|
|||
SIX SANDARBHAS 84 страницаatha mānasapūjāmāhātmyaṃ yathā nāradapañcarātre śrīnārāyaṇa vākyam ayaṃ yo mānaso yogo jarāvyādhibhayāpahaḥ ityādau yaścaitatparayā bhaktyā sakṛtkuryānmahāmate . kramoditena vidhinā tasya tuṣyāmyahaṃ mune .. iti . eṣā kvacitsvatantrāpi bhavati . manomayyāṃ mūrteraṣṭamatayā svātantryeṇa vidhānāt arcādau hṛdaye vāpi yathopalabdhopacārakaiḥ [bhāgavatam 11.3.51] ityāvirhotravacanena vāśabdāt . atha pūjāsthānāni vicāryante . tāni ca vividhāni . tatra śālagrāmādikaṃ tat tadbhagavadākārādhiṣṭhānamiti cintyam . ākāravailakṣaṇyāt . śālagrāmaśilā yatra tatra sannihito hariḥ ityādyukteḥ . tatra ca sveṣṭākārasyaiva bhagavato'dhiṣṭhānaṃ suṣṭhu siddhikaram . tasminn evāyatnatastadīyaprākaṭyāt . mūrtyābhimatayātmanaḥ [bhāgavatam 11.3.49] ity ukteḥ . śrīkṛṣṇādīnāṃ tu mathurādikṣetraṃ mahādhiṣṭhānam . mathurā bhagavān yatra nityaṃ sannihito hariḥ [bhāgavatam 1.10.28] ityādyukteḥ . tathā tat tanmantradhyeyavaibhavatvena mathurāvṛndāvanādīnāṃ śrīgopāla tāpanyādau prakhyātatvāt . mathurādikṣetrāṇyevānyatrādhiṣṭhāne dhyānena prakāśya teṣu bhagavāṃścintyate . atha śrīmatpratimāyāṃ tu tadākārakarūpatayaiva cintayanti ākāraikyāt . śilābuddhiḥ (page 151) kṛtā kiṃ vā pratimāyāṃ harermayā iti bhāvanāntare doṣaśravaṇācca . evameva śrībhagavatā calācaleti dvividhā pratiṣṭhā jīvamandiram [bhāgavatam 11.27.13] ityuktam . pratiṣṭhā pratimā jīvasya jīvayituḥ paramātmano mama mandiraṃ madaṅgapratyaṅgairekākāratāspadamity arthaḥ . yadvā pratiṣṭhālakṣaṇena karmaṇā pūrvoktā pratimā mama tad āspadaṃ bhavatītyarthaḥ . tathā ca śrīhayaśīrṣapañcarātre śrīmūrti pratiṣṭhāprasaṅge viṣṇo sannihito bhava iti sānnidhyakaraṇamantra viśeṣānantaraṃ mantrāntaram yacca te paramaṃ tattvaṃ yacca jñānamayaṃ vapuḥ . tatsarvamekato līnamasmin dehe vibudhyatām .. iti . athavā jīvamandiraṃ sarvajīvānāṃ paramāśrayaḥ sākṣādbhagavāneva pratiṣṭhetyarthaḥ . paramopāsakāśca sākṣātparameśvaratvenaiva tāṃ paśyanti . bhedasphūrterbhaktivicchedakatvāttathaiva hyucitam . ittham evoktaṃ bhagavatā vastropavītābharaṇa patrasraggandhalepanaiḥ . alaṅkurvīta saprema madbhakto māṃ yathocitam .. [bhāgavatam 11.27.28] ityatra māmiti sapremeti ca . ataeva viṣṇudharme tāmadhikṛtya ambarīṣaṃ prati śrīviṣṇuvākyam tasyāṃ cittaṃ samāveśya tyaja cānyān vyāpāśrayān . pūjitā saiva te bhaktyā dhyātā caivopakāriṇī .. gacchaṃstiṣṭhan svapan bhuñjaṃstāmevāgre ca pṛṣṭhataḥ . uparyadhastathā pārśve citnayaṃstāmathātmanaḥ .. ityādi . ataeva tatpūjāyāmāvāhanādikamitthaṃ vyākhyātamāgame āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ . bhaktyā niveśanaṃ tasya saṃsthāpanamudāhṛtam .. tavāsmīti tadīyatvadarśanaṃ sannidhāpanam . kriyāsamāptiparyantasthāpanaṃ sannibodhanam .. sakalīkaraṇaṃ proktaṃ tatsarvāṅgaprakāśanam .. iti . atra śūdrādipūjitārcāpūjāniṣedhavacanamavaiṣṇavaśūdrādiparameva na śūdrā bhagavadbhaktāste tu bhāgavatā narāḥ . sarvavarṇeṣu te śūdrā ye na bhaktā janārdane .. ityukteḥ . atha saptame pātram [bhāgavatam 7.14.28] ityādau śrīnāradoktau adhiṣṭhāna vicāre śrīmadarcāto'pi yaḥ pūruṣamātrātiśayastatrāpi jñāninaḥ, sa ca kaivalyakāmo bhaktyāśrayaḥ, tasmin prakaraṇe jñānaniṣṭhāya deyāni [bhāgavatam 7.25.1] ityupasaṃhāre jñānina eva dānapātratvena parmotkarṣokteḥ . anyatra tu na me bhaktaścaturvedī, nāyaṃ sukhāpo bhagavānityādau, muktānāmapi siddhānām [bhāgavatam 6.14.4] ityādau ca bhaktasyaiva tato'py utkarṣaḥ . kimuta tadupāsyāyāḥ śrīmadarcāyāḥ . ataeva tāmuddiśyoktaṃ nānuvrajati yo mohāt [bhāgavatam 6.14.4] ityādi . tathāpi pātramityādīnām artho'pi krameṇa darśyate (page 152) pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ . harirevaika urvīśa yanmayaṃ vai carācaram .. devarṣyarhatsu vai satsu tatra brahmātmajādiṣu . rājan yadagrapūjāyāṃ mataḥ pātratayācyutaḥ .. [bhāgavatam 7.14.3435] [287] tatra rājasūye jīvarāśibhirākīrṇa [bhāgavatam 7.14.36] ityādi . [288] sarveṣāṃ jīvānāmātmanaśca tarpaṇarūpā saiva bhavatītyarthaḥ purāṇy anena [bhāgavatam 7.14.37] ityādi . [289] jīvena jīvayitvā jīvāntaryāmirūpeṇetyarthaḥ teṣveva bhagavān [bhāgavatam 7.14.38] ityādi . tasmāttāratamyavartanātpuruṣaḥ prāyo manuṣyaḥ pātram . tatra jñānādikaṃ viśiṣṭamiti bhagavadvartanasyātiśayāt . tatrāpi ātmā yāvān yathā jñānādiparimāṇādikastathāsau pātramityarthaḥ . [290] evaṃ sthite'pi kālenopāsakadoṣotpattau satyāṃ bhedadṛṣṭyā viśiṣṭam adhiṣṭhānāntaraṃ prakāśitamityāha dṛṣṭvā teṣāṃ mitho nṛṇāmavajñānātmatāṃ nṛpa . tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā .. [bhāgavatam 7.14.38] mitho'vajñānamasammānaṃstasminnātmā buddhiryeṣāṃ bhāvaṃ dṛṣṭvā kriyāyai pūjādyarthamarcā kṛtā tatparicaryāmārgadarśanāya sā prakāśitetyarthaḥ . etena tādṛśadoṣayukteṣvapi kāryasādhakatvāt śrīmadarcāyā ādhikyameva vyañjitam . pratimā svalpabuddhīnāmityatra ca alpabuddhīnāmapītyarthaḥ . nṛsiṃhapurānādau brahmāmbarīṣādīnāmapi tatpūjāśravaṇāt . [291] tato'rcāyāṃ [bhāgavatam 7.14.40] . tata evaṃ prabhāvāt . kecidityadhiṣṭhāna vaiśiṣṭyena pūrvato'pyuttamasādhanatatparā ityarthaḥ . nanvavajñāvad dveṣe'pi