Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 91 страница



mādhuryāgrahaṇāttatraivārucyā dviṣanti yathā kālayavanādayaḥ . anye tu

vaikṛtyameva pratiyanti tato dviṣanti ca yathā mallādayaḥ . tadevaṃ

pūrvottarayoścaturṣvapi bhedeṣu sadoṣajihvāḥ khaṇḍāśino dṛṣṭāntāḥ .

eke hi (page 15) pittavātajadoṣavantastadāsvādaṃ na gṛhṇanti, kintu

sarvādaramavadhāya nāvajānanti . anye tvabhimānino'vajānantyapi .

athāpare madhurarasamidamiti gṛhṇanti kintu tiktāmlādirasapriyāstam

eva rasaṃ dviṣanti . avare ca tiktatayaiva tadgṛhṇanti, dviṣanti ceti . sarveṣāṃ

caiṣāṃ nijadoṣasavyavadhānakhaṇḍagrahaṇavattadābhāsatvam . teṣāṃ

bhagavatsvabhāvānubhavaśca yukta eva jñānabhaktiśuddhaprīty

abhāvena saccidānandatvapāramaiśvaryparamamādhuryalakṣaṇānāṃ tat

svabhāvānāṃ grahītumaśakyatvāt . tadagrahaṇe'pi kālāntare nistāraḥ

khaṇḍasevanavadeva jñeyaḥ . yathoktaṃ viṣṇupurāṇe tatastam

evākrośeṣūccārayan [Viড় 4.15.9] ityādinā apagatadveṣādidoṣaṃ

bhagavantamadrākṣīt [Viড় 4.15.14] ityantena .

tasmātsvacchacittānāmeva sākṣātkāraḥ, sa eva ca muktisaṃjña iti sthitam .

tasya brahmasākṣātkārādapyutkarṣastu bhagavatsandarbhe sanakādi

vaikuṇṭhadarśanaprastāve śrīnāradavyāsasaṃvādādimayabrahma

bhagavattāratamyaprakaraṇe ca darśita eva . yatra tasyāravindanayanasya

[bhāgavatam 3.15.43] ityādikaṃ, jijñāsitamadhītaṃ ca [bhāgavatam 1.5.4] ityādikaṃ ca vacana

jātaṃ prabalatamam . tathaiva śrīdhruvoktam yā nirvṛtistanubhṛtām [bhāgavatam

4.9.10] ityādi śrībhāgavatavaktṛtātparyaṃ ca tatraiva svamukhanibhṛta

cetāstadvyudastānyabhāvaḥ [bhāgavatam 12.12.69] ityādinā darśitam . śrī

gītopaniṣatsu ca brahmabhūtaḥ prasannātmā [gītā 18.54] ityādinā ted

evāṅgīkṛtam . ataeva śrīprahlādasya bhagavatsākṣātkārakṛta

sarvāvadhūnanapūrvakabrahmasākṣātkārānantarabhagavatsākṣātkāra

viśeṣātmakanirvṛtiṃ parmābhīṣṭatvenāha

sa tatkarasparśadhutākhilāśubhaḥ

sapadyabhivyaktaparātmadarśanaḥ

tatpādapadmaṃ hṛdi nirvṛto dadhau

hṛṣyattanuḥ klinnahṛdaśrulocanaḥ .. [bhāgavatam 7.9.6]

..7.9.. śrīśukaḥ ..7..

[8]

īdṛśe'pi bhagavatsākṣātkāre bahiḥsākṣātkārasyotkarṣamāha

gṛhītvājādayo yasya śrīmatpādābjadarśanam .

manasā yogapakvena sa bhavānme'kṣigocaraḥ .. [bhāgavatam 12.9.5]

ṭīkā ca yasya tava śrīmatpādābjadarśanaṃ manasāpi gṛhītvā prāpya

prākṛtā apyajādayo bhavanti sa bhavānme'kṣigocaro jāto'sti kimataḥ paraṃ

vareṇetyarthaḥ ityeṣā . atra yatpādapāṃśurbahujanmakṛcchrataḥ [bhāgavatam

10.12.12] ityādikamapyanusandheyam . ataeva

pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ .

āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. [bhāgavatam 1.6.34]

ityevambhāvavānapi

govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha .

avātsīnnārado'bhīkṣṇaṃkṛṣṇopāsanalālasaḥ .. [bhāgavatam 11.2.1] ityuktam .

..12.9.. mārkaṇḍeyaḥ śrīnārāyanarṣim ..8..

[9]

athaitasyāṃ bhagavatsākṣātkāralakṣaṇāyāṃ muktau jīvadavasthāyāmāha

(page 16)

akiñcanasya dāntasya śāntasya samacetasaḥ

mayā santuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ .. [bhāgavatam 11.14.13]

bhagavantaṃ vinā kiñcanānyadupādeyatvena nāstītyakiñcanasya . tatra hetuḥ

meyeti . akiñcanatvenaiva hetunā viśeṣaṇatrayaṃ dāntasyeti . anyatra

heyopādeyatārohityātsamacetasaḥ . sarvatra tasyaiva sāksātkārātsarvā ity

uktam ..

..11.14.. śrībhagavān ..9..

{10]

tatrotkrāntāvasthā ca śrīprahlādastutau

uśattama te'ṅghrimūlaṃ prīto'pavargaśaraṇaṃ hvayase kadā nu [bhāgavatam 7.9.16]

ityādau jñeyā . saivāntimā . muktiśca pañcadhā sālokyasārṣṭisārūpya

sāmīpyasāyujyabhedena . tatra sālokyaṃ samānalokatvaṃ śrīvaikuṇṭha

vāsaḥ . sārṣṭistatraiva samānaiśvaryamapi bhavatīti . sārūpyaṃ tatraiva

samānarūpatādi prāpyata iti . sāmīpyaṃ samīpagamanādhikāritvam .

sāyujyaṃ keṣāṃcitbhagavacchrīvigraha eva praveśo bhavatīti . sālokyādi

śabdānāṃ muktyādiśabdasāmānādikaraṇyaṃ ca sālokyāditva

prādhānyena . tatra sālokyasārṣṭisārūpyamātre prāyo'ntaḥkaraṇa

sākṣātkāraḥ . sāmīpye prāyo bahiḥ . sāyujye cāntara eva . tathāpi prakaṭa

sphūrtilakṣaṇaṃ tatsuṣuptivadanatiprakaṭasphūrtilakṣaṇātbrahma

sāyujyādbhidyate . utkrāntamuktyavasthāyāmapi viśeṣasphūrtiḥ śrutāv

eva sammatā

sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa

evedaṃ sarvamityathāto'haṃkārādeśa evāhamevādhastādahamupariṣṭād

ahaṃ paścādahaṃ purastādahaṃ dakṣiṇato'hamuttarato'hamevedaṃ sarvam

iti . [Chū 7.25.1] iti .

eṣā ca pañcavidhāpi guṇātītaiva . nirguṇāyāṃ bhūmavidyāyāmeva sa

ekadhā bhavati tridhā bhavati [Chū 7.26.2] ityādinā tadvidhasya muktasya

svecchayā nānāvidharūpaprākaṭyaśravaṇātna yatra māyā [bhāgavatam 2.9.10] ity

ādau vaikuṇṭhasya māyātītatvaśravaṇāt . atrāvṛttirāhityaṃ cāṅgīkṛtam

anāvṛttiḥ śabdād [Vs. 4.4.23] ityanena na sa punarāvartate [Chāū 8.15.1] iti

śruteḥ . tathoktaṃ hiraṇyakaśipūpadrutadevaiḥ

tasyai namo'stu kāṣṭhāyai yatrātmā harirīśvaraḥ .

yadgatvā na nivartante śāntāḥ sannyāsino'malāḥ .. [bhāgavatam 7.4.22] iti .

śrīkapiladevena ca

na karhicinmatparāḥ śāntarūpe

naṅkṣyanti no me'nimiṣo leḍhi hetiḥ .. [bhāgavatam 3.25.39] iti .

tathaiva

ābrahmabhuvanāllokāḥ punarāvartino'rjuna .

māmupetya tu kaunteya punarjanma na vidyate .. [gītā 8.16] iti .

yadgatvā na nivartante taddhāma paramaṃ mama . [gītā 15.4] iti .

tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam . [gītā 18.62] iti ca

śrīgītopaniṣadaśca dṛśyāḥ .

pādmasṛṣṭikhaṇḍe ca

ābrahmasadanādeva doṣāḥ santi mahīpate .

ataeva hi necchanti svargaprāptiṃ manīṣiṇaḥ ..

