|
|||
SIX SANDARBHAS 86 страницаrāgaviśeṣa eva svayaṃ, tasya tādṛśarāgasudhākarakarābhāsasamullasita hṛdayasphaṭikamaṇeḥ śāstrādiśrutāsu tādṛśyā rāgātmikāyā bhakteḥ paripāṭīṣvapi rucirjāyate . tatastadīyaṃ rāgaṃ rucyanugacchantī sā rāgānugā tasyaiva pravartate . eṣaivāvihiteti keṣāñcitsaṃjñā . rucimātra pravṛttyā vidhiprayuktatvenāpravṛttatvāt . na ca vaktavyaṃ vidhy anadhīnasya na sambhavati bhaktiriti . prāyeṇa munayo rājannivṛttā vidhiṣedhataḥ . nairguṇyasthā ramante sma guṇānukathane hareḥ .. [bhāgavatam 2.1.7] iti śrūyate . tato vidhimārgabhaktirvidhisāpekṣeti sā durbalā . iyaṃ tu svatantraiva pravartate iti prabalā ca jñeyā . ataevāsyā janmalakṣaṇaṃ bhakti vyatirekeṇānyatrānabhirucimupalakṣya sā śraddadhānasya vivardhamānā viraktimanyatra karoti puṃsaḥ . hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayamāśu dhatte .. [bhāgavatam 3.5.13] iti . (page 163) sā pūrvoktā kathā gṛhītā matistadrucirityarthaḥ . vidhinirapekṣatvādeva pūrvābhyāṃ dāsyasakhyābhyāmetadīyayostayorbhedaśca jñeyaḥ . evam evoktaṃ tanmanye'dhītamuttamamiti . ataeva vidhyuktakramo'pi nāsyām atyādṛtaḥ . kintu rāgātmikāśrutakrama eva . tatra rāgātmikāyāṃ ruciryathā suhṛtpreṣṭhatamo nātha ātmā cāyaṃ śarīriṇām . taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā .. [bhāgavatam 11.8.35] atra svābhāvikasauhṛdyādidharmaistasminneva svābhāvaikapatitvaṃ sthāpayitvā parasyaupādhikapatitvamityabhipretam . anyatra patyāvekatvaṃ sā gatā yasmāccarumantrāhutivratā iti chāndogyapariśiṣṭānusāreṇa kṛtrimamevātmatvam . tasmin paramātmani tu svabhāvata evetyātma śabdasyāpyabhiprāyaḥ . idaṃ yadyapi tasmin patitvamanāhāryamevāsti tathāpi ātmanaiva mūlabhūtenaiva taṃ viśeṣataḥ krītvā yathānyāpi kanyā vivāhātmakena svātmasamarpaṇena kañcitpatitvenopādatte . tathābhāvenāśrityānena paramamanāhararūpeṇa tena saha rame ramā lakṣmīryathā . [311] tadevaṃ tasyāḥ piṅgalāyā rāge svarucirdyotitā . rāgānugāyāṃ pravṛttir apīdṛśī . santuṣṭā śraddadhatyetadyathālābhena jīvatī . viharāmyamunaivāhamātmanā ramaṇena vai .. [bhāgavatam 11.8.40] amuneti bhāvagarbharamaṇena saha . ātmanā manasaiva tāvadviharāmi . rucipradhānasya mārgasyāsya manaḥpradhānatvam . tatpreyasī rūpeṇāsiddhāyāstādṛśabhajane prāyo manasaiva yuktatvāt . anena śrīmat pratimādau tādṛśīnāmapyauddhatyaṃ parihṛtam . evaṃ pitṛtvādibhāveṣv apyanusandheyam .. ..11.8.. śrīpiṅgalā ..311.. [312314] evaṃ preyasītvābhimānamayī darśitā . eṣā brahmavaivarte kāmakalāyām api dṛṣṭā . sevakatvādyābhimānamayyāṃ rucibhaktiścānyatra jñeyā . tasmā amūstanubhṛtām [bhāgavatam 7.9.24] ityādau upanaya māṃ nijabhṛtyapārśvam