Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 83 страница



devadevo jagatsvāmī kalikāle viśeṣataḥ ..

nirīkṣitā narairyaistu tulasīvanavāṭikā .

ropitā yaistu vidhinā samprāptaṃ paramaṃ padam ..

skānda eva tulasīstave tulasīnāmamātreṇa prīṇātyasuradarpahā iti .

tadevaṃ pādasevā vyākhyātā . prasaṅgasaṅgatyā gaṅgādisevā ca .

taccāgamoktāvāhanādikramakam . tanmārge śraddhā cedāśritamantra

gurustaṃ viśeṣataḥ pṛcchet . tathodāhṛtam labdhvānugraha ācāryāttena

sandarśitāgamaḥ [bhāgavatam 11.3.48] ityādinā .

yadyapi śrībhāgavatamate pañcarātrādivadarcanamārgasyāvaśyakatvaṃ

nāsti, tadvināpi śaraṇāpattyādīnāmekatareṇāpi puruṣārthasiddher

abhihitatvāt, tathāpi śrīnāradādivartmānusaradbhiḥ śrībhagavatā saha

sambandhaviśeṣaṃ dīkṣāvidhānena śrīgurucaraṇasampāditaṃ

cikīrṣadbhiḥ kṛtāyāṃ dīkṣāyāmarcanamavaśyaṃ kriyetaiva .

divyaṃ jñānaṃ yato dadyātkuryātpāpasya saṅkṣayam .

tasmāddīkṣeti sā proktā deśikaistattvakovidaiḥ ..

ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca .

gṛhṇīyādvaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ .. [ḥBV 2.910] (page

145) ityāgamāt .

divyaṃ jñānaṃ hyatra śrīmati mantre bhagavatsvarūpajñānaṃ, tena

bhagavatā sambandhaviśeṣajñānaṃ ca . yathā pādmottarakhaṇḍādāv

aṣṭākṣarādikamadhikṛtya vivṛtamasti ye tu sampattimanto gṛhasthāsteṣāṃ

tvarcanamārga eva mukhyaḥ . yathoktaṃ śrīvāsudevaṃ prati munibhiḥ

ayaṃ svastyayanaḥ panthā dvijātergṛhamedhinaḥ .

yacchraddhayāptavittena śuklenejyeta pūruṣaḥ .. [bhāgavatam 10.84.37] iti .

tadakṛtvā hi niṣkiñcanavatkevalasmaraṇādiniṣṭhatve vittaśāṭhya

vipratipattiḥ syāt . paradvārā tatsampādanaṃ vyavahāra

niṣṭhatvasyālasatvasya vā pratipādakam . tato'śraddhāmayatvāddhinameva

tat . tataśca yo'māyayā satatayānuvṛttyā ityādyupadeśādbhraśyet .

kiṃ ca gṛhasthānāṃ paricaryāmārge dravyasādhyatayārcanamārgād

aviśeṣeṇa prāpte'pyarcanamārgasyaiva prādhānyamatyantavidhi

sāpekṣatvātteṣām . tathā gārhasthyadharmasya devatāyāgasya śākhā

pallavādisekasthānīyasya mūlasekarūpaṃ tadarcanamityapi tadakaraṇe

mahān doṣaḥ . ataḥ skānde śrīprahlādavākyam

keśavārcā gṛhe yasya na tiṣṭhati mahīpate .

tasyānnaṃ naiva bhoktavyamabhakṣyeṇa samaṃ smṛtam .. iti .

dīkṣitānāṃ tu sarveṣāṃ tadakaraṇe narakapātaḥ śrūyate . yathā viṣṇu

dharmottare

ekakālaṃ dvikālaṃ vā trikālaṃ pūjayeddharim .

apūjyabhojanaṃ kurvannarakāṇi vrajennaraḥ .. ityādi .

aśaktamayogyaṃ prati ca āgneye

pūjitaṃ pūjyamānaṃ vā yaḥ paśyedbhaktimato harim .

