Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 87 страница



abhivyaktaśca .

ataeva

saivaṃ kaivalyanāthaṃ taṃ prāpya duṣprāpyamīśvaram .

aṅgarāgārpaṇenāho durbhagedamayācata .. [bhāgavatam 10.48.8]

durārādhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram .

yo vṛṇīte manogrāhyamasattvātkumanīṣyasau .. [bhāgavatam 10.48.11]

iti caivaṃ yojayanti . kaivalyamekāntitvam . tena yo nāthaḥ sevanīyastam .

purā tādṛśatrivakratvādilakṣaṇadaurbhāgyavatyapi . aho āścaryamaṅga

rāgārpaṇalakṣaṇena bhagavaddharmāṃśena kāraṇena sampratīdaṃ

sahoṣyatāmiha preṣṭha dināni katicinmayā ramasva [bhāgavatam 10.48.8] ityādi

lakṣaṇaṃ saubhāgyamayācata iti . ataḥ

kimanena kṛtaṃ puṇyamavadhūtena bhikṣuṇā .

śriyā hīnena loke'smin garhitenādhamena ca .. [bhāgavatam 10.80.25]

iti śrīdāmavipramuddiśya purajanavacanavadeva tathoktiḥ . nanu kāmukī

sā kimiti ślāghyate . tatrāha durārādhyamiti . yo manogrāhyaṃ prākṛtam

eva viṣayaṃ vṛṇīte kāmayata asāveva kumanīṣī . sā tu bhagavantakeva

kāmayata iti paramasumanīṣiṇyeveti bhāvaḥ . tadevaṃ tasya (page 169)

kāmasya dveṣādigaṇāntaḥpātitvaṃ parihṛtya tena pāpāvahatvaṃ parihṛtam .

atha kāmukatvādyāropaṇādyadharapānādirūpastatra vyavahāro'pi

nātikramahetuḥ . yato lokavattu līlākaivalyamiti nyāyena līlā tatra

svabhāvata eva siddhā . atra ca śrībhūrlīlādībhistasya tādṛśalīlāyāḥ śrī

vaikuṇṭhādiṣu nityasiddhatvena svatantralīlāvinodasya tasyābhiruci

tattvenaivāvagamyate . tathā tatpreyasījanānāmapi tatsvarūpaśakti

vigrahatvena paramśuddharūpatvāttato nyānatābhāvācca tadadhara

pānādikamapi nānurūpaṃ pūrvayuktyā tadabhirucitameva ca . na ca

prākṛtavāmājanena doṣaḥ prasañjanīyaḥ . tadyogyaṃ tādṛśaṃ bhāvaṃ

svarūpaśaktivigrahatvaṃ ca prāpyaiva tadicchayaiva tatprāpteḥ .

atha pāpaśravaṇena ca na pāpāvaho'sau kāmaḥ . tadaśravaṇādeva . atataḥ

patibhāvayukte ca tatra sutarāṃ na doṣaḥ, pratyuta stutiḥ śrūyate .

yāḥ samparyacaran premṇā pādasaṃvāhanādibhiḥ .

jagadguruṃ bhartṛbuddhyā tāsāṃ kiṃ varṇyate tapaḥ .. [bhāgavatam 10.9.27] iti .

mahānubhāvamunīnāmapi tadbhāvaḥ śrūyate . yathā śrīmādhvācārya

dhṛtaṃ kaurmavacanam

agniputrā mahātmānastapasā strītvamāpire .

bhartāraṃ ca jagadyoniṃ vāsudevamajaṃ vibhum .. iti .

ataeva vanditaṃ patiputrasuhṛdbhrātṛ ityādinā .

athopapatibhāvena na ca pāpāvaho'sau yatpatyapatyasuhṛdāmanuvṛttir

aṅga [bhāgavatam 10.29.19] ityādinā tābhirevottaritatvāt . gopīnāṃ tatpatīnāṃ ca

[bhāgavatam 10.33.35] ityādinā śrīśukavacanena ca .