siddhiḥ syādityāśaṅkyātiprasaṅgavāraṇecchayā prastutapuruṣa rūpādhiṣṭhānādararakṣecchayā ca taṃ vārayati upāstāpi iti . [292] atha puruṣeṣu pūrvoktaviśeṣaṃ jātyādinā vivṛṇoti puruṣeṣvapi [bhāgavatam 7.14.41] iti . yo dhatte taṃ supātraṃ viduḥ . [293] pūrvoktaṃ brāhmaṇarūpaṃ pātrameva stauti nanvasya [bhāgavatam 7.14.42] ity ādinā . jagadātmano jagati lokasaṅgrahadharmādhipravartanena tan niyanturityarthaḥ . daivataṃ pūjyatvena darśitam . ..7.14.. śrīnārado yudhiṣṭhiram ..286293.. [294] atha tadanantarādhyāyasyādāveva teṣu sarvotkṛṣṭamāha dvābhyām karmaniṣṭhāḥ [bhāgavatam 7.15.1] ityādi . anena yathātra mumukṣuprabhṛtīnāṃ jñānipūjaiva mukhyā, puruṣāntara pūjā tu tadabhāva eva tathā premabhaktikāmānāṃ premabhaktapūjā jñeyā . tataḥ premabhaktānāmapi yaccittasya paramāśrayarūpaṃ (page 153) tadabhivyakteḥ sutarāmevārcāyā ādhikyamapi . evaṃ tadāśrayarūpasya vilakṣaṇaprakāśasthānatvādeva śrīviṣṇorvyāpakatve'pi śālagrāmādiṣu nirdhāraṇam . tacca puruṣavannāntaryāmidṛṣṭyapekṣam . kintu svabhāvanirdeśaparameva . tannivāsakṣetrādīnāṃ mahā tīrthatvāpādanādinā kīkaṭādīnāmapi kṛtārtahtvakathanāt . tathā ca skānde śālagrāmaśilā yatra tattīrthaṃ yojanatrayam . tatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet .. pādme śālagrāmasamīpe tu krośamātraṃ samantataḥ . kīkaṭe'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ .. iti . tasmādarcāyā ādhikyameva hi sthitam . ..7.15.. śrīnārado yudhiṣṭhiram ..294.. [295] athādhiṣṭhānantarāṇi caivam . yathā sūryo'gnirbrāhmaṇā gāvo vaiṣṇavaḥ khaṃ marujjalam . bhūrātmā sarvabhūtāni bhadra pūjāpadāni me .. sūrye tu vidyayā trayyā haviṣāgnau yajeta mām . ātithyena tu viprāgrye goṣvaṅga yavasādinā .. vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā . vāyau mukhyadhiyā toye dravyaistoyapuraḥsaraiḥ .. sthaṇḍile mantrahṛdayairbhogairātmānamātmani . kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām .. dhiṣṇyeṣvityeṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ . yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcetsamāhitaḥ .. [bhāgavatam 11.11.4246] ṭīkā ca idānīmekādaśa pūjādhiṣṭhānānyāha sūrya iti . he bhadra ! adhiṣṭhānabhedena pūjāsādhanabhedamāha sūrya iti tribhiḥ . trayyā vidyayā sūktairupasthānādinā . aṅga he uddhava ! mukhyadhiyā prāṇa dṛṣṭyā . toye toyādibhirdravyaistarpaṇādinā . sthaṇḍile bhuvi . mantra hṛdayai rahasyamantranyāsaiḥ . sarvādhiṣṭhāneṣu dhyeyamāha dhiṣṇeṣv eteṣviti . iti anena prakāreṇa eṣa dhisṇyeṣu . ityeṣā . atra sarvatra