Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 90 страница



tatkāraṇānugamanājjāyate nṛpa mṛnmayam ..

evaṃ vināśidravyaiḥ samidājyakuśādibhiḥ .

niṣpādyate kriyā yā tu sā bhavitrī vināśinī ..

anāśī paramārthaśca prājñairabhupagamyate .

tattu nāśi na sandeho nāśidravyopapāditam .. [Viড় 2.14.2124] iti .

etaddṛṣṭāntena pūjādimayabhakterapi tādṛśatvaṃ nānumeyam .

apūrvavadbhakterniṣpādyatvābhāvāt . guṇamayaṃ hi niṣpādyaṃ syāt

nāguṇamayam . kaivalyaṃ sāttvikaṃ jñānam [bhāgavatam 11.25.24] ityārabhya

ekādaśe śrībhagavataivāguṇamayatvamaṅgīkṛtam . ataḥ svarūpaśakti

vṛttiviśeṣatvena tasyāḥ bhagavatprasāde sati svayamāvirbhāva eva na

janma . (page 9)

sa cāvirbhāvo'nanta eva tadīyaphalānantyaśravaṇāt . tasmāt

parmeśvarānāśrayatvaṃ tatropādhirbhaviṣyati . hiṃsāyāṃ pāpotpatty

anumitāvavihitatatvavat . jñānaprakaraṇe cāsmin bhaktirna prastūyata iti

sādhāraṇayajñādikamupādāyaiva pravṛttiśceyam . tadevaṃ yajñādi

karmāpūrvasya vināśitvādaparamārthatvamuktvā niṣkāmakarmaṇo'pi

sāhdanatvenārthāntarasyaiva sādhyatvāttādṛśatvamuktamekena

tadevāphaladaṃ karma paramārtho matastava .

muktisādhanabhūtatvātparamārtho na sādhanam .. [Viড় 2.14.25] iti .

atra bhakteḥ sādhanabhūtatve na tādṛśatvaṃ mantavyam . bhagavatprema

vilāsarūpatayā siddhānāmapi tadatyāgaśravaṇāt . tasmādidamapi

pūrvavatjñeyam .

nanu, śuddhajīvātmadhyānasya paramārthatvaṃ bhavet, muktidaśāyāmapi

sphūrtyaṅgīkāreṇa tadrūpasya tasyānaśvaratvāt . tadācchādanādadhunā

saṃsāra iti tasyaiva sādhyatvācca . tatroktamekena

dhyānaṃ cedātmano bhūpa paramārthārthaśabditam .

bhedakāriparebhyastatparamārtho na bhedavān .. [Viড় 2.14.26] iti .

yadvijñānena sarvavijñānaṃ bhavati tadeva brahma śrutau paramārthatvena

pratijñātam . sarvavijñānamayatvaṃ ca tasya sarvātmatvāt . agnivijñānaṃ hi

jvālāvisphuliṅgāderapi vijñāpakaṃ bhavati . ekasya jīvasya tu tadīyajīva

śaktilakṣaṇāṃśaparamāṇutvamityatastasya tatsphuraṇasya ca bhedavato

na paramārthatvamityarthaḥ .

nanu jīvātmaparamātmanorekatrasthitibhāvanayātyantasaṃyoge

prādurbhūte sati tasyāpi sarvātmanā syāt, tadabhedāpatteḥ . sa ca yogo na

vinaśvaraḥ . jñānānantarasiddhatvāt . tasmāttayoryoga eva paramārtho

bhavatu . tatroktamekena

paramātmātmanoryogaḥ paramārtha itīṣyate .

mithyaitadanyaddravyaṃ hi naiti taddravyatāṃ yataḥ .. [Viড় 2.14.27] iti .

etatparamārthatvaṃ mithyaiveṣyata ityarthaḥ . hi niścitam . yato yasmātjīva

lakṣaṇamanyaddravyaṃ taddravyatāṃ paramātmalakṣaṇadravyatāṃ na

yāti . tasmātmahātejaḥ praviṣṭasvalpatejovadatyantasaṃyogato'py

abhedānupapattestayoryogo'pi na paramārtha iti bhāvaḥ . athavātra yoga

śabdenaikatvamevocyate . tataścaitadekatvamiti vyākhyeyam . śeṣaṃ

pūrvavat .

tadevaṃ pūrvapakṣānniṣidhya uttarapakṣaṃ sthāpayitumupakrāntam

ekena

tasmātśreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ .

paramārthastu bhūpālaa saṅkṣepācchrūyatāṃ mama .. [Viড় 2.14.28] iti .

