Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 82 страница



(p138) śrutaṃ vedādhyayanam . sviṣṭaṃ yāgādi . sūktaṃ mantrādijayaḥ .

buddha’śāstrīyabodhaḥ . dattaṃ dānam . eteṣāṃ bhagavadarpitānāṃ satām

evāvicyuto'rthaḥ nityaṃ phalam . kiṃ tat? uttamaḥślokasya guṇānukīrtanaṃ

yat . jātāyāmapi guṇānuvarṇanasādhyāyāṃ paramapuruṣārtharūpāyāṃ

ratau guṇānuvarṇanasya pratyuta nityanityollāsādavicyutatvamuktam .

tasmādavicyutatvena ratimevāsya phalaṃ sūcayati .

..1.5.. śrīnāradaḥ śrīvyāsam ..267..

[268]

atha līlākīrtanam

śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam .

kālena nātidīrghena bhagavān viśate hṛdi .. [bhāgavatam 2.8.3]

nātidīrghena svalpenaiva . viśate sphurati .

..2.8.. śrīparīkṣit ..268..

[269]

tathā

mṛṣā girastā hyasatīrasatkathā

na kathyate yadbhagavānadhokṣajaḥ .

tadeva satyaṃ tadu haiva maṅgalaṃ

tadeva puṇyaṃ bhagavadguṇodayam .. [bhāgavatam 12.12.49] ityādi .

yaduttamaḥślokayaśo'nugīyate [bhāgavatam 12.12.50]

asatīrasatyaḥ . asatāṃ bhagavatastadbhaktebhyaścānyeṣāṃ kathā yāsu tāḥ .

yadyāsu gīrṣu na kathyate . uttamaḥślokasya yaśo'nugīyaa iti tu yattat

tadīyalīlāmayānugānameva . satyamityādi . kathaṃ satyatvaṃ maṅgalatvaṃ

ca . tatrāha bhagavadguṇānāmudayo gāyakahṛdi sphūrtiryasmāttat .

tadīyaratipradamityarthaḥ . skānde

yatra yatra mahīpāla vaiṣṇavī vartate kathā .

tatra tatra hariryāti gauryathā sutavatsalā ..

viṣṇudharme skānde ca bhagavaduktau

matkathāvācakaṃ nityaṃ matkathāśravaṇe ratam .

matkathāprītimanasaṃ nāhaṃ tyakṣyāmi taṃnaram .. iti .

atra cānugīyata ityanena sukaṇṭhatā cedgānameva kartavyaṃ tacca

praśastamityāyātam . evaṃ nāmādīnāmapi . uktaṃ ca

gītāni nāmāni tadarthakāni

gāyan vilajjo vicaredasaṅgaḥ .

evaṃvrataḥ svapriyanāmakīrtyā

jātānurāgo drutacitta uccaiḥ .. [bhāgavatam 12.2.37] iti .

anyatra ca

yānīha viśvavilayodbhavavṛttihetuḥ

karmāṇyananyaviṣayāṇi hariścakāra .

yastvaṅga gāyati śṛṇotyanumodate vā

bhaktirbhavedbhagavati hyapavargamārge .. [bhāgavatam 10.69.29] iti .

gānaśaktyabhāve svasmādutkṛṣṭatarasya prāptau vā tacchṛṇoti . tadā

śaktyabhāve tadanumodate'pītyarthaḥ . śrīviṣṇudharme śrīviṣṇūktau

rāgeṇākṛṣyate ceto gāndharvābhimukhaṃ yadi .

mayi buddhiṃ samāsthāya gāyethā mama satkathāḥ .. iti .

pādme ca kārttikamāhātmye śrībhagavaduktau

nāhaṃ vasāmi vaikuṇṭhe yogināṃ hṛdaye na ca .

madbhaktā yatra gāyanti tatra tiṣṭhāmi nārada ..

teṣāṃ pūjādikaṃ gandhadhūpādyaiḥ kriyate naraiḥ .

tena prītiṃ parāṃ yāmi na tathā mama pūjanāt .. iti .