na pāraye'haṃ niravadyasaṃyujāṃ

svasādhukṛtyaṃ vibudhāyuṣāpi vaḥ [bhāgavatam 10.32.22]

ityatra niravadyasaṃyujāmityanena svayaṃ śrībhagavatā ca . tādṛśānām

anyeṣāmapi tadbhāvo dṛśyate . yathā pādmottarakhaṇḍavacanam

purā maharṣayaḥ sarve daṇḍakāraṇyavāsinaḥ .

dṛṣṭvā rāmaṃ hariṃ tatra bhoktumaicchatsuvigraham ..

te sarve strītvamāpannāḥ samudbhūtāstu gokule .

hariṃ samprāpya kāmena tato muktā bhavārṇavāt .. [ড়dmaড় 6.245.164] iti .

ataḥ puruṣeṣvapi strībhāvenodbhavādbhagavadviṣayatvānna prākṛta

kāmadevodbhāvitaḥ prākṛtaḥ kāmo'sau kintu sākṣānmanmathamanmathaḥ

[bhāgavatam 10.32.2] iti śravaṇāt . āgamādau tasya kāmatvenopāsanācca

bhagavataivodbhāvito'prākṛta evāsau kāma iti jñeyam . śrīmad

uddhavādīnāṃ paramabhaktānāmapi ca tacchlāghā śrūyate etāḥ paraṃ

tanubhṛto bhuvi gopavadhvaḥ [bhāgavatam 10.47.51] ityādau . kiṃ bahunā śrutīnām

api tadbhāvo bṛhadvāmane prasiddhaḥ . yatastatra śrutayo'pi nitya (page

170) siddhagopikābhāvābhilāṣiṇyastadrūpeṇaiva tadgaṇāntaḥpātinyo

babhūvuriti prasiddhiḥ . etatprasiddhisūcakamevaitadukta tābhireva

nibhṛtamarunmano'kṣadṛṭhayogayujo hṛdi yan

munaya upāsate tadarayo'pi yayuḥ smaraṇāt .

striya uragendrabhogabhujadaṇḍaviṣaktadhiyo

vayamapi te samāḥ samadṛśo'ṅghrisarojasudhāḥ .. [bhāgavatam 10.87.23] iti .

vispaṣṭaścāyamarthaḥ . yadbrahmākhyaṃ tattvaṃ śāstradṛṣṭyā prayāsa

bāhulyena munaya upāsate tadarayo'pi yasya smaraṇāttadupāsanaṃ vinaiva

yayuḥ . tathā striyaḥ śrīgopasubhruvaste tava śrīnandanandanarūpasya

urugendradehattulyau yau bhujadaṇḍau tava viṣaktadhiyaḥ satyas

tavaivāṅghrisarojasudhāstadīyasparśaviśeṣajātipremamādhuryāṇi

yayuḥ . vayaṃ śrutayo'pi samadṛśastattulyabhāvāḥ satyaḥ samāstādṛśa

gopikātvaprāptyā tatsāmyamāptāstā evāṅghrirajosudhāṃ yātavatya ity

arthaḥ .

arthavaśādvibhaktipariṇāmaḥ .ṅghrīti sādaroktiḥ . atra tadarayo'pi yayuḥ

smaraṇādityanena bhāvamārgasya jhaṭityarthasādhanatvaṃ darśitam .

samadṛśa ityanena rāgānugāyā eva tatra sādhakatamatvaṃ vyañjitam .

anyathā sarvasādhanasādhyaviduṣyaḥ śrutayo'nyatraiva pravarteran . tathā

smaraṇaparayugmadvaye'smin svasvayugme prathamasya mukhyatvaṃ

dvitīyasya gauṇatvaṃ darśitam . ubhayatrāpyapiśabdasāhityenottaratra

pāṭhādekārthatāprāpteḥ . ataḥ striya iti nityāḥ śrīgopikā eva tā jñeyāḥ .

tathaiva śrutibhiriti śrīkṛṣṇanityadhāmni tā dṛṣṭā iti bṛhadvāmana eva

prasiddham . tadevaṃ sādhu vyākhyātaṃ kāmāddveṣātityādau tadaghaṃ

hitvā ityatra teṣu madhye dveṣabhayayoryadaghamityādi .

