādhanānāṃ saiva mukhyaṃ phalamiti nirdiśati

pūrtena tapasā yajñairdānairyogasamādhinā .

rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītistattvavinmatam .. [bhāgavatam 3.9.41]

ṭīkā cana ca matprīterapyadhikaṃ kiñcidasti ityāhuḥ pūrtādibhī

rāddhaṃ siddhaṃ yanniḥśreyasaṃ phalam . tatmatprītereveti tattvavidāṃ

matamityeṣā .

[34]

anyattu phalamatattvavidāṃ mataṃ tatrāha

ahamātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasāmapi .

ato mayi ratiṃ kuryāddehādiryatkṛte priyaḥ .. [bhāgavatam 3.9.42]

ātmanāṃ raśmisthānīyānāṃ śuddhajīvānāmapi ātmā maṇḍalasthānīyaḥ

paramātmāham . kṛṣṇamenamavehi tvamātmānamakhilātmanām [bhāgavatam

10.14.55] iti ca vakṣyate . ataḥ preyasāmātmanāmapi preṣṭhaḥ san

niravadyaḥ . yeṣāmātmanāṃ kṛte dehādirartho'pi priyo bhavati . kuryāt

sarva eva kartumarhatītyarthaḥ . ato madajñānadoṣeṇaiva na karotīty

bhāvaḥ ..

..3.9.. śrīgarbhodaśāyī brahmāṇam ..3334..

[35]

ataeva śuddhaprītimata eva sarvataḥ śraiṣṭhyamāha

rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ .

teṣāṃ ye kecanehante śreyo vai manujādayaḥ ..

prāyo mumukṣavasteṣāṃ kecanaiva dvijottama .

mumukṣūṇāṃ sahasreṣu kaścinmucyeta sidhyati ..

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ .

sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.35]

śreyaḥ paralokasukhasādhanaṃ dharmādi . mucyeta jīvanmuktao bhavati .

jīvanmuktasya ca yasya bhagavadādyaparādho daivānna syātsa eva

sidhyati tattallakṣaṇāmanitmāṃ muktiṃ prāpnoti .

āruhya kṛcchreṇa paraṃ padaṃ tataḥ

patantyadho'nādṛtyayuṣmadaṅghrayaḥ .. [bhāgavatam 10.2.32]

jīvanmuktāḥ prapadyante punaḥ saṃsāravāsanām .

yadyacintyamahāśaktau bhagavatyaparādhinaḥ .. [Bhāgavatapariśiṣṭa]

nānuvrajati yo mohādvrajantaṃ parameśvaram .

jñānāgnidagdhakarmāpi sa bhavedbrahmarākṣasaḥ .. ityādi bhakti

sandarbhe darśitapramāṇebhyaḥ . (page 26) tatra jīvanmuktānāṃ siddha

muktānāṃ ca yāḥ koṭayastāsvapi nāyaṃ sukhāpo bhagavān [bhāgavatam 10.9.21] ity

ādeḥ . muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] ityataśca

nārāyaṇaparāyaṇaḥ sudurlabha eva yataḥ sa eva praśāntātmā prakṛṣṭa

bhagavattattvaniṣṭhāvariṣṭha ityarthaḥ . śamo manniṣṭhatā buddheḥ

[bhāgavatam 11.19.16] iti śrībhagavatā svayaṃ vyākhyātatvāt .

..6.14.. rājā śrīśukam ..35..

[36]

ataeva

prāyeṇa munayo rājannivṛttā vidhiṣedhataḥ .

nairguṇyasthā ramante sma guṇānukathane hareḥ .. [bhāgavatam 2.1.7]

ityāditrayeṇātmārāmaśreṣṭhānāṃ bhaktiṃ pradarśya tadabhāvavatāṃ

nindā tadaśmasāraṃ hṛdayaṃ batedaṃ [bhāgavatam 2.3.24] ityādinā . ataevāha



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.