|
|||
SIX SANDARBHAS 81 страницаidaṃ ca śravaṇaṃ śrīmanmahanmukharitaṃ cenmahāmāhātmyaṃ jāta rucīnāṃ paramasukhadaṃ ca . tacca dvividhaṃ mahadāvirbhāvitaṃ mahat kīrtyamānaṃ ceti . tatra śrībhāgavatamupalakṣya pūrvaṃ yathā idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam . uttamaślokacaritaṃ cakāra bhagavānṛṣiḥ .. [bhāgavatam 1.3.40] atra tanmāhātmyasūcanārthameva tatkartṛkatvavacanam . ..1.3.. śrīsūtaḥ ..256.. [257] yathā vā nigamakalpatarorgalitaṃ phalaṃ śukamukhādamṛtadrava saṃyutam [bhāgavatam 1.1.3] (page 132) ityādau . atra śrīśukamukhādamṛta dravasaṃyutatvena paramasukhadatvamuktam . etadupalakṣaṇatvena śrī līlāśukādyārbhāvitakarṇāmṛtādigranthā api kroḍīkartavyāḥ . atha mahatkīrtyamānaṃ yathā sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ . smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ .. [bhāgavatam 4.20.25] na kāmaye nātha tadapi [bhāgavatam 4.20.21] ityādi pūrvoktānusārātsva sukhātiśayena kaivalyasukhatiraskārī mahatāṃ mukhādvigalito bhavat pādāmbhojamādhuryaleśasyāpi sambandhī śabdātmako'nilo . vismṛta paramatattvātmakatvadīyajñānānāmasmākaṃ tvadīyāṃ smṛtimapi yac ceti . tsmāttathāvidhasya tasya paramasādhyasādhanātmakatvādalam anyairvarairityarthaḥ . ..4.20.. pṛthuḥ śrīviṣṇum ..257.. [258259 ] tadeva mahāmāhātmyaṃ mahāsukhapradatvaṃ coktam . tadetadubhayam apyatrāha dvābhyām tasminmahanmukharitā madhubhic caritrapīyūṣaśeṣasaritaḥ paritaḥ sravanti . tā ye pibantyavitṛṣo nṛpa gāḍhakarṇais tānna spṛśantyaśanatṛḍbhayaśokamohāḥ .. [bhāgavatam 4.29.40] asmin sādhusaṅge . mahadbhirmukharitāḥ kīrtitāḥ . śeṣaḥ sāraḥ . avitṛṣo'laṃbuddhiśūnyāḥ . gāḍhatvaṃ sāvadhānatvam . aśanaṃ kṣut . etairupadruto nityaṃ jīvalokaḥ svabhāvajaiḥ . na karoti harernūnaṃ kathāmṛtanidhau ratim .. [bhāgavatam 4.29.41] yairetairaśanādibhirupadrutaiḥ san kathāmṛtanidhau ratiṃ na karoti tān etānmahatkīrtyamānāni bhagavadyaśāṃsi svamāhātmyena dūrīkṛtya sva sukhamanubhāvayantīti padyadvayayojanārthaḥ .. ..3.29.. śrīnāradaḥ prācīnabarhiṣam ..258259.. [260] tatrāpi śravaṇe śrībhāgavataśravaṇaṃ tu paramaśreṣṭham . tasya tādṛśa prabhāvamayaśabdātmakatvātparamarasamayatvācca . tatra pūrvasmād yathā śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt .. [bhāgavatam 1.1.2] iti . mahāmuniḥ sarvamahanmahanīyacaraṇapaṅkajaḥ śrībhagavān . atra kiṃ vā parairityādinā śabdasvābhāvikamāhātmyaṃ darśitam . ..1.1.. śrīvyāsaḥ ..260.. [261] uttarasmādyathā sarvavedāntasāraṃ hi śrībhāgavatamiṣyate . tadrasāmṛtatṛptasya