Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 85 страница



pañcarātre

prasādānnaṃ sadā grāhyamekādaśyāṃ na nārada .

ramādisarvabhaktānāmitareṣāṃ ca kā kathā .. iti .

brahmāṇḍapurāṇe

patraṃ puṣpaṃ phalaṃ toyamannapānādyamauṣadham .

anivedya ca bhuñjīta yadāhārāya kalpitam ..

anivedyaṃ tu bhuñjānaḥ prāyaścittī bhavennaraḥ .

tasmātsarvaṃ nivedyaiva viṣṇorbhuñjīta sarvadā .. iti .

jāgarasyāpi nityatvaṃ yathā skānde umāmaheśvarasaṃvāde

samprāpte vāsare viṣṇorye na kurvanti jāgaram .

bhraśyate sukṛtaṃ teṣāṃ vaiṣṇavānāṃ ca nindayā ..

matirna jāyate yasya dvādaśyāṃ jāgaraṃ prati .

na hi tasyādhikāro'sti pūjane keśavasya hi .. iti .

tadvattasya viṣṇuprītidatvaṃ ca śrūyate pādmottarakhaṇḍe (page 157)

śṛṇu devi pravakṣyāmi dvādaśyāśca vidhānakam .

tasyāḥ smaraṇamātreṇa santuṣṭaḥ syājjanārdanaḥ .. [ড়dmaড় 6.234.3]

bhaviṣye

ekādaśī mahāpuṇyā sarvapāpavināśinī .

bhaktestu dīpanī viṣṇoḥ paramārthagatipradā .. iti .

ataeva śrīmadambarīṣādīnāṃ bhaktyekaniṣṭhānāṃ mahāprasādabhujāṃ

tadvrataṃ darśayatā śrībhāgavatenāpi tadantaraṅgavaiṣṇavadharmatvena

sammatamiti dik . pādme kārttikamāhātmye ca brāhmaṇakanyāyāḥ

kārttikavrataikādaśīvrataprabhāvātśrīmatsatyabhāmākhyabhagavat

prayasīpadaprāptirapi śrūyate . kiṃ bahunā . atha māghaḥ sauparṇe

durlabho māghamāsastu vaiṣṇavānāmatipriyaḥ .

devatānāmṛṣīṇāṃ ca munīnāṃ suranāyaka .

viśeṣeṇa śacīnātha māghavasyātivallabhaḥ .. iti .

skānde brahmanāradasaṃvāde

sarvapāpavināśāya kṛṣṇasantoṣaṇāya ca .

māghasnānaṃ sadā kāryaṃ varṣe varṣe ca nārada .. iti .

bhaviṣyottare

ekaviṃśagaṇaiḥ sārdhaṃ bhogān tyaktvā yathepsitam .

māghamāsyuṣasi snātvā viṣṇulokaṃ sa gacchati .. iti .

evaṃ śrīrāmanavamīvaiśākhavratādayaścātra jñeyāḥ . etatsarvamapi

sadācārakathanadvārā vidhatte gāṃ paryaṭan [bhāgavatam 3.1.18] ityādau

vratāni cere haratoṣaṇāni iti ..

vratāni ekādaśyādīnīti . vidura iti prakaraṇalabdham .

..3.1.. śrīśukaḥ ..299..

[300]

evaṃ tādṛśavrateṣvapi tattadupāsakānāṃ svasveṣṭadaivatavrataṃ suṣṭhv

eva vidheyamityāgatam . tathāsmin pādasevārcanamārge yānairvā

pādukairvāpi gamanaṃ bhagavadgṛhe ityādinā āgamoktā ye dvātriṃśad

aparādhāstathā rājannabhakṣaṇaṃ caivamityādinā taduktā ye cānye

bahavaste sarve

mamārcanāparādhā ye kīrtyante vasudhe mayā .

vaiṣṇavena sadā te tu varjanīyāḥ prayatnataḥ .. iti vārāhānusāreṇa .

parityājyā ityāśayenāha

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāryapi .

bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate .. [bhāgavatam 11.27.18]

śraddhābhaktiśabdābhyāmatrādara eva vidhīyate . aparādhāstu

sarve'nādarātmakā eva . prabhutvavamānataśca ājñāvamānataśca . tasmād

aparādhanidānamatrānādara eva parityājya ityarthaḥ .

