Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 88 страница



manyante na yogiprabhṛtivatsvaprayatnasyetyarthaḥ .

[327]

evambhūtasya bhaktasya jñānayogādīnāṃ yatphalaṃ tanmātraṃ na kintv

anyanmahadevetyāha

kiṃ citramacyuta tavaitadaśeṣabandho

dāseṣvananyaśaraṇeṣu yadātmasāttvam .

yo'rocayatsaha mṛgaiḥ svayamīśvarāṇāṃ

śrīmatkirīṭataṭapīḍitapādapīṭhaḥ .. [bhāgavatam 11.29.4]

aśeṣabandho dāseṣvananyaśaraṇeṣu, yadvā aśeṣāṇāmasuraparyantānāṃ

yo bandhurmokṣādidānairnirupādhihitakārī he tathābhūta tavaitatkiṃ

citraṃ yadananyaśaraṇeṣu jñānayogakarmādyanuṣṭhānavimukheṣu

dāseṣu śuddhabhakteṣu baliprabhṛtiṣu ātmasattvaṃ teṣāṃ ya ātmā tad

adhīnatvamityarthaḥ . taduktam na sādhayati māṃ yogaḥ [bhāgavatam 11.12.1] ity

ādi . tasya tava tathābhūteṣu na jātiguṇādyapekṣā cetyantaraṅgalīlāyām

api dṛśyata ityāha yaḥ iti . saheti sahabhāvaṃ sakhyamityarthaḥ . mṛgair

vṛndāvanacāribhiḥ . svayaṃ tu kathambhūto'pi īśvarāṇāmityādi

lakṣaṇo'pi . īśvarāḥ śrīśivabrahmādayaḥ . jñānayogādiparamaphala

rūpāṇi yā muktistāṃ daityebhyo dadāsi . pāṇḍavādisakhyadautya

vīrāsanādisthitivaddāsānāṃ tu svayamadhīno bhavasi . ataevambhūtasya

śrīkṛṣṇasyaiva tava bhaktirmukhyeti bhāvaḥ .

[328]

phalitamāha (page 175)

taṃ tvākhilātmadayiteśvaramāśritānāṃ

sarvārthadaṃ svakṛtavidvisṛjeta ko nu .

ko vā bhajetkimapi vismṛtaye'nu bhūtyai

kiṃ vā bhavenna tava pādarajojuṣāṃ naḥ .. [bhāgavatam 11.29.5]

tamevambhūtaṃ tvāṃ svakṛtavitprasannavadanāmbhojaṃ padma

garbhāruṇekṣaṇam [bhāgavatam 7.28.13] ityādiśrīkapiladevopadeśataḥ sva

saundaryādisphūrtilakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu

visṛjettaccāpi cittabaḍiśaṃ śanakairviyuṅkte [bhāgavatam 7.28.34] iti tad

upadiṣ¸oādhikāriviśeṣavatparityajyate ? na ko'pītyarthaḥ . tasmādyas

tyajati sa kṛtaghna eveti bhāvaḥ . kathambhūtaṃ tvām ? svarūpata

evākhilānāmātmanā dayitaṃ prāṇakoṭipreṣṭhamīśvaraṃ cetyādi . tathā

nu vitarke, tvadvyatiriktaṃ kimapi devatāntaraṃ dharmajñānādisādhanaṃ

bhūtyai aiśvaryāya saṃsārasya vismṛtaye mokṣāya vā ko bhajeta . na ko'pīty

arthaḥ . asmākaṃ tu tattatphalamapi tvabhakterevāntarbhūtamityāha kiṃ

ceti . vāśabdena tatrāpyanādaraḥ sūcitaḥ . taduktaṃ yatkarmabhiryattapasā

[bhāgavatam 11.20.32] ityādi .

naivopayantyapacitiṃ kavayastaveśa

brahmāyuṣāpi kṛtamṛddhamudaḥ smarantaḥ .