ābrahmasadanādūrdhvaṃ tadviṣṇoḥ paramaṃ padam .

śubhraṃ sanātanaṃ jyotiḥ parabraheti tadviduḥ ..

na tatra mūḍhā gacchanti puruṣā viṣayātmakāḥ .

dambhalobhabhayadrohakrodhamohairabhidrutāḥ ..

nirmamā nirahaṅkārā nirdvandvāḥ saṃyatendiryāḥ .

dhyānayogaratāścaiva tatra gacchanti sādhavaḥ .. iti .

tatraiva subāhunṛpavākyam

dhyānayogena deveśaṃ yajiṣye kamalāpriyam .

bhavapralayanirmuktaṃ viṣṇulokaṃ vrajāmyaham .. iti .

(page 17)

sālokyādīnāmavicyutastvaṃ darśayiṣyate ca

matsevayā pratītaṃ te sālokyādicatuṣṭayam .

necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. [bhāgavatam 9.5.67]

ityādiṣu taditaratraiva kālaviplutatvāṅgīkārāt . tasmātkvacidāvṛtti

śravaṇaṃ tu prapañcāntargatataddhāmatvāpekṣayā kādācitkatallīlā

kautukāpekṣayā ca mantavyam . paścāttu nityasālokyameva, yathā

bhaviṣyottare

evaṃ kaunteya kurute yo'raṇyadvādaśīṃ naraḥ .

sa dehānte vimānasthadivyakanyāsamāvṛtaḥ ..

yāti jñātisamāyuktaḥ śvetadvīpaṃ hareḥ puram .

yatra lokā pītavastrā ityādi .

tiṣṭhanti visṇusānnidhye yāvadāhūtasamplavam .

tasmādetya mahāvīryāḥ pṛthivyāṃ nṛpa pūjitāḥ .

martyaloke kīrtimantaḥ sambhavanti narottamāḥ ..

tato yānti paraṃ sthānaṃ mokṣamārgaṃ śivaṃ sukham .

yatra gatvā na śocanti na saṃsāre bhramanti ca .. iti .

utkrāntamuktidaśāyāṃ tu teṣāṃ bhagavattulyatvamevāha

vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ .

ye'nimittanimittena dharmeṇārādhayan harim .. [bhāgavatam 3.15.14]

nimittaṃ phalaṃ na tannimittaṃ pravartakaṃ yasmin tena niṣkāmenetyarthaḥ .

dharmeṇa bhāgavatākhyena . vaikuṇṭhasya bhagavato jyotiraṃśabhūtā

vaikuṇṭhalokaśobhārūpā yā anantā mūrtayastatra vartante . tāsāmekayā

saha muktasyaikasya mūrtiḥ bhagavatā kriyata iti vaikuṇṭhasya mūrtiriva

mūrtiryeṣāmityuktam .

..3.15.. śrībrahmā devān ..10..

[11]

yathaivāha

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum .

ārabdhakarmanirvāṇo nyapatatpāñcabhautikaḥ .. [bhāgavatam 1.6.29]

hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi [bhāgavatam 1.6.24] iti yā tanuḥ śrī

bhagavatā dātuṃ pratijñātā, tāṃ bhāgavatīṃ bhagavadaṃśajyotiraṃśarūpāṃ

śuddhāṃ prakṛtisparśaśūnyāṃ tanuṃ prati śrībhagavataiva mayi

prayujyamāne nīyamāne ārabdhaṃ yatkarma tannirvāṇaṃ samāptaṃ yasya

sa pāñcabhautiko nyapataditi . prāktanaliṅgaśarīrabhaṅgo'pi lakṣitaḥ .

tādṛśabhagavanniṣṭhe prārabdhakarmaparyantameva tatsthiteḥ . ittham

eva ṭīkā ca anena pārṣadatanūnāmakarmārabdhatvaṃ śuddhatvaṃ

nityatvamityādi sūcitaṃ bhavati ityeṣā .