..11.27.. śrībhagavān ..300..

[301]

mahatāmanādarastu sarvanāśaka ityāha

na bhajati kumanīṣiṇāṃ sa ijyāṃ

hariradhanātmadhanapriyo rasajñaḥ .

śrutadhanakulakarmaṇāṃ madairye

vidadhati pāpamakiñcaneṣu satsu .. [bhāgavatam 4.31.21] (page 158)

adhanāśca te ātmadhanāśca te priyā yasya saḥ . rasajño bhaktirasiko

hariḥ . ke kumanīṣiṇa ityapekṣāyāmāha śruteti . pāpamaparādham ..

..4.31.. śrīnāradaḥ pracetasaḥ ..301..

[302]

kiṃ ca

na vikriyā viśvasuhṛtsakhasya

sāmyena vītābhimatestavāpi .

mahadvimānātsvakṛtāddhi mādṛṅ

naṅkṣyatyadūrādapi śūlapāṇiḥ .. [bhāgavatam 5.10.25]

spaṣṭam ..5.10.. rahūganaḥ śrībharatam ..302..

[303]

atha tathāpi prāmādike bhagavadaparādhe punarbhagavatprasādanāni

kartavyāni . yathā skānde avantīkhaṇḍe śrīvyāsoktau

ahanyahani yo martyo gītādhyāyaṃ paṭhettu vai .

dvātriṃśadaparādhāṃstu kṣamate tasya keśavaḥ .. iti .

tatraiva dvārakāmāhātmye

sahasranāmamāhātmyaṃ yaḥ paṭhecchṛṇuyādapi .

aparādhasahasreṇa na sa lipyetkadācana .. iti .

tatraiva revākhaṇḍe

dvādaśyāṃ jāgare viṣṇoryaḥ paṭhettulasīstavam .

dvātriṃśadaparādhāni kṣamate tasya keśavaḥ .. iti .

tatraivānyatra

tulasyā ropaṇaṃ kāryaṃ śrāvaṇeṣu viśeṣataḥ .

aparādhasahasrāṇi kṣamate puruṣottamaḥ .. iti .

tatra vānyatra kārttikamāhātmye

tulasyā kurute yastu śāgrāmaśilārcanam .

dvātriṃśadaparādhāṃśca kṣamate tasya keśavaḥ .. iti .

anyatra

yaḥ karoti hareḥ pūjāṃ kṛṣṇaśatrāṅkito naraḥ .

aparādhasahasrāṇi nityaṃ harati keśavaḥ .. iti .

ādivārāhe

saṃvatsarasya madhye tu tīrthe śaukarake mama .

kṛtopavāsaḥ snānena gaṅgāyāṃ śuddhimāpnuyāt ..

mathurāyāṃ tathāpyevaṃ sāparādhaḥ śuci bhavet .

anayostīrthayorekaṃ yaḥ seveta sukṛtī naraḥ ..

sahasrajanmajanitānaparādhān jahāti saḥ .. iti .

śaukarake śūkarakṣetrākhye . mahadaparādhastu cāṭukārādinā vā tat

prītyarthakṛtena nirantara=dīrghakālīnabhagavannāmakīrtanena vā taṃ

prasādya kṣamāpanīya ityavocāmaiva . tatprasādaṃ vinā tadasiddheḥ .

ataevoktaṃ śrīśivaṃ dakṣeṇa

yo'sau mayāviditatattvadṛśā sabhāyāṃ

kṣipto duruktiviśikhairvigaṇayya tanmām .

arvākpatantamarhattamanindayāpād

dṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet .. [bhāgavatam 4.7.15] iti .

evamuttaratrāpi jñeyam .

atha vandanam . tacca yadyapyarcanāṅgatvenāpi vartate tathāpi kīrtana

smaraṇavatsvātantryeṇādītyabhipretya pṛthagvidhīyate . evamanyatrāpi

jñeyam . vandanasya pṛthagvidhānaṃ cānantaguṇaiśvaryaśravaṇāttad

guṇānusandhānapādasevādau vidhṛtadainyānāṃ namaskāramātre

kṛtādhyavasāyānāmarthe . sa eva namaskārastasyārcanatvenāpyatidiṣṭaḥ .

