Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 89 страница



atha jīvaśca tadīyo'pi tajjñānasaṃsargābhāvayuktatvena tanmāyā

parābhūtaḥ sannātmasvarūpajñānalopānmāyākalpitopādhyāveśāc

cānādisaṃsāraduḥkhena sambadhyata iti paramātmasandarbhādāveva

nirūpitamasti . tata idaṃ labhyate paramatattvasākṣātkāralakṣaṇaṃ taj

jñānameva paramānandaprāptiḥ . saiva paramapuruṣārtha iti .

svātmājñānanivṛttiḥ duḥkhātyantanivṛttiśca nidāne tadajñāne gate sati

svata eva sampadyate . pūrvasyāḥ paramatattvasvaprakāśatābhivyakti

lakṣaṇamātrātmakatvāduttarasyāśca dhvaṃsābhāvarūpatvād

anaśvaratvam . uktaṃ ca pūrvasyāḥ paramapuruṣārthatvaṃ dharmasya hy

apavargasya ityādinā [bhāgavatam 1.2.9],

tacchraddadhānā munayo jñānavairāgyayuktayā .

paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā .. ityantena [bhāgavatam 1.2.12] .

svataḥ sarvaduḥkhanivṛttiśca tatraivoktā bhidyate hṛdayagranthir [bhāgavatam

1.2.13] ityādinā . śrīviṣṇupurāṇe ca

nirastātiśayāhlādasukhabhāvaikalakṣaṇā .

bheṣajaṃ bhagavatprāptirekāntātyantikī matā .. [Viড় 6.5.59] iti .

śrutau ca ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti [ṭaittū 2.4.1] .

eṣa eva ca muktiśabdārthaḥ . saṃsārabandhacchedapūrvakatvāt . yathoktaṃ

śrīsūtena

yadaivametena vivekahetinā

māyāmayāhaṅkaraṇātmabandhanam .

chittvācyutātmānubhavo'vatiṣṭhate

tamāhurātyantikamaṅga samplavam .. [bhāgavatam 12.4.34] iti .

acyutākhye ātmani paramātmani anubhavo yasya tathābhūtaḥ sanavatiṣṭhate

yattamātyantikaṃ samplavaṃ muktimāhurityarthaḥ .

atha muktirhitvānyathārūpaṃ svarūpeṇa vyavasthitirity [bhāgavatam 2.10.6] etadapi

tattulyārthameva . yataḥ svarūpeṇa vyavasthitirnāma svarūpasākṣātkāra

ucyate . tadavasthānamātrasya saṃsāradaśāyāmapi sthitatvāt . anyathā

rūpatvasya ca tadajñānamātrārthatvena taddhānau tajjñānaparyavasānāt .

svarūpaṃ cātra mukhyaṃ paramātmalakṣaṇameva . raśmiparamāṇūnāṃ

sūrya iva sa eva hi jīvānāṃ paramo'ṃśisvarūpaḥ . yathoktaṃ brahmāṇaṃ prati

śrīmatā garbhodaśāyinā

yadā rahitamātmānaṃ bhūtendriyaguṇāśayaiḥ .

svarūpeṇa mayopetaṃ paśyan svārājyamṛcchati .. [bhāgavatam 3.9.33] iti .

upetaṃ yuktamityevākliṣṭo'rthaḥ . jīvasvarūpasyaiva gauṇānandatvaṃ

darśitam . tasmātpriyatamaḥ svātmetyuktvā [bhāgavatam 10.14.54]

kṛṣṇamenamavehi tvamātmānamakhilātmanām .

jagaddhitāya so'pyatra dehīvābhāti māyayā .. ityanena [bhāgavatam 10.14.55],

jīvaparayorabhedavādastu paramātmasandarbhādau viśeṣato'pi

parihṛto'sti . ataeva niradhārayacchrutiḥ raso vai saḥ rasaṃ hyevāyaṃ

labdhvānandī bhavati [ṭaitt2.7.1] iti . atrāṃśenāṃśiprāptiśca dvidhā

yojanīyā . tatrādyā brahmaprāptirmāyāvṛttyavidyānāśānantaraṃ kevala

tatsvarūpaśaktilakṣaṇatadvijñānāvirbhāvamātram . sā ca svasthāna eva

vā syāt . krameṇa sarvalokasarvāvaraṇātikramānantaraṃ vā syāt . upāsanā

viśeṣānusāreṇa . dvitīyā bhagavatprāptiśca tasya vibhorapyasarva

prakaṭasyatasminnevāvirbhāvena . vibhunāpi vaikuṇṭhe sarvaprakaṭena

tenācintyaśaktinā svacaraṇāravindasānnidhyaprāpaṇayā ca .