nānyatra syādratiḥ kvacit .. [bhāgavatam 12.13.12] tadrasa evāmṛtaṃ tena tṛptasya . ..12.13.. śrīsūtaḥ ..261.. [262] atraiva vivecanīyam śrībhagavannāmādeḥ śravaṇaṃ tāvatparamaṃ śreyaḥ . tatrāpi mahadāvirbhāvitprabandhādeḥ . tatra mahatkīrtyamānasya tato'pi śrībhāgavatasya . tatrāpi ca mahatkīrtyamānasyeti . atra mūrtyābhimatayātmanaḥ itivatnijābhīsṭanāmādiśravaṇaṃ tu muhur āvartayitavyam . (page 133) tatrāpi savāsanamahānubhavamukhātsarvasya śrīkṛṣṇanāmādiśravaṇaṃ tu paramabhāgyādeva sampadyate tasya pūrṇa bhagavattvāditi . evaṃ kīrtanādiṣvapyanusandheyam . tatra yatsvayaṃ samprati kīrtyate tadapi śrīśukadevādi mahatkīrtitacaratvenānusandhāya kīrtanīyamiti . tadeva śravaṇaṃ darśitam . asya ca kīrtanāditaḥ pūrvatvaṃ tadvinā tattad ajñānāt . viśeṣataśca yadi sākṣādeva mahatkṛtasya śravaṇabhāgyaṃ na sampadyate tadaivaṃ svayaṃ pṛthakkīrtanīyamiti tatprādhānyāt . ataevoktaṃ tadvāgvisargo janatāghaviplavaḥ [bhāgavatam 1.5.11, 12.12.52] ityādau . ṭīkākṛdbhiḥ yadyāni nāmāni vaktari sati śṛṇvanti śrotari sati gṛṇanti anyadā tu svayameva gāyanti iti . athātaḥ kīrtanam . tatra pūrvavannāmādikramo jñeyaḥ . nāmno yathā sarveṣāmapyaghavatāmidameva suniṣkṛtam . nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ .. [bhāgavatam 6.2.10] ṭīkā ca suniṣkṛtaṃ śreṣṭhaṃ prāyaścittamidameva . tatra hetuḥ yato nāmavyāharaṇāttadviṣayā nāmoccārakapuruṣaviṣayā madīyo'yaṃ mayā sarvato rakṣaṇīya iti viṣṇormatirbhavati ityeṣā . ataḥ svābhāvikatadīyāveśahetutvena tadīyasvarūpabhūtatvātparama bhāgavatānāṃ tadekadeśaśravaṇamapi prītikaram . yathā pādmottara khaṇḍe śrīrāmāṣṭottaraśatanāmastotre śrīśivavākyam rakārādīni nāmāni śṛṇvato devi jāyate . prītirme manaso nityaṃ rāmanāmaviśaṅkayā .. [ড়dmaড় 6.254.21*] iti . tadevaṃ sati pāpakṣayamātraphalaṃ kiyaditi bhāvaḥ . ..6.2.. śrīviṣṇudūtā yamadūtān ..262.. [263] phalaṃ tvidameva, yadāha evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ . hasatyatho roditi rauti gāyaty unmādavannṛtyati lokabāhyaḥ .. [bhāgavatam 11.2.40] evaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [bhāgavatam 11.2.38] ityādyuktaprakāraṃ vrataṃ vṛttaṃ yasya tathābhūto'pi svapriyāṇi svābhīṣṭāni yāni nāmāni teṣāṃ kīrtanena jātānurāgastata eva cittadravāddrutacittaḥ . tatrocitabhāva vaicitrībhirhasatītyādi . atra tṛtīyāśrutyā nāmakīrtanasyaiva sādhakatvamatvaṃ labdham . tadevaṃ vrata ityatrāpi śabdo'pyadhyāhṛtaḥ . ataeva bhaktiḥ pareśānubhavo viraktiḥ [bhāgavatam 11.2.40] ityādyuttarapadye