|
|||
SIX SANDARBHAS 91 страницаmādhuryāgrahaṇāttatraivārucyā dviṣanti yathā kālayavanādayaḥ . anye tu vaikṛtyameva pratiyanti tato dviṣanti ca yathā mallādayaḥ . tadevaṃ pūrvottarayoścaturṣvapi bhedeṣu sadoṣajihvāḥ khaṇḍāśino dṛṣṭāntāḥ . eke hi (page 15) pittavātajadoṣavantastadāsvādaṃ na gṛhṇanti, kintu sarvādaramavadhāya nāvajānanti . anye tvabhimānino'vajānantyapi . athāpare madhurarasamidamiti gṛhṇanti kintu tiktāmlādirasapriyāstam eva rasaṃ dviṣanti . avare ca tiktatayaiva tadgṛhṇanti, dviṣanti ceti . sarveṣāṃ caiṣāṃ nijadoṣasavyavadhānakhaṇḍagrahaṇavattadābhāsatvam . teṣāṃ bhagavatsvabhāvānubhavaśca yukta eva jñānabhaktiśuddhaprīty abhāvena saccidānandatvapāramaiśvaryparamamādhuryalakṣaṇānāṃ tat svabhāvānāṃ grahītumaśakyatvāt . tadagrahaṇe'pi kālāntare nistāraḥ khaṇḍasevanavadeva jñeyaḥ . yathoktaṃ viṣṇupurāṇe tatastam evākrośeṣūccārayan [Viড় 4.15.9] ityādinā apagatadveṣādidoṣaṃ bhagavantamadrākṣīt [Viড় 4.15.14] ityantena . tasmātsvacchacittānāmeva sākṣātkāraḥ, sa eva ca muktisaṃjña iti sthitam . tasya brahmasākṣātkārādapyutkarṣastu bhagavatsandarbhe sanakādi vaikuṇṭhadarśanaprastāve śrīnāradavyāsasaṃvādādimayabrahma bhagavattāratamyaprakaraṇe ca darśita eva . yatra tasyāravindanayanasya [bhāgavatam 3.15.43] ityādikaṃ, jijñāsitamadhītaṃ ca [bhāgavatam 1.5.4] ityādikaṃ ca vacana jātaṃ prabalatamam . tathaiva śrīdhruvoktam yā nirvṛtistanubhṛtām [bhāgavatam 4.9.10] ityādi śrībhāgavatavaktṛtātparyaṃ ca tatraiva svamukhanibhṛta cetāstadvyudastānyabhāvaḥ [bhāgavatam 12.12.69] ityādinā darśitam . śrī gītopaniṣatsu ca brahmabhūtaḥ prasannātmā [gītā 18.54] ityādinā ted evāṅgīkṛtam . ataeva śrīprahlādasya bhagavatsākṣātkārakṛta sarvāvadhūnanapūrvakabrahmasākṣātkārānantarabhagavatsākṣātkāra viśeṣātmakanirvṛtiṃ parmābhīṣṭatvenāha sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ tatpādapadmaṃ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ .. [bhāgavatam 7.9.6] ..7.9.. śrīśukaḥ ..7.. [8] īdṛśe'pi bhagavatsākṣātkāre bahiḥsākṣātkārasyotkarṣamāha gṛhītvājādayo yasya śrīmatpādābjadarśanam . manasā yogapakvena sa bhavānme'kṣigocaraḥ .. [bhāgavatam 12.9.5] ṭīkā ca yasya tava śrīmatpādābjadarśanaṃ manasāpi gṛhītvā prāpya prākṛtā apyajādayo bhavanti sa bhavānme'kṣigocaro jāto'sti kimataḥ paraṃ vareṇetyarthaḥ ityeṣā . atra yatpādapāṃśurbahujanmakṛcchrataḥ [bhāgavatam 10.12.12] ityādikamapyanusandheyam . ataeva pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ . āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. [bhāgavatam 1.6.34] ityevambhāvavānapi govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha . avātsīnnārado'bhīkṣṇaṃkṛṣṇopāsanalālasaḥ .. [bhāgavatam 11.2.1] ityuktam . ..12.9.. mārkaṇḍeyaḥ śrīnārāyanarṣim ..8.. [9] athaitasyāṃ bhagavatsākṣātkāralakṣaṇāyāṃ muktau jīvadavasthāyāmāha (page 16) akiñcanasya dāntasya śāntasya samacetasaḥ mayā santuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ .. [bhāgavatam 11.14.13] bhagavantaṃ vinā kiñcanānyadupādeyatvena nāstītyakiñcanasya . tatra hetuḥ meyeti . akiñcanatvenaiva hetunā viśeṣaṇatrayaṃ dāntasyeti . anyatra heyopādeyatārohityātsamacetasaḥ . sarvatra tasyaiva sāksātkārātsarvā ity uktam .. ..11.14.. śrībhagavān ..9.. {10] tatrotkrāntāvasthā ca śrīprahlādastutau uśattama te'ṅghrimūlaṃ prīto'pavargaśaraṇaṃ hvayase kadā nu [bhāgavatam 7.9.16] ityādau jñeyā . saivāntimā . muktiśca pañcadhā sālokyasārṣṭisārūpya sāmīpyasāyujyabhedena . tatra sālokyaṃ samānalokatvaṃ śrīvaikuṇṭha vāsaḥ . sārṣṭistatraiva samānaiśvaryamapi bhavatīti . sārūpyaṃ tatraiva samānarūpatādi prāpyata iti . sāmīpyaṃ samīpagamanādhikāritvam . sāyujyaṃ keṣāṃcitbhagavacchrīvigraha eva praveśo bhavatīti . sālokyādi śabdānāṃ muktyādiśabdasāmānādikaraṇyaṃ ca sālokyāditva prādhānyena . tatra sālokyasārṣṭisārūpyamātre prāyo'ntaḥkaraṇa sākṣātkāraḥ . sāmīpye prāyo bahiḥ . sāyujye cāntara eva . tathāpi prakaṭa sphūrtilakṣaṇaṃ tatsuṣuptivadanatiprakaṭasphūrtilakṣaṇātbrahma sāyujyādbhidyate . utkrāntamuktyavasthāyāmapi viśeṣasphūrtiḥ śrutāv eva sammatā sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvamityathāto'haṃkārādeśa evāhamevādhastādahamupariṣṭād ahaṃ paścādahaṃ purastādahaṃ dakṣiṇato'hamuttarato'hamevedaṃ sarvam iti . [Chū 7.25.1] iti . eṣā ca pañcavidhāpi guṇātītaiva . nirguṇāyāṃ bhūmavidyāyāmeva sa ekadhā bhavati tridhā bhavati [Chū 7.26.2] ityādinā tadvidhasya muktasya svecchayā nānāvidharūpaprākaṭyaśravaṇātna yatra māyā [bhāgavatam 2.9.10] ity ādau vaikuṇṭhasya māyātītatvaśravaṇāt . atrāvṛttirāhityaṃ cāṅgīkṛtam anāvṛttiḥ śabdād [Vs. 4.4.23] ityanena na sa punarāvartate [Chāū 8.15.1] iti śruteḥ . tathoktaṃ hiraṇyakaśipūpadrutadevaiḥ tasyai namo'stu kāṣṭhāyai yatrātmā harirīśvaraḥ . yadgatvā na nivartante śāntāḥ sannyāsino'malāḥ .. [bhāgavatam 7.4.22] iti . śrīkapiladevena ca na karhicinmatparāḥ śāntarūpe naṅkṣyanti no me'nimiṣo leḍhi hetiḥ .. [bhāgavatam 3.25.39] iti . tathaiva ābrahmabhuvanāllokāḥ punarāvartino'rjuna . māmupetya tu kaunteya punarjanma na vidyate .. [gītā 8.16] iti . yadgatvā na nivartante taddhāma paramaṃ mama . [gītā 15.4] iti . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam . [gītā 18.62] iti ca śrīgītopaniṣadaśca dṛśyāḥ . pādmasṛṣṭikhaṇḍe ca ābrahmasadanādeva doṣāḥ santi mahīpate . ataeva hi necchanti svargaprāptiṃ manīṣiṇaḥ .. ābrahmasadanādūrdhvaṃ tadviṣṇoḥ paramaṃ padam . śubhraṃ sanātanaṃ jyotiḥ parabraheti tadviduḥ .. na tatra mūḍhā gacchanti puruṣā viṣayātmakāḥ . dambhalobhabhayadrohakrodhamohairabhidrutāḥ .. nirmamā nirahaṅkārā nirdvandvāḥ saṃyatendiryāḥ . dhyānayogaratāścaiva tatra gacchanti sādhavaḥ .. iti . tatraiva subāhunṛpavākyam dhyānayogena deveśaṃ yajiṣye kamalāpriyam . bhavapralayanirmuktaṃ viṣṇulokaṃ vrajāmyaham .. iti . (page 17) sālokyādīnāmavicyutastvaṃ darśayiṣyate ca matsevayā pratītaṃ te sālokyādicatuṣṭayam . necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. [bhāgavatam 9.5.67] ityādiṣu taditaratraiva kālaviplutatvāṅgīkārāt . tasmātkvacidāvṛtti śravaṇaṃ tu prapañcāntargatataddhāmatvāpekṣayā kādācitkatallīlā kautukāpekṣayā ca mantavyam . paścāttu nityasālokyameva, yathā bhaviṣyottare evaṃ kaunteya kurute yo'raṇyadvādaśīṃ naraḥ . sa dehānte vimānasthadivyakanyāsamāvṛtaḥ .. yāti jñātisamāyuktaḥ śvetadvīpaṃ hareḥ puram . yatra lokā pītavastrā ityādi . tiṣṭhanti visṇusānnidhye yāvadāhūtasamplavam . tasmādetya mahāvīryāḥ pṛthivyāṃ nṛpa pūjitāḥ . martyaloke kīrtimantaḥ sambhavanti narottamāḥ .. tato yānti paraṃ sthānaṃ mokṣamārgaṃ śivaṃ sukham . yatra gatvā na śocanti na saṃsāre bhramanti ca .. iti . utkrāntamuktidaśāyāṃ tu teṣāṃ bhagavattulyatvamevāha vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ . ye'nimittanimittena dharmeṇārādhayan harim .. [bhāgavatam 3.15.14] nimittaṃ phalaṃ na tannimittaṃ pravartakaṃ yasmin tena niṣkāmenetyarthaḥ . dharmeṇa bhāgavatākhyena . vaikuṇṭhasya bhagavato jyotiraṃśabhūtā vaikuṇṭhalokaśobhārūpā yā anantā mūrtayastatra vartante . tāsāmekayā saha muktasyaikasya mūrtiḥ bhagavatā kriyata iti vaikuṇṭhasya mūrtiriva mūrtiryeṣāmityuktam . ..3.15.. śrībrahmā devān ..10.. [11] yathaivāha prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum . ārabdhakarmanirvāṇo nyapatatpāñcabhautikaḥ .. [bhāgavatam 1.6.29] hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi [bhāgavatam 1.6.24] iti yā tanuḥ śrī bhagavatā dātuṃ pratijñātā, tāṃ bhāgavatīṃ bhagavadaṃśajyotiraṃśarūpāṃ śuddhāṃ prakṛtisparśaśūnyāṃ tanuṃ prati śrībhagavataiva mayi prayujyamāne nīyamāne ārabdhaṃ yatkarma tannirvāṇaṃ samāptaṃ yasya sa pāñcabhautiko nyapataditi . prāktanaliṅgaśarīrabhaṅgo'pi lakṣitaḥ . tādṛśabhagavanniṣṭhe prārabdhakarmaparyantameva tatsthiteḥ . ittham eva ṭīkā ca anena pārṣadatanūnāmakarmārabdhatvaṃ śuddhatvaṃ nityatvamityādi sūcitaṃ bhavati ityeṣā . ..1.6.. śrīnāradaḥ śrīvyāsam ..11.. [12] etāṃ mūrtimuddiśyaivāha yaṃ dharmakāmārtha [bhāgavatam 8.3.19] ityādau rāty api dehamavyayamiti . ṭīkā ca dehamapyavyayaṃ rāti ityeṣā . ..8.6.. śrīgajendraḥ ..12.. (page 18) [13] tadetattāṇḍināṃ śrutāvapyuktaṃ aśva iva romāṇi vidhūya dhūtvā śarīramakṛtaṃ kṛtāmtā brahmalokamabhisambhavāni [Chāū 8.13.1] iti . kvacitprākṛtyapi mūrtiracintyayā bhagavacchaktyā tādṛśatvamāpadyate . yathoktaṃ śrīdhruvamuddiśya bibhradrūpaṃ hiraṇmayam [bhāgavatam 4.12.29] iti . tadevaṃ rūpaṃ hiraṇmayaṃ bibhraditi ṭīkā ca . tathā sārṣṭiśca darśitā bhaktisandarbhe . martyo yadā tyaktasamastakarmā ityādau mayātma bhūyāya ca kalpate vai [bhāgavatam 12.29.35] ityanena . śrutiścātra sa tatra paryeti jakṣan krīḍan ramamāṇa [Chāū 8.12.3] ityādikā, āpnoti svārājyaṃ sarve'smai devā balimāharanti [ṭaittū 1.6.2, 1.5.3], tasya sarveṣu lokeṣu kāmacāro bhavati [Chāū 7.25.2] ityādikā, sarveśvaraḥ [Bāū 4.4.22] ityādikā ca . kintu, jagadvyāpāravarjam [Vs4.4.17] ityādinyāyena sṛṣṭisthityādi sāmarthyaṃ tasya na bhavati kuto vaikuṇṭhaiśvaryādikam . uktaṃ ca adṛṣṭvānyatamaṃ loke [bhāgavatam 10.3.41] ityādi . tato bhāktameva samānaiśvaryam . ataevāṇimādiprāptirapyaṃśenaiva jñeyā . śrībhagavatprasādalabdhasampatteścāvinaśvaratvamāha dvayenaiva ye me svadharmaniratasya tapaḥsamādhi vidyātmayogavijitā bhagavatprasādāḥ . tāneva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmyabhayānaśokān .. anye punarbhagavato bhruva udvijṛmbha vibhraṃśitārtharacanāḥ kimurukramasya . siddhāsi bhuṅkṣva vibhavānnijadharmadohān divyānnarairduradhigānnṛpavikriyābhiḥ .. [bhāgavatam 3.23.78] tapaśca samādhiśca vidyā ca upāsanā tāsu ya ātmayogiścittaikāgryam . anye punarbhogāḥ kimurukramasambandhinaḥ . api tu netyarthaḥ . ataeva bhagavato dhruva ityādi .. ..3.23.. śrīkardamo devahūtim ..13.. [14] tadevaṃ sārūpyamapi jñeyam . yathā gajendro bhagavatsparśādvimukto jñānabandhanāt . prāpto bhagavato rūpaṃ pītavāsāścaturbhujaḥ .. [bhāgavatam 8.4.6] spaṣṭam . ..8.4.. śrīśukaḥ ..14.. [15] sāmīpyamapyudāhṛtaṃ bhagavatsandarbhe kardamaniryāṇavarṇanayā . mano brahmaṇi yuñjāna [bhāgavatam 3.24.43] ityārabhya madhye ca labdhātmā muktabandhana [bhāgavatam 3.24.55] ityuktvā sarvānte, bhagavadbhaktiyogena prāpto bhāgavatī gatim [bhāgavatam 3.24.47] ityevamuktarītyā . atha sāyujyamaghāsurādidṛṣṭāntena sādhakānāmapi gamyam . sālokyādivatsvābhimatatvābhāvātspaṣṭodāharaṇaṃ śrīmatā bhāgavatena na kṛtamiti . asya bhagavallakṣaṇānandanimagnatāsphūrtireva pradhānaṃ, kvacidicchayā tadanugraheṇa tadīyatacchaktileśaprāptyaiva yathāyuktaṃ bahistaddattāprākṛtatadbhogocchiṣṭaleśamevānubhavatītyeke . tatra ca na tu tameva sarvameva cānubhavatītyabhyupagamyam . sarvathā tat prāpteranabhyupagamatvāt . jagadvyāpārādiniṣedhena idamevoktaṃ yadainaṃ mukto na praviśati modate ca kāmāṃścaivānubhavati [Bāū] iti bṛhacchrutau, brahmābhisampadya brahmaṇā paśyati brahmaṇā śṛṇoti ityādimādhyadināyanaśrutau . ādatte harihastena ityādikamapi tacchaktileśaprāptyādyabhiprāyeṇaivoktam . (page 19) kvacidicchayā līlārthaṃ bahirapi niṣkāmayati pārṣadatvena ca saṃyojayati . yathā śiśupāladantavakrau labdhasāyujyāvapi punaḥ pārṣadatāmeva prāptau . vairānubandhatīvreṇa dhyānenācyutasātmatām . nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau .. [bhāgavatam 7.1.46] iti tāvuddiśya śrīnāradavākyāt . tatraiṣāṃ sālokyādīnāmanavacchinnabhagavatprāptirūpatayā tat sākṣātkāraviśeṣatvena brahmakaivalyādādhikyaṃ prācīnavacanaiḥ sutarāmeva siddham . ataeva kramamuktivatkramabhagavatprāptau brahmaprāptyanantarabhāvitvamapi kvacitśrūyate . yathā śrīmato'jāmilasya siddhiprāptau sa tasmin devasadana āsīno yogamāsthitaḥ . pratyāhṛtendriyagrāmo yuyoja mana ātmani .. tato guṇebhya ātmānaṃ viyujyātmasamādhinā . yuyuje bhagavaddhāmni brahmaṇyanubhavātmani .. yarhyupāratadhīstasminnadrākṣītpuruṣān puraḥ . upalabhyopalabdhān prāgvavande śirasā dvijaḥ .. hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu . sadyaḥ svarūpaṃ jagṛhe bhagavatpārśvavartinām .. sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ . haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ .. [bhāgavatam 6.2.4044] spaṣṭam . evaṃ sadyo bhagavatprāptyāvapyādhikyamavagatam . ..6.2.. śrīśukaḥ ..15.. [16] sālokyādiṣu ca sāmīpyasyādhikyaṃ bahiḥ sākṣātkāramayatvāttasyaiva hy ādhikyaṃ darśitam . tadevaṃ muktirdarśitā . tatra viṣṇudharmottare śrī vajrapraśnaḥ kalpānāṃ jīvasāmye hi muktirnaivopapadyate . kadācidapi dharmajña tatra pṛcchāmi kāraṇam .. ekaikasminnare muktiṃ kalpe kalpe gate dvija . abhaviṣyajjagacchūnyaṃ kālasyāderbhāvataḥ .. atha śrīmārkaṇḍeyasyottaram jīvasyānyasya sargeṇa nare muktimupāgate . acintyaśaktirbhagavān jagatpūrayate sadā .. brahmaṇā saha mucyante brahmalokamupāgatāḥ . sṛjyante ca mahākalpe tadvidhāścāpare janān .. [Viḍhড় 1.81.1114] iti . atra kvacidapi kalpe keṣāṃcidapi jīvānāmanudbuddhakarmatvena suṣuptavatprakṛtāvapi līnānāmanantabrahmāṇḍagatānāmivānantānām ekastyopādhisṛṣṭyā brahmāṇḍapraveśenaṃ sarga iti jñeyam . apūrvasṛṣṭau sāditve kṛtahānyakṛtābhyāgamaḥ syāt . atha muktibhyo bhagavatprīterādhikyaṃ vivriyate . tatra yadyapi tatprītiṃ vinā tā pai na santyeva tathāpi keṣāñcitteṣāṃ svasya duḥkhahānau sāmīpyādilakṣaṇasampattāvapi tātparyaṃ, na