tadevaṃ sthite, sā ca muktirutkrāntadaśāyāṃ jīvadaśāyāmapi bhavati .

utkrāntasyopādhyabhāve'pi tadīyasvaprakāśatālakṣaṇa

dharmāvyavadhānasyaitatsākṣātkārarūpatvāt . jīvatastatsākṣātkāreṇa

māyākalpitasyānyathābhāvasya mithātvāvabhāsātsaiṣā muktir

evātyantikapuruṣārthatayopadiśyate

tatrāpi mokṣa evārtha ātyantikatayeṣyate .

traivargyo'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ .. [bhāgavatam 4.22.35]

iti śrīpṛthuṃ prati śrīsanatkumāreṇa . śrutiśca yenāhaṃ nāmṛtaḥ syāṃ

kimahaṃ tena kuryām [Bāū 2.4.3] iti . tadevaṃ paramatattva

sākṣātkārātmakasya tasya mokṣasya paramapuruṣārthatve sthite punar

vivicyate . tacca paramaṃ tattvaṃ dvidhāvirbhavati . aspaṣṭaviśeṣatvena

spaṣṭasvarūpabhūtaviśeṣatvena ca . tatra brahmākhyāspaṣṭaviśeṣapara

tattvasākṣātkārato'pi bhagavatparamātmādyākhyaspaṣṭaviśeṣatat

sākṣātkārasyotkarṣaṃ bhagavatsandarbhe [87]

jijñāsitamadhītaṃ ca brahma yattatsanātanam .

tathāpi śocasyātmānamakṛtārtha iva prabho .. [bhāgavatam 1.5.4]

ityādiprakaraṇapraghaṭṭakena darśitavānasmi . atrāpi vacanāntaraṃ

darśayiṣyāmi . tasmātparamātmatvādilakṣaṇanānāvasthabhagavat

sākṣātkāra eva tatrāpi paramaḥ . tatra satyapi nirupadhiprītyāspadatva

svabhāvasya tasya svarūpadharmāntaravṛndasākṣātkṛtau paramatve prīti

bhaktyādisaṃjñaṃ priyatvalakṣaṇadharmaviśeṣasākṣātkārameva

paramatamatvena manyante . tayā prītyaivātyantikaduḥkhanivṛttiśca . yāṃ

prītiṃ vinā tatsvarūpasya taddharmāntaravṛndasya ca sāksātkāro na

sampadyate . yatra sā tatrāvaśyameva sampadyate . yāvatyeva prītisampattis

tāvatyeva tatsampattiḥ . sampadyamāne sampanne ca tasmin sādhikam

āvirbhavati . tadetatsarvamapi yuktameva . paramasukhaṃ khalu bhagavatas

tadguṇavṛndasya ca svarūpam . sukhaṃ ca nirupādhiprītyāspadam . tatas

tadanubhave prītereva mukhyatvamiti . tasmātpuruṣeṇa saiva

sarvadānveṣitavyeti puruṣaprayojanatvaṃ tatraiva paramatamamiti sthitam .

krameṇodāhriyate .

tatra satyapītyādikam

sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā

svargāpavargaṃ maddhāma kathañcidyadi vāñchati .. [bhāgavatam 11.20.33]

ityādi śrībhagavadvākyādau . tayetyādikam .

prītirna yāvanmayi vāsudeve

na mucyate dehayogena tāvat . [bhāgavatam 5.5.6] iti śryṛṣabhadevavākye .

yāmityādikaṃ

bhaktyāhamekayā grāhyaḥ

śraddhayātmā priyaḥ satām . [bhāgavatam 11.14.21] iti śrībhagavadvākye .

sampadyamāne ityādikaṃ

madrūpamadvayaṃ brahma madhyādyantavivarjitam .

