|
|||
SIX SANDARBHAS 88 страницаmanyante na yogiprabhṛtivatsvaprayatnasyetyarthaḥ . [327] evambhūtasya bhaktasya jñānayogādīnāṃ yatphalaṃ tanmātraṃ na kintv anyanmahadevetyāha kiṃ citramacyuta tavaitadaśeṣabandho dāseṣvananyaśaraṇeṣu yadātmasāttvam . yo'rocayatsaha mṛgaiḥ svayamīśvarāṇāṃ śrīmatkirīṭataṭapīḍitapādapīṭhaḥ .. [bhāgavatam 11.29.4] aśeṣabandho dāseṣvananyaśaraṇeṣu, yadvā aśeṣāṇāmasuraparyantānāṃ yo bandhurmokṣādidānairnirupādhihitakārī he tathābhūta tavaitatkiṃ citraṃ yadananyaśaraṇeṣu jñānayogakarmādyanuṣṭhānavimukheṣu dāseṣu śuddhabhakteṣu baliprabhṛtiṣu ātmasattvaṃ teṣāṃ ya ātmā tad adhīnatvamityarthaḥ . taduktam na sādhayati māṃ yogaḥ [bhāgavatam 11.12.1] ity ādi . tasya tava tathābhūteṣu na jātiguṇādyapekṣā cetyantaraṅgalīlāyām api dṛśyata ityāha yaḥ iti . saheti sahabhāvaṃ sakhyamityarthaḥ . mṛgair vṛndāvanacāribhiḥ . svayaṃ tu kathambhūto'pi īśvarāṇāmityādi lakṣaṇo'pi . īśvarāḥ śrīśivabrahmādayaḥ . jñānayogādiparamaphala rūpāṇi yā muktistāṃ daityebhyo dadāsi . pāṇḍavādisakhyadautya vīrāsanādisthitivaddāsānāṃ tu svayamadhīno bhavasi . ataevambhūtasya śrīkṛṣṇasyaiva tava bhaktirmukhyeti bhāvaḥ . [328] phalitamāha (page 175) taṃ tvākhilātmadayiteśvaramāśritānāṃ sarvārthadaṃ svakṛtavidvisṛjeta ko nu . ko vā bhajetkimapi vismṛtaye'nu bhūtyai kiṃ vā bhavenna tava pādarajojuṣāṃ naḥ .. [bhāgavatam 11.29.5] tamevambhūtaṃ tvāṃ svakṛtavitprasannavadanāmbhojaṃ padma garbhāruṇekṣaṇam [bhāgavatam 7.28.13] ityādiśrīkapiladevopadeśataḥ sva saundaryādisphūrtilakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu visṛjettaccāpi cittabaḍiśaṃ śanakairviyuṅkte [bhāgavatam 7.28.34] iti tad upadiṣ¸oādhikāriviśeṣavatparityajyate ? na ko'pītyarthaḥ . tasmādyas tyajati sa kṛtaghna eveti bhāvaḥ . kathambhūtaṃ tvām ? svarūpata evākhilānāmātmanā dayitaṃ prāṇakoṭipreṣṭhamīśvaraṃ cetyādi . tathā nu vitarke, tvadvyatiriktaṃ kimapi devatāntaraṃ dharmajñānādisādhanaṃ bhūtyai aiśvaryāya saṃsārasya vismṛtaye mokṣāya vā ko bhajeta . na ko'pīty arthaḥ . asmākaṃ tu tattatphalamapi tvabhakterevāntarbhūtamityāha kiṃ ceti . vāśabdena tatrāpyanādaraḥ sūcitaḥ . taduktaṃ yatkarmabhiryattapasā [bhāgavatam 11.20.32] ityādi . naivopayantyapacitiṃ kavayastaveśa brahmāyuṣāpi kṛtamṛddhamudaḥ smarantaḥ . yo'ntarbahistanubhṛtāmaśubhaṃ vidhunvann ācāryacaittyavapuṣā svagatiṃ vyanakti .. [bhāgavatam 11.29.6] he īśa ! kavayaḥ sarvajñāḥ brahmatulyāyuṣo'pi tatkālaparyantaṃ bhajanto'pītyarthaḥ . tava kṛtamupakāramṛddhamuda upacitatvadbhakti paramānandāḥ santaḥ smaranto'pacitiṃ pratyupakāramānṛṇyamiti yāvat . tāṃ na upayanti paśyanti . tasmānna visṛjedityuktam . kṛtamāha yo bhavān tanubhṛtāṃ tvatkṛpābhājanatvena keṣāṃcitsakalatanudhāriṇāṃ bahirācāryavapuṣā gururūpeṇa, antaścaittyavapuṣā cittasphurita dhyeyākāreṇāśubhaṃ tvadbhaktipratiyogi sarvaṃ vidhunvan svagatiṃ svānubhavaṃ vyanakti iti . ..11.29.. śrīmaduddhavaḥ ..326329.. [330] tathaiva