|
|||
SIX SANDARBHAS 82 страница(p138) śrutaṃ vedādhyayanam . sviṣṭaṃ yāgādi . sūktaṃ mantrādijayaḥ . buddha’śāstrīyabodhaḥ . dattaṃ dānam . eteṣāṃ bhagavadarpitānāṃ satām evāvicyuto'rthaḥ nityaṃ phalam . kiṃ tat? uttamaḥślokasya guṇānukīrtanaṃ yat . jātāyāmapi guṇānuvarṇanasādhyāyāṃ paramapuruṣārtharūpāyāṃ ratau guṇānuvarṇanasya pratyuta nityanityollāsādavicyutatvamuktam . tasmādavicyutatvena ratimevāsya phalaṃ sūcayati . ..1.5.. śrīnāradaḥ śrīvyāsam ..267.. [268] atha līlākīrtanam śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam . kālena nātidīrghena bhagavān viśate hṛdi .. [bhāgavatam 2.8.3] nātidīrghena svalpenaiva . viśate sphurati . ..2.8.. śrīparīkṣit ..268.. [269] tathā mṛṣā girastā hyasatīrasatkathā na kathyate yadbhagavānadhokṣajaḥ . tadeva satyaṃ tadu haiva maṅgalaṃ tadeva puṇyaṃ bhagavadguṇodayam .. [bhāgavatam 12.12.49] ityādi . yaduttamaḥślokayaśo'nugīyate [bhāgavatam 12.12.50] asatīrasatyaḥ . asatāṃ bhagavatastadbhaktebhyaścānyeṣāṃ kathā yāsu tāḥ . yadyāsu gīrṣu na kathyate . uttamaḥślokasya yaśo'nugīyaa iti tu yattat tadīyalīlāmayānugānameva . satyamityādi . kathaṃ satyatvaṃ maṅgalatvaṃ ca . tatrāha bhagavadguṇānāmudayo gāyakahṛdi sphūrtiryasmāttat . tadīyaratipradamityarthaḥ . skānde yatra yatra mahīpāla vaiṣṇavī vartate kathā . tatra tatra hariryāti gauryathā sutavatsalā .. viṣṇudharme skānde ca bhagavaduktau matkathāvācakaṃ nityaṃ matkathāśravaṇe ratam . matkathāprītimanasaṃ nāhaṃ tyakṣyāmi taṃnaram .. iti . atra cānugīyata ityanena sukaṇṭhatā cedgānameva kartavyaṃ tacca praśastamityāyātam . evaṃ nāmādīnāmapi . uktaṃ ca gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ . evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ .. [bhāgavatam 12.2.37] iti . anyatra ca yānīha viśvavilayodbhavavṛttihetuḥ karmāṇyananyaviṣayāṇi hariścakāra . yastvaṅga gāyati śṛṇotyanumodate vā bhaktirbhavedbhagavati hyapavargamārge .. [bhāgavatam 10.69.29] iti . gānaśaktyabhāve svasmādutkṛṣṭatarasya prāptau vā tacchṛṇoti . tadā śaktyabhāve tadanumodate'pītyarthaḥ . śrīviṣṇudharme śrīviṣṇūktau rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi . mayi buddhiṃ samāsthāya gāyethā mama satkathāḥ .. iti . pādme ca kārttikamāhātmye śrībhagavaduktau nāhaṃ vasāmi vaikuṇṭhe yogināṃ hṛdaye na ca . madbhaktā yatra gāyanti tatra tiṣṭhāmi nārada .. teṣāṃ pūjādikaṃ gandhadhūpādyaiḥ kriyate naraiḥ . tena prītiṃ parāṃ yāmi na tathā mama pūjanāt .. iti . te ca prāṇimātrāṇāmeva paramopakartāraḥ kimuta sveṣām . yathoktaṃ nārasiṃhe