Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 81 страница



idaṃ ca śravaṇaṃ śrīmanmahanmukharitaṃ cenmahāmāhātmyaṃ jāta

rucīnāṃ paramasukhadaṃ ca . tacca dvividhaṃ mahadāvirbhāvitaṃ mahat

kīrtyamānaṃ ceti . tatra śrībhāgavatamupalakṣya pūrvaṃ yathā

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam .

uttamaślokacaritaṃ cakāra bhagavānṛṣiḥ .. [bhāgavatam 1.3.40]

atra tanmāhātmyasūcanārthameva tatkartṛkatvavacanam .

..1.3.. śrīsūtaḥ ..256..

[257]

yathā vā nigamakalpatarorgalitaṃ phalaṃ śukamukhādamṛtadrava

saṃyutam [bhāgavatam 1.1.3] (page 132) ityādau . atra śrīśukamukhādamṛta

dravasaṃyutatvena paramasukhadatvamuktam . etadupalakṣaṇatvena śrī

līlāśukādyārbhāvitakarṇāmṛtādigranthā api kroḍīkartavyāḥ .

atha mahatkīrtyamānaṃ yathā

sa uttamaśloka mahanmukhacyuto

bhavatpadāmbhojasudhā kaṇānilaḥ .

smṛtiṃ punarvismṛtatattvavartmanāṃ

kuyogināṃ no vitaratyalaṃ varaiḥ .. [bhāgavatam 4.20.25]

na kāmaye nātha tadapi [bhāgavatam 4.20.21] ityādi pūrvoktānusārātsva

sukhātiśayena kaivalyasukhatiraskārī mahatāṃ mukhādvigalito bhavat

pādāmbhojamādhuryaleśasyāpi sambandhī śabdātmako'nilo . vismṛta

paramatattvātmakatvadīyajñānānāmasmākaṃ tvadīyāṃ smṛtimapi yac

ceti . tsmāttathāvidhasya tasya paramasādhyasādhanātmakatvādalam

anyairvarairityarthaḥ .

..4.20.. pṛthuḥ śrīviṣṇum ..257..

[258259 ]

tadeva mahāmāhātmyaṃ mahāsukhapradatvaṃ coktam . tadetadubhayam

apyatrāha dvābhyām

tasminmahanmukharitā madhubhic

caritrapīyūṣaśeṣasaritaḥ paritaḥ sravanti .

tā ye pibantyavitṛṣo nṛpa gāḍhakarṇais

tānna spṛśantyaśanatṛḍbhayaśokamohāḥ .. [bhāgavatam 4.29.40]

asmin sādhusaṅge . mahadbhirmukharitāḥ kīrtitāḥ . śeṣaḥ sāraḥ .

avitṛṣo'laṃbuddhiśūnyāḥ . gāḍhatvaṃ sāvadhānatvam . aśanaṃ kṣut .

etairupadruto nityaṃ jīvalokaḥ svabhāvajaiḥ .

na karoti harernūnaṃ kathāmṛtanidhau ratim .. [bhāgavatam 4.29.41]

yairetairaśanādibhirupadrutaiḥ san kathāmṛtanidhau ratiṃ na karoti tān

etānmahatkīrtyamānāni bhagavadyaśāṃsi svamāhātmyena dūrīkṛtya sva

sukhamanubhāvayantīti padyadvayayojanārthaḥ ..

..3.29.. śrīnāradaḥ prācīnabarhiṣam ..258259..

[260]

tatrāpi śravaṇe śrībhāgavataśravaṇaṃ tu paramaśreṣṭham . tasya tādṛśa

prabhāvamayaśabdātmakatvātparamarasamayatvācca . tatra pūrvasmād

yathā

śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ

sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt .. [bhāgavatam 1.1.2] iti .

mahāmuniḥ sarvamahanmahanīyacaraṇapaṅkajaḥ śrībhagavān . atra kiṃ

vā parairityādinā śabdasvābhāvikamāhātmyaṃ darśitam .

..1.1.. śrīvyāsaḥ ..260..