yo'ntarbahistanubhṛtāmaśubhaṃ vidhunvann

ācāryacaittyavapuṣā svagatiṃ vyanakti .. [bhāgavatam 11.29.6]

he īśa ! kavayaḥ sarvajñāḥ brahmatulyāyuṣo'pi tatkālaparyantaṃ

bhajanto'pītyarthaḥ . tava kṛtamupakāramṛddhamuda upacitatvadbhakti

paramānandāḥ santaḥ smaranto'pacitiṃ pratyupakāramānṛṇyamiti yāvat .

tāṃ na upayanti paśyanti . tasmānna visṛjedityuktam . kṛtamāha yo

bhavān tanubhṛtāṃ tvatkṛpābhājanatvena keṣāṃcitsakalatanudhāriṇāṃ

bahirācāryavapuṣā gururūpeṇa, antaścaittyavapuṣā cittasphurita

dhyeyākāreṇāśubhaṃ tvadbhaktipratiyogi sarvaṃ vidhunvan svagatiṃ

svānubhavaṃ vyanakti iti .

..11.29.. śrīmaduddhavaḥ ..326329..

[330]

tathaiva svabhakteratiśayitvaṃ śrībhagavānapi tadanantaramuvāca . tatra

ca tādṛśān prati śuddhāṃ svabhaktiṃ hanta te kathayiṣyāmi [bhāgavatam 11.29.8] ity

ādicaturbhiruktvāpyetādṛśān prati ca karuṇayā svabhajana

pravartanārthamanyadvicāritavān caturbhiḥ . yataḥ prāyaśo lokāḥ

spardhādiparāḥ kathañcidantarmukhatve'pi sarvāntaryāmirūpatvad

bhajanamātrajñānina ityālocya kṛpayā teṣāṃ spardhādīn jhaṭiti

dūrīkartuṃ svasminnevāntarmukhīkartuṃ ca viṣṭabhyāhamidaṃ kṛtsnam

ekāṃśena sthito jagat [gītā 10.42] ityādyuktatadantaryāmirūpasvāṃśasya

bhajanasthāne svabhajanamupadiṣṭavān . yathā

māmeva sarvabhūteṣu bahirantarapāvṛtam .

īkṣetātmani cātmānaṃ yathā khamamalāśayaḥ .. [bhāgavatam 11.29.12]

ṭīkā ca antaraṅgāṃ bhaktimāha māmiti tribhiḥ . sarvabhūteṣvātmani

cātmānamīśvarasthitaṃ māmeva īkṣeta ityeṣā . (page 176)

kathambhūtamīśvaram ? bahirantaḥ pūrṇamityarthaḥ . tatkutaḥ ?

apāvṛtamanāvaraṇam . tadapi kutaḥ ? yathā khamanaṅgatvādvibhutvāc

cetyarthaḥ . atra māmeveti śrīkṛṣṇarūpamevekṣata, na tu

kevalāntaryāmirūpamityabhiprāyeṇaivāntaraṅgāṃ bhaktimāheti

vyākhyātam .

[331]

tataśca

iti sarvāṇi bhūtāni madbhāvena mahādyute .

sabhājayanmanyamāno jñānaṃ kevalamāśritaḥ ..

brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake .

akrūre krūrake caiva samadṛkpaṇḍito mataḥ .. [bhāgavatam 11.29.1314]

kevalaṃ jñānamantaryāmidṛṣṭimāśrito'pīti pūrvoktaprakāreṇa sarvāṇi

bhūtāni madbhāvena teṣu mama śrīkṛṣṇarūpasya yo bhāvo'stitvaṃ tad

viśiṣṭatayā manyamānaḥ sabhājayan paṇḍito mataḥ . maddṛṣṭyā

brāhmaṇādiṣu samadṛksamaṃ māmeva paśyatīti .