svabhakteratiśayitvaṃ śrībhagavānapi tadanantaramuvāca . tatra ca tādṛśān prati śuddhāṃ svabhaktiṃ hanta te kathayiṣyāmi [bhāgavatam 11.29.8] ity ādicaturbhiruktvāpyetādṛśān prati ca karuṇayā svabhajana pravartanārthamanyadvicāritavān caturbhiḥ . yataḥ prāyaśo lokāḥ spardhādiparāḥ kathañcidantarmukhatve'pi sarvāntaryāmirūpatvad bhajanamātrajñānina ityālocya kṛpayā teṣāṃ spardhādīn jhaṭiti dūrīkartuṃ svasminnevāntarmukhīkartuṃ ca viṣṭabhyāhamidaṃ kṛtsnam ekāṃśena sthito jagat [gītā 10.42] ityādyuktatadantaryāmirūpasvāṃśasya bhajanasthāne svabhajanamupadiṣṭavān . yathā māmeva sarvabhūteṣu bahirantarapāvṛtam . īkṣetātmani cātmānaṃ yathā khamamalāśayaḥ .. [bhāgavatam 11.29.12] ṭīkā ca antaraṅgāṃ bhaktimāha māmiti tribhiḥ . sarvabhūteṣvātmani cātmānamīśvarasthitaṃ māmeva īkṣeta ityeṣā . (page 176) kathambhūtamīśvaram ? bahirantaḥ pūrṇamityarthaḥ . tatkutaḥ ? apāvṛtamanāvaraṇam . tadapi kutaḥ ? yathā khamanaṅgatvādvibhutvāc cetyarthaḥ . atra māmeveti śrīkṛṣṇarūpamevekṣata, na tu kevalāntaryāmirūpamityabhiprāyeṇaivāntaraṅgāṃ bhaktimāheti vyākhyātam . [331] tataśca iti sarvāṇi bhūtāni madbhāvena mahādyute . sabhājayanmanyamāno jñānaṃ kevalamāśritaḥ .. brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake . akrūre krūrake caiva samadṛkpaṇḍito mataḥ .. [bhāgavatam 11.29.1314] kevalaṃ jñānamantaryāmidṛṣṭimāśrito'pīti pūrvoktaprakāreṇa sarvāṇi bhūtāni madbhāvena teṣu mama śrīkṛṣṇarūpasya yo bhāvo'stitvaṃ tad viśiṣṭatayā manyamānaḥ sabhājayan paṇḍito mataḥ . maddṛṣṭyā brāhmaṇādiṣu samadṛksamaṃ māmeva paśyatīti . [332] tataśca nareṣvabhīkṣṇam [bhāgavatam 11.29.15] ityādinā tādṛśasvopāsanā viśeṣasya jhaṭiti spardhādiksayalakṣaṇaṃ phalamuktvā visṛjya [bhāgavatam 11.29.16] ityādinā tathādṛṣṭasādhanaṃ sarvanamaskāramupadiśya yāvat [bhāgavatam 11.29.17] ityādinā tādṛśopāsanāyā avadhiṃ ca sarvatra svataḥ sva sphūrtimuktvā sarvaṃ [bhāgavatam 11.29.18] ityādinā navyavaddhṛdaye yajjño brahmaitadbrahmavādibhiḥ . na muhyanti na śocanti na hṛṣyanti yato gatāḥ .. [bhāgavatam 4.30.20] iti pracetasaḥ prati śrībhagavadvākye taṭṭīkāyāṃ ca tasya bhagavataḥ pratipadanavyasphūrtireva brahmetīti yaduktaṃ tadeva tatphalamity uktvā, yadvā kathamanyāvatārasya brahmatā bhavatīti gopālatāpanī prasiddhabrahmetyabhidhānanarākṛtiparabrahmarūpasphūrtistat phalamityuktvā tenaiva tādṛśopāsanāṃ sarvordhvamapi praśaṃsati ayaṃ hi sarvakalpānāṃ sadhrīcīno mato mama . madbhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ .. [bhāgavatam 11.29.19] sarvakalpānāṃ sarvopāyānāṃ sadhrīcīnaḥ samīcīnaḥ . madbhāvo mama śrīkṛṣṇarūpasya bhāvanā . [333] etacca śrīkṛṣṇabhajanasyāntaryāmibhajanādapyādhikyaṃ śrī gītopasaṃhārānusāreṇaivoktam īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati . bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā .. tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam .. iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru .. page 177) sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam .. manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo'si me .. sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ .. [gītā 18.6166] iti . atra ca guhyaṃ pūrvādhyāyoktaṃ jñānam . guyataramantaryāmijñānam . sarvaguhyatamaṃ tanmanastvādilakṣaṇaṃ tadekaśaraṇatvalakṣaṇaṃ ca tadupāsanamiti samānam . evaṃ śrīgītāsveva navamādhyāye'pi idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt .. [gītā 9.1] rājavidyā rājaguhyam [gītā 9.2] ityādinā vakṣyamānārthaṃ praśasya śrī kṛṣṇarūpasvabhajanaśraddhāhīnānnindaṃstacchraddhāvataḥ praśastavān svayameva . yathā avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram .. moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ .. mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam .. [gītā 9.1113] iti . māmeva anādareṇa mānuṣīṃ tanumāśritaṃ jānantītyarthaḥ . tasmāt sarvāntaryāmibhajanādapyuttamatvena tadanantaraṃ ca sarvaguhyatamam ityatra sarvagrahaṇātsarvata uttamatvena śrīkṛṣṇabhajane siddhe tad avatārāntarabhajanātsutarāmevottamatā sidhyati . atha tāmeva kaimutyenāpyāha yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet . tadāyāso nirarthaḥ syādbhayāderiva sattama .. [bhāgavatam 11.29.21] mayi madarpitatvena kṛto yo you dharmo vedavihitaḥ sa sa yadi niṣphalāya phalābhāvāya kalpyate phalakāmanayā nārpyata ityarthaḥ . tadā tatra tatrāyāsaḥ śrāntiranirarthaḥ syādvyartho na bhavati . niṣphalāyeti viśeṣaṇaṃ phalabhogādirūpatadbhaktyantarāyābhāvenānirarthatātiśayatātparyam . tatrānirarthatve kaimutyena śrīkṛṣṇalakṣaṇasya svasyāsādhāraṇa bhajanīyatāvyañjako dṛṣṭānto bhayāderiveti . yathā kaṃsādau mat sambandhamātreṇa bhayāderapyāyāso nirartho na bhavati mokṣa sampādakatvādityarthaḥ . [334] atha śrīmaduddhavavatśrīkṛṣṇaikānugatānāṃ sādhanatve sādhyatve ca svayaṃ śrīkṛṣṇarūpa eva paramopādeya ityāha (page 178) jñāne karmaṇi yoge ca vārtāyāṃ daṇḍadhāraṇe yāvānartho nṛṇāṃ tāta tāvāṃste'haṃ caturvidhaḥ .. [bhāgavatam 11.29.33] jñānādau yāvān dharmādilakṣaṇaścaturvidho'rthastāvān sarvo'pyaham eva . tatra jñāne mokṣaḥ . karmaṇi dharmaḥ kāmaśca . yoge nānāvidha siddhilakṣaṇo laukiko vārtāyāṃ daṇḍadhāraṇe ca nānāvidhalaukikaś cārtha iti caturvidhatvaṃ jñeyam . ..11.29.. śrībhagavān ..330334.. [335] punarevameva śrīmaduddhavo'pi prārthitavān namo'stu te mahāyogin prapannamanuśādhi mām yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī .. [bhāgavatam 11.29.40] ṭīkā ca evaṃ yadyapi tvayā bahu kṛtaṃ tathāpyetāvatprārthaya ityāha namo'stviti . anuśādhi anuśikṣaya . anuśāsanīyatvamevāha yatheti . muktāv apyanapāyinī ityeṣā . ..11.29.. śrīmānuddhavaḥ ..335.. [336] ataevānyatrāyabhiprāyāya yathā tvāmaravindākṣa yādṛśaṃ vā yadātmakam . dhyāyenmumukṣuretanme dhyānaṃ tvaṃ vaktumarhasi .. [bhāgavatam 11.14.31] ṭīkā ca mumukṣustvāṃ yathā dhyāyettanme vakutmarhasi jijñāsoḥ kathanāya me . punaretattvaddāsyameva