svaprabhaṃ saccidānandaṃ bhaktyā jānāti cāvyayam .. iti vāsudevopaniṣadi .

yatretyādikaṃ

bhaktirevainaṃ nayati, bhaktirevainaṃ darśayati

bhaktivaśaḥ puruṣo bhaktireva bhūyasī .. iti māṭharaśrutau .

yāvatītyādikam

bhaktiḥ pareśānubhavo viraktir

anyatra caiṣa trika ekakālaḥ .

prapadyamānasya yathāśnataḥ syus

tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam .. kaviyogeśvaravākye [bhāgavatam 11.2.42]

evaṃ tattvamasi [Chū 6.8.7] ityādiśāstramapi tatpremaparameva jñeyam .

tvamevāmuka itivat . kiṃ ca lokavyavahāro'pi tatpara eva dṛśyate . sarve hi

prāṇinaḥ prītitātparyakā eva . tadarthamātmavyayāderapi darśanāt .

kintu yogyaviṣayamalabdhvā taistatra tava sā parivarjyate . ataḥ sarvaireva

yogatadviṣaye'nveṣṭumiṣṭe sati śrībhagavatyeva tasyāḥ paryavasānaṃ

syāditi . tadevaṃ bhagavatprītereva paramapuruṣārthatve samarthite

sādhūktaṃ “atha prītisandarbho lekhya” ityādi .

sa eṣa eva paramapuruṣārthaḥ kramarītyā sarvopari darśayituṃ

saṃdṛbhyate . tatroktalakṣaṇasya muktisāmānyasya śāstraprayojanatvam

āha sarvavedāntetyādau kaivalyaikaprayojanamiti [bhāgavatam 12.13.12] . kevalaḥ

śuddhaḥ tasya bhāvaḥ kaivalyam . tadekameva prayojanaṃ parama

puruṣārthatvena pratipādyaṃ yasya tadidaṃ śrībhāgavatamiti pūrva

ślokasthenānvayaḥ . doṣamūlaṃ hi jīvasya paramatattvajñānābhāva evety

uktam bhayaṃ dvitīyābhiniveśataḥ syādityādau [bhāgavatam 12.2.37], īśād

apetasyetyādibhiḥ . atastajjñānameva śuddhatvamiti kaivalyaśabdasyātra

pūrvavattadanubhava eva tātparyam .

athavā kaivalyaśabdena paramasya svabhāva evocyate . yathā skānde

brahmeśānādibhirdevairyatprāptuṃ naiva śakyate .

sa yatsvabhāvaḥ kaivalyaṃ sa bhavān kevalo hare .. iti .

kvacitsvārthikataddhitāntena kaivalyaśabdenāpi parama ucyate . yathā śrī

dattātreyaśikṣāyāṃ

parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ .

kevalānubhavānandasandoho nirupādhikaḥ .. iti [bhāgavatam 11.9.18] .

tathāpyubhayathaiva tadanubhava eva tātparyam . tatsvabhāvameva vā .

tamevānubhāvayitumidaṃ śāstraṃ pravṛttamityarthaḥ .

..12.13.. śrīsūtaḥ ..1..

[2]

tathā cānyatra

etāvāneva manujairyoganaipuṇyabuddhibhiḥ .

svārthaḥ sarvātmanā jñeyo yatparātmaikadarśanam .. [bhāgavatam 6.16.63]

ṭīkā ca na cātaḥ paraḥ puruṣo'stītyāha etāvāniti . parasyātmana ekaṃ

darśanamiti yatetāvānevetyeṣā . paramātmanaḥ kevalasya darśanamiti

vā .

..6.16.. śrīśaṅkarṣaṇaścitreketum ..2..

