Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 80 страница



bhāvena prakaraṇaprāptamatsaṅgamātrajanmanā prītyā . bhāvo'tra

vaśīkāramukhyatve cihnam . vaśe kurvanti māṃ bhaktyā satstriyaḥ satpatiṃ

yathā [bhāgavatam 9.4.48] ityādeḥ . bhaktyāhamekayā grāhyaḥ [bhāgavatam 11.14.20] ity

ādeśca . gāvo'pi gopīvadāgantukya eva jñeyāḥ . nagā yamalārjunādayaḥ .

mṛgā api pūrvavat . nāgāḥ kāliyādayaḥ . yamalārjunakāliyayoḥ prāptis

tadānīntanatatkṣaṇikabhagavatprāptyāvaśyambhāvinityaprāptim

apekṣyoktā . siddhāḥ pūrvavaddvividhātsatsaṅgāt . sa tu teṣāṃ bhāvo

yogādibhiraprāpya eveti . yathāvarundhe [bhāgavatam 11.12.2] ityatra yathā

śabdārthasya parākāṣṭhā .

[242]

tāmeva vyanakti

yaṃ na yogena sāṅkhyena dānavratatapo'dhvaraiḥ .

vyākhyāsvādhyāyasannyāsaiḥ prāpnuyādyatnavānapi .. [bhāgavatam 11.12.9]

yaṃ bhāvam . atrāpi yogādayo bhagavatparā eva . yogādibhiryatnavānapīty

anena tatprāptyarthaṃ prayujyamānatvāvagamāt . eṣvapi śrīgopīnāṃ

paramakāṣṭhāprāptiṃ darśayitum asyaitatparamaṃ guhyaṃ śṛṇvato

yadunandana ityetatpūrvoktaparamaguhyatvasya [bhāgavatam 11.11.48] parama

kāṣṭhāṃ darśayituṃ rāmeṇa sārdhaṃ [bhāgavatam 11.12.9]ityādiprakaraṇam

anusandheyam .

..11.12.. śrībhagavān ..238242..

[243]

eṣa ca satsaṅgo jñānaṃ vināpi kṛto'rthada eva syādityāha

saṅgo yaḥ saṃsṛterheturasatsu vihito'dhiyā .

sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate .. [bhāgavatam 3.23.55]

adhiyā ajñānena . yattu pūrvaṃ śrīnāradādau munyantarasādhāraṇa

dṛṣṭirninditā tadihāsnigdhe jñānalavadurvidagdhe ca jñeyam .

..3.23.. śrīdevahūtiḥ ..243..

[244]

tadevaṃ mahābhāgavataprasaṅgaphalamuktam . tatparicaryāphalamāha

yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ .

ratirāso bhavettīvraḥ pādayorvyasanārdanaḥ .. [bhāgavatam 3.7.19] (page 126)

yeṣāṃ yuṣmākaṃ mahābhāgavatānāṃ sevayā paricaryayā kūṭasthasya

nityasya bhagavataḥ pādayo ratirāsaḥ premotsavo bhavet . tīvra iti viśeṣaṇaṃ

prasaṅgamātrātparicaryāyāṃ viśiṣṭaṃ phalaṃ dyotayati . ānuṣaṅgikaṃ

phalamāha vyasanārdana iti . vyasanaṃ saṃsāraḥ . yata evoktaṃ madbhakta

pūjābhyadhikā [bhāgavatam 11.19.19] iti . mama pūjāto'pyabhi sarvatobhāvenādhikā

adhikamatprītyakarītyarthaḥ .

evaṃ pādmottarakhaṇḍe

ārādhanānāṃ sarveṣāṃ viṣṇorārādhanaṃ param .

tasmātparataraṃ devi tadīyānāṃ samarcanam .. [ড়dmaড় 6.253.176] iti .

..3.7.. viduraḥ śrīmaitreyam ..244..