iti śrīprahlādavacanam . yathā śrīnāradapañcarātre kadā gambhīrayā vācā śriyā yukto jagatpate . cāmaravyagrahastaṃ māmevaṃ kurviti vakṣyasi .. iti . yathā skānde sanatkumāraproktasaṃhitāyāṃ prābhākararājopākhyāne aputro'pi sa vai naicchatputraṃ karmānucintayan . vāsudevaṃ jagannāthaṃ sarvātmānaṃ sanātanam .. aśeṣopaniṣadvedyaṃ putrīkṛtya vidhānataḥ . abhiṣecayituṃ rājā svarāja upacakrame .. na putramabhyarthitavān sākṣādbhūtājjanārdanāt . agre bhagavadvaraśca ahaṃ te bhavitā putraḥ .. ityādi . ataevoktaṃ śrīnārāyaṇavyūhastavaḥ patiputrasuhṛdbhrātṛpitṛvanmaitravaddharim . ye dhyāyanti sadodyuktāstebhyo'pīha namo namaḥ .. iti . atra patyādivaditi dhyeyasya pitṛvaditi dhyāturviśeṣaṇaṃ jñeyam . tathā mātṛvaditi vatipratyayena prasiddhatanmātṛjanābhedabhāvanā naivāṅgīkriyate . kintu tadanugatabhāvanaiva . evaṃ pitṛbhāvādāvapi jñeyam . anyathā bhagavatyahaṅgrahopāsanāvatteṣvapi doṣaḥ syāt . tathā (page 164) dhyāyantīti pūrvoktaṃ manaḥpradhānatvamevorīkṛtam . api śabdena tattadrāgasiddhānāṃ kaimutyamākṣipyate . nanu, codanālakṣaṇo'rtho dharmaḥ [ড়ūrvamīmāṃsā 1.1.2] ityanena pūrva mīmāṃsāyāṃ vidhinaivāpūrvaṃ jāyata iti śrūyate . tathā śrutismṛti purāṇādipañcarātravidhiṃ vinā ityādinā yāmale śrutyādyekatarokta kramaniyamaṃ vinā doṣaḥ śrūyate . tathā śrutismṛtī mamaivājñe yaste ullaṅghya vartate . ājñācchedī mama dveṣī madbhakto'pi na vaiṣṇavaḥ .. iti . atra śrutyādyuktāvaśyakakriyāniṣedhayorullaṅghanaṃ vaiṣṇavatva vyāghātakaṃ śrūyate . kathaṃ tarhi vidhinirapekṣayā tayā siddhiḥ . ucyate śrībhagavannāmaguṇādiṣu vastuśakteḥ siddhatvānna dharmavadbhakteś codanāsāpekṣatvam . ato jñānādikaṃ vināpi phalalābho bahutra śruto'sti . codanā tu yasya svataḥpravṛttirnāsti tadviṣayaiva . tathā kramāvidhiśca tadviṣayaḥ . tasminneva nānāvikṣepavati rucyabhāvena rāgātmikabhakti śailīmanabhijānāti . satyāmapi dhāvannimīlya vā netre [bhāgavatam 11.2.35] ity ādinyāyena yathā kathañcidanuṣṭhānataḥ siddhau suṣṭhu vartma praveśāya kramaśaścittābhiniveśāya ca maryādārūpaḥ sa nirmīyate . anyathā santatatadbhaktyunmukhatākaratādṛśarucyabhāvān maryādānabhipatteścādhyātmikādibhirutpātairvihanyate ca sa iti . na tu svayaṃ pravṛttimatyapi maryādānirmāṇam . tasya rucyaiva bhagavan manoramarāgātmikākramaviśeṣābhiniveśāt . taduktaṃ svayameva jñātvājñātvātha ye vai mām [bhāgavatam 11.11.33] ityādinā . rāgātmikabhaktimatāṃ durabhisandhitāpyanukaraṇamātreṇa tādṛśatva prāptiḥ śrūyate . yathā dhātrītvānukaraṇena pūtanāyāḥ . taduktam sad veśādiva pūtanāpi sakulā [bhāgavatam 10.14.35] iti . kimuta tadīyarucimadbhis tādṛśanirantarasamyagbhaktyanuṣṭhānena . taduktam pūtanā lokabālaghnī rākṣasī rudhirāśanā . jighāṃsayāpi haraye stanaṃ dattvāpa sadgatim .. kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane . yacchan priyatamaṃ kiṃ nu raktāstanmātaro yathā .. [bhāgavatam 10.6.2627] iti . ata uktaṃ na mayyekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ [bhāgavatam 10.20.4] iti . ekāntitvaṃ khalu bhaktiniṣṭhā . sā rucyaiva vā śāstravidhyādareṇaiva vā jāyate . tato rucerviralatvāduttarābhāvenāpi yadaikāntikītvaṃ tat tasyaikāntikamānino dambhamātramityarthaḥ . tatastadanadyaiva nindā śrutismṛtipurāṇa ityādinā, na tu rucibhāve'pi tannindā yuktā pūtanā ity ādeḥ . tathā coktaṃ pādmottarakhaṇḍe svātantryātkriyate karma na ca vedoditaṃ mahat . vinaiva bhagavatprītyā te vai pāṣaṇḍinaḥ smṛtāḥ .. iti . prītiratra tādṛśaruciḥ . tadevamatra śātrānādarasyaiva nindā . na tu tad ajñānasya dhāvannimīlya vai ityādeḥ . gautamīyatantre tvidamapyuktam (page 165) na japo nārcanaṃ naiva dhyānaṃ nāpi vidhikramaḥ . kevalaṃ santataṃ kṛṣṇacaraṇāmbhojabhāvinām .. ajātatādṛśarucinā tu sadviśeṣādaramātrādṛtā rāgānugāpi vaidhī saṃvalitaivānuṣṭheyā . tathā lokasaṃgrahārthaṃ pratiṣṭhitena jātatādṛśa rucinā ca . atra miśratve ca yathāyogyaṃ rāgānugayaikīkṛtyaiva vaidhī kartavyā . kecidaṣṭādaśākṣaradhyānaṃ godohanasamayavaṃśīvādya samākṛṣṭatattatsarvamayatvena bhāvayanti . yathā caike tādṛśamupāsanaṃ sākṣādvrajajanaviśeṣāyaiva mahyaṃ śrīgurucaraṇairmadabhīṣṭa viśeṣasiddhyarthamupadiṣṭaṃ bhāvayāmi . sākṣāttu śrīvrajendra nandanaṃ sevyamāna evāsā iti bhāvayanti . atha śrutismṛtī mamaivājñe ityādininditamātrasvāvaśyakakriyā niṣedhayorullaṅghanaṃ dvividham . tau hi dharmaśāstroktau bhakti śāstroktau cetai . bhagavadbhaktiviśvāsena dauḥśīlyena vā pūrvayorakaraṇakaraṇapratyāsattau na vaiṣṇavabhāvādbhraṃśaḥ . devarṣi bhūtāptanṝṇāṃ [bhāgavatam 11.5.37] ityādyukteḥ, api cetsudurācāraḥ [gītā 9.30] ityādyukteśca . tādṛśarucimati tu tayaiva rucyā dviṣṭatvād apunarbhavādyānandasyāpi vāñchā nāsti kimuta paramaghṛṇāspadasya . atastatra svata eva na pravṛttiḥ . pramādādinā kadācijjātaṃ cedvikarma tat kṣaṇādeva naśyatyapi . uktaṃ cavikarma yaccotpatitaṃ kathaṃciddhunoti sarvaṃ hṛdi sanniviṣṭaḥ [bhāgavatam 11.5.38] iti . atha vaiṣṇavaśāstroktau . tau tarhi viṣṇusantoṣaikaprayojanāveva bhavataḥ . tayośca tādṛśatve śrute sati tadīyarāgarucimataḥ svata eva pravṛttyapravṛttau syātām . tatsantoṣaikajīvanatvātprītijāteḥ . ataeva na tatra svānugamyamānarāgātmakasiddhabhaktaviśeṣeṇa kṛtatvākṛtatvayor anusandhānaṃ cāpekṣyaṃ syāt . kintu tatkṛtatve sati viśeṣaṇāgraho bhavatīty eva viśeṣaḥ . atra