[321]

atha bahavastadgatiṃ gatā ityatra nidarśayamāha

gopyaḥ kāmādbhayātkaṃso dveṣāccaidyādayo nṛpāḥ .

sambandhādvṛṣṇayaḥ snehādyūyaṃ bhaktyā vayaṃ vibho .. [bhāgavatam 7.10.30]

gopya iti sādhakacarīṇāṃ gopīviśeṣāṇāṃ pūrvāvasthāmevāvalambyocyate .

vayamiti yathā śrīnāradasya hi pryujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ

tanum [bhāgavatam 1.6.28] ityādyuktarītyā pārṣadadehatve siddhe tena svayaṃ

vayamiti pūrvāvasthāmavalambyocyate . tatraiva vaidhī bhaktiḥ . adhunā

labdharāgasya tasya na mayyekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ

[bhāgavatam 11.20.36] iti nyāyena vidhyanadhīnā rāgātmikaiva virājata iti . ataeva

tadgatiṃ gatāḥ iti teṣāṃ phalaprāpterapyatītatvanirdeśaḥ . atra tā gopya

ivādhunkyaśca tadguṇādiśravaṇenaiva tadbhāvā bhaveyuḥ . yathoktam

śrutamātro'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ .

urugāyorugīto vā paśyantīnāṃ ca kiṃ punaḥ .. [bhāgavatam 10.90.17] iti .

athavā pārṣadacarasyāpi caidyasyāgantukopadravābhāsanāśadarśanenaiva

sādhakatvanirdeśaḥ . sambandhādyaḥ sneho rāgastasmādvṛṣṇayo yūyaṃ

ca ityekam . tasmādvairānubandhena ityādau kāmātityādau

coktasyaivārthasyodāharaṇavākye'smin tadaikārtyākaśyamatvāt .

pañcānām (page 171) iti vakṣyamāṇānurodhāt . ubhayatrāpi sambandha

snehayordvayorapi vidyamānatvācca sambandhagrahaṇaṃ rāgasyaiva

viśeṣatvajñāpanārtham . gopīvadatrāpi sādhakacarā vṛṣṇiviśeṣāḥ

pāṇḍavasambandhiviśeṣāśca pūrvāvasthāmavalambya sādhakatvena

nirdiṣṭāḥ . ataḥ sambandhajasnehe'pi tadabhirucimātraṃ jñeyam . bhaktyā

vihitayā . asyā eva pratilabdhatvena bhāvamārgaṃ nirdeṣṭum

upakrāntatvāt .

[322]

yadi dveṣeṇāpi siddhistarhi veṇaḥ kimiti narake pātita ityāśaṅkyāha

katamo'pi na venaḥ syātpañcānāṃ puruṣaṃ prati [bhāgavatam 7.1.31]

puruṣaṃ bhagavantaṃ prati lakṣyīkṛtya pañcānāṃ vairānubandhādīnāṃ

madhye veṇaḥ katamo'pi na syāt . tasya taṃ prati prāsaṅgikanindā

mātrātmakaṃ vairaṃ na tu vairānubandhaḥ . tatastīvradhyānābhāvāt

pāpameva tatra pratiphalitamiti bhāvaḥ . tato'suratulyasvabhāvairapi

tasmin svamokṣārthaṃ vairabhāvānuṣṭhānasāhasaṃ na kartavyamity

abhipretam . ataeva ye vai bhagavatā proktāḥ [bhāgavatam 11.2.32] ityāderapy

ativyāptirvyāhanyate anabhipretatvenāproktatvāt .

[323]

yasmādevaṃ

tasmātkenāpyupāyena manaḥ kṛṣṇe niveśayet .. [bhāgavatam 7.1.31] iti .

atrāpi pūrvavanniveśayediti sammatimātraṃ na vidhiḥ . kenāpi teṣvapy

upāyeṣu yuktatamenaikenetyarthaḥ . ajpuast>adṛvaidhībhaktimārgeṇa cirātsādhyate sa evācirādbhāvaviśeṣamātreṇa tatra

ca dveṣādināpi . tasmādevaṃbhūte paramasadguṇasvabhāve tasmin

dūre'stu pāmarajanabhāvyasya vairasya vārtā ko vādhama audāsyam

avalambya prītimapi na kuryāditi rāgānugāyāmeva tacca yuktatamatvam

aṅgīkṛtaṃ bhavati .

..7.1.. śrīnāradaḥ yudhiṣṭhiram ..312323..