śraddhayā modayedyastu so'pi yogaphalaṃ labhet .. iti .

yogo'tra pañcarātrādyuktaḥ kriyāyogaḥ . kvacidatra mānasapūjā ca

vihitāsti . tathā ca pādmottarakhaṇḍe sādhāraṇaṃ hi sarveṣāṃ mānasejyā

nṝṇāṃ priyā iti .

kiṃ cāsminnarcanamārge'vaśyaṃ vidhirapekṣaṇīyaḥ . tataḥ pūrvaṃ dīkṣā

kartavyā . atha śāstrīyaṃ vidhānaṃ ca śikṣaṇīyam .

dīkṣā yathāgame

dvijānāmanupetānāṃ svakarmādhyayanādiṣu .

yathādhikāro nāstīha syāccopanayanādanu ..

tathātrādīkṣitānāṃ tu mantradevārcanādiṣu .

nādhikāro'styataḥ kuryādātmānaṃ śivasaṃstutam .. [ḥBV 2.34] iti .

śāstrīyavidhānaṃ ca yathā viṣṇurahasye

avijñāya vidhānoktaṃ haripūjāvidhikriyām .

kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ .. iti .

bhaktyā paramādareṇaiva śatabhāgavaṃ prāpnoti . anyathā tāvantamapi

netyarthaḥ . vidhau tu vaiṣṇavasampradāyānusāra eva pramāṇam . yato

viṣṇurahasye

arcayanti sadā viṣṇuṃ manovākkāyakarmabhiḥ .

teṣāṃ hi vacanaṃ grāhyaṃ te hi viṣṇusamā matāḥ ..

kaurme

saṃspṛṣṭvā vaiṣṇavān viprān viṣṇuśāstraviśāradān .

cīrṇavratān sadācārān taduktaṃ yatnataścaret .. (page 146)

vaiṣṇavatantre

yeṣāṃ gurau ca japye ca viṣṇau ca paramātmani .

nāsti bhaktiḥ sadā teṣāṃ vacanaṃ parivarjayet .. iti .

tathāha evaṃ sadā ityādau tanniṣṭhaviprābhihitaḥ śaśāsa ha [bhāgavatam 3.4.18]

iti . ambarīṣa iti prakaraṇalabdham ..

..9.4.. śrīśukaḥ ..286..

[287]

nanu bhagavannāmātmakā eva mantrāḥ . tatra viśeṣeṇa namaḥśabdādy

alaṃkṛtāḥ śrībhagavatā śrīmadṛṣibhiścāhitaśaktiviśeṣāḥ śrībhagavatā

samamātmasambandhaviśeṣapratipādakāśca . tatra kevalāni śrībhagavan

nāmānyapi nirapekṣāṇyeva paramapuruṣārthaphalaparyantadāna

samarthāni . tato mantreṣu nāmato'pyadhikasāmarthye labdhe kathaṃ

dīkṣādyapekṣā . ucyate . yadyapi svarūpato nāsti tathāpi prāyaḥ svabhāvato

dehādisambandhena kadarthaśīlānāṃ vikṣiptacittānāṃ janānāṃ tattat

saṃkocīkaraṇāya śrīmadṛṣiprabhṛtibhiratrārcanamārge kvacitkvacitkācit

kācinmaryādā sthāpitāsti . tatastadullaṅghane śāstraṃ prāyaścittam

udbhāvayati .

tata ubhayamapi nāsamañjasamiti tatra tattadapekṣā nāsti . yathā śrī

rāmacandramuddiśya rāmārcanacandrikāyāṃ

vaiṣṇaveṣvapi mantreṣu rāmamantrāḥ phalādhikāḥ .

gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ ..

vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi .

vinaiva nyāsavidhinā japamātreṇa siddhidāḥ .. iti .

evaṃ sādhyatvādiparīkṣānapekṣā ca kvacitśrūyate . yathoktaṃ mantradeva

prakāśikāyām

sauramantrāśca ye'pi syurvaiṣṇavā nārasiṃhakāḥ .

sādhyasiddhasusiddhārivicāraparivarjitāḥ .. iti .

tantrāntare

nṛsiṃhārkavarāhāṇāṃ prasādapravaṇasya ca .

