Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 86 страница



rāgaviśeṣa eva svayaṃ, tasya tādṛśarāgasudhākarakarābhāsasamullasita

hṛdayasphaṭikamaṇeḥ śāstrādiśrutāsu tādṛśyā rāgātmikāyā bhakteḥ

paripāṭīṣvapi rucirjāyate . tatastadīyaṃ rāgaṃ rucyanugacchantī sā

rāgānugā tasyaiva pravartate . eṣaivāvihiteti keṣāñcitsaṃjñā . rucimātra

pravṛttyā vidhiprayuktatvenāpravṛttatvāt . na ca vaktavyaṃ vidhy

anadhīnasya na sambhavati bhaktiriti .

prāyeṇa munayo rājannivṛttā vidhiṣedhataḥ .

nairguṇyasthā ramante sma guṇānukathane hareḥ .. [bhāgavatam 2.1.7] iti śrūyate .

tato vidhimārgabhaktirvidhisāpekṣeti sā durbalā . iyaṃ tu svatantraiva

pravartate iti prabalā ca jñeyā . ataevāsyā janmalakṣaṇaṃ bhakti

vyatirekeṇānyatrānabhirucimupalakṣya

sā śraddadhānasya vivardhamānā

viraktimanyatra karoti puṃsaḥ .

hareḥ padānusmṛtinirvṛtasya

samastaduḥkhāpyayamāśu dhatte .. [bhāgavatam 3.5.13] iti . (page 163)

sā pūrvoktā kathā gṛhītā matistadrucirityarthaḥ . vidhinirapekṣatvādeva

pūrvābhyāṃ dāsyasakhyābhyāmetadīyayostayorbhedaśca jñeyaḥ . evam

evoktaṃ tanmanye'dhītamuttamamiti . ataeva vidhyuktakramo'pi nāsyām

atyādṛtaḥ . kintu rāgātmikāśrutakrama eva .

tatra rāgātmikāyāṃ ruciryathā

suhṛtpreṣṭhatamo nātha ātmā cāyaṃ śarīriṇām .

taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā .. [bhāgavatam 11.8.35]

atra svābhāvikasauhṛdyādidharmaistasminneva svābhāvaikapatitvaṃ

sthāpayitvā parasyaupādhikapatitvamityabhipretam . anyatra patyāvekatvaṃ

sā gatā yasmāccarumantrāhutivratā iti chāndogyapariśiṣṭānusāreṇa

kṛtrimamevātmatvam . tasmin paramātmani tu svabhāvata evetyātma

śabdasyāpyabhiprāyaḥ . idaṃ yadyapi tasmin patitvamanāhāryamevāsti

tathāpi ātmanaiva mūlabhūtenaiva taṃ viśeṣataḥ krītvā yathānyāpi kanyā

vivāhātmakena svātmasamarpaṇena kañcitpatitvenopādatte .

tathābhāvenāśrityānena paramamanāhararūpeṇa tena saha rame ramā

lakṣmīryathā .

[311]

tadevaṃ tasyāḥ piṅgalāyā rāge svarucirdyotitā . rāgānugāyāṃ pravṛttir

apīdṛśī .

santuṣṭā śraddadhatyetadyathālābhena jīvatī .

viharāmyamunaivāhamātmanā ramaṇena vai .. [bhāgavatam 11.8.40]

amuneti bhāvagarbharamaṇena saha . ātmanā manasaiva tāvadviharāmi .

rucipradhānasya mārgasyāsya manaḥpradhānatvam . tatpreyasī

rūpeṇāsiddhāyāstādṛśabhajane prāyo manasaiva yuktatvāt . anena śrīmat

pratimādau tādṛśīnāmapyauddhatyaṃ parihṛtam . evaṃ pitṛtvādibhāveṣv

apyanusandheyam ..

..11.8.. śrīpiṅgalā ..311..