te ca prāṇimātrāṇāmeva paramopakartāraḥ kimuta sveṣām . yathoktaṃ

nārasiṃhe śrīprahlādena (page 139)

te santaḥ sarvabhūtānāṃ nirupādhikabāndhavāḥ .

ye nṛsiṃha bhavannāma gāyantyuccairmudānvitāḥ .. iti .

atra ca bahubhirmilitvā kīrtanaṃ saṅkīrtanamityucyate . tttu camatkāra

viśeṣapoṣātpūrvato'pyadhikamiti jñeyam . astra ca nāmasaṅkīrtane

yathopadiṣṭaṃ kaliyugapāvanāvatāreṇa śrībhagavatā

tṛṇādapi sunīcena tarorapi sahiṣṇunā .

amāninā mānadena kīrtanīyaḥ sadā hariḥ .. [ড়dyāvalī 32] iti .

..12.12.. śrīsūtaḥ ..269..

[270}

iyaṃ ca kīrtanākhyā bhaktirbhagavato dravyajātiguṇakriyābhirdīna

janaikaviṣayāpārakaruṇāmayīti śrutipurāṇādiviśrutiḥ . kalau ca dīnatvaṃ

yathā brahmavaivarte

ataḥ kalau tapoyogavidyāyājñādikāḥ kriyāḥ .

sāṅgāḥ bhavanti na kṛtāḥ kuśalairapi dehibhiḥ .. iti .

ataeva kalau svabhāvata evātidīneṣu lokeṣvāvirbhūya tānanāyāsenaiva tat

tadyugagatamahāsādhnānāṃ sarvameva phalaṃ dadānā sā kṛtārthayati .

ataeva tayaiva kalau bhagavato viśeṣataśca santoṣo bhavati .

tathā caivottamaṃ loke tapaḥ śrīharikīrtanam .

kalau yuge viśeṣeṇa viṣṇuprītyai samācaret ..

iti skāndacāturmāsyamāhātmyavacanānusāreṇa . tadevamāha

kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ .

dvāpare paricaryāyāṃ kalau taddharikīrtanāt .. [bhāgavatam 12.3.52]

yadyatkṛtādiṣu tena tena sādhanena syāttatsarvaṃ kalau harikīrtanād

bhavatīti . anyatra ca [Viড় 6.2.17]

dhyāyan kṛte yajan yajñaistretāyāṃ dvāpare'rcayan .

yadāpnoti tadāpnoti kalau saṅkīrtya keśavam .. iti .

..12.3.. śrīśukaḥ ..270..

[271]

ataeva

kaliṃ sabhājayantyāryā guṇajñāḥ sārabhāginaḥ .

yatra saṅkīrtanenaiva sarvasvārtho'bhilabhyate .. [bhāgavatam 11.5.36]

guṇajñāḥ kīrtanapracārarūpaṃ tadguṇaṃ jānantaḥ . ataeva taddoṣa

grahaṇātsārabhāginaḥ sāramātragrahaṇāḥ kaliṃ sabhājayanti . guṇameva

darśayati yatra pracāritena saṅkīrtanenaiva sādhanāntaranirapekṣeṇa tenety

arthaḥ . sarvo dhyānādibhiḥ kṛtādiṣu sādhanasahasraiḥ sādhyaḥ .

[272]

kīrtanasyaiva mahimānamāha

na hyataḥ paramo lābho dehināṃ bhrāmyatāmiha .

yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ .. [bhāgavatam 11.5.37]

ataḥ kīrtanāt . yato yasmātkīrtanāt . paramāṃ śāntiṃ śamo manniṣṭhatā

buddhiḥ iti bhagavadvākyānusāreṇa dhyānādibhirapyasādhyāṃ

sarvotkṛṣṭāṃ bhagavanniṣṭhāṃ prāpnoti . anuṣaṅgeṇa (page 140) saṃsāraś

ca naśyati . ata eva dhyānaniṣṭhā api kṛtādiprajā etādṛśīṃ bhagavan

niṣṭhāṃ na prāptavatyaḥ . mahābhāgavatā nityaṃ kalau kurvanti kīrtanam

iti skāndādyanusāreṇa kṛtādiṣu prajā rājan kalāvicchanti sambhavam

tādṛśaniṣṭhākāraṇaṃ kīrtanamāhātmyaṃ ca . dīnaikakṛpātiśayaśālinā

bhagavatā tadānīṃ tattatsāmarthyāvasare yasmātna prakāśitaṃ tasmāt

dhyānādisamarthāstāḥ prajā jihvauṣṭhaspandanamātrasya

nātisādhanatvaṃ bhavediti matvā tanna śraddhitavatyaśca .