śreyāṃsi paramārthasādhanāni . paramārthanirdeśastrayeṇoktaḥ

eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ .

janmavṛddhyādirahita ātmā sarvagato'vyayaḥ ..

parajñānayo'sadbhirnāmajātyādibhirvibhuḥ .

na yogavānna na yutko'bhūnnaiva pārthiva yokṣyati ..

tasyātmaparadeheṣu sato'pyekamayaṃ hi yat .

vijñānaṃ paramārtho'sau dvitano'tathyadarśinaḥ .. [Viড় 2.14.2931] iti .

ekaḥ . na tu jīvā ivāneke . jvālāvisphūliṅgeṣvagniriva svaśaktiṣu sva

kāryeṣu sarveṣu vyāpnotīti vyāpi . sarvagata ityanena jīva iva nākhaṇḍe

dehe prabhāvenaiva vyāpīti jñāpitam . jīvajñānādapi paraṃ yajjñānaṃ tan

mayaḥ tatprakāśapradhānaḥ . asadbhiriti viśeṣaṇātbhagavadrūpe

prakāśye'pi sadbhiḥ svarūpasiddhaireva nāmādibhiryogavān bhavatīti

vijñāpitam . tasyaivaṃlakṣaṇasya paramātmarūpeṇātmaparadeheṣu

ātmanaḥ pareṣāmapi deheṣu tattadupādhibhedena pṛthakpṛthagiva

sato'pi ekaṃ tadīyaṃ svasvarūpaṃ tanmayaṃ tadātmakaṃ yadvijñānaṃ tad

anubhavaḥ (page 10) asāveva paramārthaḥ . anāśitvātsādhyatvātsarva

vijñānāntarbhāvavattvācceti bhāvaḥ . ye tu dvaitinaḥ tattadupādhidṛṣṭyā

tasyāpi bhedaṃ manyante . tadvijñānena sarvavijñānāntarbhāvaṃ ca na

manyante . te punaratathyadarśina eveti .

tatropādhibhedairaṃśabhede'pyabhedo dṛṣṭāntena sādhito dvābhyām

veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñtaḥ .

abhedavyāpinī vāyos tathā tasya mahātmanaḥ ..

ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ .

devādibhedamadhyāste nāstyevācaraṇo hi saḥ .. [Viড় 2.14.3233] iti .

tathā tasyaikatvamityanvayaḥ . rūpasya tattadākārasya bhedastu bāhyasya

tadīyabahiraṅgacidaṃśasya jīvasya yā karmapravṛttistato jātaḥ . sa tu

paramātmā devādibhedamantaryāmitayaivādhiṣṭhāyāste tattadupādhi

sambandhābhāvācca nāstyevāvaraṇaṃ yasya tathābhūtaḥ sanniti . tasmāt

tasya devādirūpatā tu svalīlāmayyeveti bhāvaḥ .

atha śrībhagavatsāksātkārasya muktitvamāha

tato vidūrātparihṛtya daityā; daityeṣu saṅgaṃ viṣayātmakeṣu .

upeta nārāyaṇamādidevaṃ; sa muktasaṅgairiṣito'pavargaḥ .. [bhāgavatam 7.6.18]

ṭīkā ca yasmātsa evāpavarga iṣṭaḥ ityeṣā . atra nārāyaṇasyāpavargatvaṃ

tatsākṣātkṛtāveva paryavasyati . tasyā eva saṃsāradhvaṃsapūrvaka

paramānandaprāptirūpatvāttadastitvamātratve tādṛśatvābhāvācca ..

..7.6.. śrīprahlādaḥ ..5..

