Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 84 страница



atha mānasapūjāmāhātmyaṃ yathā nāradapañcarātre śrīnārāyaṇa

vākyam ayaṃ yo mānaso yogo jarāvyādhibhayāpahaḥ ityādau

yaścaitatparayā bhaktyā sakṛtkuryānmahāmate .

kramoditena vidhinā tasya tuṣyāmyahaṃ mune .. iti .

eṣā kvacitsvatantrāpi bhavati . manomayyāṃ mūrteraṣṭamatayā

svātantryeṇa vidhānāt arcādau hṛdaye vāpi yathopalabdhopacārakaiḥ [bhāgavatam

11.3.51] ityāvirhotravacanena vāśabdāt .

atha pūjāsthānāni vicāryante . tāni ca vividhāni . tatra śālagrāmādikaṃ tat

tadbhagavadākārādhiṣṭhānamiti cintyam . ākāravailakṣaṇyāt .

śālagrāmaśilā yatra tatra sannihito hariḥ ityādyukteḥ . tatra ca

sveṣṭākārasyaiva bhagavato'dhiṣṭhānaṃ suṣṭhu siddhikaram . tasminn

evāyatnatastadīyaprākaṭyāt . mūrtyābhimatayātmanaḥ [bhāgavatam 11.3.49] ity

ukteḥ . śrīkṛṣṇādīnāṃ tu mathurādikṣetraṃ mahādhiṣṭhānam . mathurā

bhagavān yatra nityaṃ sannihito hariḥ [bhāgavatam 1.10.28] ityādyukteḥ . tathā tat

tanmantradhyeyavaibhavatvena mathurāvṛndāvanādīnāṃ śrīgopāla

tāpanyādau prakhyātatvāt . mathurādikṣetrāṇyevānyatrādhiṣṭhāne

dhyānena prakāśya teṣu bhagavāṃścintyate .

atha śrīmatpratimāyāṃ tu tadākārakarūpatayaiva cintayanti ākāraikyāt .

śilābuddhiḥ (page 151) kṛtā kiṃ vā pratimāyāṃ harermayā iti bhāvanāntare

doṣaśravaṇācca . evameva śrībhagavatā calācaleti dvividhā pratiṣṭhā

jīvamandiram [bhāgavatam 11.27.13] ityuktam . pratiṣṭhā pratimā jīvasya jīvayituḥ

paramātmano mama mandiraṃ madaṅgapratyaṅgairekākāratāspadamity

arthaḥ . yadvā pratiṣṭhālakṣaṇena karmaṇā pūrvoktā pratimā mama tad

āspadaṃ bhavatītyarthaḥ . tathā ca śrīhayaśīrṣapañcarātre śrīmūrti

pratiṣṭhāprasaṅge viṣṇo sannihito bhava iti sānnidhyakaraṇamantra

viśeṣānantaraṃ mantrāntaram

yacca te paramaṃ tattvaṃ yacca jñānamayaṃ vapuḥ .

tatsarvamekato līnamasmin dehe vibudhyatām .. iti .

athavā jīvamandiraṃ sarvajīvānāṃ paramāśrayaḥ sākṣādbhagavāneva

pratiṣṭhetyarthaḥ . paramopāsakāśca sākṣātparameśvaratvenaiva tāṃ

paśyanti . bhedasphūrterbhaktivicchedakatvāttathaiva hyucitam . ittham

evoktaṃ bhagavatā

vastropavītābharaṇa patrasraggandhalepanaiḥ .

alaṅkurvīta saprema madbhakto māṃ yathocitam .. [bhāgavatam 11.27.28]

ityatra māmiti sapremeti ca . ataeva viṣṇudharme tāmadhikṛtya ambarīṣaṃ

prati śrīviṣṇuvākyam

tasyāṃ cittaṃ samāveśya tyaja cānyān vyāpāśrayān .

pūjitā saiva te bhaktyā dhyātā caivopakāriṇī ..

gacchaṃstiṣṭhan svapan bhuñjaṃstāmevāgre ca pṛṣṭhataḥ .