[273]

tataḥ kaliprajānāṃ paramabhagavanniṣṭhatāṃ śrutvā tadarthaṃ kalāveva

kevalaṃ nijajanma prārthayanta ityāha

kṛtādiṣu prajā rājan kalāvicchanti sambhavam .

kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ .. [bhāgavatam 11.5.35]

tatparāyaṇatvamatra tadīyapremātiśayavattvam . etadeva paramāṃ śāntim

ityanena kāryadvārā vyañjitaṃ muktānāmapi siddhānāṃ nārāyaṇa

parāyaṇaḥ sudurlabhaḥ praśāntātmā [bhāgavatam 6.14.5] ityatra yadvat .

atra kalisaṅgena kīrtanasya guṇotkarṣa iti na vaktavyaṃ bhaktimātre kāla

deśaniyamasya niṣiddhatvāt . viśeṣato nāmopalakṣya ca viṣṇudharme ca

cakrāyudhasya nāmāni sadā sarvatra kīrtayetiti . skānda eva ca

na deśakālāvasthātmaśuddhyādikamapekṣate .

kintu svatantramevaidaṃ tannāma kāmitakāmadam .. iti .

viṣṇudharme ca

kalau kṛtayugaṃ tasya kalistasya kṛte yuge .

yasya cetasi govindo hṛdaye yasya nācyuta .. iti .

na ca kalāvanyasādhanasamarthatvādeva tenālpenāpi mahatphalaṃ bhavati

na tu tasya garīyastveneti mantavyam .

yasminnyastamatirna yāti narakaṃ svargo'pi yaccintane

vighno yatra niveśitātmamanasāṃ brāhmo'pi loko'lpakaḥ .

muktiṃ cetasi yaḥ sthito'maladhiyāṃ puṃsāṃ dadātyavyayaḥ

kiṃ citraṃ yadaghaṃ prayāti vilayaṃ tatrācyute kīrtite .. [Viড় 6.8.57}

iti samādhiparyantādapi smaraṇātkaumutyena kīrtanasyaiva garīyastvaṃ

śrīviṣṇupurāṇe darśitam . ataevoktametannirvidyamānānāṃ [bhāgavatam 2.1.11]

ityādi . tathā ca

aghacchitsmaraṇaṃ viṣṇor

bahvāyāsena sādhyate .

oṣṭhaspandanamātreṇa

kīrtanaṃ tu tato varam .. iti vaiṣṇavacintāmaṇau .

yena janmaśataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ .

tanmukhe harināmāni sadā tiṣṭhanti bhārata .. ityanyatra .

sarvāparādhakṛdapi ityādināmāparādhabhajanastotre ca . tasmāt

sarvatraiva yuge śrīmatkīrtanasya samānameva sāmarthyam . kalau ca śrī

bhagavatā kṛpayā tadgrāhyata ityapekṣayaiva tatra tapraśaṃseti sthitam .

ataeva yadyapi anyabhaktiḥ kalau kartavyā tadā tatsaṃyogenaivetyuktam

yajñaiḥ saṅkīrtana(page 141) prāyairyajanti hi sumedhasaḥ [bhāgavatam 11.5.29] iti .

atra ca svatantrameva nāmakīrtanamatyantapraśastam

harernāma harernāma harernāmaiva kevalam .

kalau nāstyeva nāstyeva nāstyeva gatiranyathā .. ityādau .

tasmātsādhūktaṃ kaliṃ sabhājayantyāryāḥ [bhāgavatam 11.5.3] ityāditrayam ..

..11.5.. śrīkarabhājano nimim ..271273..