[6]

tathā

satyāśiṣo hi bhagavaṃstava pādapadmam

āśīstathānubhajataḥ puruṣārthamūrteḥ .

apyevamarya bhagavān paripāti dīnān

vāśreva vatsakamanugrahakātaro'smān .. [bhāgavatam 4.9.17]

ṭīkā ca he bhagavan ! puruṣārthaḥ paramānandaḥ sa eva mūrtiryasya tasya

eva pādapadmam . āśiṣo rājyādeḥ sakāśātsatyā āśīḥ paramārthaphalam .

hi niścitam . kasya, tathā tena prakāreṇa tvameva puruṣārtha ityevaṃ

niṣkāmatayā anubhajataḥ . yadyapyevaṃ tathāpi he arya he svāmin dīnān

sakāmānapyasmānityādikā .

..4.9.. dhruvaḥ śrīdhruvapriyam ..6..

[7]

sa cātmasākṣātkāro dvividhaḥ . antarāvirbhāvalakṣaṇo bahirāvirbhāva

lakṣaṇaśca . (page 11) yathā

pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ .

āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. [bhāgavatam 1.6.34] ityādau .

te'cakṣatākṣaviṣayaṃ svasamādhibhāgyam .. [bhāgavatam 3.15.38] ityādau ca .

tatrāntaḥsākṣātkāre yogyatā śrīrudragīte

na yasya cittaṃ bahirarthavibhramaṃ

tamoguhāyāṃ ca viśuddhamāviśat .

yadbhaktiyogānugṛhītamañjasā

munirvicaṣṭe nanu tatra te gatim .. [bhāgavatam 4.24.59]

tatra teṣāṃ pūrvoktānāṃ satāṃ bhaktiyogenānugṛhītaṃ viśuddhaṃ yasya

cittaṃ bāhyeṣvartheṣu bhrāntaṃ na bhavati tamorūpāyāṃ guhāyāṃ ca na

viśati sa munirityādikaṃ ca vyākhyeyam .

bahiḥsākṣātkāre'pi vyatirekeṇa tathaiva nāradaṃ prati śrībhagavatoktam

hantāsmin janmani bhavānmā māṃ draṣṭumihārhati .

avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām .. [bhāgavatam 1.6.22] iti .

na kevalaṃ śuddhacittatvameva yogyatā . kiṃ tarhi ? tadbhakti

viśeṣāviṣkṛtatadicchāmayatadīyasvaprakāśatāśaktiprakāśa eva mūla

rūpā sā, yatprakāśena tadapi niḥśeṣaṃ sidhyati .

yathā antaḥsākṣātkāre bhidyate hṛdayagranthir [bhāgavatam 1.2.21] ityādi . tathā

bahiḥsākṣātkāre'pi śrīsaṅkarṣaṇaṃ prati citraketuvākye, na hi bhagavan

na ghaṭitamidaṃ tvaddarśanānnṝṇāmakhilapāpakṣayaḥ [bhāgavatam 1.16.44] iti .

prahlādaṃ prati śrīnṛsiṃhavākye

sa tvaṃ śādhi svabhṛtyānnaḥ kiṃ deva karavāma he .

etadanto nṛṇāṃ kleśo yadbhavānakṣigocaraḥ .. [bhāgavatam 10.86.49] iti .

tadevaṃ tatprakāśena niḥśeṣaśuddhacittatve siddhe puruṣakaraṇāni

tadīyasvaprakāśatā śaktitādātmyāpannatayaiva tat

prakāśatābhimānavanti syuḥ . tatra bhaktiviśeṣasāpekṣatvamuktaṃ tac

chraddadhānā munayaḥ [bhāgavatam 1.2.12] ityādau . tadicchāmayetyādy

udāharaṇaṃ ca brahmabhagavatoraviśeṣatayaiva dṛśyate . yathā satyavrataṃ

prati śrīmatsyadevavākye

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam .

vetsyasyanugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi .. [bhāgavatam 8.24.38] iti .

(page 12)

tathaiva hi brahmāṇaṃ prati śrībhagavadvākye manīṣitānubhāvo'yaṃ

mama lokāvalokanam [bhāgavatam 2.9.21] iti . śrīnārāyaṇādhyātme

nityāvyakto'pi bhagavānīkṣyate nijaśaktitaḥ .

tāmṛte puṇḍarīkākṣaṃ kaḥ paśyetāmitaṃ prabhum .. iti .