[261]

uttarasmādyathā

sarvavedāntasāraṃ hi śrībhāgavatamiṣyate .

tadrasāmṛtatṛptasya nānyatra syādratiḥ kvacit .. [bhāgavatam 12.13.12]

tadrasa evāmṛtaṃ tena tṛptasya .

..12.13.. śrīsūtaḥ ..261..

[262]

atraiva vivecanīyam śrībhagavannāmādeḥ śravaṇaṃ tāvatparamaṃ

śreyaḥ . tatrāpi mahadāvirbhāvitprabandhādeḥ . tatra mahatkīrtyamānasya

tato'pi śrībhāgavatasya . tatrāpi ca mahatkīrtyamānasyeti . atra

mūrtyābhimatayātmanaḥ itivatnijābhīsṭanāmādiśravaṇaṃ tu muhur

āvartayitavyam . (page 133) tatrāpi savāsanamahānubhavamukhātsarvasya

śrīkṛṣṇanāmādiśravaṇaṃ tu paramabhāgyādeva sampadyate tasya pūrṇa

bhagavattvāditi . evaṃ kīrtanādiṣvapyanusandheyam . tatra yatsvayaṃ

samprati kīrtyate tadapi śrīśukadevādi mahatkīrtitacaratvenānusandhāya

kīrtanīyamiti .

tadeva śravaṇaṃ darśitam . asya ca kīrtanāditaḥ pūrvatvaṃ tadvinā tattad

ajñānāt . viśeṣataśca yadi sākṣādeva mahatkṛtasya śravaṇabhāgyaṃ na

sampadyate tadaivaṃ svayaṃ pṛthakkīrtanīyamiti tatprādhānyāt . ataevoktaṃ

tadvāgvisargo janatāghaviplavaḥ [bhāgavatam 1.5.11, 12.12.52] ityādau .

ṭīkākṛdbhiḥ yadyāni nāmāni vaktari sati śṛṇvanti śrotari sati gṛṇanti

anyadā tu svayameva gāyanti iti .

athātaḥ kīrtanam . tatra pūrvavannāmādikramo jñeyaḥ . nāmno yathā

sarveṣāmapyaghavatāmidameva suniṣkṛtam .

nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ .. [bhāgavatam 6.2.10]

ṭīkā ca suniṣkṛtaṃ śreṣṭhaṃ prāyaścittamidameva . tatra hetuḥ yato

nāmavyāharaṇāttadviṣayā nāmoccārakapuruṣaviṣayā madīyo'yaṃ mayā

sarvato rakṣaṇīya iti viṣṇormatirbhavati ityeṣā .

ataḥ svābhāvikatadīyāveśahetutvena tadīyasvarūpabhūtatvātparama

bhāgavatānāṃ tadekadeśaśravaṇamapi prītikaram . yathā pādmottara

khaṇḍe śrīrāmāṣṭottaraśatanāmastotre śrīśivavākyam

rakārādīni nāmāni śṛṇvato devi jāyate .

prītirme manaso nityaṃ rāmanāmaviśaṅkayā .. [ড়dmaড় 6.254.21*] iti .

tadevaṃ sati pāpakṣayamātraphalaṃ kiyaditi bhāvaḥ .

..6.2.. śrīviṣṇudūtā yamadūtān ..262..

[263]

phalaṃ tvidameva, yadāha

evaṃvrataḥ svapriyanāmakīrtyā

jātānurāgo drutacitta uccaiḥ .

hasatyatho roditi rauti gāyaty

unmādavannṛtyati lokabāhyaḥ .. [bhāgavatam 11.2.40]

evaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [bhāgavatam 11.2.38] ityādyuktaprakāraṃ

vrataṃ vṛttaṃ yasya tathābhūto'pi svapriyāṇi svābhīṣṭāni yāni nāmāni teṣāṃ

kīrtanena jātānurāgastata eva cittadravāddrutacittaḥ . tatrocitabhāva

vaicitrībhirhasatītyādi . atra tṛtīyāśrutyā nāmakīrtanasyaiva

sādhakatvamatvaṃ labdham . tadevaṃ vrata ityatrāpi śabdo'pyadhyāhṛtaḥ .