[332]

tataśca nareṣvabhīkṣṇam [bhāgavatam 11.29.15] ityādinā tādṛśasvopāsanā

viśeṣasya jhaṭiti spardhādiksayalakṣaṇaṃ phalamuktvā visṛjya [bhāgavatam

11.29.16] ityādinā tathādṛṣṭasādhanaṃ sarvanamaskāramupadiśya yāvat

[bhāgavatam 11.29.17] ityādinā tādṛśopāsanāyā avadhiṃ ca sarvatra svataḥ sva

sphūrtimuktvā sarvaṃ [bhāgavatam 11.29.18] ityādinā

navyavaddhṛdaye yajjño brahmaitadbrahmavādibhiḥ .

na muhyanti na śocanti na hṛṣyanti yato gatāḥ .. [bhāgavatam 4.30.20]

iti pracetasaḥ prati śrībhagavadvākye taṭṭīkāyāṃ ca tasya bhagavataḥ

pratipadanavyasphūrtireva brahmetīti yaduktaṃ tadeva tatphalamity

uktvā, yadvā kathamanyāvatārasya brahmatā bhavatīti gopālatāpanī

prasiddhabrahmetyabhidhānanarākṛtiparabrahmarūpasphūrtistat

phalamityuktvā tenaiva tādṛśopāsanāṃ sarvordhvamapi praśaṃsati

ayaṃ hi sarvakalpānāṃ sadhrīcīno mato mama .

madbhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ .. [bhāgavatam 11.29.19]

sarvakalpānāṃ sarvopāyānāṃ sadhrīcīnaḥ samīcīnaḥ . madbhāvo mama

śrīkṛṣṇarūpasya bhāvanā .

[333]

etacca śrīkṛṣṇabhajanasyāntaryāmibhajanādapyādhikyaṃ śrī

gītopasaṃhārānusāreṇaivoktam

īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati .

bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ..

tameva śaraṇaṃ gaccha sarvabhāvena bhārata .

tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ..

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā .

vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ..

page 177)

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ .

iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ..

manmanā bhava madbhakto madyājī māṃ namaskuru .

māmevaiṣyasi satyaṃ te pratijāne priyo'si me ..

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja .

ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ .. [gītā 18.6166] iti .

atra ca guhyaṃ pūrvādhyāyoktaṃ jñānam . guyataramantaryāmijñānam .

sarvaguhyatamaṃ tanmanastvādilakṣaṇaṃ tadekaśaraṇatvalakṣaṇaṃ ca

tadupāsanamiti samānam . evaṃ śrīgītāsveva navamādhyāye'pi

idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave .

jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt .. [gītā 9.1]

rājavidyā rājaguhyam [gītā 9.2] ityādinā vakṣyamānārthaṃ praśasya śrī

kṛṣṇarūpasvabhajanaśraddhāhīnānnindaṃstacchraddhāvataḥ

praśastavān svayameva . yathā

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam .

paraṃ bhāvamajānanto mama bhūtamaheśvaram ..

moghāśā moghakarmāṇo moghajñānā vicetasaḥ .

rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ..

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ .

bhajantyananyamanaso jñātvā bhūtādimavyayam .. [gītā 9.1113] iti .

māmeva anādareṇa mānuṣīṃ tanumāśritaṃ jānantītyarthaḥ . tasmāt

sarvāntaryāmibhajanādapyuttamatvena tadanantaraṃ ca sarvaguhyatamam

ityatra sarvagrahaṇātsarvata uttamatvena śrīkṛṣṇabhajane siddhe tad

avatārāntarabhajanātsutarāmevottamatā sidhyati . atha tāmeva

kaimutyenāpyāha

yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet .

tadāyāso nirarthaḥ syādbhayāderiva sattama .. [bhāgavatam 11.29.21]

mayi madarpitatvena kṛto yo you dharmo vedavihitaḥ sa sa yadi niṣphalāya

phalābhāvāya kalpyate phalakāmanayā nārpyata ityarthaḥ . tadā tatra

tatrāyāsaḥ śrāntiranirarthaḥ syādvyartho na bhavati . niṣphalāyeti viśeṣaṇaṃ

phalabhogādirūpatadbhaktyantarāyābhāvenānirarthatātiśayatātparyam .

tatrānirarthatve kaimutyena śrīkṛṣṇalakṣaṇasya svasyāsādhāraṇa

bhajanīyatāvyañjako dṛṣṭānto bhayāderiveti . yathā kaṃsādau mat

sambandhamātreṇa bhayāderapyāyāso nirartho na bhavati mokṣa

sampādakatvādityarthaḥ .

[334]

atha śrīmaduddhavavatśrīkṛṣṇaikānugatānāṃ sādhanatve sādhyatve ca

svayaṃ śrīkṛṣṇarūpa eva paramopādeya ityāha (page 178)

jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe

yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ .. [bhāgavatam 11.29.33]

jñānādau yāvān dharmādilakṣaṇaścaturvidho'rthastāvān sarvo'pyaham

eva . tatra jñāne mokṣaḥ . karmaṇi dharmaḥ kāmaśca . yoge nānāvidha

siddhilakṣaṇo laukiko vārtāyāṃ daṇḍadhāraṇe ca nānāvidhalaukikaś

cārtha iti caturvidhatvaṃ jñeyam .

..11.29.. śrībhagavān ..330334..

[335]

punarevameva śrīmaduddhavo'pi prārthitavān

namo'stu te mahāyogin prapannamanuśādhi mām

yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī .. [bhāgavatam 11.29.40]

ṭīkā ca evaṃ yadyapi tvayā bahu kṛtaṃ tathāpyetāvatprārthaya ityāha

namo'stviti . anuśādhi anuśikṣaya . anuśāsanīyatvamevāha yatheti . muktāv

apyanapāyinī ityeṣā .

..11.29.. śrīmānuddhavaḥ ..335..

[336]

ataevānyatrāyabhiprāyāya

yathā tvāmaravindākṣa yādṛśaṃ vā yadātmakam .

dhyāyenmumukṣuretanme dhyānaṃ tvaṃ vaktumarhasi .. [bhāgavatam 11.14.31]

ṭīkā ca mumukṣustvāṃ yathā dhyāyettanme vakutmarhasi jijñāsoḥ

kathanāya me . punaretattvaddāsyameva puruṣārthaḥ . na tu dhyānena

kṛtyamastīti . taduktaṃ tvayopabhuktasraggandha [bhāgavatam 11.6.31] ityādi ity

eṣā .

..11.14.. śrīmānuddhavaḥ ..336..

[337]

tasya sarvāvatārāvatāriṣvaprakaṭitaṃ paramaśubhasvabhāvatvaṃ ca

smṛtvāha

aho bakī yaṃ stanakālakūṭaṃ

jighāṃsayāpāyayadapyasādhvī .

lebhe gatiṃ dhātryucitāṃ tato'nyaṃ

kaṃ vā dayāluṃ śaraṇaṃ vrajema .. [bhāgavatam 3.2.23]

dhātryā yā ucitā gatistāmeva ..

..3.2.. sa eva ..337..

[338]

atha gokule'pi śrīmadvrajavadhūsahitarāsādilīlātmakasya parama

vaiśiṣṭyamāha

vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ

śraddhānvito yaḥ śṛṇuyādatha varṇayedvā .

bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ

hṛdrogamāśvapahinotyacireṇa dhīraḥ .. [bhāgavatam 10.33.39]

cakārādanyacca . atheti vātha . śṛṇuyādvā varṇayedvā . upalakṣaṇaṃ

caitaddhyānādeḥ . parāṃ yataḥ parā nānyā kutracidvidyate tādṛśīm . hṛd

rogaṃ kāmādikamapi śīghrameva tyajati . atra sāmānyato'pi paramatva

siddhestatrāpi paramaśreṣṭhaśrīrādhāsaṃvalitalīlāmayatadbhajanaṃ

tu paramatamameveti svataḥ sidhyati . kintu rahasyalīlā tu pauruṣa

vikāravadindriyaiḥ pitṛputradāsabhāvaiśca nopāsyā (page 179) svīya

bhāvavirodhāt . rahasyatvaṃ ca tasyāḥ kvacidalpāṃśena kvacittu

sarvāṃśeneti jñeyam .