[312314]

evaṃ preyasītvābhimānamayī darśitā . eṣā brahmavaivarte kāmakalāyām

api dṛṣṭā . sevakatvādyābhimānamayyāṃ rucibhaktiścānyatra jñeyā . tasmā

amūstanubhṛtām [bhāgavatam 7.9.24] ityādau upanaya māṃ nijabhṛtyapārśvam

iti śrīprahlādavacanam . yathā śrīnāradapañcarātre

kadā gambhīrayā vācā śriyā yukto jagatpate .

cāmaravyagrahastaṃ māmevaṃ kurviti vakṣyasi .. iti .

yathā skānde sanatkumāraproktasaṃhitāyāṃ prābhākararājopākhyāne

aputro'pi sa vai naicchatputraṃ karmānucintayan .

vāsudevaṃ jagannāthaṃ sarvātmānaṃ sanātanam ..

aśeṣopaniṣadvedyaṃ putrīkṛtya vidhānataḥ .

abhiṣecayituṃ rājā svarāja upacakrame ..

na putramabhyarthitavān sākṣādbhūtājjanārdanāt .

agre bhagavadvaraśca ahaṃ te bhavitā putraḥ .. ityādi .

ataevoktaṃ śrīnārāyaṇavyūhastavaḥ

patiputrasuhṛdbhrātṛpitṛvanmaitravaddharim .

ye dhyāyanti sadodyuktāstebhyo'pīha namo namaḥ .. iti .

atra patyādivaditi dhyeyasya pitṛvaditi dhyāturviśeṣaṇaṃ jñeyam . tathā

mātṛvaditi vatipratyayena prasiddhatanmātṛjanābhedabhāvanā

naivāṅgīkriyate . kintu tadanugatabhāvanaiva . evaṃ pitṛbhāvādāvapi

jñeyam . anyathā bhagavatyahaṅgrahopāsanāvatteṣvapi doṣaḥ syāt . tathā

(page 164) dhyāyantīti pūrvoktaṃ manaḥpradhānatvamevorīkṛtam . api

śabdena tattadrāgasiddhānāṃ kaimutyamākṣipyate .

nanu, codanālakṣaṇo'rtho dharmaḥ [ড়ūrvamīmāṃsā 1.1.2] ityanena pūrva

mīmāṃsāyāṃ vidhinaivāpūrvaṃ jāyata iti śrūyate . tathā śrutismṛti

purāṇādipañcarātravidhiṃ vinā ityādinā yāmale śrutyādyekatarokta

kramaniyamaṃ vinā doṣaḥ śrūyate . tathā

śrutismṛtī mamaivājñe yaste ullaṅghya vartate .

ājñācchedī mama dveṣī madbhakto'pi na vaiṣṇavaḥ .. iti .

atra śrutyādyuktāvaśyakakriyāniṣedhayorullaṅghanaṃ vaiṣṇavatva

vyāghātakaṃ śrūyate . kathaṃ tarhi vidhinirapekṣayā tayā siddhiḥ . ucyate

śrībhagavannāmaguṇādiṣu vastuśakteḥ siddhatvānna dharmavadbhakteś

codanāsāpekṣatvam . ato jñānādikaṃ vināpi phalalābho bahutra śruto'sti .

codanā tu yasya svataḥpravṛttirnāsti tadviṣayaiva . tathā kramāvidhiśca

tadviṣayaḥ . tasminneva nānāvikṣepavati rucyabhāvena rāgātmikabhakti

śailīmanabhijānāti . satyāmapi dhāvannimīlya vā netre [bhāgavatam 11.2.35] ity

ādinyāyena yathā kathañcidanuṣṭhānataḥ siddhau suṣṭhu vartma

praveśāya kramaśaścittābhiniveśāya ca maryādārūpaḥ sa nirmīyate .

anyathā santatatadbhaktyunmukhatākaratādṛśarucyabhāvān

maryādānabhipatteścādhyātmikādibhirutpātairvihanyate ca sa iti . na tu

svayaṃ pravṛttimatyapi maryādānirmāṇam . tasya rucyaiva bhagavan

manoramarāgātmikākramaviśeṣābhiniveśāt . taduktaṃ svayameva

jñātvājñātvātha ye vai mām [bhāgavatam 11.11.33] ityādinā .