[3]

saiṣā hi muktirutkrāntadaśāyāṃ dvidhā bhavati sadya eva ca, kramarītyā

ca . tatra pūrvā . dvitīye sthiraṃ sukhaṃ cāsanam [bhāgavatam 2.2.15] ityādi

prakaraṇānte visṛjetparaṃ yata ityatra [bhāgavatam 2.2.21] . uttarā ca tadanantaraṃ

yadi prayāsyannṛpa pārameṣṭyamityādau [bhāgavatam 2.2.22] tenātmanātmānam

upaiti śāntamityatra [bhāgavatam 2.2.31] . jīvaddaśāyāmapi sā tu tadviśeṣaṣv

agrato darśanīyā . tatra brahmasākṣātkāralakṣaṇāṃ jīvanmuktimāha

yatreme sadasadrūpe pratiṣiddhe svasaṃvidā .

avidyayātmani kṛte iti tadbrahmadarśanam .. [bhāgavatam 1.3.33]

yatra yasmin darśane sthūlasūkṣmarūpe śarīre svasaṃvidā jīvātmanaḥ

svarūpajñānena pratiṣiddhe bhavataḥ . kena prakāreṇa ? vastuta ātmani te

na sta eva kintvavidyayaivātmani kṛte adhyaste iti etatprakāreṇetyarthaḥ .

tadbrahmadarśanamiti yattadoranvayaḥ . brahmaṇo darśanaṃ

sākṣātkāraḥ . yatra svasaṃvidetyuktyā jīvasvarūpajñānamapi tadāśrayam

eva bhavati iti . tathā kevalasvasaṃvidā te niṣiddhe na bhavata iti ca

jñāpitam . tataśca jīvata evāvidyākalpitamāyākāryasambandha

mithyātvajñāpakajīvasvarūpasākṣātkāreṇa tādātmyāpannabrahma

sākṣātkāro jīvanmuktiviśeṣa ityarthaḥ ..

..1.3.. śrīsūtaḥ ..3..

[4]

īdṛśameva tanmuktilakṣaṇaṃ śrīkāpileye muktāśrayam (bhāgavatam 3.28.3538)

ityādicatuṣṭaye darśitam . tatra hi pratinivṛttaguṇapravāhaḥ sanātmānam

parmātmānamīkṣata iti muktāśrayamityādau svasvarūpabhūte mahimni

avasthito niṣṭhāṃ prāptaḥ sannupalabdhaparātmakāṣṭha iti so'pyetayety

ādau svarūpaṃ jīvabrahmaṇo yāthātmyaamadhyagamaditi dehaṃ cety

ādau . evaṃ pratibuddhavasturiti deho'pītyādau ceti . tasmādasya

prārabdhakarmamātrāṇāmanabhiniveśenaiva bhogaḥ . evamevoktaṃ tatra

ko mohaḥ kaḥ śoka ekatvamanupaśyata iti (īśopaniṣad7) .

athāntimāṃ brahmasākṣātkāralakṣaṇāṃ muktimāha

yadyeṣoparatā devī māyā vaiśāradī matiḥ .

sampanna eveti vidurmahimni sve mahīyate .. (bhāgavatam 1.3.34)

eṣā jīvanmuktidaśāyāṃ sthitā viśāradena parameśvareṇa dattā devī

dyotamānā matirvidyā tadrūpā yā māyā svarūpaśaktivṛttibhūta

vidyāvirbhāvadvāralakṣaṇā sattvamayī māyāvṛttiḥ sā yadi uparatā nivṛttā

bhavati . tadā vyavadhānābhāsasyāpi rāhityātsampanno labdha

brahmānandasampattireveti vidurmunayaḥ . tataśca tatsampattilābhātsve

mahimni svarūpasampattāvapi mahīyate pūjyate . prakṛṣṭaprakāśo

bhavatītyarthaḥ ..

..1.3.. śrīsutaḥ ..4..

[5]

atra pūrve tattvabhagavatparamātmasandarbheṣvevaṃ mūlyena śruty

ādibhiśca partipāditam . (page 6)

jīvākhyasamaṣṭiśaktiviśiṣṭasya paramatattvasya khalvaṃśa eko jīvaḥ .

sa ca tejomaṇḍalasya bahiścararaśmiparamāṇuriva paramacidekarasasya

tasya bahiścaracitparamāṇuḥ . tatra tasya vyāpakatvāttadekadeśatvameva

jīve syāt . nirākāratayā tadekadeśatvaṃ na viruddham . tathāpi

bahiścaratvaṃ tadāśrayitvāt . tajjñānābhāvātchāyayā raśmivat

māyayābhibhāvyatvācca bahiścaratvaṃ vyapadiśyate . raśmisthānīyatvaṃ ca

tadvyatirekādvyatirekitayā yastadāśrayibhāvaḥ . yā ca pūrvayuktyā

bahiścaratve'pyekavastutvaśrutistadādibhirgamyate . śaktitvaṃ ca tad

rūpatayaiva tadīyalīlopakaraṇatvāt . aṇutvaṃ ca śabdātharicandana

binduvattasya prabhāvalakṣaṇaguṇenaiva sarvadehavyāpteḥ . sarvaṃ caitat

paramasyācintyaśaktimayatvādaviruddhamiti pūrvaṃ dṛḍhīkṛtamasti śrutes

tu śabdamūlatvāt [Vs2.1.17] iti nyāyena, ekadeśasthitasyāgnerityādinā ca .