uparyadhastathā pārśve citnayaṃstāmathātmanaḥ .. ityādi .

ataeva tatpūjāyāmāvāhanādikamitthaṃ vyākhyātamāgame

āvāhanaṃ cādareṇa sammukhīkaraṇaṃ prabhoḥ .

bhaktyā niveśanaṃ tasya saṃsthāpanamudāhṛtam ..

tavāsmīti tadīyatvadarśanaṃ sannidhāpanam .

kriyāsamāptiparyantasthāpanaṃ sannibodhanam ..

sakalīkaraṇaṃ proktaṃ tatsarvāṅgaprakāśanam .. iti .

atra śūdrādipūjitārcāpūjāniṣedhavacanamavaiṣṇavaśūdrādiparameva

na śūdrā bhagavadbhaktāste tu bhāgavatā narāḥ .

sarvavarṇeṣu te śūdrā ye na bhaktā janārdane .. ityukteḥ .

atha saptame pātram [bhāgavatam 7.14.28] ityādau śrīnāradoktau adhiṣṭhāna

vicāre śrīmadarcāto'pi yaḥ pūruṣamātrātiśayastatrāpi jñāninaḥ, sa ca

kaivalyakāmo bhaktyāśrayaḥ, tasmin prakaraṇe jñānaniṣṭhāya deyāni

[bhāgavatam 7.25.1] ityupasaṃhāre jñānina eva dānapātratvena parmotkarṣokteḥ .

anyatra tu na me bhaktaścaturvedī, nāyaṃ sukhāpo bhagavānityādau,

muktānāmapi siddhānām [bhāgavatam 6.14.4] ityādau ca bhaktasyaiva tato'py

utkarṣaḥ . kimuta tadupāsyāyāḥ śrīmadarcāyāḥ . ataeva tāmuddiśyoktaṃ

nānuvrajati yo mohāt [bhāgavatam 6.14.4] ityādi . tathāpi pātramityādīnām

artho'pi krameṇa darśyate (page 152)

pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ .

harirevaika urvīśa yanmayaṃ vai carācaram ..

devarṣyarhatsu vai satsu tatra brahmātmajādiṣu .

rājan yadagrapūjāyāṃ mataḥ pātratayācyutaḥ .. [bhāgavatam 7.14.3435]

[287]

tatra rājasūye jīvarāśibhirākīrṇa [bhāgavatam 7.14.36] ityādi .

[288]

sarveṣāṃ jīvānāmātmanaśca tarpaṇarūpā saiva bhavatītyarthaḥ purāṇy

anena [bhāgavatam 7.14.37] ityādi .

[289]

jīvena jīvayitvā jīvāntaryāmirūpeṇetyarthaḥ teṣveva bhagavān [bhāgavatam

7.14.38] ityādi . tasmāttāratamyavartanātpuruṣaḥ prāyo manuṣyaḥ pātram .

tatra jñānādikaṃ viśiṣṭamiti bhagavadvartanasyātiśayāt . tatrāpi ātmā

yāvān yathā jñānādiparimāṇādikastathāsau pātramityarthaḥ .

[290]

evaṃ sthite'pi kālenopāsakadoṣotpattau satyāṃ bhedadṛṣṭyā viśiṣṭam

adhiṣṭhānāntaraṃ prakāśitamityāha

dṛṣṭvā teṣāṃ mitho nṛṇāmavajñānātmatāṃ nṛpa .

tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā .. [bhāgavatam 7.14.38]

mitho'vajñānamasammānaṃstasminnātmā buddhiryeṣāṃ bhāvaṃ dṛṣṭvā

kriyāyai pūjādyarthamarcā kṛtā tatparicaryāmārgadarśanāya sā

prakāśitetyarthaḥ . etena tādṛśadoṣayukteṣvapi kāryasādhakatvāt

śrīmadarcāyā ādhikyameva vyañjitam . pratimā svalpabuddhīnāmityatra

ca alpabuddhīnāmapītyarthaḥ . nṛsiṃhapurānādau

brahmāmbarīṣādīnāmapi tatpūjāśravaṇāt .