vaidikasya ca mantrasya siddhādīnnaiva śodhayet .. iti .

sanatkumārasaṃhitāyām

sādhyaḥ siddhaḥ susiddhaśca ariścaiva ca nārada .

gopāleṣu na boddhavyaḥ svaprakāśo yataḥ smṛtaḥ ..

anyatra

sarveṣu varṇeṣu tathāśrameṣu

nārīṣu nānāhvayajanmabheṣu .

dātā phalānāmabhivāñchitānāṃ

prāgeva gopālakamantra eṣaḥ .. ityādi .

maryādā yathā brahmayāmale

śrutismṛtipurāṇādipa carātravidhiṃ vinā .

aikāntikī harerbhaktirutpātāyaiva kalpate ..

itthamabhipretaṃ śrīpṛthivyā caturthe

asmin loke'thavāmuṣminmunibhistattvadarśibhiḥ .

dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye ..

tānātiṣṭhati yaḥ samyagupāyān pūrvadarśitān .

avaraḥ śraddhayopeta upeyān vindate'ñjasā ..

tānanādṛtya yo'vidvānarthānārabhate svayam .

tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ .. [bhāgavatam 4.18.35]

ataevoktaṃ pādme śrīnārāyaṇanāradasaṃvāde (page 147)

madbhakto yo madarcāṃ ca karoti vidhivadṛṣe .

tasyāntarāyāḥ svapne'pi na bhavantyabhayo hi saḥ .. iti .

tadetadarcanaṃ dvividhaṃ kevalaṃ karmamiśraṃ ca . tayoḥ pūrvaṃ

nirapekṣāṇāṃ śraddhāvatāṃ darśitamāvirhotreṇa ya āśu hṛdayagranthim

ityādau . uktaṃ ca śrīnāradena

yadā yasyānugṛhṇāti bhagavānatmabhāvitaḥ .

na jahāti matiṃ loke vede ca pariniṣṭhitām .. [bhāgavatam 4.29.47] iti .

atra śrīmadagastyasaṃhitā ca

yathā vidhiniṣedhau ca muktaṃ naivopasarpataḥ .

tathā na spṛśato rāmopāsakaṃ vidhipūrvakam .. iti .

uttaraṃ vyavahāraceṣṭātiśayavattāyādṛcchikabhakty

anuṣṭhānavatādilakṣaṇalakṣitaśraddhānāṃ tathā tadvaiparītyalakṣita

śraddhānāmai pratiṣṭhitānāṃ bhaktivārtānabhijñabuddhiṣu sādhāraṇa

vaidikakarmānuṣṭhānalopo'pi mābhūditi lokasaṅgrahaparāṇāṃ

gṛhasthānāṃ darśitam . yathā na hyanto'nantapārasya [bhāgavatam 11.27.6] ityādau

sandhyopāstyādikarmāṇi vedenācoditāni me .

pūjāṃ taiḥ kalpayetsamyaksaṅkalpaḥ karmapāvanīm .. [bhāgavatam 11.27.11] ity

ādi .

spaṣṭam .

..11.27.. śrībhagavān ..284..

[285]

śrīnāradapañcarātre caivameva śrīnārāyaṇavākyaṃ śrāddha

kathanārambhe

nācaredyastu siddho'pi laukikaṃ dharmamagrataḥ .

upaplavācca dharmasya glānirbhavati nāradaḥ ..

vivekajñairataḥ sarvairlokācāro yathāsthitaḥ .

ādehapātādyatnena rakṣaṇīyaḥ prayatnataḥ .. iti .

eteṣāṃ ca dvividhā karmavyavasthā śrīnāradapañcarātrādau antaryāmi

śrībhagavaddṛṣṭyaiva sarvārādhānaṃ vihitaṃ viṣṇuyāmalādau tu

viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā .

viṣṇorniveditānnena yaṣṭavyaṃ devatāntaram .. ityādiprakāreṇa vihitam

iti .