yathā nārasiṃhe (page 159)

namaskāraḥ smṛto yajñaḥ sarvayajñeṣu cottamaḥ .

namaskāreṇa cakena sāṣṭāṅgena hariṃ vrajet .. iti .

tadetadvandanaṃ yathā

tatte'nukampāṃ susamīkṣamāṇo

bhuñjāna evātmakṛtaṃ vipākam .

hṛdvāgvapurbhirvidadhannamaste

jīveta yo muktipade sa dāyabhāk .. [bhāgavatam 10.14.8]

yasmādguṇātmanaste'pi guṇān vimātum [bhāgavatam 10.14.7] ityādinā tādṛśatvam

ucyate tattasmāt . namo namaskāram . muktipade navamapadārthasya

mukterapyāśraye paripūrṇadaśamapadārthe . yadvā muktiriha pañcama

sthagadyānusāreṇa premaiva tatpade tadviṣaye paripūrṇabhagavallakṣaṇe

tvayi dāyabhāgbhavati . bhrātṛvaṇṭana iva tvaṃ tasya dāyatvena vartasa ity

arthaḥ . muktimātraṃ tu sakṛnnamaskāreṇaivāsannaṃ syāt . yathā viṣṇu

dharme

durgasaṃsārakāntāramapāramabhidhāvatām .

ekaḥ kṛṣṇe namaskāro muktitīrasya deśikaḥ .. iti .

tatte ityatra susamīkṣamāṇaḥ iti ṭīkā . yadvā pratikṣaṇaṃ nirupādhi

kṛpayaiva prabhuṇā tathā tathā kriyamāṇāmanukampāṃ suṣṭhurūpām

īkṣamāṇastatrānandībhavan tāṃ samyakpaśyan vibhāvayan tathā hṛdā yad

vā vācā yadvā vapuṣā namo vidadhajjana ityādi vyākhyā jñeyā .

namaskāre'pyaparādhāścaite parihartavyāḥ viṣṇusmṛtyādidṛṣṭyā . ye

khalu ekahastakṛtatvavastrāvṛtadehatvabhagavadagrapṛṣṭhavāma

bhāgātyantanikaṭagarbhamandiragatatvādimayāḥ .

..10.14.. śrībrahmā bhagavantam ..303..

[304]

atha dāsyam . tacca śrīviṣṇordāsaṃmanyatvam .

janmāntarasahasreṣu yasya syānmatirīdṛśī .

dāso'haṃ vāsudevasya sarvān lokān samuddharet .. ityuktalakṣaṇam .

astu tāvadbhajanaprayāsaḥ kevalatādṛśatvābhimānenāpi siddhirbhavatīty

abhipretyaivottaratra nirdeśaśca tasya . yathoktaṃ janmāntara ityetat

padyasyaivānte kiṃ punastadgataprāṇāḥ puruṣāḥ saṃyatendriyāḥ iti . śrī

prahlādastutau tatte'rhattama [bhāgavatam 7.9.49] ityādipadye tu namastutisarva

karmārpaṇaparicaryācaraṇasmṛtikathāśravaṇātmakaṃ dāsyaṃ ṭīkāyāṃ

sammatam . śrīmaduddhavavākye ca

tvayopabhuktasraggandha vāso'laṅkāracarcitāḥ .

ucchiṣṭabhojino dāsāstava māyāṃ jayema hi .. [bhāgavatam 11.6.46] iti .

tatra tatra ca kāryadvāraiva nirdiṣṭam . udāharaṇaṃ tu sa vai manaḥ

kṛṣṇapadāravindayoḥ [bhāgavatam 9.4.15] ityādau . kāmaṃ ca dāsye na tu kāma

kāmyayā [bhāgavatam 9.4.17] bhogecchayā taṃ cakāra iti vāsanāntaravyavacchedaḥ ..

..9.4.. śrīśukaḥ ..304..