tatra jīveśvarayoratyantābhede yugapadavidyāvidyāśratvāyanupapattiśca

pūrvaṃ vivṛtā . tattvamasi ityādau lakṣaṇā tvatyantābhede tadaṃśatve ca

samānaiva . paramatattvasya niraṃśatvaśrutistu dvidhā pravartate . tatra

kevalaviśeṣyalakṣaṇanirdeśaparāyā mukhyaiva pravṛttiḥ . ānanda

mātratvāttasya . ānandaikarūpasya tasya svarūpaśaktiviśiṣṭasya nirdeśa

parāyāstu prākṛtāṃśaleśarāhityamātre tātparyādgauṇī pravṛttiḥ . sarva

śaktiviśiṣṭasya tasya tu sarvāṃśitvaṃ gītameva .

tadevaṃ tasya raśmiparamāṇusthānīyāṃśatve siddhe tadvatsarvasyāmapi

daśāyāṃ kartṛtvabhoktṛtvādisvarūpadharmā api sidhyanti . tadvadeva ca

parameśvaraśaktyanugraheṇaiva te kāryakṣamā bhavanti tatra teṣāṃ

prakṛtivikāramayakartṛtvādikaṃ tadīyamāyāśaktimayānugraheṇa .

ataeva tatsambandhātteṣāṃ saṃsāraḥ . svānubhavabrahmānubhava

bhagavad (page 7) anubhavakartṛtvādikaṃ tu tadīyasvarūpaśakty

anugraheṇa . yatra tasya sarvamātmaivābhūttatkena kaṃ paśyed [Bāū

2.4.14] śrutiśca . tatsvarūpaśaktiṃ vinā taddarśanāsāmārthyaṃ dyotayati

yamevaiṣa vṛṇute tena labhya [Kaṭhū 1.2.23] ityādiśruteḥ .

ataeva svarūpaśaktisambandhānmāyāntardhāne teṣāṃ saṃsāranāśaḥ .

yeṣāṃ tu mate muktāvānandānubhavo nāsti . teṣāṃ pumarthatā na

sampadyate . sato'pi vastunaḥ sphuraṇābhāve nirarthakatvāat . na ca sukham

ahaṃ syāmiti kasyacidicchā, kintu sukhamahananubhavāmi ityeva . tataś

ca pravṛttyabhāvāttādṛśapuruṣārthasādhanapreraṇāpi śāstre vyarthaiva

syāt . tanmate kevalānandarūpasyājñānaduḥkhasambandhāsambhavāttan

nivṛttirūpaśca puruṣārtho na ghaṭate . vigītaṃ tvīdṛśapuruṣārthatvaṃ

prācīnabarhiṣaṃ prati śrīnāradavākye duḥkhahāniḥ sukhāvāptiḥ śreyas

tanneha ceṣyate [bhāgavatam 4.25.4] tasmādastyevānubhavaḥ . tathā ca śrutiḥ

rasaṃ hyevāyaṃ labdhvānandī bhavati iti . ātmaratiḥ ātmakrīḍaḥ [Chāū

7.25.2] ityādiśca .

yathā viṣṇudharme

bhinne dṛtau yathā vāyurnaivānyaḥ saha vāyunā .

kṣīṇapuṇyāghabandhastu tathātmā brahmaṇā saha ..

tataḥ samastakalyāṇasamastasukhasampadām .

āhlādamanyamakalaṅkamavāpnoti śāśvatam ..

brahmasvarūpasya tathā hyātmano nityadaiva saḥ .

vyutthānakāle rājendra āste hi atirohitaḥ ..