kvacicchāstroktakramavidhyapekṣā ca rāgarucyaiva pravartiteti rāgānugāntaḥpāta eva . ye ca śrīgokulādivirājirāgātmikānugāstatparās te tu śrīkṛṣṇakṣematatsaṃsargāntarāyābhāvādikāmyātmakatad abhiprāyarītyaiva viaṣṇavalaukikadharmānuṣṭhānaṃ kurvanti . ataeva rāgānugāyāṃ rucereva saddharmapravartakatvātśrutismṛtī mamaivājñe ityetadvākyasya na tadvartmabhaktiviṣayatvam . kintu bāhyaśāstra nirmitabuddharṣabhadattātreyādibhajanavartmaviṣayatvameva . tathoktam vedadharmaviruddhātmā yadi deva prapūjayet . sa yāti narakaṃ ghoraṃ yāvadāhūtasamplavam .. iti rāgānugāyāṃ vidhyapravartitāyāmapi na vedabāhyatvam . vedavaidika prasiddhaiva sā tatra tatra rucitvāt . vedeṣu buddhādīnāṃ tu varṇanaṃ veda bāhyaṃ viruddhatvenaiva yathā tataḥ kalau sampravṛtte sammohāya suradviṣām . buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati .. [bhāgavatam 1.3.24] ityādi . tasmādbhavatyeva rāgānugā samīcīnā . tathā vaidhīto'pyatiśayavatī ca . maryādāvacanaṃ hyāveśārthameveti darśitam . sa punarāveśo yathā ruci viśeṣalakṣaṇamānasabhāvena syānna tathā (page 166) vidhipreraṇayā . svārasikamanodharmatvāttasya . tatra cāstāṃ tāvadanukūlabhāvaḥ . paramaniṣiddhena pratikūlabhāvenāpy āveśo jhaṭiti syāt . tadāveśa sāmarthyena pratikūladoṣahāniḥ syāt . sarvānarthanivṛttiśca syāditi bhāvamārgasya balavattve dṛṣṭānto'pi dṛśyate . tatra yadyanukūlabhāvaḥ syāttadā paramaikāntisādhya evāptau . atha bhāvamārgasāmānyasya balavattvaṃ prakaraṇamutthāpyate . śrī yudhiṣṭhira uvāca aho atyadbhutaṃ hyetaddurlabhaikāntināmapi . vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ .. [bhāgavatam 7.1.15] ekāntināṃ paramajñānināmapi yatastasya sā na sambhavati . etadveditumicchāmaḥ sarva eva vayaṃ mune . bhagavannindayā veno dvijaistamasi pātitaḥ .. [bhāgavatam 7.1.16] tamasi narake . bahunarakādibhogānantarameva pṛthujanma prabhāvodayena tasya sadgatiśravaṇāt . eṣaḥ damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt . sampratyamarṣī govinde dantavakraśca durmatiḥ .. [bhāgavatam 7.1.17] ityādi . spaṣṭam . ..7.1.. yudhiṣṭhiro nāradam ..312314.. [315320] tatrottaraṃ śrīnārada uvāca aho bhagavannindakasya narakapātena bhāvyamiti vadatastava ko'bhiprāyaḥ ? bhagavatpīḍākaratvādvā tad abhāve'pi surāpānādivanniṣiddhanindāśravaṇādvā . tatra tāvad vimūḍhairjanairnindādikaṃ prākṛtān tama ādeiguṇānuddhiśyaiva pravartate . tataḥ prakṛtiparyantāśrayasya tatkṛtanindāderaprākṛtaguṇa vigrahādau tasmin pravṛttirnāstyeva . na ca jīvavatprakṛtiparyante vastu jāte bhagavadabhimāno'sti . tataśca tena tasya pīḍāpi nāstyeva . tadetad āha sārdhaistribhiḥ nindanastavasatkāra nyakkārārthaṃ kalevaram . pradhānaparayo rājannavivekena kalpitam .. [bhāgavatam 7.1.22] nindanaṃ doṣakīrtanam . nyakkārastiraskāraḥ . nindanastutyādi jñānārthaṃ pradhānapuruṣayoravivekena jīvānāṃ kalevaraṃ kalpitaṃ racitam . tataśca hiṃsā tadabhimānena daṇḍapāruṣyayoryathā . vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva .. yannibaddho'bhimāno'yaṃ tadvadhātprāṇināṃ vadhaḥ . tathā na yasya kaivalyādabhimāno'khilātmanaḥ .. parasya damakarturhi hiṃsā kenāsya kalpyate .. [bhāgavatam 7.1.2325] iha prākṛte loke . yathā tatkalevarābhimānena bhūtānāṃ mamāhamiti vaiṣamyaṃ bhavati, yathā tatkṛtābhyāṃ daṇḍapāruṣyābhyāṃ tāḍana nindābhyāṃ nimittabhūtābhyāṃ hiṃsā ca bhavati, yathā yasmin nibaddho'bhimānastasya dehasya vadhātprāṇināṃ vadhaśca bhavati, yathā yasyābhimāno nāstītyarthaḥ . asya parameśvarasya hiṃsā kena hetunā kalpyate . api tu na kenāpītyarthaḥ . tathābhimābhāve hetuḥ kaivalyāt . dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām [bhāgavatam 7.1.35] iti kaimutyādi prāptaśuddhatvāt . tādṛśanindādyagamyaśuddhasaccidānanda vigrahāditvādityarthaḥ . tasya tadagamyatvaṃ ca (page 167) nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ [gītā 7.25] iti śrībhagavadgītātaḥ . tādṛśavailakṣaṇyena hetuḥ akhilānāmātmabhūtasya . tatra hetuḥ parasya prakṛtivaibhavasaṅgarahitasya . hiṃsāyā aviṣayatve hetvantaraṃ damakatuḥ paramāśaryānantaśaktitvātsarveṣāmeva śikṣākarturiti . tadevaṃ yasmād bhagavato nindādikṛtaṃ vaiṣamyaṃ nāsti tasmādyena kenāpyupāyena sakṛd yadaṅgapratimāntarāhitā [bhāgavatam 10.12.39] ityādivattadābhāsamapi dhyāyatastadāveśāttatra vaireṇāpi dhyāyatastadāveśenaiva nindādikṛta pāpasyāpi nāśāttatsāyujyādikaṃ yuktamityāśayenāha tasmādityādibhiḥ . tathā hi tasmādvairānubandhena nirvaireṇa bhayena vā . snehātkāmena vā yuñjyātkathañcinnekṣate pṛthak .. [bhāgavatam 7.1.26] yuñjyāditi snehakāmādīnāṃ vidhātumaśakyatvātsambhāvanāyāmeva liṅ . vairānubandhādīnāmekatareṇāpi yuñjyāddhyāyeccettadā bhagavataḥ pṛthagnekṣate tadāviṣṭo bhavatītyarthaḥ . vairānubandho vaira bhāvāvicchedaḥ . nirvairo vairābhāvamātramaudāsīnyamucyate . tena kāmādirāhityamapyāyāti . vairādibhāvarāhityamityarthaḥ . tena vā vairādbhāvarāhityena yuñjyāt . vihitatvamātrabuddhyā dhyāyeta . dhyānopalakṣitaṃ bhaktiyogaṃ kuryādityarthaḥ . snehaḥ kāmātiraktaḥ parasparamakṛtrimaḥ premaviśeṣaḥ . sa tu sādhake tadabhirucireva . tad evaṃ sarveṣāṃ tadāveśa eva phalamiti sthite jhaṭiti tadāvaśasiddhaye teṣu bhāvamayamārgeṣu ninditenāpi vaireṇa vidhimayyā bhakterna sāmyam ityāha yathā vairānubandhena martyastanmayatāmiyāt . na tathā bhaktiyogena iti me niścitā