śrutau ca yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanuṃ

svām [Kaṭhū 1.2.23] iti .

tatastatkaraṇaśuddhyapekṣāpi tacchaktipratiphalanārthameva jñeyā .

evamapi bhaktyā taṃ dṛṣṭvāpi mucukundādau yā mṛgayāpāpādyasthitā

śrībhagavatā kīrtitā, sā tu premavardhinyā jhaṭitibhagavadaprāpti

śaṅkājanmanastadutkaṇṭhāyā vardhanārthaṃ vibhīṣikayaiva kṛtā . yattu

tadīyasnigdhānāṃ śrīyudhiṣṭhirādīnāṃ narakadarśanaṃ tatkhalu indra

māyāmayameveti svargārohaṇaparvaṇyeva vyaktamasti . viṣṇudharme

tṛtīiyajanmani dattatiladhenorapi viprasya prasaṅgamātreṇa narakāṇām

api svargatulyarūpatāprāptivarṇanāt . śrībhāgavatena tu tadapi

nāṅgīkriyate . tadanupākhyānātpratyutāvyavahitabhagavatprāpti

varṇanācca .

atha yadavatārādāvaśuddhacittānāmapi tatsākṣātkāraḥ śrūyate, tatkhalu

tadābhāsa eva jñeyaḥ . nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ

[gītā 7.25] iti śrīgītopaniṣadbhyaḥ .

yogibhirdṛśyate bhaktyā

nābhaktyā dṛśyate kvacit .

draṣṭuṃ na śakyo roṣācca

matsarādvā janārdanaḥ .. [ড়dmaড় 6.238.83] iti pādmottarakhaṇḍācca .

adarśanaṃ cānavatārasamaye vyāpakasyāpi darśanābhāvaḥ . avatārasamaye

tu paramānande'pi duḥkhadatvaṃ, manorame'pi bhīṣaṇatvam, sarvasuhṛdy

api durhṛttvamityādiviparītadarśanameva . tadaprakāśe yogamāyā

prakāśe ca mūlaṃ kāraṇaṃ tadbhaktāparādhādimayapuruṣa

cittāsvācchyam . yatkhalu tadānīntane tasya sārvatrikaprakāśe'pi

vajralepāyate . ataeva muktirhitvā [bhāgavatam 2.10.6] ityādilakṣaṇasyāvyāpterna

tasya sākṣātkārābhāsasya muktisaṃjñatvamapi . ataeva śrīviṣṇupurāṇe tac

ca rūpam [Viড় 4.15.8] ityādigadyena yadyapi śiśupālasya taddarśanam

uktam . tathāpi nirdoṣadarśanaṃ tvantakāla eva uktam . ātmavadhāya

yāvadbhagavaddhastacakrāṃśumālojjvalamakṣayatejaḥsvarūpaṃ brahma

bhūtamapagatadveṣādidoṣaṃ bhagavantamadrākṣīt [Viড় 4.15.9] ityanena .

etadanto nṝṇāṃ kleśo yadbhavānakṣigocaraḥ [bhāgavatam 10.83.43] ityādikaṃ ca

nṛṣu ye svacchacittā ye ca tadbhaktāparādhetaradoṣamalinacittāsteṣāṃ

kleśanāśasya tadātvāpekṣayā, ye tvanyādṛśāsteṣāṃ tan

nāśasyonmukhatāpekṣayaiva tebhyaḥ svavīkṣaṇavinaṣṭatamisra

dṛgbhyaḥ kṣemaṃ tirlokagururarthadṛśaṃ ca yacchan [bhāgavatam 10.83.81] iti

śravaṇāt, śrīviṣṇupurāṇādyanusārācca .

te cāsvacchacittā dvividhāḥ bhagavadbahirmukhā bhagavadvidveṣiṇaśca .

tadbahirmukhā dvividhāḥ labdhe taddarśane'pi viṣayādyabhiniveśavantas

tadavajñātāraśca . yathā tadavatārasamaye sādhāraṇadeva

manuṣyādayaḥ, yathā ca kṛṣṇaṃ martyamupāśritya [bhāgavatam 10.25.3] ityādi

durvacaso mahendrādayaḥ . yata uktaṃ śrutibhiḥ

dadhati sakṛnmanastvayi ya ātmani nityasukhe

na punarupāsate puruṣasāraharāvasathān . [bhāgavatam 10.87.35] iti .

mahendraṃ prati śrībhagavatā ca

māmaiśvaryaśrīmadāndho daṇḍapāṇiṃ na paśyati .

taṃ bhraṃśayāmi sampadbhyo yasya cecchāmyanugraham .. [bhāgavatam 10.27.16] iti .