caturbhujasyaivānusandhāne satyapi dvidhā gatiḥ . ekādhiṣṭhānaparicaryaivādhiṣṭhāturupāsanālakṣaṇā . mandira lepanādinā tadadhiṣṭhātṛpratiṣṭhāyā iva . yathā vaiṣṇave bandhusat kṛtyā goṣvaṅga yavasādinetyādi . yato bandhusatkāro vaiṣṇavaviṣayaka īśvare tu prabhubhāva upadiśyate . īśvare tadadhīneṣu [bhāgavatam 11.2.44] ity ādau . tathā gosampradānakameva yavasādibhojanadānaṃ yujyate . na tu śrīcaturbhujasamapradānakamabhakṣyatvāt . yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ . tattannivedayenmahyaṃ tadānantyāya kalpate .. [bhāgavatam 11.11.41] iti tatra ca pūrvamuktam . anyā tu sākṣādadhiṣṭhāturupāsanālakṣaṇā . yathā hṛdi khe dhyānaniṣṭhayā toye dravyaistoyapuraskṛtairityādi . atrāgnyādau tadantaryāmirūpasyaiva cintanaṃ kāryam . na jātu nijapremasevāviśeṣāśrayasvābhīṣṭarūpaviśeṣasya . sa tu sarvathā paramasukumāratvādibuddhijanitayā prītyaiva sevanīyaḥ . yathoktaṃ śrībhagavataiva vastropavītābharaṇaiḥ [bhāgavatam 11.27.29] (page 154) ityādi . teṣāṃ yathābhaktirītyā parameśvarasyāpi tathābhāvaḥ śrūyate . yathā nāradīye bhaktigrāhyo hṛṣīkeśo na dhanairdharaṇīdhara . bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham .. tasmādviprāḥ sadā bhaktiḥ kartavyā cakrapāṇinaḥ . janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet .. [ṇārড় 2.3.34] iti . atra dṛṣṭānta upajīvyaḥ . vaiparītye doṣaśca . yathā grīṣme jalasya pūjā praśastā varṣāsu ninditā . yaduktaṃ gāruḍe śuciśukragate kāle ye'rcayiṣyanti keśavam . jalasthaṃ vividhaiḥ puṣpairmucyante yamatāḍanāt .. dhanāgame prakurvanti jalasthaṃ vai janārdanam . ye janā nṛpatiśreṣṭha teṣāṃ vai narakaṃ dhruvam .. iti . evamanyatrāpi paricaryāvidhau taddeśakālasukhadāni śataśo vihitāni . tadviparītāni niṣiddhāni ca . viṣṇuyāmale viṣṇoḥ sarvartucaryāmiti . ataevoktaṃ yadyadiṣṭatamo loke [bhāgavatam 11.11.40] ityādi . tatra tatreṣṭa mantradhyānasthalaṃ ca sarvartumukhamayamanohararūparasagandha sparśaśabdamayatvenaiva dhyātuṃ vihitamasti . anyathā tattadāgrahasya vaiyarthyaṃ syāt . tasmādagnyādau tattadantaryāmirūpa eva bhāvya iti sthitam . ..11.11.. śrībhagavān ..295.. [296297] atha naivedyārpaṇaprasaṅge yaḥ kramadīpikādarśito niruddha nāmātmako mantrastasya sthāne śrīkṛṣṇaikāntikabhaktāstu tanmūla mantramevecchanti . tathā yacca tanmukhajyotiranugatatvena dhyātuṃ vidhīyate, tattu bhojanasamaye tanmukhaprasādameva manyante . bhojanaṃ tu yathā lokasiddhameva naralīlātvātśrīkṛṣṇasya . atha jape mantrārthasya nānātve'pi puruṣārthānukūla evāsau cintyaḥ . yathā