[324]

tadevaṃ bhāvamārgasāmānyasyaiva balavattve'pi kaimutyena rāgānugāyām

evābhidheyatvamāha

vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍra

śālvādayo gativilāsavilokanādyaiḥ .

dhyāyanta ākṛtadhiyaḥ śayanāsanādau

tatsāmyamāpuranuraktadhiyāṃ punaḥ kim .. [bhāgavatam 11.5.48]

ākṛtidhiyastattadākārā dhīryeṣām . evamevoktaṃ gāruḍe

ajñāninaḥ suravaraṃ samadhikṣipanto

yaṃ pāpino'pi śiśupālasuyodhanādyāḥ .

muktiṃ gatāḥ smaraṇamātravidhūtapāpāḥ

kaḥ saṃśayaḥ paramabhaktimatāṃ janānām .. iti .

atpyathā vairānubandhena [bhāgavatam 7.1.26] ityatra vairānubandhasya sarvata

ādhikyaṃ na yojanīyam . yacca

mayi saṃrambhayogena nistīrya brahmahelanam .

pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ .. [bhāgavatam 3.16.30] iti .

iti jayavijayau prati vaikuṇṭhavacanam . tadapi tadaparādhābhāsa

bhogārthameva saṃrambhayogābhāsaṃ vidhatte tatprāptestayoḥ

svābhāvaikasiddhatvāt . yuddhalīlārthameva tatprapañcanāt .

atra dveṣādāvapi kecidbhaktitvaṃ manyante . tadasat . bhaktisevādi

śabdānāmānukūlya eva (page 172) prasiddhervaire tadvirodhatvena tad

asiddheśca . pādmottarakhaṇḍe ca bhaktidveṣādīnāṃ ca bhedo'vagamyate

yogibhirdṛśyate bhaktyā nābhaktyā dṛśyate kvacit .

draṣṭuṃ na śakyo roṣācca matsarādvā janārdanaḥ . [ড়dmaড় 6.238.83] ity

atra ca .

nanu manye'surān bhāgavatān [bhāgavatam 3.2.24] ityādau śrīmaduddhavavākye

teṣāmapi bhāgavatatvaṃ nirdiśyate . maivam . yato manya ity

anenotprekṣāvagamānna svayaṃ bhāgavatatvaṃ tatrāstīyevaṃ sidhyatīti . sā

cotprekṣā tena tacchokautkaṇṭhyavatā kevaladarśanabhāgyāṃśenaiva

racitā yuktaiva . yathā hanta vayameva bahirmukhāḥ . yeṣāmantisamaye

tanmukhacandramaso darśanasambhāvanāpi na vidyate . yebhyaścāsurā

api bhāgavatāḥ . ye khalu tadānīṃ tanmukhacandramaso darśana

saubhāgyaṃ prāpuriti . tasmānna dveṣādau kathañcidapi bhaktitvam .

..11.5.. śrīnāradaḥ śrīvasudevam ..324..

[325]

tadevaṃ rāgānugā sādhitā . sā ca śrīkṛṣṇa eva mukhyā . gopyaḥ kāmāt

[bhāgavatam 7.1.29] ityādinā tasminneva darśitatvāt . daityānāmapi dveṣeṇāpi

tasminnevāveśalābhadarśanāt . siddhiprāpteśca . nānyatra tu kutrāpy

aṃśinyaṃśe vā . ataevoktaṃ tasmātkenāpyupāyena manaḥ kṛṣṇe niveśayet

ityādi . atastādṛśajhaṭityāveśahetūpāsanālābhādeva svayamekādaśe

vaidhopāsanā svasminnoktā . kintvanyatra caturbhujākāra eva . tatra ca

śuddhasya rāgasya śrīgokula eva darśanāttatra tu rāgānugā mukhyatamā

yatra khalu svayaṃ bhagavānapi teṣāṃ putrādibhāvenaiva vilasati . ye yathā

māṃ prapadyante [gītā 4.11] ityādeḥ . mallānāmaśanir [bhāgavatam 10.43.14]

ityādeḥ . svecchāmayasya [bhāgavatam 10.14.2] ityasmācca . tataśca bhaktakartṛka

bhojanapānasnapanabījanādilakṣaṇalālanecchāpi tasyākṛtrimaiva jāyate .

sādhāraṇabhaktisadbhāvenaiva hi

patraṃ puṣpaṃ phalaṃtoyaṃ yo me bhaktyā prayacchati .

tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ .. [bhāgavatam 10.81.3] ity uktam .