[305]

tadetaddāsyasambandhenaiva sarvamapi bhajanaṃ mahattaraṃ bhavatīty

āha

yannāmaśrutimātreṇa pumān bhavati nirmalaḥ .

tasya tīrthapadaḥ kiṃ vā dāsānāmavaśiṣyate .. [bhāgavatam 9.5.16]

yasya bhagavato nāmaśravaṇamātreṇa yathā kathañcittacchravaṇena kiṃ

punaḥ samyaktattadbhajanenetyarthaḥ . (page 160) tarhi dāso'smīty

abhimānena samyageva bhajatāṃ sarvatra sādhane sādhye ca kimavaśiṣyate .

tadadhikamanyatkimapi nāstītyarthaḥ ..

..9.5.. durvāsā śrīmadambarīṣam ..305..

[306]

atha sakhyam . tacca hitāśaṃsanamayaṃ bandhubhāvalakṣaṇam . yan

mitraṃ paramānandam [bhāgavatam 10.14.30] ityatra tathaiva mitrapadanyāsāt .

yathā rāmārcanacandrikāyām

paricaryāparāḥ kecitprāsādādiṣu śerate .

manuṣyamiva taṃ draṣṭuṃ vyavahartuṃ ca bandhuvat .. iti .

asya cottaratra pāṭhaḥ premaviśrambhavadbhāvanāmayatvena dāsyādapy

uttamatvāpekṣayā . kiṃ ca parameśvare'pi yatsakhyaṃ śāstre vidhīyate tan

nāścaryam . na devo devamarcayetiti tadbhāvasyāpi vidhānaśravaṇāt .

kintu tadbhāvastatsevāviruddha iti śuddhabhaktairupekṣyate . sakhyaṃ tu

paramasevānukūlamityupādīyata iti . tadetatsākṣādbhajanātmakaṃ

dāsyaṃ sakhyaṃ ca ṭīkāyāmapi darśitamasti

tasyaiva me sauhṛdasakhyamaitrī

dāsyaṃ punarjanmani janmani syāt . [bhāgavatam 10.81.29] ityatra śrīdāmavipra

vākye .

yathā śrīkṛṣṇasya bhaktavātsalyaṃ dṛṣṭvā tadbhaktiṃ prārthayate tasyeti .

sauhṛdaṃ prema ca sakhyaṃ hitāśaṃsanaṃ ca maitrī upakāritvaṃ ca dāsyaṃ

sevakatvaṃ ca . tatsamāhāra ekavacanam . tasya sambandhi me mama syāt,

na tu vibhūtirityetat . tatra navavidhāyāṃ sādhyatvātpremā

nāntarbhāvyate . maitrī tu sakhya evāntarbhāvyeti dāsyasakhye dve eva

gṛhīte . atra ca tābhyāṃ karmārpaṇaviśvāsau na vyākhyātau sāksād

bhaktitvābhāvāt . karmārpaṇasya phalaṃ bhaktirviśvāsaśca bhakty

abhiniveśaheturitīha pūrvamuktam . tacca bhagavadviṣayahitāśaṃsana

mayaṃ sakhyam . bhagavatkṛtahitāśaṃsanasya nityatvāt, tena saha tasya nitya

sahavāsācca . bhajanaviśeṣeṇāpi viśiṣṭaṃ sampādayituṃ nātiduṣkaraṃ syād

ityāha

ko'tiprayāso'surabālakā harer

upāsane sve hṛdi chidravatsataḥ .

svasyātmanaḥ sakhyuraśeṣadehināṃ

sāmānyataḥ kiṃ viṣayopapādanaiḥ .. [bhāgavatam 7.7.38]

chidravadākāśavadaliptatvena sadā vartamānasya . nātiprayāse hetuḥ

sarveṣāṃ dehināṃ ya ātmā śuddhaṃ svarūpaṃ tasya . sāmānyataḥ sarvatra

nirviśeṣatayaiva sakhā . yathāvasaraṃ bahirantaḥkaraṇaviṣayādilakṣaṇa

māyikyā nijapremādilakṣaṇāmāyikyāśca sampatterdānena hitāśaṃsī yas

tasya hareḥ . tasmādāropitānāṃ naśvarāṇāṃ viṣayāṇāṃ jāyāpatyādīnām

upārjanaiḥ kimiti .