..10.33.. śrīśukaḥ ..338..

[339]

tatra te bhaktimārgāḥ darśitāḥ . atra ca śrīguroḥ śrībhagavato vā prasāda

labdhaṃ sādhanasādhyagataṃ svīyasarvasvabhūtaṃ yatkimapi rahasyaṃ tat

tu na kasmaicitprakāśanīyam . yathāha

naitatparasmā ākhyeyaṃ pṛṣṭayāpi kathañcana .

sarvaṃ sampadyate devi devaguhyaṃ susaṃvṛtam .. [bhāgavatam 8.17.20]

sampadyate phaladaṃ bhavati .

..8.17.. śrīviṣṇuraditim ..339..

[340]

tadevaṃ sādhanātmikā bhaktirdarśitā . tatra siddhikramaśca śrī

sūtopadeśārambhe śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādinā darśitaḥ .

yathā ca śrīnāradavākye ahaṃ purātītabhave'bhavam [bhāgavatam 1.5.23] ity

ādau . yathā ca śrīkapiladevavākye satāṃ prasaṅgānmama vīryasaṃvidaḥ

[bhāgavatam 3.25.22] ityādau . atra kaivalyakāmāyāṃ bhaktyā pumān jātavirāgaḥ

[bhāgavatam 3.25.23] ityādinā . śuddhāyāṃ naikātmatāṃ me spṛhayanti kecit [bhāgavatam

3.25.31] ityādinā kramo jñeyaḥ . tathā śuddhāyāmeva śrīprahlādakṛta

daityabālānuśāsane guruśuśrūṣayā [bhāgavatam 7.7.25] ityādinā . tamevaṃ

kramameva saṅkṣipya sadṛṣṭāntamāha

bhaktiḥ pareśānubhavo viraktir

anyatra caiṣa trika ekakālaḥ .

prapadyamānasya yathāśnataḥ syus

tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam ..

ityacyutāṅghriṃ bhajato'nuvṛttyā

bhaktirviraktirbhagavatprabodhaḥ .

bhavanti vai bhāgavatasya rājaṃs

tataḥ parāṃ śāntimupaiti sākṣāt .. [bhāgavatam 11.2.4243]

ṭīkā ca prapadyamānasya hariṃ bhajataḥ puṃso bhaktiḥ premalakṣaṇā

pareśānubhavaḥ premāspadabhagavadrūpasphūrtistayā nirvṛtasya

tato'nyatra gṛhādiṣu viraktirityeṣā . trika ekakālo bhajanasamakāla eva

syāt . yathāśnato bhuñjānasya tuṣṭiḥ sukhaṃ puṣṭirudarabharaṇaṃ kṣn

nivṛttiśca pratigrāsaṃ syuḥ . upalakṣaṇametatpratisikthamapi yathā syus

tadvat . evamevaikasmin bhajane kiñcitpremāditrike jāyamāna anuvṛttyā

bhajataḥ paramapremādi jāyate bahugrāsabhojina iva paramatuṣṭyādi .

tataśca bhagavatprasādena kṛtārtho bhavatītyāha ityacyutāṅghrimity

eṣā .