ādarśasya malābhāvādvaimalyaṃ kāśate yathā .

jñānāgnidagdhaheyasya sa hlādo hyātmanastathā ..

yathā heyaguṇadhvaṃsādavabodhādayo guṇāḥ .

prakāśante na janyante nityā evātmano hi te ..

jñānaṃ vairāgyamaiśvaryaṃ dharmaśca manujeśvara .

ātmano brahmabhūtasya nityameva catuṣṭayam ..

etadadvaitamākhyātameṣa eva tavoditaḥ .

ayaṃ viṣṇuridaṃ brahma tathaitatsatyamuttamam .. iti .

atra jīvabrahmaṇoraṃśāṃitvāṃśenaiva vāyudṛṣṭāntaḥ . aṃśatve'pi

bahiraṅgatvaṃ tvanyato jñeyam . ataḥ pṛthagīśvare svarūpabhūtānubhave

ca sati tadvaimukhyenānādinā labdhacchidrayeśamāyayā tadanubhava

lopādeḥ sambhavātkathañcitsāmmukhyena tadanugrahānnivṛttiścāsti .

ānandaṃ brahmaṇo vidvān [ṭaittū 2.4.1] ityādi śruteḥ . na tasmātprāṇā

utkrāmanti atraiva samavalīyante brahmaiva san brahmāpyeti [Bāū 4.4.6] ity

atrāpi .

anyo brahmabhāvastathānyo brahmaṇyapyaya iti spaṣṭam . brahma

bhāvānantaraṃ tadapyayasya punarabhidhānāt . apyeteḥ karmatayā brahma

nirdeśācca . tataśca brahmaiva sanniti tatsāmyatattādātmyāpattyāv

abhedanirdeśaḥ . evaṃ brahma veda brahmaiva bhavati [ṃuṇḍū 3.2.8] ity

atrāpi vyākhyeyam .

kvacidekatvaśabdenāpi tathaivocyate . atra tatsāmyaṃ yathoktam

nirañjanaṃ paramasāmyamupaiti [ṃuṇḍū 3.2.3] ityādi śrutau . idaṃ jñānam

upāśritya mama sādharmyamāgatā (page 8) [gītā 14.2] iti gītopaniṣatsu ca .

ubhayaṃ coktaṃ spaṣṭameva

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati .

evaṃ munervijānata ātmā bhavati gautama .. [Kaṭhū 2.1.15]

tatraivakāreṇa na tu tadeva bhavati na tu vā tadasādharmyeṇa pṛthag

upalabhyata iti dyotyate . skānde ca

udake tūdakaṃ siktaṃ miśrameva yathā bhavet .

tadvai tadeva bhavati yato buddhiḥ pravartate ..

evamevaṃ hi jīvo'pi tādātmyaṃ paramātmanā .

prāpto'pi nāsau bhavati svātantryādiviśeṣaṇāt .. iti .

bimbapratibimbanirdeśaśca ambudagrahaṇād [Vs. 3.2.19] ityādisūtra

dvaye gauṇa eva yojitaḥ . evamevaiṣa saṃprasādo'smāccharīrātsamutthāya

paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate [Chāū 8.12.3] ityatrāpi

tathaiva bhedaḥ pratipāditaḥ . śrīviṣṇupurāṇe'pi vibhedajanake'jñāne

nāśam [Viড় 6.7.84] ityādau devādibhedanāśānantaraṃ brahmātmanor

bhedaṃ na ko'pyasantaṃ kariṣyati api tu santameva kariṣyatīti vyākhyātam

eva .

evameva ṭīkākṛdbhiḥ sammataṃ śrīgopānāṃ brahmasampattyanantaram

api vaikuṇṭhadarśanam . tasmātsādhu vyākhyātaṃ yadyeṣoparata ityādi

[bhāgavatam 1.3.34] tadevaṃ brahmasampattirvyākhyātā .

tatra śrīviṣṇupurāṇe paramārthanirṇaye rahūgaṇaṃ prati jaḍabharata

vākyaṃ yathā . tatra kevalabrahmānubhavasyaiva parmārthatvaṃ nirṇetuṃ

yajñādyapūrvasya tāvadaparamārthatvaṃ caturbhiruktam

ṛgyajuḥsāmaniṣpādyaṃ yajñakarmamataṃ tava .

paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mam ..

yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.