śrīprahlādena (page 139) te santaḥ sarvabhūtānāṃ nirupādhikabāndhavāḥ . ye nṛsiṃha bhavannāma gāyantyuccairmudānvitāḥ .. iti . atra ca bahubhirmilitvā kīrtanaṃ saṅkīrtanamityucyate . tttu camatkāra viśeṣapoṣātpūrvato'pyadhikamiti jñeyam . astra ca nāmasaṅkīrtane yathopadiṣṭaṃ kaliyugapāvanāvatāreṇa śrībhagavatā tṛṇādapi sunīcena tarorapi sahiṣṇunā . amāninā mānadena kīrtanīyaḥ sadā hariḥ .. [ড়dyāvalī 32] iti . ..12.12.. śrīsūtaḥ ..269.. [270} iyaṃ ca kīrtanākhyā bhaktirbhagavato dravyajātiguṇakriyābhirdīna janaikaviṣayāpārakaruṇāmayīti śrutipurāṇādiviśrutiḥ . kalau ca dīnatvaṃ yathā brahmavaivarte ataḥ kalau tapoyogavidyāyājñādikāḥ kriyāḥ . sāṅgāḥ bhavanti na kṛtāḥ kuśalairapi dehibhiḥ .. iti . ataeva kalau svabhāvata evātidīneṣu lokeṣvāvirbhūya tānanāyāsenaiva tat tadyugagatamahāsādhnānāṃ sarvameva phalaṃ dadānā sā kṛtārthayati . ataeva tayaiva kalau bhagavato viśeṣataśca santoṣo bhavati . tathā caivottamaṃ loke tapaḥ śrīharikīrtanam . kalau yuge viśeṣeṇa viṣṇuprītyai samācaret .. iti skāndacāturmāsyamāhātmyavacanānusāreṇa . tadevamāha kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ . dvāpare paricaryāyāṃ kalau taddharikīrtanāt .. [bhāgavatam 12.3.52] yadyatkṛtādiṣu tena tena sādhanena syāttatsarvaṃ kalau harikīrtanād bhavatīti . anyatra ca [Viড় 6.2.17] dhyāyan kṛte yajan yajñaistretāyāṃ dvāpare'rcayan . yadāpnoti tadāpnoti kalau saṅkīrtya keśavam .. iti . ..12.3.. śrīśukaḥ ..270.. [271] ataeva kaliṃ sabhājayantyāryā guṇajñāḥ sārabhāginaḥ . yatra saṅkīrtanenaiva sarvasvārtho'bhilabhyate .. [bhāgavatam 11.5.36] guṇajñāḥ kīrtanapracārarūpaṃ tadguṇaṃ jānantaḥ . ataeva taddoṣa grahaṇātsārabhāginaḥ sāramātragrahaṇāḥ kaliṃ sabhājayanti . guṇameva darśayati yatra pracāritena saṅkīrtanenaiva sādhanāntaranirapekṣeṇa tenety arthaḥ . sarvo dhyānādibhiḥ kṛtādiṣu sādhanasahasraiḥ sādhyaḥ . [272] kīrtanasyaiva mahimānamāha na hyataḥ paramo lābho dehināṃ bhrāmyatāmiha . yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ .. [bhāgavatam 11.5.37] ataḥ kīrtanāt . yato yasmātkīrtanāt . paramāṃ śāntiṃ śamo manniṣṭhatā buddhiḥ iti bhagavadvākyānusāreṇa dhyānādibhirapyasādhyāṃ sarvotkṛṣṭāṃ bhagavanniṣṭhāṃ prāpnoti . anuṣaṅgeṇa (page 140) saṃsāraś ca naśyati . ata eva dhyānaniṣṭhā api kṛtādiprajā etādṛśīṃ bhagavan niṣṭhāṃ na prāptavatyaḥ . mahābhāgavatā nityaṃ kalau kurvanti kīrtanam iti skāndādyanusāreṇa kṛtādiṣu prajā rājan kalāvicchanti sambhavam tādṛśaniṣṭhākāraṇaṃ kīrtanamāhātmyaṃ ca . dīnaikakṛpātiśayaśālinā bhagavatā