śrīmadaṣṭākṣarādāvātmanivedanalakṣaṇacaturthyādyabhāvavati mantre tadanusandhānenaeti . evamanye'pi pūjāvidhayo yathāyathaṃ yojanīyāḥ . śuddhabhaktisiddhyarthaṃ sarvāsāṃ bhaktīnāmeva śuddhatvāśuddhatva rūpeṇa dvividho hi bhedaḥ sammata iti . tadetadarcanaṃ phalenāha evaṃ kriyāyogapathaiḥ pumān vaidikatāntrikaiḥ . arcannubhayataḥ siddhiṃ matto vindatyabhīpsitām .. [bhāgavatam 11.27.49] ubhayata ihāmutra ca . yathā māmeva nairapekṣyeṇa bhaktiyogena vindati . bhaktiyogaṃ sa labhata evaṃ yaḥ pūjayeta mām .. [bhāgavatam 11.27.53] nairapekṣyeṇa nirupādhinā bhaktiyogena premṇā . sa ca bhaktiyoga evaṃ pūjāyāḥ syādityāha bhaktīti . ..11.27.. śrībhagavān ..296297.. [298] yāni cātra vaiṣṇavacihnāna nirmālyadhāraṇacaraṇāmṛtapānādīnyaṅgāni teṣāṃ ca pṛthakpṛthakmāhātmyavṛndaṃ śāstrasahasreṣvanusandheyam . athārcanādhikārinirṇayaḥ . etadvai sarvavarṇānāmāśramāṇāṃ ca sammatam . śreyasāmuttamaṃ manye strīśūdrāṇāṃ ca mānada .. [bhāgavatam 11.27.4] (page 155) sarvavarṇānāṃ traivarṇikānām . tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye āgamoktena mārgeṇa strīśūdrairapi pūjanam . kartavyaṃ śraddhayā viṣṇościntayitvā patiṃ hṛdi .. śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam . sarve'pyāgamamārgeṇa kuryurvedānukāriṇā .. strīṇāmapyadhikāro'sti viṣṇorārādhanādiṣu . patipriyaratānāṃ ca śrutireṣā sanātanī .. [ড়dmaড় 6.84.48, 524] iti . viṣṇudharme [*EṇḍṇOṭE ॰5] devatāyāṃ ca mantre ca tathā mantraprade gurau . bhaktiraṣṭavidhā yasya tasya kṛṣṇaḥ prasīdati .. tadbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam . sumanā arcayennityaṃ tadarthe dambhavarjanam .. tatkathāśravaṇe rāgastadarthe cāṅgavikriyā . tadanusmaraṇaṃ nityaṃ yastannāmopajīvati .. bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate . sa muniḥ satyavādī ca kīrtimān sa bhavennaraḥ .. iti . kiṃ ca tattvasāgare yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ . tathā dīkṣāvidhānena dvijatvaṃ jāyate nṝṇām .. iti . atha kṛte śuklaścaturbāhuḥ [bhāgavatam 11.5.19] ityādinā yugabhede yaś copāsanāyāmāvirbhāvabheda ucyate, sa ca prāyika eva . tebhyaś caturbhyo'nyeṣāmupāsanā śāstrādeva . anyathetaropāsanāyāḥ kālāsamāveśaḥ syāt . śrūyante ca sarvatra yuge sarvopāsakāḥ . tasmātsarvair api sarvadāpi yathecchaṃ sarva evāvirbhāvāḥ pūjyā iti sthtiam . ata etadvai sarvavarṇānāṃ [bhāgavatam 11.27.4] ityādikaṃ sarvasammatameva .. ..11.27.. uddhavaḥ śrībhagavantam ..298.. [299] tadetadarcanaṃ vyākhyātam . asyāṅgāni cāgamādau jñeyāni . tathā śrī