ṭīkācūrṇikā nanviyamārūḍhayogināmapi bahujanmabhirdurlabhā gatiḥ kathaṃ nāmakīrtanamātreṇaikāsmin janmani bhavedityāśaṅkya sa dṛṣṭāntamāha bhaktiriti ityeṣā . itthamutthāpitaṃ ca śrībhagavannāmakaumudyāṃ sahasranāmabhāṣye ca purāṇāntaravacanam naktaṃ divā ca gatabhīrjitanidra eko nirviṇṇa īkṣitapatho mitabhukpraśāntaḥ . yadyacyute bhagavati sa mano na sajjen nāmāni tadratikarāṇi paṭhedvilajjaḥ .. iti . atra gatabhītyādayo guṇā nāmaikatatparatāsampādanārthā na tu kīrtanāṅgabhūtā . bhakti (page 134) mātrasya nirapekṣatvaṃ tasya tu sutarāṃ tādṛśatvamiti . yathā viṣṇudharmasarvapātakātipātaka mahāpātakakāridvitīyakṣatrabandhūpākhyāne brāhmaṇa uvāca yadyetadakhilaṃ kartuṃ na śaknoṣi bravīmi te . svalpamananyanmayoktaṃ bho kariṣyati bhavān yadi .. kṣatrabandhuruvāca aśakyamuktaṃ bhavatā cañcalatvāddhi cetasaḥ . vākśarīraviniṣpādyaṃ yacchakyaṃ tadudīraya .. brāhmaṇa uvāca uttiṣṭhatā prasvapatā prasthitena gamiṣyatā . govindeti sadā vācyaṃ kṣuttṛṭpraskhalitādiṣu .. iti . ..11.3.. śrīkavirvideham ..263.. [264] anyatra ca na niṣkṛtairuditairbrahmavādibhis tathā viśuddhyatyaghavān vratādibhiḥ . yathā harernāmapadairudāhṛtais taduttamaślokaguṇopalambhakam .. [bhāgavatam 6.2.11] [265] ataeva prathamaskandhāntasthitānāṃ rājñaḥ śreyovividiṣāvākyānām anantaraṃ dvitīyaskandhārambhe sarvottamamuttaraṃ vaktum idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam . adhītavān dvāparādau piturdvaipāyanādaham .. pariniṣṭhito'pi nairguṇya uttamaślokalīlayā . gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān .. tadahaṃ te'bhidhāsyāmi mahāpauruṣiko bhavān . yasya śraddadhatāmāśu syānmukunde matiḥ satī .. [bhāgavatam 2.1.810] iti śrībhāgavatasya paramamahimānamuktvā tadanantaraṃ śrī bhāgavatamupakramamāṇa eva tasya nānāṅgavataḥ śrībhagavad unmukhatayā tannāmakīrtanamevopadiśati . tatrāpi sarveṣāmeva parama sādhanatvena paramasādhyatvena copadiśati etannirvidyamānānāmicchatāmakutobhayam . yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam .. [bhāgavatam 2.1.11] ṭīkā ca sādhakānāṃ siddhānāṃ ca nātaḥ paramanyacchreyo'stītyāha etad iti . icchatāṃ kāmināṃ tattatphalasādhanametadeva . nirvidyamānānāṃ mumukṣūṇāṃ mokṣasādhanametadeva . yogināṃ jñānināṃ phalaṃ caitad eva nirṇītam . nātra pramāṇaṃ vaktavyamityarthaḥ . ityeṣā . nāmakīrtanaṃ cedamuccaireva praśastam nāmānyanantasya hatatrapaḥ paṭhan [bhāgavatam 1.5.11] ityādau . atha pādmoktā daśāpyaparādhāḥ parityājyāḥ . yathā sanatkumāravākyam sarvāparādhakṛdapi