puruṣārthaḥ . na tu dhyānena kṛtyamastīti . taduktaṃ tvayopabhuktasraggandha [bhāgavatam 11.6.31] ityādi ity eṣā . ..11.14.. śrīmānuddhavaḥ ..336.. [337] tasya sarvāvatārāvatāriṣvaprakaṭitaṃ paramaśubhasvabhāvatvaṃ ca smṛtvāha aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayadapyasādhvī . lebhe gatiṃ dhātryucitāṃ tato'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema .. [bhāgavatam 3.2.23] dhātryā yā ucitā gatistāmeva .. ..3.2.. sa eva ..337.. [338] atha gokule'pi śrīmadvrajavadhūsahitarāsādilīlātmakasya parama vaiśiṣṭyamāha vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ śraddhānvito yaḥ śṛṇuyādatha varṇayedvā . bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ hṛdrogamāśvapahinotyacireṇa dhīraḥ .. [bhāgavatam 10.33.39] cakārādanyacca . atheti vātha . śṛṇuyādvā varṇayedvā . upalakṣaṇaṃ caitaddhyānādeḥ . parāṃ yataḥ parā nānyā kutracidvidyate tādṛśīm . hṛd rogaṃ kāmādikamapi śīghrameva tyajati . atra sāmānyato'pi paramatva siddhestatrāpi paramaśreṣṭhaśrīrādhāsaṃvalitalīlāmayatadbhajanaṃ tu paramatamameveti svataḥ sidhyati . kintu rahasyalīlā tu pauruṣa vikāravadindriyaiḥ pitṛputradāsabhāvaiśca nopāsyā (page 179) svīya bhāvavirodhāt . rahasyatvaṃ ca tasyāḥ kvacidalpāṃśena kvacittu sarvāṃśeneti jñeyam . ..10.33.. śrīśukaḥ ..338.. [339] tatra te bhaktimārgāḥ darśitāḥ . atra ca śrīguroḥ śrībhagavato vā prasāda labdhaṃ sādhanasādhyagataṃ svīyasarvasvabhūtaṃ yatkimapi rahasyaṃ tat tu na kasmaicitprakāśanīyam . yathāha naitatparasmā ākhyeyaṃ pṛṣṭayāpi kathañcana . sarvaṃ sampadyate devi devaguhyaṃ susaṃvṛtam .. [bhāgavatam 8.17.20] sampadyate phaladaṃ bhavati . ..8.17.. śrīviṣṇuraditim ..339.. [340] tadevaṃ sādhanātmikā bhaktirdarśitā . tatra siddhikramaśca śrī sūtopadeśārambhe śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādinā darśitaḥ . yathā ca śrīnāradavākye ahaṃ purātītabhave'bhavam [bhāgavatam 1.5.23] ity ādau . yathā ca śrīkapiladevavākye satāṃ prasaṅgānmama vīryasaṃvidaḥ [bhāgavatam 3.25.22] ityādau . atra kaivalyakāmāyāṃ bhaktyā pumān jātavirāgaḥ [bhāgavatam 3.25.23] ityādinā . śuddhāyāṃ naikātmatāṃ me spṛhayanti kecit [bhāgavatam 3.25.31] ityādinā kramo jñeyaḥ . tathā śuddhāyāmeva śrīprahlādakṛta daityabālānuśāsane guruśuśrūṣayā [bhāgavatam 7.7.25] ityādinā . tamevaṃ kramameva saṅkṣipya sadṛṣṭāntamāha bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika ekakālaḥ . prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam .. ityacyutāṅghriṃ bhajato'nuvṛttyā bhaktirviraktirbhagavatprabodhaḥ . bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntimupaiti sākṣāt .. [bhāgavatam 11.2.4243] ṭīkā ca prapadyamānasya hariṃ bhajataḥ puṃso bhaktiḥ premalakṣaṇā pareśānubhavaḥ premāspadabhagavadrūpasphūrtistayā nirvṛtasya tato'nyatra gṛhādiṣu viraktirityeṣā . trika ekakālo bhajanasamakāla eva syāt . yathāśnato bhuñjānasya tuṣṭiḥ sukhaṃ puṣṭirudarabharaṇaṃ kṣn nivṛttiśca