kṛṣṇajanmāṣṭamīkārttikavrataikādaśīmāghasnānādikamatraivāntara bhāvyam . tatra janmāṣṭamī yathā viṣṇurahasye brahmanāradasaṃvāde tuṣṭyarthaṃ devakīsūnorjayantīsambhavaṃ vratam . kartavyaṃ vittāśāṭhyena bhaktyā bhaktajanairapi . akurvan yāti nirayaṃ yāvadindrāścaturdaśa .. iti . tathā kṛṣṇajanmāṣṭamīṃ tyaktvā yo'nyadvratamupāsate . nāpnoti sukṛtaṃ kiñciddṛṣṭaṃ śrutamathāpi vā .. iti . vittāśāṭhyaṃ coktamaṣṭame dharmāya yaśase'rthāya kāmāya svajanāya ca . pañcadhā vibhajan vittamihāmutra ca modate .. [bhāgavatam 8.19.37] iti . atha kārttiko yathā skānde ekataḥ sarvatīrthāni ityādikamuktvā ekataḥ kārttiko vatsa sarvadā keśavapriyaḥ . yatkiñcitkriyate puṇyaṃ viṣṇumuddiśya kārttike . tadakṣayaṃ bhavetsarvaṃ satyoktaṃ tava nārada .. iti . avratena kṣipedyastu māsaṃ dāmodarapriyam . tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ .. iti . athaikādaśī tatra tāvadasyā avaiṣṇave'pi nityatvam . tatra sāmānyataḥ viṣṇudharme vaiṣṇavo vātha sauro vā kuryādekādaśīvratamiti . saurapurāṇe vaiṣṇavo vātha śaivo vā sauro' (page 156) pyetatsamācaretiti . viśeṣataśca nāradapañcarātre dīkṣānantarāvaśyakṛtyakathane samayāśca pravakṣyāmi ityādau . ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi . jāgaraṃ niśi kurvīta viśeṣāccārcayedvibhum .. iti . viṣṇuyāmale'pi tatkathane dig . biddhaikādaśīvratam śuklākṛṣṇāvibhedaścāsadvyāpāro vrate tathā . śaktau phalādibhuktiśca śrāddhaṃ caikādaśīdine .. dvādaśyāṃ ca divāsvāpastulasyāvacayastathā .. tatra viṣṇordivā snānamapi niṣiddhatvenoktam . pādmottarakhaṇḍe ca vaiṣṇavadharmakathane dvādaśīvrataniṣṭhatā iti . tathā skānde kāśī khaṇḍe sauparṇadvārakāmāhātmye cacandraśarmaṇo bhagavaddharma pratijñā adyaprabhṛti kartavyaṃ yanmayā kṛṣṇa tacchṛṇu . ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā .. mahābhaktyātra kartavyaṃ pratyahaṃ pūjanaṃ tava . palārdhenāpi biddhaṃ tu moktavyaṃ vāsaraṃ tava .. tvatprītyāṣṭau mayā kāryā dvādaśyāṃ vratasaṃyutāḥ .. ityādikāḥ . ata uktamāgneye ekādaśyāṃ na bhoktavyaṃ tadvrataṃ vaiṣṇavaṃ mahat . iti . gautamīye vaiṣṇavo yadi bhuñjīta ekādaśyāṃ pramādataḥ . viṣṇvarcanaṃ vṛthā tasya narakaṃ ghoramāpnuyāt .. matsyabhaviṣyapurāṇayoḥ ekādaśyāṃ nirāhāro yo bhuṅkte dvādaśīdine . śuklā vā yadi vā kṛṣṇā tadvrataṃ vaiṣṇavaṃ mahat .. iti . skānde mātṛhā pitṛhā caiva bhrātṛhā guruhā tathā . ekādaśyāṃ tu yo bhuṅkte viṣṇulokacyuto bhavet .. iti . atra vaiṣṇavānāṃ nirāhāratvaṃ nāma mahāprasādānnaparityāga eva . teṣāmanyabhojanasya nityameva niṣiddhatvāt . yathoktaṃ nārada
|
|||
|