[291]

tato'rcāyāṃ [bhāgavatam 7.14.40] . tata evaṃ prabhāvāt . kecidityadhiṣṭhāna

vaiśiṣṭyena pūrvato'pyuttamasādhanatatparā ityarthaḥ . nanvavajñāvad

dveṣe'pi siddhiḥ syādityāśaṅkyātiprasaṅgavāraṇecchayā prastutapuruṣa

rūpādhiṣṭhānādararakṣecchayā ca taṃ vārayati upāstāpi iti .

[292]

atha puruṣeṣu pūrvoktaviśeṣaṃ jātyādinā vivṛṇoti puruṣeṣvapi [bhāgavatam

7.14.41] iti . yo dhatte taṃ supātraṃ viduḥ .

[293]

pūrvoktaṃ brāhmaṇarūpaṃ pātrameva stauti nanvasya [bhāgavatam 7.14.42] ity

ādinā . jagadātmano jagati lokasaṅgrahadharmādhipravartanena tan

niyanturityarthaḥ . daivataṃ pūjyatvena darśitam .

..7.14.. śrīnārado yudhiṣṭhiram ..286293..

[294]

atha tadanantarādhyāyasyādāveva teṣu sarvotkṛṣṭamāha dvābhyām

karmaniṣṭhāḥ [bhāgavatam 7.15.1] ityādi .

anena yathātra mumukṣuprabhṛtīnāṃ jñānipūjaiva mukhyā, puruṣāntara

pūjā tu tadabhāva eva tathā premabhaktikāmānāṃ premabhaktapūjā

jñeyā . tataḥ premabhaktānāmapi yaccittasya paramāśrayarūpaṃ (page 153)

tadabhivyakteḥ sutarāmevārcāyā ādhikyamapi . evaṃ tadāśrayarūpasya

vilakṣaṇaprakāśasthānatvādeva śrīviṣṇorvyāpakatve'pi śālagrāmādiṣu

nirdhāraṇam . tacca puruṣavannāntaryāmidṛṣṭyapekṣam . kintu

svabhāvanirdeśaparameva . tannivāsakṣetrādīnāṃ mahā

tīrthatvāpādanādinā kīkaṭādīnāmapi kṛtārtahtvakathanāt . tathā ca

skānde

śālagrāmaśilā yatra tattīrthaṃ yojanatrayam .

tatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet ..

pādme

śālagrāmasamīpe tu krośamātraṃ samantataḥ .

kīkaṭe'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ .. iti .

tasmādarcāyā ādhikyameva hi sthitam .

..7.15.. śrīnārado yudhiṣṭhiram ..294..

[295]

athādhiṣṭhānantarāṇi caivam . yathā

sūryo'gnirbrāhmaṇā gāvo vaiṣṇavaḥ khaṃ marujjalam .

bhūrātmā sarvabhūtāni bhadra pūjāpadāni me ..

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām .

ātithyena tu viprāgrye goṣvaṅga yavasādinā ..

vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā .

vāyau mukhyadhiyā toye dravyaistoyapuraḥsaraiḥ ..

sthaṇḍile mantrahṛdayairbhogairātmānamātmani .

kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām ..

dhiṣṇyeṣvityeṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ .

yuktaṃ caturbhujaṃ śāntaṃ dhyāyannarcetsamāhitaḥ .. [bhāgavatam 11.11.4246]

ṭīkā ca idānīmekādaśa pūjādhiṣṭhānānyāha sūrya iti . he bhadra !

adhiṣṭhānabhedena pūjāsādhanabhedamāha sūrya iti tribhiḥ . trayyā

vidyayā sūktairupasthānādinā . aṅga he uddhava ! mukhyadhiyā prāṇa

dṛṣṭyā . toye toyādibhirdravyaistarpaṇādinā . sthaṇḍile bhuvi . mantra

hṛdayai rahasyamantranyāsaiḥ . sarvādhiṣṭhāneṣu dhyeyamāha dhiṣṇeṣv

eteṣviti . iti anena prakāreṇa eṣa dhisṇyeṣu . ityeṣā .