ataeva bhaktiḥ pareśānubhavo viraktiḥ [bhāgavatam 11.2.40] ityādyuttarapadye

ṭīkācūrṇikā nanviyamārūḍhayogināmapi bahujanmabhirdurlabhā

gatiḥ kathaṃ nāmakīrtanamātreṇaikāsmin janmani bhavedityāśaṅkya sa

dṛṣṭāntamāha bhaktiriti ityeṣā .

itthamutthāpitaṃ ca śrībhagavannāmakaumudyāṃ sahasranāmabhāṣye

ca purāṇāntaravacanam

naktaṃ divā ca gatabhīrjitanidra eko

nirviṇṇa īkṣitapatho mitabhukpraśāntaḥ .

yadyacyute bhagavati sa mano na sajjen

nāmāni tadratikarāṇi paṭhedvilajjaḥ .. iti .

atra gatabhītyādayo guṇā nāmaikatatparatāsampādanārthā na tu

kīrtanāṅgabhūtā . bhakti (page 134) mātrasya nirapekṣatvaṃ tasya tu

sutarāṃ tādṛśatvamiti . yathā viṣṇudharmasarvapātakātipātaka

mahāpātakakāridvitīyakṣatrabandhūpākhyāne brāhmaṇa uvāca

yadyetadakhilaṃ kartuṃ na śaknoṣi bravīmi te .

svalpamananyanmayoktaṃ bho kariṣyati bhavān yadi ..

kṣatrabandhuruvāca

aśakyamuktaṃ bhavatā cañcalatvāddhi cetasaḥ .

vākśarīraviniṣpādyaṃ yacchakyaṃ tadudīraya ..

brāhmaṇa uvāca

uttiṣṭhatā prasvapatā prasthitena gamiṣyatā .

govindeti sadā vācyaṃ kṣuttṛṭpraskhalitādiṣu .. iti .

..11.3.. śrīkavirvideham ..263..

[264]

anyatra ca

na niṣkṛtairuditairbrahmavādibhis

tathā viśuddhyatyaghavān vratādibhiḥ .

yathā harernāmapadairudāhṛtais

taduttamaślokaguṇopalambhakam .. [bhāgavatam 6.2.11]

[265]

ataeva prathamaskandhāntasthitānāṃ rājñaḥ śreyovividiṣāvākyānām

anantaraṃ dvitīyaskandhārambhe sarvottamamuttaraṃ vaktum

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam .

adhītavān dvāparādau piturdvaipāyanādaham ..

pariniṣṭhito'pi nairguṇya uttamaślokalīlayā .

gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān ..

tadahaṃ te'bhidhāsyāmi mahāpauruṣiko bhavān .

yasya śraddadhatāmāśu syānmukunde matiḥ satī .. [bhāgavatam 2.1.810]

iti śrībhāgavatasya paramamahimānamuktvā tadanantaraṃ śrī

bhāgavatamupakramamāṇa eva tasya nānāṅgavataḥ śrībhagavad

unmukhatayā tannāmakīrtanamevopadiśati . tatrāpi sarveṣāmeva parama

sādhanatvena paramasādhyatvena copadiśati

etannirvidyamānānāmicchatāmakutobhayam .

yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam .. [bhāgavatam 2.1.11]

ṭīkā ca sādhakānāṃ siddhānāṃ ca nātaḥ paramanyacchreyo'stītyāha etad

iti . icchatāṃ kāmināṃ tattatphalasādhanametadeva . nirvidyamānānāṃ

mumukṣūṇāṃ mokṣasādhanametadeva . yogināṃ jñānināṃ phalaṃ caitad

eva nirṇītam . nātra pramāṇaṃ vaktavyamityarthaḥ . ityeṣā .

nāmakīrtanaṃ cedamuccaireva praśastam nāmānyanantasya hatatrapaḥ

paṭhan [bhāgavatam 1.5.11] ityādau .

atha pādmoktā daśāpyaparādhāḥ parityājyāḥ . yathā sanatkumāravākyam

sarvāparādhakṛdapi mucyate harisaṃśrayāt .

harerapyaparādhān yaḥ kuryāddvipadapāṃsavaḥ ..

nāmāśrayaḥ kadācitsyāttaratyeva sa nāmataḥ .

nāmno'pi sarvasuhṛdo hyaparādhātpatatyadhaḥ .. iti .

aparādhāścaite

satāṃ nindā nāmnaḥ paramamaparādhaṃ vitanute

yataḥ khyātiṃ yātaṃ kathamu sahate tadvigarhām .