[245]

vyatirekeṇāha

yasyātmabuddhiḥ kuṇape tridhātuke

svadhīḥ kalatrādiṣu bhauma ijyadhīḥ .

yattīrthabuddhiḥ salile na karhicij

janeṣvabhijñeṣu sa eva gokharaḥ .. [bhāgavatam 10.84.13]

jaḍatvātkuṇape svayaṃ mṛtatulye śarīre . cidyoge'pi tribhirvātapittādibhir

dūṣita ityarthaḥ . bhaume devatāpratimādau . yatyasya . abhijñeṣu

tattvavitsu tā buddhayo na santi . tatrātmabuddhiḥ paramaprītyāspadatvam .

sa eva gokharo gonikṛṣṭa ucyate . yadvā sindhusauvīraprasiddho vanya

gardabhajātiviśeṣo mleccajātiviśeṣo vā sa na tvanyaḥ prasiddhaḥ .

vivekitvābhimānitāyāṃ satyāmapyavivekitvāttato'pi nikṛṣṭatvaṃ tasyeti .

bhauma ijyadhīriti sādhāraṇadevatāviṣayakameva pūrvaṃ

tathaivopakrāntatvāt . arcāyāmeva haraye [bhāgavatam 11.2.45] ityādivirodhācca .

tadevaṃ yathā tarormūlaniṣecanena [bhāgavatam 4.31.12] ityādivākyamatra

nāvatāryitavam ..

..10.84.. bhagavānmunivṛndam ..245..

[246]

atha mahābhāgavatasevāsiddhalakṣaṇam

te na smarantyatitarāṃ priyamīśa martyaṃ

ye cānvadaḥ sutasuhṛdgṛhavittadārāḥ .

ye tvabjanābha bhavadīyapadāravinda

saugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ .. [bhāgavatam 4.9.12]

paramapriyamapi martyaṃ vapuḥ . ye cādo vapuranulakṣīkṛtya sutādayo

vartante tānapi na smaranti . ke ta ityapekṣāyāmāha ye tviti .

..4.9.. dhruvaḥ śrīdhruvapriyam ..246..

[247]

vaiṣṇavamātrāṇāṃ ca yathāyogyamārādhanaṃ yathā itihāsasamuccaye

tasmādviṣṇuprasādāya vaiṣṇavān paritoṣayet .

prasādasumukho viṣṇustenaiva syānna saṃśayaḥ .. iti .

tatra

sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk .

anyatra brāhmaṇakulādanyatrācyutagotrataḥ .. [bhāgavatam 4.21.12]

iti śrīpṛthucaritānusāreṇa yatkiñcijjātāvapyuttamatvameva mantavyam .

yasya yallakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam .

yadanyatrāpi dṛśyeta tattenaiva vinirdiśet .. [bhāgavatam 7.11.35]

(page 127) iti nāradoktidṛṣṭāntena vā . yathoktaṃ pādmamāghamāhātmye

śvapākamiva nekṣeta loke vipramavaiṣṇavam .

vaiṣṇavo varṇabāhyo'pi punāti bhuvanatrayam ..

na śūdrā bhagavadbhaktāste tu bhāgavatā narāḥ .

sarvavarṇeṣu te śūdrā ye na bhaktā janārdane ..

itihāsasamuccaye

smṛtaḥ sambhāṣito vāpi pūjito vā dvijottama .

punāti bhagavadbhaktaścāṇḍālo'pi yadṛcchayā ..

anyathā doṣaśravaṇaṃ ca tatraiva

śūdraṃ vā bhagavadbhaktaṃ niṣādaṃ śvapacaṃ tathā .

vīkṣate jātisāmānyātsa yāti narakaṃ dhruvam .. iti .

bhaktivaiśiṣṭyena tu vaiśiṣṭyamapi dṛśyate . yathā gāruḍe

madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam .

matkathāśravaṇe prītiḥ svaranetrādivikriyā ..

viṣṇośca kāraṇaṃ nṛtyaṃ tadarthe dambhavarjanam .