tadānīṃ tattatsāmarthyāvasare yasmātna prakāśitaṃ tasmāt dhyānādisamarthāstāḥ prajā jihvauṣṭhaspandanamātrasya nātisādhanatvaṃ bhavediti matvā tanna śraddhitavatyaśca . [273] tataḥ kaliprajānāṃ paramabhagavanniṣṭhatāṃ śrutvā tadarthaṃ kalāveva kevalaṃ nijajanma prārthayanta ityāha kṛtādiṣu prajā rājan kalāvicchanti sambhavam . kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ .. [bhāgavatam 11.5.35] tatparāyaṇatvamatra tadīyapremātiśayavattvam . etadeva paramāṃ śāntim ityanena kāryadvārā vyañjitaṃ muktānāmapi siddhānāṃ nārāyaṇa parāyaṇaḥ sudurlabhaḥ praśāntātmā [bhāgavatam 6.14.5] ityatra yadvat . atra kalisaṅgena kīrtanasya guṇotkarṣa iti na vaktavyaṃ bhaktimātre kāla deśaniyamasya niṣiddhatvāt . viśeṣato nāmopalakṣya ca viṣṇudharme ca cakrāyudhasya nāmāni sadā sarvatra kīrtayetiti . skānda eva ca na deśakālāvasthātmaśuddhyādikamapekṣate . kintu svatantramevaidaṃ tannāma kāmitakāmadam .. iti . viṣṇudharme ca kalau kṛtayugaṃ tasya kalistasya kṛte yuge . yasya cetasi govindo hṛdaye yasya nācyuta .. iti . na ca kalāvanyasādhanasamarthatvādeva tenālpenāpi mahatphalaṃ bhavati na tu tasya garīyastveneti mantavyam . yasminnyastamatirna yāti narakaṃ svargo'pi yaccintane vighno yatra niveśitātmamanasāṃ brāhmo'pi loko'lpakaḥ . muktiṃ cetasi yaḥ sthito'maladhiyāṃ puṃsāṃ dadātyavyayaḥ kiṃ citraṃ yadaghaṃ prayāti vilayaṃ tatrācyute kīrtite .. [Viড় 6.8.57} iti samādhiparyantādapi smaraṇātkaumutyena kīrtanasyaiva garīyastvaṃ śrīviṣṇupurāṇe darśitam . ataevoktametannirvidyamānānāṃ [bhāgavatam 2.1.11] ityādi . tathā ca aghacchitsmaraṇaṃ viṣṇor bahvāyāsena sādhyate . oṣṭhaspandanamātreṇa kīrtanaṃ tu tato varam .. iti vaiṣṇavacintāmaṇau . yena janmaśataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ . tanmukhe harināmāni sadā tiṣṭhanti bhārata .. ityanyatra . sarvāparādhakṛdapi ityādināmāparādhabhajanastotre ca . tasmāt sarvatraiva yuge śrīmatkīrtanasya samānameva sāmarthyam . kalau ca śrī bhagavatā kṛpayā tadgrāhyata ityapekṣayaiva tatra tapraśaṃseti sthitam . ataeva yadyapi anyabhaktiḥ kalau kartavyā tadā tatsaṃyogenaivetyuktam yajñaiḥ saṅkīrtana(page 141) prāyairyajanti hi sumedhasaḥ [bhāgavatam 11.5.29] iti . atra ca svatantrameva nāmakīrtanamatyantapraśastam harernāma harernāma harernāmaiva kevalam . kalau nāstyeva nāstyeva nāstyeva gatiranyathā .. ityādau . tasmātsādhūktaṃ kaliṃ sabhājayantyāryāḥ [bhāgavatam 11.5.3] ityāditrayam .. ..11.5.. śrīkarabhājano nimim ..271273.. [274] tadevaṃ kalau nāmakīrtanapracāraprabhāveṇaiva