śrīśukadevena ca tadetadevākāṅkṣayā ślāghitam .

pādasaṃvāhanaṃ cakruḥ kecittasya mahātmanaḥ .

apare hatapāpmāno vyajanaiḥ samabījayat .. [bhāgavatam 10.15.15] ityādinā .

nānena caiśvaryasya hāniḥ . tadānīmapi tasyaiśvaryasyānyatra sphurad

rūpatvāt . bhaktecchāmayatvasya ceśitari praśaṃsanīyasvabhāvatvādeva .

yathā śrīvrajeśvarībaddha eva yamalārjunamokṣaṃ kṛtavān

tādṛśaiśvarye'pi tasmin śrīvrajeśvarīvaśyataiva śrīśukadevena vanditā

evaṃ sandarśitā hyaṅga [bhāgavatam 10.9.19] ityādinā . tasmādye cādyāpi tadīya

rāgānugāparāsteṣāmapi śrīvrajendranandanatvādimātradharmair

upāsanā yuktā . yathā śrīgovardhanoddharaṇalabdhavismayān śrīgopān

pratyuktaṃ svayaṃ bhagavataiva viṣṇupurāṇe

yadi vo'sti mayi prītiḥ ślāghyo'haṃ bhavatāṃ yadi .

tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi .. [Viড় 5.13.11] iti . (page

173)

tadārcā bandhusadṛśīṃ bāndhavāḥ kriyatāṃ mayi iti vā pāṭhaḥ . tathā

nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ .

ahaṃ vo bāndhavo jāto nātaścintyamato'nyathā .. [Viড় 5.13.12] iti .

yuvāṃ māṃ putrabhāvena vāsakṛt [bhāgavatam 10.3.36] ityatra tu śrī

vasudevādīnāmaiśvaryajñānapradhānatvāddvyatmikaiva bhagavad

anumatirjñeyā . prāgjanmanyapi tayostapādipradhānaiva bhaktiruktā .

ataḥ śrīvrajeśvaryāḥ punastanmukhadṛṣṭavaibhavatvamaślāghitvā

putrasnehamayīṃ māyādyekaparyāyāṃ tatkṛpāmeva bahumanyamānas

tādṛśabhāgyaṃ ca śrīvrajeśvarasya ca bhāgyaṃ tādṛśabālya

līlocchalyamānaputrabhāvena rājamānamatiślāghitavān rājā nandaḥ kim

akarodbrahman [bhāgavatam 10.8.36] ityādidvayena . śrīmunirājaśca tādṛśatat

premaiva ślāghitavān evaṃ sandarśitā hyaṅga hariṇā [bhāgavatam 10.9.29] ity

ādinā .

tadevaṃ śrīvasudevadevakyāvupalakṣya śrīnārado sādhakān prati

darśanāliṅganālāpaiḥ [bhāgavatam 11.5.43] ityādinā yadupadiṣṭavān . tatra ṭīkā

ca yathā putropalālanenaiva bhāgavatadharmasarvasvaniṣpatteḥ ityeṣā .

tathā māpatyabuddhimakṛthāḥ kṛṣṇe sarveśvareśvare [bhāgavatam 11.5.45] iti . etad

api tadavirodhena ṭīkāyāmevamavatāritam . yathā nanu, putrasnehaścen

mokṣahetustarhi sarve'pi mucyeran tatrāha māpatyabuddhimiti ityetat .

tasminnapatyatvaṃ prāpte'pi tasmiṃstādṛśabhāvanāvaśaṃ gate'pi asti

svābhāvikaṃ pāramaiśvaryamadhikamiti bhāvaḥ . yadvā pūrvavann

ārṣo'ḍāgamaḥ kintvakāro niṣedhe abhāve na hyano na ityśabdakoṣāt .

tato niṣedhadvayādapatyabuddhimeva kuru ityarthaḥ .