pratigrāsaṃ syuḥ . upalakṣaṇametatpratisikthamapi yathā syus tadvat . evamevaikasmin bhajane kiñcitpremāditrike jāyamāna anuvṛttyā bhajataḥ paramapremādi jāyate bahugrāsabhojina iva paramatuṣṭyādi . tataśca bhagavatprasādena kṛtārtho bhavatītyāha ityacyutāṅghrimity eṣā . śāntiṃ kṛtārthatvam . sākṣādantarbahiśca prakaṭitaparama puruṣārthatvādavyavadhānenaivetyarthaḥ . pūrvapadyabhaktyādīnāṃ tuṣṭyādayaḥ krameṇaiva dṛṣṭāntā jñeyāḥ . uttaratrāpyetatkrameṇa bhaktituṣṭyoḥ sukhaikarūpatvātpuṣṭyanubhavayorātmabharaṇaika rūpatvāt . kṣudapāyaviraktyoḥ śāntyekarūpatvāt . yadyapi bhuktavato'nne'pi vaitṛṣṇyaṃ jāyate bhagavadanubhavinastu viṣayāntara eveti vaidharmyam . tathāpi vastvantaravaitṛṣṇyāṃśa eva dṛṣṭānto gamyata iti .. ..11.2.. śrīkavirnimim ..340.. tadetadvyākhyātamabhidheyam . atrānyo'pi viśeṣaḥ śāstramahājana dṛṣṭyanusandheyaḥ . (page 180) guruḥ śāstraṃ śraddhā ruciranugatiḥ siddhiriti me yadetattatsarvaṃ caraṇakamalaṃ rājati yayoḥ . kṛpāmādhvīkena snapitanayanāmbhojayugalau sadā rādhākṛṣṇāvśaraṇagatī tau mama gatiḥ .. iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana śrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe śrī bhaktisandarbho nāma pañcamaḥ sandarbhaḥ .. samāptaścāyaṃ śrībhaktisandarbhaḥ .. [*EṇḍṇOṭE ॰1] ṇotfound. [*EṇḍṇOṭE ॰2] vātavāsanā ye munayo orṛṣayaḥ . [*EṇḍṇOṭE ॰3] ñīva'sreadinghasaṅgirasaśākhādhyāpakena. ḥe also skipsmentionof the tāpanīyopaniṣadadhyāpaka. [*EṇḍṇOṭE ॰4] avaiṣṇavopadiṣṭena mantreṇa na parā gatiḥ .. avaiṣṇavopadiṣṭaṃ cetpūrvamantravaraṃ dvayam . punaśca vidhinā samyakvaiṣṇavādgrāhayedguroḥ .. [ড়dmaড় 6.226.12] [*EṇḍṇOṭE ॰5] īn ḥBV 11.615, these versesare attributedto the ṅautamīya tantraī śrīprītisandarbhaḥ tau santoṣayatā santau śrīlarūpasanātanau . dākṣiṇātyena bhaṭṭena pnuaretadvivicyate ..o.. tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam . paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o.. [1] atha prītisandarbho lekhyaḥ . iha khalu śāstrapratipādyaṃ paramatattvaṃ sandarbhacatuṣṭayena pūrvaṃ sambaddham . tadupāsanā ca tadanantara sandarbheṇābhihitā . tatkramaprāptatvena prayojanaṃ khalvadhunā vivicyate . puruṣaprayojanaṃ tāvatsukhaprāptirduḥkhanivṛttiśca . śrībhagavat prītau tu sukhatvaṃ duḥkhanivartakatvaṃ cātyantikamiti . etaduktaṃ bhavati yatkhalu paramatattvaṃ śāstrapratipādyatvena pūrvaṃ nirṇītaṃ, tadeva sad anantaparamānandatvena siddham . śrutāvapi saiṣānandasya mīmāṃsā bhavati ityārabhya mānuṣānandataḥ prājātyānandaparyantaṃ daśakṛtvaḥ śataguṇitatayā krameṇa teṣāmānandotkarṣaparimāṇaṃ pradarśya punaś ca tato'pi śataguṇatvena parabrahmānandaṃ pradarśyāpyaparitoṣātyato vāco nivartante ityādi ślokena tadānandasyānantyatvameva sthāpitaṃ vilakṣaṇatvaṃ ca . ko hyevānyātkaḥ prāṇyātyadeṣa ākāśa ānando na syād ityanena nānāsvarūpadharmato'pi tasya kevalānandasvarūpatvameva ca darśitam . tathābhūtamārtaṇḍādimaṇḍalasya kevalajyotiṣṭvavat .
|
|||
|