atra sarvatra caturbhujasyaivānusandhāne satyapi dvidhā gatiḥ .

ekādhiṣṭhānaparicaryaivādhiṣṭhāturupāsanālakṣaṇā . mandira

lepanādinā tadadhiṣṭhātṛpratiṣṭhāyā iva . yathā vaiṣṇave bandhusat

kṛtyā goṣvaṅga yavasādinetyādi . yato bandhusatkāro vaiṣṇavaviṣayaka

īśvare tu prabhubhāva upadiśyate . īśvare tadadhīneṣu [bhāgavatam 11.2.44] ity

ādau . tathā gosampradānakameva yavasādibhojanadānaṃ yujyate . na tu

śrīcaturbhujasamapradānakamabhakṣyatvāt .

yadyadiṣṭatamaṃ loke yaccātipriyamātmanaḥ .

tattannivedayenmahyaṃ tadānantyāya kalpate .. [bhāgavatam 11.11.41]

iti tatra ca pūrvamuktam . anyā tu sākṣādadhiṣṭhāturupāsanālakṣaṇā .

yathā hṛdi khe dhyānaniṣṭhayā toye dravyaistoyapuraskṛtairityādi .

atrāgnyādau tadantaryāmirūpasyaiva cintanaṃ kāryam .

na jātu nijapremasevāviśeṣāśrayasvābhīṣṭarūpaviśeṣasya . sa tu

sarvathā paramasukumāratvādibuddhijanitayā prītyaiva sevanīyaḥ .

yathoktaṃ śrībhagavataiva vastropavītābharaṇaiḥ [bhāgavatam 11.27.29] (page 154)

ityādi . teṣāṃ yathābhaktirītyā parameśvarasyāpi tathābhāvaḥ śrūyate .

yathā nāradīye

bhaktigrāhyo hṛṣīkeśo na dhanairdharaṇīdhara .

bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham ..

tasmādviprāḥ sadā bhaktiḥ kartavyā cakrapāṇinaḥ .

janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet .. [ṇārড় 2.3.34] iti .

atra dṛṣṭānta upajīvyaḥ . vaiparītye doṣaśca . yathā grīṣme jalasya pūjā

praśastā varṣāsu ninditā . yaduktaṃ gāruḍe

śuciśukragate kāle ye'rcayiṣyanti keśavam .

jalasthaṃ vividhaiḥ puṣpairmucyante yamatāḍanāt ..

dhanāgame prakurvanti jalasthaṃ vai janārdanam .

ye janā nṛpatiśreṣṭha teṣāṃ vai narakaṃ dhruvam .. iti .

evamanyatrāpi paricaryāvidhau taddeśakālasukhadāni śataśo vihitāni .

tadviparītāni niṣiddhāni ca . viṣṇuyāmale viṣṇoḥ sarvartucaryāmiti .

ataevoktaṃ yadyadiṣṭatamo loke [bhāgavatam 11.11.40] ityādi . tatra tatreṣṭa

mantradhyānasthalaṃ ca sarvartumukhamayamanohararūparasagandha

sparśaśabdamayatvenaiva dhyātuṃ vihitamasti . anyathā tattadāgrahasya

vaiyarthyaṃ syāt . tasmādagnyādau tattadantaryāmirūpa eva bhāvya iti

sthitam .

..11.11.. śrībhagavān ..295..

[296297]

atha naivedyārpaṇaprasaṅge yaḥ kramadīpikādarśito niruddha

nāmātmako mantrastasya sthāne śrīkṛṣṇaikāntikabhaktāstu tanmūla

mantramevecchanti . tathā yacca tanmukhajyotiranugatatvena dhyātuṃ

vidhīyate, tattu bhojanasamaye tanmukhaprasādameva manyante .

bhojanaṃ tu yathā lokasiddhameva naralīlātvātśrīkṛṣṇasya .

atha jape mantrārthasya nānātve'pi puruṣārthānukūla evāsau cintyaḥ . yathā

śrīmadaṣṭākṣarādāvātmanivedanalakṣaṇacaturthyādyabhāvavati mantre

tadanusandhānenaeti . evamanye'pi pūjāvidhayo yathāyathaṃ yojanīyāḥ .