ataeva jñānājñānayoranādareṇa kevalarāgānugāyā evānuṣṭhitiḥ praśastā .

jñātvājñātvātha ye vai mām [bhāgavatam 11.11.33] ityādinā . tasmātśrīgokula eva

rāgātmikāyāḥ śuddhatvāttadanugā bhaktireva mukhyatamā iti sādv

evoktam .

tadevamanyatrāsambhavatayā rāgānugāmātmadṛṣṭyā pūrṇabhagavattā

dṛṣṭyā ca śrīkṛṣṇabhajanasya māhātmyaṃ mahadeva siddham . tatrāpi

gokulalīlātmakasya . atha tadbhajanamātrasya māhātmyamupakramata eva

yathā

munayaḥ sādhu pṛṣṭo'haṃ bhavadbhirlokamaṅgala .

yatkṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati .. [bhāgavatam 1.2.5] iti .

tatraitadvaktavyaṃ pūrvaṃ manasaḥ prasādahetuḥ pṛṣṭaḥ . anena tu śrī

kṛṣṇapraśnamātrasya taddhetunoktā . na tu sa vai puṃsāṃ paro dharmaḥ

[bhāgavatam 1.2.6] ityādinā tadīyānantaraprakaraṇe yathā mahatā prayatnena

karmārpaṇamārabhya bhaktiniṣṭhāparyanta eva jāte prādurbhāvānantara

bhajanasya taddhetunoktā tatheti . ataevāvatārāntarakathāyā api tad

abhiniveśa eva phalamityāha

hareradbhutavīryasya kathā lokasumaṅgalāḥ .

kathayasva mahābhāga yathāhamakhilātmani ..

kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram . [bhāgavatam 2.8.34] iti .

harestadavatārarūpasya . akhilātmani sarvāṃśini kṛṣṇe śrīmadarjuna

sakhe ..

..2.8.. rājā ..325..

(page 174)

[326]

tathā śrīmaduddhavasaṃvādānte ca yathā . tatra yadyapi pūrvādhyāya

samāptau uktāyā jñānayogacaryāyā bhaktisahabhāvenaiva svaphala

janakatvaṃ śrībhagavatoktaṃ tathāpi tāṃ jñānayogacaryāmaṃśato'py

anaṅgīkurvatā paramaikāntinā śrīmaduddhavena

sudustarāmimāṃ manye yogacaryāmanātmanaḥ .

yathāñjasā pumān sidhyettanme brūhyañjasācyuta ..

prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ .

viṣīdantyasamādhānānmanonigrahakarśitāḥ .. [bhāgavatam 11.29.12] iti .

atra svavākye tasyā duṣkaratvena prāyaḥ phalaparyavasāyitvābhāvena

coktatvāt . śuśrūṣyamāṇāyā bhaktestu sukaratvenāvaśyakaphala

paryavasāyitvena cābhipretatvāt . tadbhaktireva kartavyeti svābhiprāyo

darśitaḥ . tadevaṃ tāṃ jñānayogacaryāmanādṛtya bhaktimevāpi kurvāṇās

tava śrīkṛṣṇarūpasyaiva bhaktiṃ tādṛśāstu jñānayogādiphalānādareṇaiva

kurvantīti punarāha caturbhiḥ

athāta ānandadughaṃ padāmbujaṃ

haṃsāḥ śrayerannaravindalocana .

sukhaṃ nu viśveśvara yogakarmabhis

tvanmāyayāmī vihatā na māninaḥ .. [bhāgavatam 11.29.3]

yasmādevaṃ kecana viṣīdanti athānta ata eva ye haṃsā sārāsāraviveka

caturāḥ te tu samastānandapūrakaṃ padāmbujameva tu niśictaṃ sukhaṃ

yathā syāttathā śrayeran sevante . padāmbujasya sambandhipadānuraktiḥ

sākṣāddṛśyamānatvadīyapadāmbujābhivyañjanārthā . amī ca śuddha

bhaktā yogakarmābhistvanmāyayā ca vihatā kṛtabhaktānuṣṭhānāntarāyā

na bhavanti . yato na ca māninaste mānino'pi na bhavanti . puruṣārtha

sādhane bhagavato nirupādhidīnajanakṛpāyā eva sādhakatamatvaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.