mucyate harisaṃśrayāt . harerapyaparādhān yaḥ kuryāddvipadapāṃsavaḥ .. nāmāśrayaḥ kadācitsyāttaratyeva sa nāmataḥ . nāmno'pi sarvasuhṛdo hyaparādhātpatatyadhaḥ .. iti . aparādhāścaite satāṃ nindā nāmnaḥ paramamaparādhaṃ vitanute yataḥ khyātiṃ yātaṃ kathamu sahate tadvigarhām . śivasya śrīviṣṇorya iha guṇanāmādisakalaṃ dhiyā bhinnaṃ paśyetsa khalu harināmāhitakaraḥ .. (page 135) guroravajñā śrutiśāstranindanam tathārthavādo harināmni kalpanam . nāmno balādyasya hi pāpabuddhir na vidyate tasya yamairhi śuddhiḥ .. dharmavratatyāgahutādisarva śubhakriyāsāmyamapi pramādaḥ . aśraddadhāne vimukhe'pyaśṛṇvati yaścopadeśaḥ śivanāmāparādhaḥ .. śrutvāpi nāmamāhātmye yaḥ prītirahito'dhamaḥ . ahaṃmamādiparamo nāmni so'pyaparādhakṛt .. iti . atra sarvāparādhakṛdapi ityādau śrīviṣṇuyāmalavākyamapy anusandheyam mama nāmāni loke'smin śraddhayā yastu kīrtayet . tasyāparādhakoṭīstu kṣamāmyeva na saṃśayaḥ .. iti . satāṃ nindā ityanena hiṃsādīnāṃ vacanāgocaratvaṃ darśitam . nindādayas tu yathā skānde śrīmārkaṇḍeyabhagīrathasaṃvāde nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām . patanti pitṛbhiḥ sārdhaṃ mahārauravasaṃjñite .. hanti nindanti vai dveṣṭi vaiṣṇavānnābhinandati . krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ .. iti . tannindāśravaṇe'pi doṣa uktaḥ nindāṃ bhagavataḥ śṛṇvan tatparasya janasya vā . tato nāpaiti yaḥ so'pi yātyadhaḥ sukṛtāccyutaḥ .. [bhāgavatam 10.76.26] iti . tato'pagamaścāsamarthasyaiva . samarthena tu nindakajihvā chettavyā . tatrāpyasamarthanasvaprāṇaparityāgo'pi kartavyaḥ . yathoktaṃ devyā karṇau pidhāya nirayādyadakalpa īśe dharmāvitaryasṛṇibhirnṛbhirasyamāne . chindyātprasahya ruśatīmasatīṃ prabhuścej jihvāmasūnapi tato visṛjetsa dharmaḥ .. [bhāgavatam 4.4.17] iti . śivasya śrīviṣṇorityatraivamanusandheyam . śrūyate'pi yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam .. [gītā 10.41] iti . brahmā bhavo'hamapi yasya kalāḥ kalāyāḥ [bhāgavatam 10.68.26] iti . yatpādaniḥsṛtasaritpravarodakena tīrthena mūrdhnādhikṛtena śivaḥ śivo'bhūt [bhāgavatam 3.28.22] iti . sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ . viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk .. [bhāgavatam 2.6.30] tathā mādhvabhāṣyadarśitāni vacanāni brahmāṇḍe rujaṃ drāvayate yasmādrudrastasmājjanārdanaḥ . īśanādeva ceśāno mahādevo mahattvataḥ .. pibanti ye narā nākaṃ muktāḥ saṃsārasāgarāt . tadādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ .. śivaḥ sukhātmakatvena