tu śrībhagtavatyeveti teṣu nyūnatā . tatra kaivalyaikaprayojanam [bhāgavatam 12.13.12] iti yaduktam . tasya cārthasya tatraiva viśrāntiḥ . tathaiva sarvavedānta ityādiprāktanapāda trayasya viśrāntistattvabhagavatsandarbhābhyāṃ śrībhagavatyeva darśitā . tatraiva tattvapadārthasya pūrṇatvasthāpanāt . tathaitatpūrvamapi harilīlākathā (page 20) vrātāmṛtānanditasatsuram [bhāgavatam 12.13.11] iti granthasvabhāvavarṇane tatprītereva mukhyatvaṃ darśitam . harilīlākathāvrāta evāmṛtaṃ, santa ātmarāmā eva surā iti . itthaṃ satāṃ brahmasukhānubhūtyā [bhāgavatam 10.12.11] iti prasiddheḥ . pariniṣṭhito'pi nairguṇye [bhāgavatam 2.1.9] ityādeśca . ataḥ kaivalyaśabdaśca tat tadanusāreṇa vyākhyātavyaḥ . tathā hi yadi tatra kevalaśabdena śuddhatvaṃ vaktavyaṃ tadā tatprītyekatātparyā eva paramaśuddhā iti tasyāmeva tātparyam . pūrvaṃ bhaktisandarbhe'pi śuddhaśabdenaikāntibhakta eva pratipāditaḥ . taduktamanyasya sadoṣatvakathanena . dharmaḥ projjhitakaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatra . ṭīkā ca praśabdena mokṣābhisandhirapi nirastaḥ ityeṣā . atra bhāgavatadharme mokṣābhisandhirapi kaitavam . yadi ca tatra kaivalyaśabdena bhagavānevoktastatsvabhāvo vā, tathāpi prītimatāmeva . kāmaṃ bhavaḥ svavṛjinairnirayeṣu nastācceto'livadyadi nu te padayo rameta [bhāgavatam 6.15.49] iti nyāyena tadekānuśīlanamātra tātparyātprītāveva viśrāntiḥ . ataeva kaivalyānmokṣādapyekaḥ śreṣṭho yo bhagavatprītilakṣaṇo'rthas tatprayojanamiti vyākhyāntaram . vastutastūktanyāyena kaivalyādiśabdāḥ śuddhabhaktivācakatāpradhānā eva . tathaivāha gadyābhyām yathā varṇavidhānamapavargaścāpi bhavati [bhāgavatam 5.19.19] iti, yo'sau bhagavati sarvabhūtātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanya nimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhana dvāreṇa yadā hi mahāpuruṣapuruṣaprasaṅgaḥ [bhāgavatam 5.19.20] iti ca . yasya varṇasya yadvidhānaṃ bhagavadarpitasvasvadharmānuṣṭhānaṃ, tad anukrameṇāpavargaśca bhavati . tasyāpavargasya svarūpamāha dvitīyena yo'sau iti . ātmani bhavamātmyaṃ rāgādi tadrahite . sa hi bhakta sukhārthameva prayatate, na tu pṛthaksvasukhārtham . yathā hi bhaktastat sukhārthameveti . anirukte svarūpato guṇāśca vācāmagocare . anilayane nilayanamantardhānaṃ tadrahite, sadaiva prakāśamāna ityarthaḥ . ananya nimitto mokṣādyupādhirahito yo bhaktiyogaḥ sa eva lakṣaṇaṃ svarūpaṃ yasya saḥ . tatropavargaśabdasya pravṛttiṃ ghaṭayati . nānāgatīnāṃ nimittaṃ yo'vidyāgranthistasya randhanam . apavarjanaṃ chedanamiti yāvattad dvāreṇa yo'sāvapavarga ucyate ityarthaḥ . apavṛjyate yeneti niruktyā iti
|
|||
|