śrīgopānāṃ tu viṣayasambandho na svārthaḥ . kintu tatsevopayogārtha

eva . yathā (page 13) yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvat

kṛte [bhāgavatam 10.14.35] iti . kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā [bhāgavatam

10.16.10] iti . kṛṣṇaḥ kamalapatrākṣaḥ puṇyaśravaṇakīrtanaḥ [bhāgavatam 10.15.42]

iti ca .

śrīyādavapāṇḍavānāṃ svārtha ivāpi tatsambandhastadābhāsa eva .

yathoktam

śayyāsanāṭanālāpa krīḍāsnānāśanādiṣu .

na viduḥ santamātmānaṃ vṛṣṇayaḥ kṛṣṇacetasaḥ .. [bhāgavatam 10.90.46] iti .

kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ .

adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare .. [bhāgavatam 1.12.6] iti .

ataḥ, evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā [bhāgavatam 1.13.17] ityādikaṃ

jahallakṣaṇayā tadupalakṣitān dhṛtarāṣṭrādīnapekṣyoktam .

ataevānantaraṃ vidurastadabhipretya [bhāgavatam 1.13.18] ityādau . tena

dhṛtarāṣṭrasyaiva śikṣā, na tu teṣāmapi .

kvacicca līlāśaktireva svayaṃ tallīlāmādhuryapoṣāya pratikūleṣv

anukūleṣu cātmopakaraṇeṣu tādṛśaśaktiṃ vinyasya tādṛśatatpriyajanānām

api viṣayāveśādyābhāsaṃ sampādayati . yathā pūtanāvarṇane valgu

smitāpāṅgavisargavīkṣitairmano harantīṃ vanitāṃ vrajaukasām [bhāgavatam

10.16.6] iti . tadābhāsatvavivakṣayā ca mano harantīṃ manoharevācarantīm

iti śiṣṭamuktam . taddattaśaktitvaṃ ca tasyāstatraiva sūcitam

na yatra śravaṇādīni rakṣoghnāni svakarmasu .

kurvanti sātvatāṃ bharturyātudhānyaśca tatra hi .. [bhāgavatam 10.6.3] ityanena .

tathaivedaṃ ghaṭate

amaṃsatāmbhojakareṇa rūpiṇīṃ

gopyaḥ śriyaṃ draṣṭumivāgatāṃ patim .. [bhāgavatam 10.6.6] iti .

śriyaṃ prākṛtasampadadhiṣṭhātrīṃ patiṃ yaṃ kañcittaducitaprācīna

puṇyabhājamityarthaḥ . pūrvavadeva tāṃ tīkṣṇacittām [bhāgavatam 10.6.9] ity

ādau tatprabhayā ca dharṣite nirīkṣyamāṇe jananī hyatiṣṭhatām [bhāgavatam

10.6.9] ityuktam .

evameva kvacittādṛśānāmapi māyābhibhavābhāso mantavyaḥ . yathā

prāyo māyāstu me bharturnānyā me'pi vimohinī [bhāgavatam 10.13.37] ityādiṣu

śrībaladevādīnām . yathā daityajanmani jayavijayayoḥ .

atra pūrveṣāṃsvalpa eva tadābhāsaḥ . tayostu samyagiti viśeṣaḥ, tat

premādīnāmanāvaraṇādāvaraṇācca . tatra tayorvairabhāvaprāptau

khalu munikṛtatvaṃ na syāt . mataṃ tu me [bhāgavatam 3.16.29] ityatra bhagavad

icchāyāstatkāraṇatvena sthāptitatvāt .