paramabhagavat parāyaṇatvasiddhirdarśitā . tatra pāṣaṇḍapraveśena nāmāparādhino ye teṣāṃ tu tadbahirmukhatvameva syāditi vyatirekeṇa taddraḍhayati kalau na rājan jagatāṃ paraṃ guruṃ trilokanāthānatapādapaṅkajam . prāyeṇa martyā bhagavantamacyutaṃ yakṣyanti pāṣaṇḍavibhinnacetasaḥ .. yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān . vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ .. [bhāgavatam 12.3.3738] spaṣṭam .. ..12.3.. śrīśukaḥ ..274.. [275] tadevaṃ kīrtanaṃ vyākhyātam . tatrāsmin kīrtane nijadainyanijābhīṣṭa vijñaptistavapāṭhāvapyantarbhāvyau . tathā tatra śrībhāgavatasthita nāmādikīrtanaṃ tu pūrvavadanyadīyā nāmādikīrtanādadhikaṃ jñeyam . kalau tu praśastaṃ tat . kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha . kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ .. [bhāgavatam 1.3.42] iti . atha śaraṇāpattyādibhiḥ śuddhāntaḥkaraṇaścetetannirvidhyamānānām icchatāmakutobhayam [bhāgavatam 2.1.11] ityādyuktatvānnāma kīrtanāparityāgena smaraṇaṃ kuryāt . tacca manasānusandhānam . yadeva nāmādisambandhitvena bahuvidhaṃ bhavati . tatra smaraṇasāmānyam etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ . sarvatomana ākṛṣya mayyaddhāveśyate yathā .. [bhāgavatam 11.13.14] yathā yathāvatmayyāveśyata ityetāvānityarthaḥ . tathā ca skānde brahmoktau āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ ityādi .. ..11.13.. śrībhagavān ..275.. [276] tatra nāmasmaraṇam harernāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram . kīrtanīyaṃ ca bahudhā nirvṛtīrbahudheycchatā .. iti jābālisaṃhitādyanusāreṇa jñeyam . nāmasmaraṇaṃ tu śuddhāntaḥ karaṇatāmapekṣate . tatkīrtanāccāvaramiti mūle tu nodāraraṇaspaṣṭatā . rūpasmaraṇamāha avismṛtiḥ kṛṣṇapadāravindayoḥ kṣiṇotyabhadrāṇi ca śaṃ tanoti . sattvasya śuddhiṃ paramātmabhaktiṃ jñānaṃ ca vijñānavirāgayuktam .. [bhāgavatam 12.12.50] (page 142) paramātmani śrīkṛṣṇe premalakṣaṇāṃ bhaktimiti mukhyaṃ phalamanyāni tvānuṣaṅgikāṇi . ..12.12.. śrīsūtaḥ ..276.. [277] kiṃ ca smarataḥ pādakamalamātmānamapi yacchati . kiṃ nvarthakāmān bhajato nātyabhīṣṭān jagadguruḥ .. [bhāgavatam 10.80.11] smarataḥ smarate . sākṣātprādurbhūya ātmānaṃ smarturvaśīkarotīty arthaḥ . arthakāmāniti bahuvacanaṃ mokṣamapyantarbhāvayaitliṅga samavāyanyāyena . yasmādevaṃ tanmāhātmyaṃ tasmādeva gāruḍe'pīdam uktam . ekasminnapyatikrānte muhūrte dhyānavarjite . dasyubhirmuṣitenaiva yuktamākrandituṃ bhṛśam .. iti . ..10.80.. śrīdāmaviprabhāryā tam ..277.. [278] atha pūrvavatkramasopānarītyā