matiḥ .. [bhāgavatam 7.1.27] vairānubandheneti bhayasyāpyupalakṣaṇam . yathāśaighryeṇa tanmayatāṃ tadāviṣṭatā bhaktiyogena vihitatvamātrabuddhyā kriyamāṇena tu na tathā . āstāṃ tādṛśavastuśaktiyuktasya teṣu prakāśamānasya bhagavato bhagavadvigrahābhāsasya vā vārtā . prākṛte'pi tadbhāvamātrasya bhāvyāveśaphalaṃ mahaddṛśyata iti sadṛṣṭāntaṃ tadeva pratipādayati kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran . saṃrambhabhayayogena vindate tatsvarūpatām .. evaṃ kṛṣṇe bhagavati māyāmanuja īśvare . vaireṇa pūtapāpmānastamāpuranucintayā .. [bhāgavatam 7.1.2829] saṃrambho dveṣo bhayaṃ ca tābhyāṃ yogastadāveśastena . tatsvarūpatāṃ tasya svamātmīyarūpamākṛtiryatra tattāṃ tatsārūpyamityarthaḥ . evam iti eva apīyarthaḥ . narākṛtiparabrahmatvādmāyayaiva prākṛtamanujatayā pratīyamāne . nanu kīṭasya preśaskṛddveṣe pāpaṃ na bhavati . tatra tu tatsyādity āśaṅkyāha vaireṇa yānucintā tadāveśastayaiva pūtapāpmānastad dhyānāveśasya tādṛkśaktitvāditi bhāvaḥ . na ca śāstravihitenaiva bhagavaddharmeṇa siddhiḥ syānna ca tadvihitena kāmādineti vācyam . (page 168) kāmāddveṣādbhayātsnehādyathā bhaktyeśvare manaḥ . āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ .. [bhāgavatam 7.1.29] yathā vihitayā bhaktya īśvare mana āviśya tadgatiṃ gacchanti tathiavāvihitenāpi kāmādinā bahavo gatā ityarthaḥ . tadaghaṃ teṣu kāmādiṣu madhye yaddveṣabhayayoraghaṃ bhavati taddhitvaiva . bhayasyāpi dveṣasaṃvalitatvādaghotpādakatvaṃ jñeyam . atra kecitkāmamapyaghaṃ manyante . tatredaṃ vicāryate bhagavati kevalaṃ kāma eva kevalapāpāvahaḥ kiṃ vā patibhāvayuktaḥ . athavā upapati bhāvayukta iti . sa eva kevala iti cetsa kiṃ dveṣādigaṇapatitvāttadvat svarūpeṇaiva vā . paramaśuddhe bhagavati yadadharapānādikaṃ yacca kāmukādyāropaṇaṃ tenātikrameṇa vā pāpaśravaṇena vā . nādyena uktaṃ purastādetatte caidyaḥ siddhiṃ yathā gataḥ . dviṣannapi hṛṣīkeśaṃ kimutādhokṣajapriyāḥ .. [bhāgavatam 10.29.13] ityatra dveṣādernyakkṛtatvāttasya tu stutatvāt . ataśca priyā iti snehavat kāmasyāpi prītyātmakatvena tadvadeva na doṣaḥ . tādṛśīnāṃ kāmo hi premaikarūpaḥ . yatte sujātacaraṇāmburuhaṃ staneṣu bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu [bhāgavatam 10.31.19] ityādāvatikramyāpi svasukhaṃ tadānukūlya eva tātparyadarśanātsairindhryāstu bhāvo riraṃsāprāyatvena śrīgopikānāmiva kevalatattātparyābhāvāttadapekṣayaiva nindyate na tu svarūpataḥ . sānaṅgataptakucayoḥ [bhāgavatam 10.48.6] ityādau anantacaraṇena rujo mṛjanti iti parirabhya kāntamānandamūrtimiti kāryadvārā tat stutaiḥ . tatrāpi sahoṣyatāmiha preṣṭha [bhāgavatam 10.48.8] ityatra prīty
|
|||
|