ye tu tatra śrībhagavatpīṭhāvaraṇapūjāyāṃ gaṇeśadurgādyā vartante te

hi viṣvaksenādivadbhagavato nityavaikuṇṭhasevakāḥ . tataśca te gaṇeśa

durgādyā, ye pare māyāśaktyātmakā gaṇeśadurgādyāste tu na bhavanti .

na yatra māyā kimutāpare hareḥ [bhāgavatam 2.9.10] iti dvitīyokteḥ . tato bhagavat

svarūpabhūtaśaktyātmakā eva te . yata eva ca śrīkṛṣṇasvarūpabhūta

śaktivṛttiviśeṣasyādhiṣṭhātṛtvaṃ śrūtitantrādiṣvādiṣvapi dṛśyate . yathā

nāradapañcarātre śrutividyāsaṃvāde

bhaktirbhajanasampattirbhajate prakṛtiḥ priyam .

jñāyate'tyantaduḥkhena seyaṃ prakṛtirātmanaḥ ..

durgeti gīyate sadbhirakhaṇḍarasavallabhā .. iti .

ataeva śrībhagavadabhedenoktaṃ gautamīyakalpe yaḥ kṛṣṇaḥ saiva durgā

syādyā durgā kṛṣṇa eva saḥ iti . tvameva parameśāni asyādhiṣṭhātṛdevatā

ityādikaṃ tu virāṭpuruṣamahāpuruṣayoriva (page 148) keṣāṃcid

abhedopāsanāvivakṣayaivoktam . sā hi māyāṃśarūpā tadadhīne

prākṛte'smin loke mantrarakṣālakṣaṇasevārthaṃ niyuktā cicchaktyātmaka

durgāyā dāsīyate na tu sevādhiṣṭhātrī . māyātītavaikuṇṭhāvaraṇa

kathane pādmottarakhaṇḍe

satyācyutānantadurgāviṣvaksenagajānanāḥ .

śaṅkhapadmanidhī lokāścaturthāvaraṇaṃ śubham ..

aindrapāvakayāmyāni nairṛtaṃ vāruṇaṃ tathā .

vāyavyaṃ saumyamaiśānaṃ saptamaṃ munibhiḥ smṛtam ..

sādhyā marudgaṇāścaiva viśvedevāstathaiva ca .

nityāḥ sarve pare dhāmni ye cānye ca divaukasaḥ ..

te vai prākṛtaloke'sminnanityāstridaśeśvarāḥ .

te ha nākaṃ mahimānaḥ sacanta iti vai śrutiḥ .. [ড়dmaড় 6.228.60, 6466] iti .

kiṃ ca bhagavatsvarūpā eva te . yathoktaṃ trailokyasammohanatantre

aṣṭādaśākṣaraṣaḍaṅgādidevatābhedakathanārambhe

sarvatra devadevo'sau gopaveśadharo hariḥ .

kevalaṃ rūpabhedena nāmabhedaḥ prakīrtitaḥ .. iti .

ato nāmamātrasādhāraṇyenānanyabhaktairna bhetavyam . kintu bhagavato

nityavaikuṇṭhasevakatvādviṣvaksenādivatsatkāryā eva te . yasyātma

buddhiḥ kuṇape tridhātuke [bhāgavatam 10.84.8] ityādau, arcayitvā tu govindaṃ

tadīyānnārcayettu yaḥ [ড়dmaড় 6.253.177] ityādipādmottarakhaṇḍa

vacanena tadasatkāre doṣaśravaṇāt . atastānevoddhiśyāha

durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān .

sve sve sthāne tvabhimukhān pūjayetprokṣaṇādibhiḥ .. [bhāgavatam 11.27.29]

pādmottarakhaṇḍa eva ca

tasmādavaidikānāṃ ca devānāmarcanaṃ tyajet .

svatantrapūjanaṃ yatra vaidikānāmapi tyajet ..

arcayitvā jagadvandyaṃ devaṃ nārāyaṇaṃ harim .

tadāvaraṇasaṃsthānaṃ devasya parito'rcayet ..

harerbhuktāvaśeṣeṇa baliṃ tebhyo viniḥkṣipet .

homaṃ caiva prakurvīta taccheṣeṇaiva vaiṣṇavaḥ .. [ড়dmaড় 6.253.1036] ity

ādi .