rāgātmikabhaktimatāṃ durabhisandhitāpyanukaraṇamātreṇa tādṛśatva

prāptiḥ śrūyate . yathā dhātrītvānukaraṇena pūtanāyāḥ . taduktam sad

veśādiva pūtanāpi sakulā [bhāgavatam 10.14.35] iti . kimuta tadīyarucimadbhis

tādṛśanirantarasamyagbhaktyanuṣṭhānena . taduktam

pūtanā lokabālaghnī rākṣasī rudhirāśanā .

jighāṃsayāpi haraye stanaṃ dattvāpa sadgatim ..

kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane .

yacchan priyatamaṃ kiṃ nu raktāstanmātaro yathā .. [bhāgavatam 10.6.2627] iti .

ata uktaṃ na mayyekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ [bhāgavatam 10.20.4]

iti . ekāntitvaṃ khalu bhaktiniṣṭhā . sā rucyaiva vā śāstravidhyādareṇaiva

vā jāyate . tato rucerviralatvāduttarābhāvenāpi yadaikāntikītvaṃ tat

tasyaikāntikamānino dambhamātramityarthaḥ . tatastadanadyaiva nindā

śrutismṛtipurāṇa ityādinā, na tu rucibhāve'pi tannindā yuktā pūtanā ity

ādeḥ . tathā coktaṃ pādmottarakhaṇḍe

svātantryātkriyate karma na ca vedoditaṃ mahat .

vinaiva bhagavatprītyā te vai pāṣaṇḍinaḥ smṛtāḥ .. iti .

prītiratra tādṛśaruciḥ . tadevamatra śātrānādarasyaiva nindā . na tu tad

ajñānasya dhāvannimīlya vai ityādeḥ . gautamīyatantre tvidamapyuktam

(page 165)

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhikramaḥ .

kevalaṃ santataṃ kṛṣṇacaraṇāmbhojabhāvinām ..

ajātatādṛśarucinā tu sadviśeṣādaramātrādṛtā rāgānugāpi vaidhī

saṃvalitaivānuṣṭheyā . tathā lokasaṃgrahārthaṃ pratiṣṭhitena jātatādṛśa

rucinā ca . atra miśratve ca yathāyogyaṃ rāgānugayaikīkṛtyaiva vaidhī

kartavyā . kecidaṣṭādaśākṣaradhyānaṃ godohanasamayavaṃśīvādya

samākṛṣṭatattatsarvamayatvena bhāvayanti . yathā caike tādṛśamupāsanaṃ

sākṣādvrajajanaviśeṣāyaiva mahyaṃ śrīgurucaraṇairmadabhīṣṭa

viśeṣasiddhyarthamupadiṣṭaṃ bhāvayāmi . sākṣāttu śrīvrajendra

nandanaṃ sevyamāna evāsā iti bhāvayanti .

atha śrutismṛtī mamaivājñe ityādininditamātrasvāvaśyakakriyā

niṣedhayorullaṅghanaṃ dvividham . tau hi dharmaśāstroktau bhakti

śāstroktau cetai . bhagavadbhaktiviśvāsena dauḥśīlyena vā

pūrvayorakaraṇakaraṇapratyāsattau na vaiṣṇavabhāvādbhraṃśaḥ . devarṣi

bhūtāptanṝṇāṃ [bhāgavatam 11.5.37] ityādyukteḥ, api cetsudurācāraḥ [gītā 9.30]

ityādyukteśca . tādṛśarucimati tu tayaiva rucyā dviṣṭatvād

apunarbhavādyānandasyāpi vāñchā nāsti kimuta paramaghṛṇāspadasya .

atastatra svata eva na pravṛttiḥ . pramādādinā kadācijjātaṃ cedvikarma tat

kṣaṇādeva naśyatyapi . uktaṃ cavikarma yaccotpatitaṃ kathaṃciddhunoti

sarvaṃ hṛdi sanniviṣṭaḥ [bhāgavatam 11.5.38] iti .

atha vaiṣṇavaśāstroktau . tau tarhi viṣṇusantoṣaikaprayojanāveva

bhavataḥ . tayośca tādṛśatve śrute sati tadīyarāgarucimataḥ svata eva

pravṛttyapravṛttau syātām . tatsantoṣaikajīvanatvātprītijāteḥ . ataeva na

tatra svānugamyamānarāgātmakasiddhabhaktaviśeṣeṇa kṛtatvākṛtatvayor

anusandhānaṃ cāpekṣyaṃ syāt . kintu tatkṛtatve sati viśeṣaṇāgraho bhavatīty

eva viśeṣaḥ .