śivasya śrīviṣṇorya iha guṇanāmādisakalaṃ

dhiyā bhinnaṃ paśyetsa khalu harināmāhitakaraḥ ..

(page 135)

guroravajñā śrutiśāstranindanam

tathārthavādo harināmni kalpanam .

nāmno balādyasya hi pāpabuddhir

na vidyate tasya yamairhi śuddhiḥ ..

dharmavratatyāgahutādisarva

śubhakriyāsāmyamapi pramādaḥ .

aśraddadhāne vimukhe'pyaśṛṇvati

yaścopadeśaḥ śivanāmāparādhaḥ ..

śrutvāpi nāmamāhātmye

yaḥ prītirahito'dhamaḥ .

ahaṃmamādiparamo

nāmni so'pyaparādhakṛt .. iti .

atra sarvāparādhakṛdapi ityādau śrīviṣṇuyāmalavākyamapy

anusandheyam

mama nāmāni loke'smin śraddhayā yastu kīrtayet .

tasyāparādhakoṭīstu kṣamāmyeva na saṃśayaḥ .. iti .

satāṃ nindā ityanena hiṃsādīnāṃ vacanāgocaratvaṃ darśitam . nindādayas

tu yathā skānde śrīmārkaṇḍeyabhagīrathasaṃvāde

nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām .

patanti pitṛbhiḥ sārdhaṃ mahārauravasaṃjñite ..

hanti nindanti vai dveṣṭi vaiṣṇavānnābhinandati .

krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ .. iti .

tannindāśravaṇe'pi doṣa uktaḥ

nindāṃ bhagavataḥ śṛṇvan tatparasya janasya vā .

tato nāpaiti yaḥ so'pi yātyadhaḥ sukṛtāccyutaḥ .. [bhāgavatam 10.76.26] iti .

tato'pagamaścāsamarthasyaiva . samarthena tu nindakajihvā chettavyā .

tatrāpyasamarthanasvaprāṇaparityāgo'pi kartavyaḥ . yathoktaṃ devyā

karṇau pidhāya nirayādyadakalpa īśe

dharmāvitaryasṛṇibhirnṛbhirasyamāne .

chindyātprasahya ruśatīmasatīṃ prabhuścej

jihvāmasūnapi tato visṛjetsa dharmaḥ .. [bhāgavatam 4.4.17] iti .

śivasya śrīviṣṇorityatraivamanusandheyam . śrūyate'pi

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā .

tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam .. [gītā 10.41] iti .

brahmā bhavo'hamapi yasya kalāḥ kalāyāḥ [bhāgavatam 10.68.26] iti .

yatpādaniḥsṛtasaritpravarodakena

tīrthena mūrdhnādhikṛtena śivaḥ śivo'bhūt [bhāgavatam 3.28.22] iti .

sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ .

viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk .. [bhāgavatam 2.6.30]

tathā mādhvabhāṣyadarśitāni vacanāni brahmāṇḍe

rujaṃ drāvayate yasmādrudrastasmājjanārdanaḥ .

īśanādeva ceśāno mahādevo mahattvataḥ ..

pibanti ye narā nākaṃ muktāḥ saṃsārasāgarāt .

tadādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ ..