..7.7.. śrīprahlādo'surabālakān ..306..

[307]

tadyathā

mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ .

vaśe kurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā .. [bhāgavatam 9.4.66]

atra dṛṣṭāntenāṃśataḥ sakhyātmakā bhaktirlakṣyate .

..9.4.. śrīvaikuṇṭho durvāsasam ..307..

[308]

evaṃ ca

śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ .

yāntyañjasācyutapadamacyutapriyabāndhavāḥ .. [bhāgavatam 4.12.37] (page 161)

acyuta eva priyabāndhavo yeṣām . acyutasya padaṃ tatsanāthaṃ lokam .

acyutaśabdāvṛttyā phalasya kenāpyaṃśena vyabhicāritvaṃ neti dṛśyate ..

..4.12.. śrīmaitreyaḥ ..308..

[309]

atha ātmanivedanam . tacca dehādiśuddhātmaparyantasya sarvatobhāvena

tasminnevārpaṇam . tatkāryaṃ cātmārthaceṣṭāśūnyatvaṃ tannyastātma

sādhanasādhyatvaṃ tadarthaikaceṣṭāmayatvaṃ ca . idaṃ hyātmārpaṇaṃ go

vikrayavata vikrītasya gorvartanārthaṃ virkītavatā ceṣṭā na kriyate . tasya

ca śreyaḥsādhakastatkrītavāneva syāt . sa ca gaustasyaiva karma kuryāt .

na punarvikrītavato'pīti . idamevātmārpaṇaṃ śrīrukmiṇīvākye

tanme bhavān khalu vṛtaḥ patiraṅga jāyām

ātmārpitaśca bhavato'tra vibho vidhehi . [bhāgavatam 10.52.39] iti .

atha keciddehārpaṇamevātmārpaṇamiti manyante . yathā bhaktiviveke

cintāṃ kuryānna rakṣāyai vikrītasya yathā paśoḥ .

tathārpayan harau dehaṃ viramedasya rakṣaṇāt .. iti .

kecicchuddhakṣetrajñārpaṇameva . yathā śrīmadālabandārustotre

vapurādiṣu yo'pi ko'pi vā

guṇato'māni yathātathāvidhaḥ .

tadayaṃ tava pādapadmayor

ahamadyaiva mayā samarpitaḥ .. [ṣtotraratnam 49] iti .

kecicca dakṣiṇahastādikamapyarpayantastena tatkarmamātraṃ kurvate,

na tu dehādikarmetyadyāpi dṛśyate . tadetatsarvātmakaṃ sakāryamātma

nivedanaṃ yathā

sa vai manaḥ kṛṣṇapadāravindayor

vacāṃsi vaikuṇṭhaguṇānuvarṇane

karau harermandiramārjanādiṣu

śrutiṃ cakārācyutasatkathodaye ..

mukundaliṅgālayadarśane dṛśau

tadbhṛtyagātrasparśe'ṅgasaṅgamam .

ghrāṇaṃ ca tatpādasarojasaurabhe

śrīmattulasyā rasanāṃ tadarpite ..

pādau hareḥ kṣetrapadānusarpaṇe

śiro hṛṣīkeśapadābhivandane .

kāmaṃ ca dāsye na tu kāmakāmyayā

yathottamaślokajanāśrayā ratiḥ .. [bhāgavatam 9.4.1820]