atra kvacicchāstroktakramavidhyapekṣā ca rāgarucyaiva pravartiteti

rāgānugāntaḥpāta eva . ye ca śrīgokulādivirājirāgātmikānugāstatparās

te tu śrīkṛṣṇakṣematatsaṃsargāntarāyābhāvādikāmyātmakatad

abhiprāyarītyaiva viaṣṇavalaukikadharmānuṣṭhānaṃ kurvanti . ataeva

rāgānugāyāṃ rucereva saddharmapravartakatvātśrutismṛtī mamaivājñe

ityetadvākyasya na tadvartmabhaktiviṣayatvam . kintu bāhyaśāstra

nirmitabuddharṣabhadattātreyādibhajanavartmaviṣayatvameva .

tathoktam

vedadharmaviruddhātmā yadi deva prapūjayet .

sa yāti narakaṃ ghoraṃ yāvadāhūtasamplavam ..

iti rāgānugāyāṃ vidhyapravartitāyāmapi na vedabāhyatvam . vedavaidika

prasiddhaiva sā tatra tatra rucitvāt . vedeṣu buddhādīnāṃ tu varṇanaṃ veda

bāhyaṃ viruddhatvenaiva yathā

tataḥ kalau sampravṛtte sammohāya suradviṣām .

buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati .. [bhāgavatam 1.3.24] ityādi .

tasmādbhavatyeva rāgānugā samīcīnā . tathā vaidhīto'pyatiśayavatī ca .

maryādāvacanaṃ hyāveśārthameveti darśitam . sa punarāveśo yathā ruci

viśeṣalakṣaṇamānasabhāvena syānna tathā (page 166) vidhipreraṇayā .

svārasikamanodharmatvāttasya . tatra cāstāṃ tāvadanukūlabhāvaḥ .

paramaniṣiddhena pratikūlabhāvenāpy āveśo jhaṭiti syāt . tadāveśa

sāmarthyena pratikūladoṣahāniḥ syāt . sarvānarthanivṛttiśca syāditi

bhāvamārgasya balavattve dṛṣṭānto'pi dṛśyate . tatra yadyanukūlabhāvaḥ

syāttadā paramaikāntisādhya evāptau .

atha bhāvamārgasāmānyasya balavattvaṃ prakaraṇamutthāpyate . śrī

yudhiṣṭhira uvāca

aho atyadbhutaṃ hyetaddurlabhaikāntināmapi .

vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ .. [bhāgavatam 7.1.15]

ekāntināṃ paramajñānināmapi yatastasya sā na sambhavati .

etadveditumicchāmaḥ sarva eva vayaṃ mune .

bhagavannindayā veno dvijaistamasi pātitaḥ .. [bhāgavatam 7.1.16]

tamasi narake . bahunarakādibhogānantarameva pṛthujanma

prabhāvodayena tasya sadgatiśravaṇāt . eṣaḥ

damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt .

sampratyamarṣī govinde dantavakraśca durmatiḥ .. [bhāgavatam 7.1.17] ityādi .

spaṣṭam .

..7.1.. yudhiṣṭhiro nāradam ..312314..

[315320]

tatrottaraṃ śrīnārada uvāca aho bhagavannindakasya narakapātena

bhāvyamiti vadatastava ko'bhiprāyaḥ ? bhagavatpīḍākaratvādvā tad

abhāve'pi surāpānādivanniṣiddhanindāśravaṇādvā . tatra tāvad

vimūḍhairjanairnindādikaṃ prākṛtān tama ādeiguṇānuddhiśyaiva

pravartate . tataḥ prakṛtiparyantāśrayasya tatkṛtanindāderaprākṛtaguṇa

vigrahādau tasmin pravṛttirnāstyeva . na ca jīvavatprakṛtiparyante vastu

jāte bhagavadabhimāno'sti . tataśca tena tasya pīḍāpi nāstyeva . tadetad

āha sārdhaistribhiḥ

nindanastavasatkāra nyakkārārthaṃ kalevaram .