śivaḥ sukhātmakatvena sarvasarodhanāddharaḥ .

kṛtyātmakamimaṃ dehaṃ yato vaste pravartayan ..

kṛttivāsāstato devo viriñciśca virecanāt .

bṛṃhaṇādbrahmanāmāsau aiśvaryādindra ucyate ..

evaṃ nānāvidhaiḥ śabdaireka eva trivikramaḥ .

vedeṣu ca purāṇeṣu gīyate puruṣottamaḥ .. iti .

vāmane

na tu nārāyaṇādīnāṃ nāmnāmanyatra saṃśayaḥ .

anyanāmnāṃ gatirviṣṇureka eva prakīrtitaḥ .. iti .

skānde

ṛte nārāyaṇādīni nāmāni puruṣottamaḥ .

adādanyatra bhagavān rājevarte svakaṃ puram .. iti .

brāhme

caturmukhaḥ śatānando brahmaṇaḥ padmabhūriti.

ugro bhasmadharo nagnaḥ kapālīti śivasya ca .

viśeṣnāmāni dadau svakīyānyapi keśavaḥ .. iti .

tadevaṃ śrīviṣṇoḥ sarvātmakatvena prasiddhatvāttasmātsakāśātśivasya

guṇanāmādikaṃ bhinnaṃ śaktyantarasiddhamiti yo dhiyāpi paśyedity

arthaḥ . dvayorabhedatātparyeṇa ṣaṣṭhyantatve sati śrīviṣṇoścety

apekṣya caśabdaḥ kriyeta . tatprādhānyavivakṣayaiva śrīśabdaśca tatraiva

dattaḥ . ataeva śivanāmāparādha iti śivaśabdena mukhyatayā śrīviṣṇur

eva pratipādita ityabhipretam . sahasranāmādau ca shtāṇuśivādiśabdās

tathaiva .

atha śrutiśāstranindanam yathā pāṣaṇḍamārgeṇa dattātreyarṣabha

devopāsakānāṃ pāṣaṇḍinām .

tathārthavādaḥ stutimātramidamiti mananam . kalpanaṃ tanmāhātmya

gauṇatākaraṇāya gatyantaracintanam . yathoktaṃ kaurme vyāsagītāyāṃ

devadrohādgurudrohaḥ koṭikoṭiguṇādhikaḥ .

jñānāpavādo nāstikyaṃ tasmātkoṭiguṇādhikam .. iti .

yattu śrutanāmmāhātmyasyāpyajāmilasya so'haṃ vyaktaṃ patiṣyāmi

narake bhṛśadāruṇe [bhāgavatam 6.2.27] ityetadvākyaṃ tatkhalu svadaurātmya

mātradṛṣṭyā . nāmamāhātmyadṛṣṭyā tvagre vakṣyate tathāpi me

durbhagasya [bhāgavatam 6.2.30] ityādi dvayam .

nāmno balāditi . yadyaî bhavennāmno balenāpi kṛtasya pāpasya tena

nāmnā kṣayaḥ . tathāpi yena nāmno balena paramapuruṣārthasvarūpaṃ sac

cidānandasāndraṃ sākṣācchrībhagavaccaraṇāravindaṃ sādhayituṃ

pravṛttastenaiva paramaghṛṇāspadaṃ pāpaviṣayaṃ sādhayatīti parama

daurātmyam . tataḥ kadarthayatyeva taṃ tannāma ceti tatpāpakoṭi

mahattamasyāparādhasyāpāto bāḍhameva . tato yamairbahubhiryama

niyamādibhiḥ kṛtaprāyaścittasya krameṇa pātpādhikārairanekairapi daṇḍa

dharairvā kṛtadaṇḍasya tasya śuddhyabhāvo yukta eva . nāmāparādha

yuktānāmityādi vakṣyamāṇānusāreṇa punarapi satatanāmakīrtana

mātrasya tatra prāyaścittatvāt . sarvāparādhakṛdapi ityādyuktyanusāreṇa

nāmāparādhayuktasya bhagavadbhaktimato'pyadhaḥpātalakṣaṇabhoga

niyamācca . tata indrasyāśvamedhākhyabhagavadyajanabalena vṛtrahatyā

pravṛttistu lokopadravaśāntiṃ tadīyāsurabhāvakhaṇḍanaṃ cecchūām

ṛṣīṇāmaṅgīkṛtatvānna doṣa iti mantavyam . (p137)

atha dharmavratatyāgeti dharmādibhiḥ sāmyamananamapi pramādaḥ .

aparādho bhavatītyarthaḥ . ata eva ca

vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ .

tāvanti harināmāni kīrtitāni na saṃśayaḥ ..

ityatideśenāpi nāmna eva māhātmyamāyāti . uktaṃ hi madhuramadhuram

etanmaṅgalaṃ maṅgalānāṃ sakalanigamavallīsatphalaṃ citsvarūpamiti .

tathā śrīviṣṇudharme

ṛgvedo hi yajurvedaḥ sāmavedo'pyatharvaṇaḥ .

adhītāstena yenoktaṃ harirityakṣaradvayam ..

skānde pārvatyuktau

mā ṛco mā yajustāta mā sāma paṭha kiñcana .

govindeti harernāma geyaṃ gāyasva nityaśaḥ ..

pādme śrīrāmāṣṭottaraśatanāmastotre

viṣṇorekaikanāmaiva sarvavedādhikaṃ matam [ড়dmaড় 6.254.27] iti .

atha aśraddadhāne ityādinopadeṣṭuraparādhaṃ darśayitvopadeśasyāha

śrutveti . yataḥ ahaṃmamādiparamaḥ ahantāmamatādyekatātparyeṇa

tasminnanādaravānityarthaḥ . nāmaikaṃ yasya vāci smaraṇapathagatam

ityādau dehadraviṇādinimittakapāṣaṇḍaśabdenan ca daśāparādhā

lakṣyante pāṣaṇḍamayatvātteṣām . tathā tadvidhānāmevāparādhāntaram

uktaṃ pādmavaiśākhamāhātmye

avamanya ca ye yānti bhagavatkīrtanaṃ narāḥ .

te yānti narakaṃ ghoraṃ tena pāpena karmaṇā .. [ড়dmaড় 5.96.63] iti .

eṣāṃ cāparādhānāmananyaprāyaścittatvamevoktaṃ tatraiva

nāmāparādhayuktānāṃ nāmānyeva harantyagham .

aviśrāntaprayuktāni tānyevārthakarāṇi ca .. iti .

atra staprabhṛtiṣvaparādhe tu tatsantoṣārthameva santatanāma

kīrtanādikaṃ samucitam . ambarīṣacaritādau tadeka

kṣamyatvenāparādhānāṃ darśanāt . uktaṃ ca nāmakaumudyām mahad

aparādhasya bhoga eva nivartakaḥ tadanugraho vā iti . tasmādagaty

antarābhāvātsādhūktametannirvidyamānānām [bhāgavatam 2.1.11] iti .

..2.1.. śrīśukaḥ ..265..

[266]

evaṃ śrīnāradenoktaṃ bṛhannāradīye

mahimnāmapi yannāmnaḥ pāraṃ gantumanīśvaraḥ .

manavo'pi munīndrāśca kathaṃ taṃ kṣuṇṇadhīrbhaje .. iti .

atha śrīrūpakīrtanam . pratyākraṣṭuṃ nayanamabalā ityādau

yacchrīrvācāṃ janayati ratiṃ kīrtyamānā kavīnām .. [bhāgavatam 11.30.3] iti .

yasya śrīkṛṣṇarūpasya śobhāsampattiḥ kīrtyamānā satī kavīnāṃ tat

kīrtakānāṃ vācāṃ tatkīrtaneṣveva rāgaṃ janayati . athoktaṃ śrī

catuḥsanena kāmaṃ bhavaḥ savṛjinairnirayeṣu nastāt [bhāgavatam 3.15.49] ityādau .

vācaśca nastulasivadyadi te'ṅghriśobhāḥ iti .

..11.30.. rājā śrīśukam ..266..

[267]

atha guṇakīrtanam

idaṃ hi puṃsastapasaḥ śrutasya vā

sviṣṭasya sūktasya ca buddhidattayoḥ .

avicyuto'rthaḥ kavibhirnirūpito

yaduttamaḥślokaguṇānuvarṇanam ..267.. [bhāgavatam 1.5.22]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.