[274]

tadevaṃ kalau nāmakīrtanapracāraprabhāveṇaiva paramabhagavat

parāyaṇatvasiddhirdarśitā . tatra pāṣaṇḍapraveśena nāmāparādhino ye

teṣāṃ tu tadbahirmukhatvameva syāditi vyatirekeṇa taddraḍhayati

kalau na rājan jagatāṃ paraṃ guruṃ

trilokanāthānatapādapaṅkajam .

prāyeṇa martyā bhagavantamacyutaṃ

yakṣyanti pāṣaṇḍavibhinnacetasaḥ ..

yannāmadheyaṃ mriyamāṇa āturaḥ

patan skhalan vā vivaśo gṛṇan pumān .

vimuktakarmārgala uttamāṃ gatiṃ

prāpnoti yakṣyanti na taṃ kalau janāḥ .. [bhāgavatam 12.3.3738]

spaṣṭam ..

..12.3.. śrīśukaḥ ..274..

[275]

tadevaṃ kīrtanaṃ vyākhyātam . tatrāsmin kīrtane nijadainyanijābhīṣṭa

vijñaptistavapāṭhāvapyantarbhāvyau . tathā tatra śrībhāgavatasthita

nāmādikīrtanaṃ tu pūrvavadanyadīyā nāmādikīrtanādadhikaṃ jñeyam .

kalau tu praśastaṃ tat .

kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha .

kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ .. [bhāgavatam 1.3.42] iti .

atha śaraṇāpattyādibhiḥ śuddhāntaḥkaraṇaścetetannirvidhyamānānām

icchatāmakutobhayam [bhāgavatam 2.1.11] ityādyuktatvānnāma

kīrtanāparityāgena smaraṇaṃ kuryāt . tacca manasānusandhānam . yadeva

nāmādisambandhitvena bahuvidhaṃ bhavati . tatra smaraṇasāmānyam

etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ .

sarvatomana ākṛṣya mayyaddhāveśyate yathā .. [bhāgavatam 11.13.14]

yathā yathāvatmayyāveśyata ityetāvānityarthaḥ . tathā ca skānde

brahmoktau āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ ityādi ..

..11.13.. śrībhagavān ..275..

[276]

tatra nāmasmaraṇam

harernāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram .

kīrtanīyaṃ ca bahudhā nirvṛtīrbahudheycchatā ..

iti jābālisaṃhitādyanusāreṇa jñeyam . nāmasmaraṇaṃ tu śuddhāntaḥ

karaṇatāmapekṣate . tatkīrtanāccāvaramiti mūle tu nodāraraṇaspaṣṭatā .

rūpasmaraṇamāha

avismṛtiḥ kṛṣṇapadāravindayoḥ

kṣiṇotyabhadrāṇi ca śaṃ tanoti .

sattvasya śuddhiṃ paramātmabhaktiṃ

jñānaṃ ca vijñānavirāgayuktam .. [bhāgavatam 12.12.50]

(page 142) paramātmani śrīkṛṣṇe premalakṣaṇāṃ bhaktimiti mukhyaṃ

phalamanyāni tvānuṣaṅgikāṇi .

..12.12.. śrīsūtaḥ ..276..

[277]

kiṃ ca

smarataḥ pādakamalamātmānamapi yacchati .

kiṃ nvarthakāmān bhajato nātyabhīṣṭān jagadguruḥ .. [bhāgavatam 10.80.11]

smarataḥ smarate . sākṣātprādurbhūya ātmānaṃ smarturvaśīkarotīty

arthaḥ . arthakāmāniti bahuvacanaṃ mokṣamapyantarbhāvayaitliṅga

samavāyanyāyena . yasmādevaṃ tanmāhātmyaṃ tasmādeva gāruḍe'pīdam

uktam .

ekasminnapyatikrānte muhūrte dhyānavarjite .

dasyubhirmuṣitenaiva yuktamākrandituṃ bhṛśam .. iti .

..10.80.. śrīdāmaviprabhāryā tam ..277..