śuddhabhaktisiddhyarthaṃ sarvāsāṃ bhaktīnāmeva śuddhatvāśuddhatva

rūpeṇa dvividho hi bhedaḥ sammata iti . tadetadarcanaṃ phalenāha

evaṃ kriyāyogapathaiḥ pumān vaidikatāntrikaiḥ .

arcannubhayataḥ siddhiṃ matto vindatyabhīpsitām .. [bhāgavatam 11.27.49]

ubhayata ihāmutra ca . yathā

māmeva nairapekṣyeṇa bhaktiyogena vindati .

bhaktiyogaṃ sa labhata evaṃ yaḥ pūjayeta mām .. [bhāgavatam 11.27.53]

nairapekṣyeṇa nirupādhinā bhaktiyogena premṇā . sa ca bhaktiyoga evaṃ

pūjāyāḥ syādityāha bhaktīti .

..11.27.. śrībhagavān ..296297..

[298]

yāni cātra vaiṣṇavacihnāna nirmālyadhāraṇacaraṇāmṛtapānādīnyaṅgāni

teṣāṃ ca pṛthakpṛthakmāhātmyavṛndaṃ śāstrasahasreṣvanusandheyam .

athārcanādhikārinirṇayaḥ .

etadvai sarvavarṇānāmāśramāṇāṃ ca sammatam .

śreyasāmuttamaṃ manye strīśūdrāṇāṃ ca mānada .. [bhāgavatam 11.27.4] (page

155)

sarvavarṇānāṃ traivarṇikānām . tathā ca smṛtyarthasāre pādme ca

vaiśākhamāhātmye

āgamoktena mārgeṇa strīśūdrairapi pūjanam .

kartavyaṃ śraddhayā viṣṇościntayitvā patiṃ hṛdi ..

śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam .

sarve'pyāgamamārgeṇa kuryurvedānukāriṇā ..

strīṇāmapyadhikāro'sti viṣṇorārādhanādiṣu .

patipriyaratānāṃ ca śrutireṣā sanātanī .. [ড়dmaড় 6.84.48, 524] iti .

viṣṇudharme [*EṇḍṇOṭE ॰5]

devatāyāṃ ca mantre ca tathā mantraprade gurau .

bhaktiraṣṭavidhā yasya tasya kṛṣṇaḥ prasīdati ..

tadbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam .

sumanā arcayennityaṃ tadarthe dambhavarjanam ..

tatkathāśravaṇe rāgastadarthe cāṅgavikriyā .

tadanusmaraṇaṃ nityaṃ yastannāmopajīvati ..

bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate .

sa muniḥ satyavādī ca kīrtimān sa bhavennaraḥ .. iti .

kiṃ ca tattvasāgare

yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ .

tathā dīkṣāvidhānena dvijatvaṃ jāyate nṝṇām .. iti .

atha kṛte śuklaścaturbāhuḥ [bhāgavatam 11.5.19] ityādinā yugabhede yaś

copāsanāyāmāvirbhāvabheda ucyate, sa ca prāyika eva . tebhyaś

caturbhyo'nyeṣāmupāsanā śāstrādeva . anyathetaropāsanāyāḥ

kālāsamāveśaḥ syāt . śrūyante ca sarvatra yuge sarvopāsakāḥ . tasmātsarvair

api sarvadāpi yathecchaṃ sarva evāvirbhāvāḥ pūjyā iti sthtiam . ata etadvai

sarvavarṇānāṃ [bhāgavatam 11.27.4] ityādikaṃ sarvasammatameva ..

..11.27.. uddhavaḥ śrībhagavantam ..298..