..1.6.. śrīnāradaḥ śrīvyāsam ..11..

[12]

etāṃ mūrtimuddiśyaivāha yaṃ dharmakāmārtha [bhāgavatam 8.3.19] ityādau rāty

api dehamavyayamiti . ṭīkā ca dehamapyavyayaṃ rāti ityeṣā .

..8.6.. śrīgajendraḥ ..12..

(page 18)

[13]

tadetattāṇḍināṃ śrutāvapyuktaṃ aśva iva romāṇi vidhūya dhūtvā

śarīramakṛtaṃ kṛtāmtā brahmalokamabhisambhavāni [Chāū 8.13.1] iti .

kvacitprākṛtyapi mūrtiracintyayā bhagavacchaktyā tādṛśatvamāpadyate .

yathoktaṃ śrīdhruvamuddiśya bibhradrūpaṃ hiraṇmayam [bhāgavatam 4.12.29] iti .

tadevaṃ rūpaṃ hiraṇmayaṃ bibhraditi ṭīkā ca . tathā sārṣṭiśca darśitā

bhaktisandarbhe . martyo yadā tyaktasamastakarmā ityādau mayātma

bhūyāya ca kalpate vai [bhāgavatam 12.29.35] ityanena .

śrutiścātra sa tatra paryeti jakṣan krīḍan ramamāṇa [Chāū 8.12.3] ityādikā,

āpnoti svārājyaṃ sarve'smai devā balimāharanti [ṭaittū 1.6.2, 1.5.3], tasya

sarveṣu lokeṣu kāmacāro bhavati [Chāū 7.25.2] ityādikā, sarveśvaraḥ [Bāū

4.4.22] ityādikā ca .

kintu, jagadvyāpāravarjam [Vs4.4.17] ityādinyāyena sṛṣṭisthityādi

sāmarthyaṃ tasya na bhavati kuto vaikuṇṭhaiśvaryādikam . uktaṃ ca

adṛṣṭvānyatamaṃ loke [bhāgavatam 10.3.41] ityādi . tato bhāktameva

samānaiśvaryam . ataevāṇimādiprāptirapyaṃśenaiva jñeyā .

śrībhagavatprasādalabdhasampatteścāvinaśvaratvamāha dvayenaiva

ye me svadharmaniratasya tapaḥsamādhi

vidyātmayogavijitā bhagavatprasādāḥ .

tāneva te madanusevanayāvaruddhān

dṛṣṭiṃ prapaśya vitarāmyabhayānaśokān ..

anye punarbhagavato bhruva udvijṛmbha

vibhraṃśitārtharacanāḥ kimurukramasya .

siddhāsi bhuṅkṣva vibhavānnijadharmadohān

divyānnarairduradhigānnṛpavikriyābhiḥ .. [bhāgavatam 3.23.78]

tapaśca samādhiśca vidyā ca upāsanā tāsu ya ātmayogiścittaikāgryam .

anye punarbhogāḥ kimurukramasambandhinaḥ . api tu netyarthaḥ . ataeva

bhagavato dhruva ityādi ..

..3.23.. śrīkardamo devahūtim ..13..

[14]

tadevaṃ sārūpyamapi jñeyam . yathā

gajendro bhagavatsparśādvimukto ‘jñānabandhanāt .

prāpto bhagavato rūpaṃ pītavāsāścaturbhujaḥ .. [bhāgavatam 8.4.6]

spaṣṭam .

..8.4.. śrīśukaḥ ..14..

[15]

sāmīpyamapyudāhṛtaṃ bhagavatsandarbhe kardamaniryāṇavarṇanayā .

mano brahmaṇi yuñjāna [bhāgavatam 3.24.43] ityārabhya madhye ca labdhātmā

muktabandhana [bhāgavatam 3.24.55] ityuktvā sarvānte, bhagavadbhaktiyogena

prāpto bhāgavatī gatim [bhāgavatam 3.24.47] ityevamuktarītyā .

atha sāyujyamaghāsurādidṛṣṭāntena sādhakānāmapi gamyam .