nāpi sā tadīyavairabhāvāya sampadyate svecchāmayasya ityādibhyaḥ .

traivargikāyāsavighātamasmatpatirvidhatte puruṣasya śakra [bhāgavatam 10.14.2]

ityādibhiḥ kaimutyāpātācca . yathā coktam tathā na te mādhava tāvakāḥ

kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ [bhāgavatam 10.2.33] iti . na ca tayor

eva svāparādhabhogaśīghranistārārthamapi tādṛśīcchā jātā iti vācyam .

tādṛśaiḥ paramabhaktaiḥ hi bhaktiṃ vinā sālokyādikamapi nāṅgīkriyate .

tatsadbhāve nirayo'pyaṅgīkriyata iti (page 14) nātyantikaṃ vigaṇayantyapi

[bhāgavatam 3.15.48] ityādeḥ . kāmaṃ bhavaḥ svavṛjinairnirayeṣu nastād [bhāgavatam

3.15.49] ityādeśca .

ataevābhyāmapi tathaiva prārthitam

mā vo'nutāpakalayā bhagavatsmṛtighno

moho bhavediha tu nau vrajatoradho'dhaḥ [bhāgavatam 3.15.36] ityanena .

na ca tayorvāstavavairabhāve sati bhaktāntarāṇāmapi sukhaṃ syāditi

vācyam . bhaktisvabhāvabhaktasauhṛdavirodhādeva . tasmāttayorvaira

bhāvābhāsatva eva śrībhagavatastayoranyeṣāṃ bhaktānāmapi rasodayaḥ

syāditi sthitam . tata evamarthāpattilabdhaṃ sarvabhaktasukhadaśrī

bhagavadabhimatayuddhakautukādisampādanārthaṃ

vairabhāvātmakamāyikopādhiṃ svābhīkāṇimādisiddhikena śuddha

sattvātmakasvavigraheṇa praviśya svasānnidhyena centaīkṛtya ca vilīya

sthitāyā api bhaktivāsanāyāḥ prabhāveṇa tatrānāviṣṭāveva tiṣṭhataḥ . ato

vairabhāvajasmaraṇena vairabhāvo'pagata ityubhayamapi bāhyam . etad

abhipretyaiva śrīvaikuṇṭhenāpyuktam yātaṃ mā bhaiṣṭamastu śam

[bhāgavatam 3.16.29] iti .

tathā hi hiraṇyākṣayuddhe parānuṣaktaṃ [bhāgavatam 3.18.9] ityādipadye ṭīkā

ca pracaṇḍamanyutvamadhikṣepādikaṃ cānukaraṇamātraṃ daityavākya

bhītānāṃ devānāṃ bhayanivṛttaye . vastutastena tathānuktatvena kopādi

hetvabhāvādityeṣā . karālā [bhāgavatam 3.19.8] iti padye ca iveti vastutaḥ

krodhābhāvaḥ ityeṣā .

tadevaṃ syamantakopākhyānamahākālapuropakhyāna

mauṣalopākhyānādau śrībaladevārjunanāradādīnāṃ krodhādyāveśo'pi

tadābhāsatvaleśenaiva saṅgamayitavyaḥ . tatra śrībaladevārjunādīnāṃ śrī

bhagavanmatājñānena śrīnāradādīnāṃ tu tajjñāneneti vivekaḥ kopitā

munayaḥ śepurbhagavanmatakovidāḥ [bhāgavatam 3.3.24] iti tṛtīye śrīmad

uddhavavākyāt . tasmātyeṣāṃ liṅgāntareṇa niṣṇāta eva sākṣātkāro

gamyate, teṣāmasvacchāntaḥkaraṇatvaṃ pratīyamānamapi tadābhāsa eva .

yeṣāṃ tu na gamyate viṣayāveśādikaṃ ca dṛśyate, teṣāṃ sākṣātkārābhāsa

eveti nirṇītam . tadevamasvacchacitteṣu bahirmukhāḥ paśyanto'pi na

paśyantītyuktam .

taddveṣiṇaśca dvividhāḥ . eke saundaryādikaṃ gṛhṇanti tathāpi tan



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.