[299]

tadetadarcanaṃ vyākhyātam . asyāṅgāni cāgamādau jñeyāni . tathā śrī

kṛṣṇajanmāṣṭamīkārttikavrataikādaśīmāghasnānādikamatraivāntara

bhāvyam . tatra janmāṣṭamī yathā viṣṇurahasye brahmanāradasaṃvāde

tuṣṭyarthaṃ devakīsūnorjayantīsambhavaṃ vratam .

kartavyaṃ vittāśāṭhyena bhaktyā bhaktajanairapi .

akurvan yāti nirayaṃ yāvadindrāścaturdaśa .. iti .

tathā

kṛṣṇajanmāṣṭamīṃ tyaktvā yo'nyadvratamupāsate .

nāpnoti sukṛtaṃ kiñciddṛṣṭaṃ śrutamathāpi vā .. iti .

vittāśāṭhyaṃ coktamaṣṭame

dharmāya yaśase'rthāya kāmāya svajanāya ca .

pañcadhā vibhajan vittamihāmutra ca modate .. [bhāgavatam 8.19.37] iti .

atha kārttiko yathā skānde ekataḥ sarvatīrthāni ityādikamuktvā

ekataḥ kārttiko vatsa sarvadā keśavapriyaḥ .

yatkiñcitkriyate puṇyaṃ viṣṇumuddiśya kārttike .

tadakṣayaṃ bhavetsarvaṃ satyoktaṃ tava nārada .. iti .

avratena kṣipedyastu māsaṃ dāmodarapriyam .

tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ .. iti .

athaikādaśī tatra tāvadasyā avaiṣṇave'pi nityatvam . tatra sāmānyataḥ

viṣṇudharme vaiṣṇavo vātha sauro vā kuryādekādaśīvratamiti .

saurapurāṇe

vaiṣṇavo vātha śaivo vā sauro' (page 156) pyetatsamācaretiti . viśeṣataśca

nāradapañcarātre dīkṣānantarāvaśyakṛtyakathane samayāśca

pravakṣyāmi ityādau .

ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi .

jāgaraṃ niśi kurvīta viśeṣāccārcayedvibhum .. iti .

viṣṇuyāmale'pi tatkathane dig . biddhaikādaśīvratam

śuklākṛṣṇāvibhedaścāsadvyāpāro vrate tathā .

śaktau phalādibhuktiśca śrāddhaṃ caikādaśīdine ..

dvādaśyāṃ ca divāsvāpastulasyāvacayastathā ..

tatra viṣṇordivā snānamapi niṣiddhatvenoktam . pādmottarakhaṇḍe ca

vaiṣṇavadharmakathane dvādaśīvrataniṣṭhatā iti . tathā skānde kāśī

khaṇḍe sauparṇadvārakāmāhātmye cacandraśarmaṇo bhagavaddharma

pratijñā

adyaprabhṛti kartavyaṃ yanmayā kṛṣṇa tacchṛṇu .

ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā ..

mahābhaktyātra kartavyaṃ pratyahaṃ pūjanaṃ tava .

palārdhenāpi biddhaṃ tu moktavyaṃ vāsaraṃ tava ..

tvatprītyāṣṭau mayā kāryā dvādaśyāṃ vratasaṃyutāḥ .. ityādikāḥ .

ata uktamāgneye ekādaśyāṃ na bhoktavyaṃ tadvrataṃ vaiṣṇavaṃ mahat . iti .

gautamīye

vaiṣṇavo yadi bhuñjīta ekādaśyāṃ pramādataḥ .

viṣṇvarcanaṃ vṛthā tasya narakaṃ ghoramāpnuyāt ..

matsyabhaviṣyapurāṇayoḥ

ekādaśyāṃ nirāhāro yo bhuṅkte dvādaśīdine .

śuklā vā yadi vā kṛṣṇā tadvrataṃ vaiṣṇavaṃ mahat .. iti .

skānde

mātṛhā pitṛhā caiva bhrātṛhā guruhā tathā .

ekādaśyāṃ tu yo bhuṅkte viṣṇulokacyuto bhavet .. iti .

atra vaiṣṇavānāṃ nirāhāratvaṃ nāma mahāprasādānnaparityāga eva .

teṣāmanyabhojanasya nityameva niṣiddhatvāt . yathoktaṃ nārada



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.