[278]

atha pūrvavatkramasopānarītyā sukhalabhyaṃ guṇaparikarasevālīlā

smaraṇaṃ cānusandheyam . tadidaṃ smaraṇaṃ pañcavidham . yatkiñcid

anusandhānaṃ smaraṇam . sarvataścittamākṛṣya sāmānyākāreṇa mano

dhāraṇaṃ dhāraṇā . viśeṣato rūpādivicintanaṃ dhyānam . amṛtadhārāvad

avicchinnaṃ taddhruvānusmṛtiḥ . dhyeyamātrasphuraṇaṃ samādhiriti .

tatra smaraṇam

yena kenāpyupāyena

smṛto nārāyaṇo'vyayaḥ .

api pātakayuktasya

prasannaḥ syānna saṃśayaḥ .. [ṇārড় 1.1.77] iti bṛhannāradīyādau .

dhāraṇā

viṣayān dhyāyataścittaṃ viṣayeṣu visajjate .

māmanusmarataścittaṃ mayyeva pravilīyate .. [bhāgavatam 11.14.27] ityādau .

dhyānam

bhagavaccaraṇadvandvadhyānaṃ nirdvandvamīritam .

pāpino'pi prasaṅgena vihitaṃ suhitaṃ param .. iti nārasiṃhādau .

tatra nirdvandavaṃ śītoṣṇādimayaduḥkhaparamparātītam . īritaṃ śāstra

vihitam . tacca pāpino'pi prasaṅgenāpi paramutkṛṣṭaṃ suhitaṃ vihitaṃ

tatraivetyarthaḥ .

dhruvānusmṛtiśca madguṇasmṛtimātreṇa [bhāgavatam 3.29.10] ityādau

tribhuvanavibhavahetave'pyakuṇṭhasmṛtiḥ [bhāgavatam 11.2.51] ityādau ca . eṣaiva

śrīrāmānujabhagavatpādaiḥ prathamasūtre darśitāsti .

samādhimāha

tayorāgamanaṃ sākṣādīśayorjagadātmanoḥ .

na veda ruddhadhīvṛttirātmānaṃ viśvameva ca .. [bhāgavatam 12.10.9]

tayo rudratatpatnyoḥ . bhagavadaṃśatacchaktitvātjagadātmanoḥ tat

pravartakayorapi . tatra hetuḥ ruddhadhīvṛttirbhagavadāviṣṭacittaḥ

bhaktiṃ parāṃ bhagavati labdhavān [bhāgavatam 12.10.6] iti pūrvokteḥ . tasmād

asamprajñātanāmno brahmasamādhito bhinna evāsau .

..12.10.. śrīsūtaḥ ..278..

[279]

kvacillīlādiyukte ca tasminnananyā sphūrtiḥ samādhiḥ syāt . yathāha

urukramasyākhilabandhamuktaye

samādhinānusmara tadviceṣṭitam .. [bhāgavatam 1.5.13] (page 143)

iti spaṣṭam . etadrūpo dāsādibhaktānām . pūrvaṃ tu prāyaḥ śānta

bhaktānām . svasukhanibhṛtacetāstadvyudastānyabhāvo'pyajitarucira

līlākṛṣṭasāraḥ [bhāgavatam 12.12.69] ityādyuktibhyaḥ .

..1.5.. śrīnārado vyāsam ..279..

[280]

atha ruciḥ śaktiśca cettadaparityāgena pādasevā ca kartavyā . sevā

smaraṇasiddhyarthaṃ ca sā kaiścitkriyate . tathā ca viṣṇurahasye

parameśvaravākyam

na me dhyānaratāḥ samyagyoginaḥ parituṣṭaye .

tathā bhaktiśca devarṣe kriyāyogaratā yathā .

kriyākrameṇa yogo'pi dhyāninaḥ sampravartate .. iti .

yogo'tra samādhiḥ . pādasevāyāṃ pādaśabdo bhaktyaiva nirdiṣṭaḥ . tataḥ

sevāyāḥ sādaratvaṃ vidhīyate . sevā ca kāladeśādyucitā paricaryādi

paryāyā . sā yathā

yatpādasevābhirucistapasvinām

aśeṣajanmopacitaṃ malaṃ dhiyaḥ .

sadyaḥ kṣiṇotyanvahamedhatī satī

yathā padāṅguṣṭhaviniḥsṛtā sarit .. [bhāgavatam 4.21.31]

tapasvināṃ saṃsārataptānāmalaṃ tattadvāsanām . tatpādasyaivaiṣa

mahimeti dṛṣṭāntenāha yatheti .