..11.27.. śrībhagavān ..285..

[286]

bhūtādipūjā tu tatpūjāṅgatve vihitāpi na kartavyā . tadāvaraṇa

devatātvābhāvāt . niṣiddhaṃ ca tatraiva

yakṣāṇāṃ ca piśācānāṃ madyamāṃsabhujāṃ tathā .

divaukasāṃ tu bhajanaṃ surāpānasamaṃ smṛtam .. [ড়dmaড় 6.253.95] iti .

ataevāvaśyakapūjyānāmanyeṣāṃ tatsvīkṛtairapi madyādibhiḥ pūjā

niṣiddhā . yathā saṅkarṣaṇādīnām .

atha pīṭhapūjāyāṃ ye'pyadharmādyā vartante guṇatrayaṃ ca . tāni tu

pādmottarakhaṇḍe spaṣṭānyapi na santi . tathā svāyambhuvāgame'pi .

tasmānnādaraṇīyāni . kecittu nāradapañcarātradṛṣṭyā tānyanyathaiva

vyācakṣate . yathoktaṃ tatraiva adharmādyādyacatuṣkaṃ tu aśreyasi

niyojanamiti adhārmikādiṣu tattadantaryāmiśaktiradharmādyamity

arthaḥ . tathā pīṭhapūjāyāṃ bhagavaddhāme śrīgurupādukāpūjanam

evaṃ saṅgacchate . yathā ya eva bhagavānatra vyaṣṭirūpatayā

bhaktāvatāratvena śrīgururūpo vartate, sa eva tatra samaṣṭirūpatayā sva

vāmapradeśe sākṣādavatāratvenāpi tadrūpo vartata iti .

tathā (page 149) ye cātra śrīrāmādyupāsanāyāmaindradvividādaya

āvaraṇadevatāste tu tadīyanityadhāmagatā nityāḥ śuddhāśca jñeyāḥ .

yathākrūrāghamarṣaṇe tena śrīprahlādādayo dṛṣṭāḥ . ya eva śrīprahlādaḥ

pṛthvīdohane'pi vatso'bhūt, tadānīṃ tajjanmābhāvāt . cākṣuṣamanvantara

eva hiraṇyakaśiporjātatvāt .

anye tu svasvadhāmni nityaprākaṭyasyaiva śrīrāmādeḥ prapañca

prākāṭyāvasaraṃ prāpya tatsāhāyyārthaṃ nityapārṣadamaindradvividādi

śaktyāveśino jīvāḥ sugrīvādibhāgavatadveṣibāliprabhṛti=sambandhād

uttarakāle bhagavadvidveṣinarakāsurādisaṅgācca duṣṭabhāvā

bhavantītyavadheyam . prapañcalokamiśratvenaiva prākaṭyasambhavāt .

atha śrīkṛṣṇagokulopāsanāyāmapi yatśrīrukmiṇyādīnāmāvaraṇatvaṃ

tattu tacchaktiviśeṣarūpāṇāṃ tāsāṃ vimalādīnāmivāntardhāna

gatatvenaiva . na tu tattallīlāgataprākaṭyeneti jñeyam . ataeva dhyāne tā

noktāḥ . kecittu rukmiṇyādināmāni śrīrādhādināmāntaratvenaiva

manyante . yathā te śaṅkhacakragadāmudrādidhāraṇaṃ śrīkṛṣṇacaraṇa

cihnatvenaiva svīkurvanti, yathā ca dvārāntaḥpārśvayorgaṅgāyamunayoḥ

pūjyamānayorgaṅgā śrīgovardhane prasiddhā mānasagaṅgeti manyante .

tathā ca viṣvaksenādayo bhadrasenādaya iti . śrīkṛṣṇapīṭhapūjāyāṃ

śvetadvīpakṣīrasamudrapūjā ca golokākhyasya taddhāmno'pi

śvetadvīpetināmatvāt . kāmadhenukoṭiniḥsṛtadugdhaparaviśeṣasya ca

tatra sthitatvāt . yathoktaṃ brahmasaṃhitāyāṃ tadvarṇanānte

sa yatra kṣīrābdhiḥ sravati surabhībhyaśca sumahān

nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ .

bhaje śvetadvīpaṃ tamahamiha golokamiti yaṃ

vidantaste santaḥ kṣitiviralacārāḥ katipaye .. iti .

evamanyatrāpi jñeyam . tathā somasūryāgnimaṇḍalānyaprākṛtāny

atiśaityatāpaguṇaparityāgenaiva vartante . tatra sarvakalyāṇaguṇa

vastūnāmevābhidhānāya prākṛtaniṣedhāt . yathā nṛsiṃhatāpanyām tad

vā etatparamaṃ dhāma mantrarājādhyāpakasya yatra na duḥkhādi yatra na

sūryastapati yatra na vāyurvāti yatra na candramā bhāti yatra na nakṣatrāṇi

bhānti yatra nāgnirdahati yatra na mṛtyuḥ praviśati yatra na doṣaḥ .

[ṇṛsiṃhaṭāp5.9] ityādi .

tadevaṃ karmamiśratvādinirasanaprasaṅgasaṅgatyā tatparikarā

vyākhyātāḥ .

atha teṣāṃ śuddhabhaktānāṃ bhūtaśuddhyādikaṃ yathāmati vyākhyāyate .

tatra bhūtaśuddhirnijābhilaṣitabhagavatsevaupayikatatpārṣadadeha

bhāvanāparyantaiva tatsevaikapuruṣārthibhiḥ kāryā nijanukulyat . evaṃ

yatra yatrātmano nijābhīṣṭadevatārūpatvena cintanaṃ vidhīyate tatra

tatraiva pārṣadatve grahaṇaṃ bhāvyam . ahaṅgrahopāsanāyāḥ śuddha

bhaktairdviṣṭatvāt . aikyaṃ ca tatra sādhāraṇyaprāyameva . tadīyacic

chaktivṛttiviśuddhasattvāṃśavigrahatvātpārṣadānām . (page 150)

atha keśavādinyāsādīnāṃ yatrādhamāṅgaviṣayatvaṃ tatra tanmūrtiṃ

dhyātvā tattanmantrāṃśca japtvaiva tattadaṅgasparśamātraṃ kuryāt .

na tu tattanmantradevatāstatra tatra nyastā dhyāyet . bhaktānāṃ tad

anaucityāt .

atha mukhyaṃ dhyānaṃ śrībhagavaddhāmagatameva . hṛdayakamala

gataṃ tu yogimatam . smaredvṛndāvane ramye ityādyuktatvāt . ataeva

mānasapūjā ca tatraiva cintanīyā . kāmagāyatrīdhyānaṃ ca yatsūrya

maṇḍale śrūyate tatraiva cintyam . goloka eva nivasatyakhilātmabhūtaḥ ity

atraivakārāt . tatra śrīvṛndāvananāthaḥ sākṣānna tiṣṭhati kintu

tejomayapratimākāreṇaiveti .

atha bahirupacārairantaḥpūjāyāṃ veṇvādipūjā tadaṅgajyotir

vilīnāṅgasya svasyāṅge tāni bhāvyanta iti pūrvahetoreva . tathā mānasādi

pūjāyāṃ bhūtapūrvatatparikaralīlāsaṃvalitatvamapi na kalpanāmayaṃ

kintu yathārthameva . yatastasya prākaṭyasamaye līlāstatparikarāśca ye

prādurbabhūvustādṛśāścāprakaṭamapi nityaṃ tadīye dhāmni saṅkhyātītā

eva vartante . asurāstu na tatra cetanā kintu mantramayatatpratimānibhā

jñeyāḥ . evaṃ vihāraiḥ [bhāgavatam 10.14.57] ityādau, nilāyanaiḥ setubandhair

markaṭaplavanādibhiḥ [bhāgavatam 10.14.57] itivattattallīlānāṃ nānāprakāśaiḥ

kautukenānukriyamāṇatvādbhagavatsandarbhādau hi tathā sanyāyaṃ

darśitāsti .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.