cakāra arpayāmāsa . kṛṣṇapadāravindayorityādikamupalakṣaṇaṃ tat

sevādīnām . liṅgaṃ śrīmūrtiḥ . ālayastadbhaktastanmandirādiḥ . śrīmat

tulasyāstatpādasarojasambandhi yatsaurabhaṃ tasmin . tadarpite mahā

prasādānnādau . kāmaṃ saṅkalpaṃ ca dāsye nimitte kathaṃ cakāra . yathā

yena prakāreṇa uttamaḥślokajanāśrayā ratiḥ sā bhavediti . atra sarvathā

tatraiva saṅkhyātātmanikṣepaḥ kṛta iti vaiśiṣṭyāpattyā

smaraṇādimayopāsanasyaivātmārpaṇatvam . evamevoktam śraddhāmṛta

kathāyāṃ me śaśvanmadanukīrtanam [bhāgavatam 11.19.19] ityārabhya evaṃ

dharme manuṣyāṇāṃ [bhāgavatam 11.19.22] iti . yathā smaraṇakīrtanapādasevana

mayamupāsanameva āgamoktavidhimayatvavaiśiṣṭyāpattyārcanamity

abhidhīyate . tato nāviviktatvam . snānaparidhānādikriyā cāsya bhagavat

sevāyogyatvāyaiveti tatrāpi nātmārpaṇabhaktihānirityanusandheyam .

(page 162)

etadātmārpaṇaṃ śrībalāvapi sphuṭaṃ dṛśyate . udāhṛtaṃ cedam

ātmārpaṇaṃ dharmārthakāmaḥ [bhāgavatam 7.6.24] ityādinā śrīprahlādamate .

martyo yadā tyaktasamastakarmā niveditātmā [bhāgavatam 11.29.32] ityādinā śrī

bhagavanmate'pi .

tadetadātmanivedanaṃ bhāvaṃ vinā bhāvavaiśiṣṭyena ca dṛśyate . pūrvaṃ

yathā martyo yadā ityādi . uttaraṃ yathaikādaśa eva dāsyenātmanivedanam

[bhāgavatam 11.11.35] iti . yathā ca rukmiṇīvākye mātmārpitaśca bhavataḥ [bhāgavatam

10.52.1] iti .

..9.4.. śrīśukaḥ ..309..

[310]

tadevaṃ vaidhī bhaktirdarśitā . asyāścoktānāmaṅgānāmanuktānāṃ ca

kutracitkasyāpyaṅgasyānyatra tu taditarasya yanmahimādhikyaṃ varṇyate .

tattacchraddhābhedena tattatprabhāvollāsāpekṣayeti na paraspara

viruddhatvam . adhikārabhedena hyauṣadhādīnāmapi tādṛśatvaṃ dṛśyate .

atha rāgānugā . tatra viṣayiṇaḥ svābhāviko viṣayasaṃsargecchātiśayamayaḥ

premā rāgaḥ . yathā cakṣurādīnāṃ saundaryādau . tādṛśa evātra bhaktasya

śrībhagavatyapi rāga ityucyate . sa rāgo viśeṣaṇabhedena bahudhā dṛśyate

yeṣāmahaṃ priya ātmā sutaśca sakhā guruḥ suhṛdo daivamiṣṭam [bhāgavatam

3.25.35] ityādau . tatra priyo yathā tadīyapreyasīnām . ātmā parabrahma

rūpaḥ śrīsanakādīnām . sutaḥ śrīvrajeśvarādīnām . sakhā śrī

śrīdāmādīnām . guruḥ śrīpradyumnādīnām . kasyāpi bhrātā kasyāpi

mātuleyaḥ kasyāpi vaivāhika ityādirūpaḥ sa eka eva teṣu bahuprakāratvena

suhṛdaḥ sambandhinām . daivamiṣṭaṃ tadīyasevakānāṃ śrīdāruka

prabhṛtīnāmiti prasiddham .

atra śrīmatyāṃ mohinyāṃ yaḥ khalu rudrasya bhāvo jātaḥ sa tu nāṅgīkṛtaḥ,

anuktatvāt . tasya māyāmohitatayaiva tādṛśabhāvābhyupagamācca .

tadevaṃ tattadabhimānalakṣaṇabhāvaviśeṣaṇena svābhāvikarāgasya

vaiśiṣṭye sati tattadrāgaprayuktā śravaṇakīrtanasmaraṇapādasevana

vandanātmanivedanaprāyā bhaktisteṣāṃ rāgātmikā bhaktirityucyate .

tasyāśca sādhyāyāṃ rāgalakṣaṇāyāṃ bhaktigaṅgāyāṃ taraṅgarūpatvāt

sādhyatvameveti na tu sādhanaprakaraṇe'smin praveśaḥ .

ato rāgānuga kathyate . yasya pūrvoktaṃ rāgaviśeṣe rucireva jātāsti na tu



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.