pradhānaparayo rājannavivekena kalpitam .. [bhāgavatam 7.1.22]

nindanaṃ doṣakīrtanam . nyakkārastiraskāraḥ . nindanastutyādi

jñānārthaṃ pradhānapuruṣayoravivekena jīvānāṃ kalevaraṃ kalpitaṃ

racitam . tataśca

hiṃsā tadabhimānena daṇḍapāruṣyayoryathā .

vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva ..

yannibaddho'bhimāno'yaṃ tadvadhātprāṇināṃ vadhaḥ .

tathā na yasya kaivalyādabhimāno'khilātmanaḥ ..

parasya damakarturhi hiṃsā kenāsya kalpyate .. [bhāgavatam 7.1.2325]

iha prākṛte loke . yathā tatkalevarābhimānena bhūtānāṃ mamāhamiti

vaiṣamyaṃ bhavati, yathā tatkṛtābhyāṃ daṇḍapāruṣyābhyāṃ tāḍana

nindābhyāṃ nimittabhūtābhyāṃ hiṃsā ca bhavati, yathā yasmin

nibaddho'bhimānastasya dehasya vadhātprāṇināṃ vadhaśca bhavati, yathā

yasyābhimāno nāstītyarthaḥ . asya parameśvarasya hiṃsā kena hetunā

kalpyate . api tu na kenāpītyarthaḥ . tathābhimābhāve hetuḥ kaivalyāt .

dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām [bhāgavatam 7.1.35] iti kaimutyādi

prāptaśuddhatvāt . tādṛśanindādyagamyaśuddhasaccidānanda

vigrahāditvādityarthaḥ . tasya tadagamyatvaṃ ca (page 167) nāhaṃ prakāśaḥ

sarvasya yogamāyāsamāvṛtaḥ [gītā 7.25] iti śrībhagavadgītātaḥ .

tādṛśavailakṣaṇyena hetuḥ akhilānāmātmabhūtasya . tatra hetuḥ parasya

prakṛtivaibhavasaṅgarahitasya . hiṃsāyā aviṣayatve hetvantaraṃ damakatuḥ

paramāśaryānantaśaktitvātsarveṣāmeva śikṣākarturiti . tadevaṃ yasmād

bhagavato nindādikṛtaṃ vaiṣamyaṃ nāsti tasmādyena kenāpyupāyena sakṛd

yadaṅgapratimāntarāhitā [bhāgavatam 10.12.39] ityādivattadābhāsamapi

dhyāyatastadāveśāttatra vaireṇāpi dhyāyatastadāveśenaiva nindādikṛta

pāpasyāpi nāśāttatsāyujyādikaṃ yuktamityāśayenāha tasmādityādibhiḥ .

tathā hi

tasmādvairānubandhena nirvaireṇa bhayena vā .

snehātkāmena vā yuñjyātkathañcinnekṣate pṛthak .. [bhāgavatam 7.1.26]

yuñjyāditi snehakāmādīnāṃ vidhātumaśakyatvātsambhāvanāyāmeva

liṅ . vairānubandhādīnāmekatareṇāpi yuñjyāddhyāyeccettadā bhagavataḥ

pṛthagnekṣate tadāviṣṭo bhavatītyarthaḥ . vairānubandho vaira

bhāvāvicchedaḥ . nirvairo vairābhāvamātramaudāsīnyamucyate . tena

kāmādirāhityamapyāyāti . vairādibhāvarāhityamityarthaḥ . tena vā

vairādbhāvarāhityena yuñjyāt . vihitatvamātrabuddhyā dhyāyeta .

dhyānopalakṣitaṃ bhaktiyogaṃ kuryādityarthaḥ . snehaḥ kāmātiraktaḥ

parasparamakṛtrimaḥ premaviśeṣaḥ . sa tu sādhake tadabhirucireva . tad

evaṃ sarveṣāṃ tadāveśa eva phalamiti sthite jhaṭiti tadāvaśasiddhaye teṣu

bhāvamayamārgeṣu ninditenāpi vaireṇa vidhimayyā bhakterna sāmyam

ityāha

yathā vairānubandhena martyastanmayatāmiyāt .