sarvasarodhanāddharaḥ . kṛtyātmakamimaṃ dehaṃ yato vaste pravartayan .. kṛttivāsāstato devo viriñciśca virecanāt . bṛṃhaṇādbrahmanāmāsau aiśvaryādindra ucyate .. evaṃ nānāvidhaiḥ śabdaireka eva trivikramaḥ . vedeṣu ca purāṇeṣu gīyate puruṣottamaḥ .. iti . vāmane na tu nārāyaṇādīnāṃ nāmnāmanyatra saṃśayaḥ . anyanāmnāṃ gatirviṣṇureka eva prakīrtitaḥ .. iti . skānde ṛte nārāyaṇādīni nāmāni puruṣottamaḥ . adādanyatra bhagavān rājevarte svakaṃ puram .. iti . brāhme caturmukhaḥ śatānando brahmaṇaḥ padmabhūriti. ugro bhasmadharo nagnaḥ kapālīti śivasya ca . viśeṣnāmāni dadau svakīyānyapi keśavaḥ .. iti . tadevaṃ śrīviṣṇoḥ sarvātmakatvena prasiddhatvāttasmātsakāśātśivasya guṇanāmādikaṃ bhinnaṃ śaktyantarasiddhamiti yo dhiyāpi paśyedity arthaḥ . dvayorabhedatātparyeṇa ṣaṣṭhyantatve sati śrīviṣṇoścety apekṣya caśabdaḥ kriyeta . tatprādhānyavivakṣayaiva śrīśabdaśca tatraiva dattaḥ . ataeva śivanāmāparādha iti śivaśabdena mukhyatayā śrīviṣṇur eva pratipādita ityabhipretam . sahasranāmādau ca shtāṇuśivādiśabdās tathaiva . atha śrutiśāstranindanam yathā pāṣaṇḍamārgeṇa dattātreyarṣabha devopāsakānāṃ pāṣaṇḍinām . tathārthavādaḥ stutimātramidamiti mananam . kalpanaṃ tanmāhātmya gauṇatākaraṇāya gatyantaracintanam . yathoktaṃ kaurme vyāsagītāyāṃ devadrohādgurudrohaḥ koṭikoṭiguṇādhikaḥ . jñānāpavādo nāstikyaṃ tasmātkoṭiguṇādhikam .. iti . yattu śrutanāmmāhātmyasyāpyajāmilasya so'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe [bhāgavatam 6.2.27] ityetadvākyaṃ tatkhalu svadaurātmya mātradṛṣṭyā . nāmamāhātmyadṛṣṭyā tvagre vakṣyate tathāpi me durbhagasya [bhāgavatam 6.2.30] ityādi dvayam . nāmno balāditi . yadyaî bhavennāmno balenāpi kṛtasya pāpasya tena nāmnā kṣayaḥ . tathāpi yena nāmno balena paramapuruṣārthasvarūpaṃ sac cidānandasāndraṃ sākṣācchrībhagavaccaraṇāravindaṃ sādhayituṃ pravṛttastenaiva paramaghṛṇāspadaṃ pāpaviṣayaṃ sādhayatīti parama daurātmyam . tataḥ kadarthayatyeva taṃ tannāma ceti tatpāpakoṭi mahattamasyāparādhasyāpāto bāḍhameva . tato yamairbahubhiryama niyamādibhiḥ kṛtaprāyaścittasya krameṇa pātpādhikārairanekairapi daṇḍa dharairvā kṛtadaṇḍasya tasya śuddhyabhāvo yukta eva . nāmāparādha yuktānāmityādi vakṣyamāṇānusāreṇa punarapi satatanāmakīrtana mātrasya tatra prāyaścittatvāt . sarvāparādhakṛdapi ityādyuktyanusāreṇa nāmāparādhayuktasya bhagavadbhaktimato'pyadhaḥpātalakṣaṇabhoga niyamācca . tata indrasyāśvamedhākhyabhagavadyajanabalena vṛtrahatyā pravṛttistu lokopadravaśāntiṃ tadīyāsurabhāvakhaṇḍanaṃ cecchūām ṛṣīṇāmaṅgīkṛtatvānna doṣa iti mantavyam . (p137) atha dharmavratatyāgeti dharmādibhiḥ sāmyamananamapi pramādaḥ . aparādho bhavatītyarthaḥ . ata eva ca vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ . tāvanti harināmāni kīrtitāni na saṃśayaḥ .. ityatideśenāpi nāmna eva māhātmyamāyāti . uktaṃ hi madhuramadhuram etanmaṅgalaṃ maṅgalānāṃ sakalanigamavallīsatphalaṃ citsvarūpamiti . tathā śrīviṣṇudharme ṛgvedo hi yajurvedaḥ sāmavedo'pyatharvaṇaḥ . adhītāstena yenoktaṃ harirityakṣaradvayam .. skānde pārvatyuktau mā ṛco mā yajustāta mā sāma paṭha kiñcana . govindeti harernāma geyaṃ gāyasva nityaśaḥ .. pādme śrīrāmāṣṭottaraśatanāmastotre viṣṇorekaikanāmaiva sarvavedādhikaṃ matam [ড়dmaড় 6.254.27] iti . atha aśraddadhāne ityādinopadeṣṭuraparādhaṃ darśayitvopadeśasyāha śrutveti . yataḥ ahaṃmamādiparamaḥ ahantāmamatādyekatātparyeṇa tasminnanādaravānityarthaḥ . nāmaikaṃ yasya vāci smaraṇapathagatam ityādau dehadraviṇādinimittakapāṣaṇḍaśabdenan ca daśāparādhā lakṣyante pāṣaṇḍamayatvātteṣām . tathā tadvidhānāmevāparādhāntaram uktaṃ pādmavaiśākhamāhātmye avamanya ca ye yānti bhagavatkīrtanaṃ narāḥ . te yānti narakaṃ ghoraṃ tena pāpena karmaṇā .. [ড়dmaড় 5.96.63] iti . eṣāṃ cāparādhānāmananyaprāyaścittatvamevoktaṃ tatraiva nāmāparādhayuktānāṃ nāmānyeva harantyagham . aviśrāntaprayuktāni tānyevārthakarāṇi ca .. iti . atra staprabhṛtiṣvaparādhe tu tatsantoṣārthameva santatanāma kīrtanādikaṃ samucitam . ambarīṣacaritādau tadeka kṣamyatvenāparādhānāṃ darśanāt . uktaṃ ca nāmakaumudyām mahad aparādhasya bhoga eva nivartakaḥ tadanugraho vā iti . tasmādagaty antarābhāvātsādhūktametannirvidyamānānām [bhāgavatam 2.1.11] iti . ..2.1.. śrīśukaḥ ..265.. [266] evaṃ śrīnāradenoktaṃ bṛhannāradīye mahimnāmapi yannāmnaḥ pāraṃ gantumanīśvaraḥ . manavo'pi munīndrāśca kathaṃ taṃ kṣuṇṇadhīrbhaje .. iti . atha śrīrūpakīrtanam . pratyākraṣṭuṃ nayanamabalā ityādau yacchrīrvācāṃ janayati ratiṃ kīrtyamānā kavīnām .. [bhāgavatam 11.30.3] iti . yasya śrīkṛṣṇarūpasya śobhāsampattiḥ kīrtyamānā satī kavīnāṃ tat kīrtakānāṃ vācāṃ tatkīrtaneṣveva rāgaṃ janayati . athoktaṃ śrī catuḥsanena kāmaṃ bhavaḥ savṛjinairnirayeṣu nastāt [bhāgavatam 3.15.49] ityādau . vācaśca nastulasivadyadi te'ṅghriśobhāḥ iti . ..11.30.. rājā śrīśukam ..266.. [267] atha guṇakīrtanam idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ . avicyuto'rthaḥ kavibhirnirūpito yaduttamaḥślokaguṇānuvarṇanam ..267.. [bhāgavatam 1.5.22]
|
|||
|