..4.21.. pṛthuḥ śrīviṣṇum ..280..

[281]

tathā

na kāmaye'nyaṃ tava pādasevanād

akiñcanaprārthyatamādvaraṃ vibho .

ārādhya kastvāṃ hyapavargadaṃ hare

vṛṇīta āryo varamātmabandhanam .. [bhāgavatam 10.51.55]

akiñcanā mokṣaparyantakāmanārahitāḥ . tatra hetuḥ tvāmārādhya kas

tvāmapavargadaṃ santamapavargadatayāvirbhavantaṃ vṛṇīta samāśrayetety

arthaḥ . varamityavyayamīṣatpriye . varamātmano bandhanameva vṛṇīta .

anantaraṃ cāsya tasmādvisṛjyāśiṣaḥ [bhāgavatam 10.51.56] ityādivākye nirañjanam

ityādi .

atra sevyapādatvenaiva prāptasya tasya puruṣottamasya saccidānandatvam

evābhipretam .

..10.51.. mucukundaḥ śrībhagavantam ..282..

[283]

atra pādasevāyāṃ śrīmūrtidarśanasparśaparikramānuvrajanabhagavan

mandiragaṅgāpuruṣottamadvārakāmathurāditadīyatīrthasnāna

gamanādayo'pyantarbhāvyāḥ . tatparikaraprāyatvāt . yāvajjīvaṃ tan

mandirādinivāsastu śaraṇāpattāvantarbhavati . gaṅgādīnāṃ tatsthaprāṇi

vṛndānāṃ ca paramabhāgavatatvameveti . pakṣe tu tatsevādikaṃ mahat

sevādāveva paryavasyati . tato gaṅgādiṣvapi bhaktinidānatvaṃ bhavet .

ataeva

śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ .

syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt .. [bhāgavatam 1.2.16] (page 144)

ityatra puṇyatīrthaśabdoktasya gaṅgādeḥ pṛthakkāraṇatvaṃ vyākhyeyam .

yathā tṛtīye yatpādaniḥsṛtasaritpravarodakena tīrthena mūrdhny

adhikṛtena śivaḥ śivo'bhūt [bhāgavatam 3.28.22] iti . śivatvaṃ nāma hyatra parama

sukhaprāptiriti ṭīkākṛnmatam . tādṛśasukhatvaṃ ca bhaktāveva

paryavasitam . tata ūrdhvaṃ sukhāntarābhāvāt . brāhme puruṣottamam

uddiśya

aho kṣetrasya māhātmyaṃ samantāddaśayojanam .

diviṣṭhā yatra paśyanti sarvāneva caturbhujān ..

skānde

saṃvatsaraṃ vā ṣaṇmāsānmāsaṃ māsārdhameva vā .

dvārakāvāsinaḥ sarvanarā nāryaścaturbhujāḥ ..

pādmapātālakhaṇḍe

aho madhupurī dhanyā vaikuṇṭhācca garīyasī .

dinamekaṃ nivāsena harau bhaktiḥ prajāyate ..

ādivārāhe tāmuddiśya janmabhūmiḥ priyā mama iti . eṣu ca svopāsanā

sthānamadhikaṃ sevyam . śrīkṛṣṇasya pūrṇabhagavattvāttatsthānaṃ tu

sarveṣāmeva pūrṇapuruṣārthadaṃ bhavet . ataeva ādivārāhe

mathurāṃ ca parityajya yo'nyatra kurute ratim .

mūḍho bhramati saṃsāre mohito mama māyayā .. iti .

tadevaṃ tulasīsevā ca satsevāyāmantarbhāvyā paramabhagavatpriyatvāt

tasyāḥ . yathā agastyasaṃhitāyāṃ gāruḍasaṃhitāyāṃ ca

viṣṇostrailokyanāthasya rāmasya janakātmajā .

priyā tathaiva tulasī sarvalokaikapāvanī .. iti .

skānde

ratiṃ badhnāti nānyatra tulasīkānanaṃ vinā .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.