sukhalabhyaṃ guṇaparikarasevālīlā smaraṇaṃ cānusandheyam . tadidaṃ smaraṇaṃ pañcavidham . yatkiñcid anusandhānaṃ smaraṇam . sarvataścittamākṛṣya sāmānyākāreṇa mano dhāraṇaṃ dhāraṇā . viśeṣato rūpādivicintanaṃ dhyānam . amṛtadhārāvad avicchinnaṃ taddhruvānusmṛtiḥ . dhyeyamātrasphuraṇaṃ samādhiriti . tatra smaraṇam yena kenāpyupāyena smṛto nārāyaṇo'vyayaḥ . api pātakayuktasya prasannaḥ syānna saṃśayaḥ .. [ṇārড় 1.1.77] iti bṛhannāradīyādau . dhāraṇā viṣayān dhyāyataścittaṃ viṣayeṣu visajjate . māmanusmarataścittaṃ mayyeva pravilīyate .. [bhāgavatam 11.14.27] ityādau . dhyānam bhagavaccaraṇadvandvadhyānaṃ nirdvandvamīritam . pāpino'pi prasaṅgena vihitaṃ suhitaṃ param .. iti nārasiṃhādau . tatra nirdvandavaṃ śītoṣṇādimayaduḥkhaparamparātītam . īritaṃ śāstra vihitam . tacca pāpino'pi prasaṅgenāpi paramutkṛṣṭaṃ suhitaṃ vihitaṃ tatraivetyarthaḥ . dhruvānusmṛtiśca madguṇasmṛtimātreṇa [bhāgavatam 3.29.10] ityādau tribhuvanavibhavahetave'pyakuṇṭhasmṛtiḥ [bhāgavatam 11.2.51] ityādau ca . eṣaiva śrīrāmānujabhagavatpādaiḥ prathamasūtre darśitāsti . samādhimāha tayorāgamanaṃ sākṣādīśayorjagadātmanoḥ . na veda ruddhadhīvṛttirātmānaṃ viśvameva ca .. [bhāgavatam 12.10.9] tayo rudratatpatnyoḥ . bhagavadaṃśatacchaktitvātjagadātmanoḥ tat pravartakayorapi . tatra hetuḥ ruddhadhīvṛttirbhagavadāviṣṭacittaḥ bhaktiṃ parāṃ bhagavati labdhavān [bhāgavatam 12.10.6] iti pūrvokteḥ . tasmād asamprajñātanāmno brahmasamādhito bhinna evāsau . ..12.10.. śrīsūtaḥ ..278.. [279] kvacillīlādiyukte ca tasminnananyā sphūrtiḥ samādhiḥ syāt . yathāha urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam .. [bhāgavatam 1.5.13] (page 143) iti spaṣṭam . etadrūpo dāsādibhaktānām . pūrvaṃ tu prāyaḥ śānta bhaktānām . svasukhanibhṛtacetāstadvyudastānyabhāvo'pyajitarucira līlākṛṣṭasāraḥ [bhāgavatam 12.12.69] ityādyuktibhyaḥ . ..1.5.. śrīnārado vyāsam ..279.. [280] atha ruciḥ śaktiśca cettadaparityāgena pādasevā ca kartavyā . sevā smaraṇasiddhyarthaṃ ca sā kaiścitkriyate . tathā ca viṣṇurahasye parameśvaravākyam na me dhyānaratāḥ samyagyoginaḥ parituṣṭaye . tathā bhaktiśca devarṣe kriyāyogaratā yathā . kriyākrameṇa yogo'pi dhyāninaḥ sampravartate .. iti . yogo'tra samādhiḥ . pādasevāyāṃ pādaśabdo bhaktyaiva nirdiṣṭaḥ . tataḥ sevāyāḥ sādaratvaṃ vidhīyate . sevā ca kāladeśādyucitā paricaryādi paryāyā . sā yathā yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ . sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit .. [bhāgavatam 4.21.31] tapasvināṃ saṃsārataptānāmalaṃ tattadvāsanām . tatpādasyaivaiṣa mahimeti dṛṣṭāntenāha yatheti . ..4.21.. pṛthuḥ śrīviṣṇum ..280.. [281] tathā na kāmaye'nyaṃ tava pādasevanād akiñcanaprārthyatamādvaraṃ vibho . ārādhya kastvāṃ hyapavargadaṃ hare vṛṇīta āryo varamātmabandhanam .. [bhāgavatam 10.51.55] akiñcanā mokṣaparyantakāmanārahitāḥ . tatra hetuḥ tvāmārādhya kas tvāmapavargadaṃ santamapavargadatayāvirbhavantaṃ vṛṇīta samāśrayetety arthaḥ . varamityavyayamīṣatpriye . varamātmano bandhanameva vṛṇīta . anantaraṃ cāsya tasmādvisṛjyāśiṣaḥ [bhāgavatam 10.51.56] ityādivākye nirañjanam ityādi . atra sevyapādatvenaiva prāptasya tasya puruṣottamasya saccidānandatvam evābhipretam . ..10.51.. mucukundaḥ śrībhagavantam ..282.. [283] atra pādasevāyāṃ śrīmūrtidarśanasparśaparikramānuvrajanabhagavan mandiragaṅgāpuruṣottamadvārakāmathurāditadīyatīrthasnāna gamanādayo'pyantarbhāvyāḥ . tatparikaraprāyatvāt . yāvajjīvaṃ tan mandirādinivāsastu śaraṇāpattāvantarbhavati . gaṅgādīnāṃ tatsthaprāṇi vṛndānāṃ ca paramabhāgavatatvameveti . pakṣe tu tatsevādikaṃ mahat sevādāveva paryavasyati . tato gaṅgādiṣvapi bhaktinidānatvaṃ bhavet . ataeva śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ . syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt .. [bhāgavatam 1.2.16] (page 144) ityatra puṇyatīrthaśabdoktasya gaṅgādeḥ pṛthakkāraṇatvaṃ vyākhyeyam . yathā tṛtīye yatpādaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo'bhūt [bhāgavatam 3.28.22] iti . śivatvaṃ nāma hyatra parama sukhaprāptiriti ṭīkākṛnmatam . tādṛśasukhatvaṃ ca bhaktāveva paryavasitam . tata ūrdhvaṃ sukhāntarābhāvāt . brāhme puruṣottamam uddiśya aho kṣetrasya māhātmyaṃ samantāddaśayojanam . diviṣṭhā yatra paśyanti sarvāneva caturbhujān .. skānde saṃvatsaraṃ vā ṣaṇmāsānmāsaṃ māsārdhameva vā . dvārakāvāsinaḥ sarvanarā nāryaścaturbhujāḥ .. pādmapātālakhaṇḍe aho madhupurī dhanyā vaikuṇṭhācca garīyasī . dinamekaṃ nivāsena harau bhaktiḥ prajāyate .. ādivārāhe tāmuddiśya janmabhūmiḥ priyā mama iti . eṣu ca svopāsanā sthānamadhikaṃ sevyam . śrīkṛṣṇasya pūrṇabhagavattvāttatsthānaṃ tu sarveṣāmeva pūrṇapuruṣārthadaṃ bhavet . ataeva ādivārāhe mathurāṃ ca parityajya yo'nyatra kurute ratim . mūḍho bhramati saṃsāre mohito mama māyayā .. iti . tadevaṃ tulasīsevā ca satsevāyāmantarbhāvyā paramabhagavatpriyatvāt tasyāḥ . yathā agastyasaṃhitāyāṃ gāruḍasaṃhitāyāṃ ca viṣṇostrailokyanāthasya rāmasya janakātmajā . priyā tathaiva tulasī sarvalokaikapāvanī .. iti . skānde ratiṃ badhnāti nānyatra tulasīkānanaṃ vinā .
|
|||
|