śāntiṃ kṛtārthatvam . sākṣādantarbahiśca prakaṭitaparama

puruṣārthatvādavyavadhānenaivetyarthaḥ . pūrvapadyabhaktyādīnāṃ

tuṣṭyādayaḥ krameṇaiva dṛṣṭāntā jñeyāḥ . uttaratrāpyetatkrameṇa

bhaktituṣṭyoḥ sukhaikarūpatvātpuṣṭyanubhavayorātmabharaṇaika

rūpatvāt . kṣudapāyaviraktyoḥ śāntyekarūpatvāt . yadyapi

bhuktavato'nne'pi vaitṛṣṇyaṃ jāyate bhagavadanubhavinastu viṣayāntara eveti

vaidharmyam . tathāpi vastvantaravaitṛṣṇyāṃśa eva dṛṣṭānto gamyata iti ..

..11.2.. śrīkavirnimim ..340..

tadetadvyākhyātamabhidheyam . atrānyo'pi viśeṣaḥ śāstramahājana

dṛṣṭyanusandheyaḥ .

(page 180)

guruḥ śāstraṃ śraddhā ruciranugatiḥ siddhiriti me

yadetattatsarvaṃ caraṇakamalaṃ rājati yayoḥ .

kṛpāmādhvīkena snapitanayanāmbhojayugalau

sadā rādhākṛṣṇāvśaraṇagatī tau mama gatiḥ ..

iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī

bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana

śrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe śrī

bhaktisandarbho nāma pañcamaḥ sandarbhaḥ ..

samāptaścāyaṃ śrībhaktisandarbhaḥ ..

[*EṇḍṇOṭE ॰1] ṇotfound.

[*EṇḍṇOṭE ॰2] vātavāsanā ye munayo orṛṣayaḥ .

[*EṇḍṇOṭE ॰3] ñīva'sreadinghasaṅgirasaśākhādhyāpakena. ḥe also

skipsmentionof the tāpanīyopaniṣadadhyāpaka.

[*EṇḍṇOṭE ॰4] avaiṣṇavopadiṣṭena mantreṇa na parā gatiḥ ..

avaiṣṇavopadiṣṭaṃ cetpūrvamantravaraṃ dvayam .

punaśca vidhinā samyakvaiṣṇavādgrāhayedguroḥ .. [ড়dmaড় 6.226.12]

[*EṇḍṇOṭE ॰5] īn ḥBV 11.615, these versesare attributedto the ṅautamīya

tantraī

śrīprītisandarbhaḥ

tau santoṣayatā santau śrīlarūpasanātanau .

dākṣiṇātyena bhaṭṭena pnuaretadvivicyate ..o..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o..

[1]

atha prītisandarbho lekhyaḥ . iha khalu śāstrapratipādyaṃ paramatattvaṃ

sandarbhacatuṣṭayena pūrvaṃ sambaddham . tadupāsanā ca tadanantara

sandarbheṇābhihitā . tatkramaprāptatvena prayojanaṃ khalvadhunā

vivicyate .

puruṣaprayojanaṃ tāvatsukhaprāptirduḥkhanivṛttiśca . śrībhagavat

prītau tu sukhatvaṃ duḥkhanivartakatvaṃ cātyantikamiti . etaduktaṃ bhavati

yatkhalu paramatattvaṃ śāstrapratipādyatvena pūrvaṃ nirṇītaṃ, tadeva sad

anantaparamānandatvena siddham . śrutāvapi saiṣānandasya mīmāṃsā

bhavati ityārabhya mānuṣānandataḥ prājātyānandaparyantaṃ daśakṛtvaḥ

śataguṇitatayā krameṇa teṣāmānandotkarṣaparimāṇaṃ pradarśya punaś

ca tato'pi śataguṇatvena parabrahmānandaṃ pradarśyāpyaparitoṣātyato

vāco nivartante ityādi ślokena tadānandasyānantyatvameva sthāpitaṃ

vilakṣaṇatvaṃ ca . ko hyevānyātkaḥ prāṇyātyadeṣa ākāśa ānando na syād

ityanena nānāsvarūpadharmato'pi tasya kevalānandasvarūpatvameva ca

darśitam . tathābhūtamārtaṇḍādimaṇḍalasya kevalajyotiṣṭvavat .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.