na tathā bhaktiyogena iti me niścitā matiḥ .. [bhāgavatam 7.1.27]

vairānubandheneti bhayasyāpyupalakṣaṇam . yathāśaighryeṇa tanmayatāṃ

tadāviṣṭatā bhaktiyogena vihitatvamātrabuddhyā kriyamāṇena tu na

tathā . āstāṃ tādṛśavastuśaktiyuktasya teṣu prakāśamānasya bhagavato

bhagavadvigrahābhāsasya vā vārtā . prākṛte'pi tadbhāvamātrasya

bhāvyāveśaphalaṃ mahaddṛśyata iti sadṛṣṭāntaṃ tadeva pratipādayati

kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran .

saṃrambhabhayayogena vindate tatsvarūpatām ..

evaṃ kṛṣṇe bhagavati māyāmanuja īśvare .

vaireṇa pūtapāpmānastamāpuranucintayā .. [bhāgavatam 7.1.2829]

saṃrambho dveṣo bhayaṃ ca tābhyāṃ yogastadāveśastena . tatsvarūpatāṃ

tasya svamātmīyarūpamākṛtiryatra tattāṃ tatsārūpyamityarthaḥ . evam

iti eva apīyarthaḥ . narākṛtiparabrahmatvādmāyayaiva prākṛtamanujatayā

pratīyamāne .

nanu kīṭasya preśaskṛddveṣe pāpaṃ na bhavati . tatra tu tatsyādity

āśaṅkyāha vaireṇa yānucintā tadāveśastayaiva pūtapāpmānastad

dhyānāveśasya tādṛkśaktitvāditi bhāvaḥ .

na ca śāstravihitenaiva bhagavaddharmeṇa siddhiḥ syānna ca tadvihitena

kāmādineti vācyam . (page 168)

kāmāddveṣādbhayātsnehādyathā bhaktyeśvare manaḥ .

āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ .. [bhāgavatam 7.1.29]

yathā vihitayā bhaktya īśvare mana āviśya tadgatiṃ gacchanti

tathiavāvihitenāpi kāmādinā bahavo gatā ityarthaḥ . tadaghaṃ teṣu

kāmādiṣu madhye yaddveṣabhayayoraghaṃ bhavati taddhitvaiva .

bhayasyāpi dveṣasaṃvalitatvādaghotpādakatvaṃ jñeyam .

atra kecitkāmamapyaghaṃ manyante . tatredaṃ vicāryate bhagavati kevalaṃ

kāma eva kevalapāpāvahaḥ kiṃ vā patibhāvayuktaḥ . athavā upapati

bhāvayukta iti . sa eva kevala iti cetsa kiṃ dveṣādigaṇapatitvāttadvat

svarūpeṇaiva vā . paramaśuddhe bhagavati yadadharapānādikaṃ yacca

kāmukādyāropaṇaṃ tenātikrameṇa vā pāpaśravaṇena vā . nādyena

uktaṃ purastādetatte caidyaḥ siddhiṃ yathā gataḥ .

dviṣannapi hṛṣīkeśaṃ kimutādhokṣajapriyāḥ .. [bhāgavatam 10.29.13]

ityatra dveṣādernyakkṛtatvāttasya tu stutatvāt . ataśca priyā iti snehavat

kāmasyāpi prītyātmakatvena tadvadeva na doṣaḥ . tādṛśīnāṃ kāmo hi

premaikarūpaḥ . yatte sujātacaraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya

dadhīmahi karkaśeṣu [bhāgavatam 10.31.19] ityādāvatikramyāpi svasukhaṃ

tadānukūlya eva tātparyadarśanātsairindhryāstu bhāvo riraṃsāprāyatvena

śrīgopikānāmiva kevalatattātparyābhāvāttadapekṣayaiva nindyate na tu

svarūpataḥ . sānaṅgataptakucayoḥ [bhāgavatam 10.48.6] ityādau anantacaraṇena

rujo mṛjanti iti parirabhya kāntamānandamūrtimiti kāryadvārā tat

stutaiḥ . tatrāpi sahoṣyatāmiha preṣṭha [bhāgavatam 10.48.8] ityatra prīty



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.