sālokyādivatsvābhimatatvābhāvātspaṣṭodāharaṇaṃ śrīmatā bhāgavatena

na kṛtamiti . asya bhagavallakṣaṇānandanimagnatāsphūrtireva pradhānaṃ,

kvacidicchayā tadanugraheṇa tadīyatacchaktileśaprāptyaiva yathāyuktaṃ

bahistaddattāprākṛtatadbhogocchiṣṭaleśamevānubhavatītyeke . tatra ca

na tu tameva sarvameva cānubhavatītyabhyupagamyam . sarvathā tat

prāpteranabhyupagamatvāt .

jagadvyāpārādiniṣedhena idamevoktaṃ yadainaṃ mukto na praviśati modate

ca kāmāṃścaivānubhavati [Bāū] iti bṛhacchrutau, brahmābhisampadya

brahmaṇā paśyati brahmaṇā śṛṇoti ityādimādhyadināyanaśrutau . ādatte

harihastena ityādikamapi tacchaktileśaprāptyādyabhiprāyeṇaivoktam .

(page 19)

kvacidicchayā līlārthaṃ bahirapi niṣkāmayati pārṣadatvena ca saṃyojayati .

yathā śiśupāladantavakrau labdhasāyujyāvapi punaḥ pārṣadatāmeva

prāptau .

vairānubandhatīvreṇa

dhyānenācyutasātmatām .

nītau punarhareḥ pārśvaṃ

jagmaturviṣṇupārṣadau .. [bhāgavatam 7.1.46] iti tāvuddiśya śrīnāradavākyāt .

tatraiṣāṃ sālokyādīnāmanavacchinnabhagavatprāptirūpatayā tat

sākṣātkāraviśeṣatvena brahmakaivalyādādhikyaṃ prācīnavacanaiḥ

sutarāmeva siddham . ataeva kramamuktivatkramabhagavatprāptau

brahmaprāptyanantarabhāvitvamapi kvacitśrūyate . yathā

śrīmato'jāmilasya siddhiprāptau

sa tasmin devasadana āsīno yogamāsthitaḥ .

pratyāhṛtendriyagrāmo yuyoja mana ātmani ..

tato guṇebhya ātmānaṃ viyujyātmasamādhinā .

yuyuje bhagavaddhāmni brahmaṇyanubhavātmani ..

yarhyupāratadhīstasminnadrākṣītpuruṣān puraḥ .

upalabhyopalabdhān prāgvavande śirasā dvijaḥ ..

hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu .

sadyaḥ svarūpaṃ jagṛhe bhagavatpārśvavartinām ..

sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ .

haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ .. [bhāgavatam 6.2.4044]

spaṣṭam . evaṃ sadyo bhagavatprāptyāvapyādhikyamavagatam .

..6.2.. śrīśukaḥ ..15..

[16]

sālokyādiṣu ca sāmīpyasyādhikyaṃ bahiḥ sākṣātkāramayatvāttasyaiva hy

ādhikyaṃ darśitam . tadevaṃ muktirdarśitā . tatra viṣṇudharmottare śrī

vajrapraśnaḥ

kalpānāṃ jīvasāmye hi muktirnaivopapadyate .

kadācidapi dharmajña tatra pṛcchāmi kāraṇam ..

ekaikasminnare muktiṃ kalpe kalpe gate dvija .

abhaviṣyajjagacchūnyaṃ kālasyāderbhāvataḥ ..

atha śrīmārkaṇḍeyasyottaram

jīvasyānyasya sargeṇa nare muktimupāgate .

acintyaśaktirbhagavān jagatpūrayate sadā ..

brahmaṇā saha mucyante brahmalokamupāgatāḥ .

sṛjyante ca mahākalpe tadvidhāścāpare janān .. [Viḍhড় 1.81.1114] iti .

atra kvacidapi kalpe keṣāṃcidapi jīvānāmanudbuddhakarmatvena

suṣuptavatprakṛtāvapi līnānāmanantabrahmāṇḍagatānāmivānantānām

ekastyopādhisṛṣṭyā brahmāṇḍapraveśenaṃ sarga iti jñeyam . apūrvasṛṣṭau

sāditve kṛtahānyakṛtābhyāgamaḥ syāt .

atha muktibhyo bhagavatprīterādhikyaṃ vivriyate . tatra yadyapi tatprītiṃ

vinā tā pai na santyeva tathāpi keṣāñcitteṣāṃ svasya duḥkhahānau

sāmīpyādilakṣaṇasampattāvapi tātparyaṃ, na tu śrībhagtavatyeveti teṣu

nyūnatā . tatra kaivalyaikaprayojanam [bhāgavatam 12.13.12] iti yaduktam . tasya

cārthasya tatraiva viśrāntiḥ . tathaiva sarvavedānta ityādiprāktanapāda

trayasya viśrāntistattvabhagavatsandarbhābhyāṃ śrībhagavatyeva darśitā .

tatraiva tattvapadārthasya pūrṇatvasthāpanāt .

tathaitatpūrvamapi harilīlākathā (page 20) vrātāmṛtānanditasatsuram

[bhāgavatam 12.13.11] iti granthasvabhāvavarṇane tatprītereva mukhyatvaṃ

darśitam . harilīlākathāvrāta evāmṛtaṃ, santa ātmarāmā eva surā iti .

itthaṃ satāṃ brahmasukhānubhūtyā [bhāgavatam 10.12.11] iti prasiddheḥ .

pariniṣṭhito'pi nairguṇye [bhāgavatam 2.1.9] ityādeśca . ataḥ kaivalyaśabdaśca tat

tadanusāreṇa vyākhyātavyaḥ . tathā hi yadi tatra kevalaśabdena śuddhatvaṃ

vaktavyaṃ tadā tatprītyekatātparyā eva paramaśuddhā iti tasyāmeva

tātparyam . pūrvaṃ bhaktisandarbhe'pi śuddhaśabdenaikāntibhakta eva

pratipāditaḥ .

taduktamanyasya sadoṣatvakathanena . dharmaḥ projjhitakaitavo'tra

paramaḥ [bhāgavatam 1.1.2] ityatra . ṭīkā ca praśabdena mokṣābhisandhirapi

nirastaḥ ityeṣā . atra bhāgavatadharme mokṣābhisandhirapi kaitavam . yadi

ca tatra kaivalyaśabdena bhagavānevoktastatsvabhāvo vā, tathāpi

prītimatāmeva . kāmaṃ bhavaḥ svavṛjinairnirayeṣu nastācceto'livadyadi

nu te padayo rameta [bhāgavatam 6.15.49] iti nyāyena tadekānuśīlanamātra

tātparyātprītāveva viśrāntiḥ .

ataeva kaivalyānmokṣādapyekaḥ śreṣṭho yo bhagavatprītilakṣaṇo'rthas

tatprayojanamiti vyākhyāntaram . vastutastūktanyāyena kaivalyādiśabdāḥ

śuddhabhaktivācakatāpradhānā eva . tathaivāha gadyābhyām yathā

varṇavidhānamapavargaścāpi bhavati [bhāgavatam 5.19.19] iti, yo'sau bhagavati

sarvabhūtātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanya

nimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhana

dvāreṇa yadā hi mahāpuruṣapuruṣaprasaṅgaḥ [bhāgavatam 5.19.20] iti ca .

yasya varṇasya yadvidhānaṃ bhagavadarpitasvasvadharmānuṣṭhānaṃ, tad

anukrameṇāpavargaśca bhavati . tasyāpavargasya svarūpamāha dvitīyena

yo'sau iti . ātmani bhavamātmyaṃ rāgādi tadrahite . sa hi bhakta

sukhārthameva prayatate, na tu pṛthaksvasukhārtham . yathā hi bhaktastat

sukhārthameveti . anirukte svarūpato guṇāśca vācāmagocare . anilayane

nilayanamantardhānaṃ tadrahite, sadaiva prakāśamāna ityarthaḥ . ananya

nimitto mokṣādyupādhirahito yo bhaktiyogaḥ sa eva lakṣaṇaṃ svarūpaṃ

yasya saḥ . tatropavargaśabdasya pravṛttiṃ ghaṭayati . nānāgatīnāṃ nimittaṃ

yo'vidyāgranthistasya randhanam . apavarjanaṃ chedanamiti yāvattad

dvāreṇa yo'sāvapavarga ucyate ityarthaḥ . apavṛjyate yeneti niruktyā iti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.