svayamabhyarcanaṃ caiva yo viṣṇuṃ nopajīvati ..

bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate .

sa viprendro muniśreṣṭhaḥ sa jñānī sa ca paṇḍitaḥ .

tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ .. iti .

ata evāha bhagavān

na me bhaktaścaturvedī madbhaktaḥ śvapacaḥ priyaḥ .

tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham .. iti .

ataeva bhaktimahimnā satā durvāsasāpi śrīmadambarīṣasya tatraiva

vandanācca pādagrahaṇamapyācaritam . kintu ambarīṣasyānabhīṣṭam

eva taditi tatraiva vyaktatvātśrībhagavatā śrīmaduddhavādibhiśca

brāhmaṇamātrasya vandanācca itaravaiṣṇavaistu tatsarvathā na

mantavyam .

vipraṃ kṛtāgasamapi naiva druhyata māmakāḥ .

ghnantaṃ bahu śapantaṃ vā namaskuruta nityaśaḥ .. [bhāgavatam 10.64.41]

iti bhagavadādeśabhaṅgaprasaṅgācca . śvapākamiva nekṣeta ityādikaṃ

tu taddarśanāsaktiniṣedhaparatvena samādheyam . dṛśyate yudhiṣṭhira

draupadyādīnāmaśvatthāmni tathā vyavahāraḥ . vaiṣṇavapūjakaistu

vaiṣṇavānāmācāro'pi na vicāraṇīyaḥ . api cetsudurācāraḥ [gītā 9.30] ity

ādeḥ . yathoktaṃ gāruḍe

viṣṇubhaktisamāyukto mithyācāro'pyanāśramī .

punāti sakalān lokān sahasrāṃśurivoditaḥ .. iti .

tadetadudāhṛtameva aho bata śvapaco'to garīyān yajjihvāgre vartate

nāma tubhyam [bhāgavatam 3.33.7] ityādau . atra śvapacaśabdo yaugikārtha

puraskāreṇaiva vartate . tato durjātitvena durācāratvenāpi nāvamantavyas

tadbhaktajanaḥ . svavamantṛtve tu sutarām . ataevoktaṃ gāruḍe

rukṣākṣaraṃ tu śṛṇvan vai tathā bhāgavateritam .

praṇāmaparvaṃ taṃ kṣāntyā yo vadedvaiṣṇavo hissaḥ .. iti . (page 128)

tadevaṃ mahadādisevā darśitā . asyāśca śravaṇāditaḥ pūrvatvaṃ mahat

sevāṃ dvāramāhurvimuktestamodvāraṃ yoṣitāṃ saṅgisaṅgam [bhāgavatam 5.5.2]

ityukteḥ tebhyo mahadbhyastvanyadapi kimapi paramamaṅgalāyanaṃ

jāyate . yathā

teṣu nityaṃ mahābhāga mahābhāgeṣu matkathāḥ .

sambhavanti hi tā n.ṇāṃ juṣatāṃ prapunantyagham ..

tā ye śṛṇvanti gāyanti hyanumodanti cādṛtāḥ .

matparāḥ śraddadhānāśca bhaktiṃ vindanti te mayi ..

bhaktiṃ labdhavataḥ sādhoḥ kimanyadavaśiṣyate .

mayyanantaguṇe brahmaṇyānandānubhavātmani ..

yathopaśrayamāṇasya bhagavantaṃ vibhāvasum .

śītaṃ bhayaṃ tamo'pyeti sādhūn saṃsevatastathā .. [bhāgavatam 11.26.2831]

teṣu santo'napekṣā maccittāḥ [bhāgavatam 11.26.27] ityādyuktalakṣaṇeṣu . bhaktiṃ

prema . ataevoktaṃ śrīrudreṇa

kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam .

bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 4.24.57] iti .

śrīśaunakenāpi tulayāma lavenāpi na svargamityādi pūrvavat .

tatānuṣaṅgikaṃ phalaṃ sadṛṣṭāntamāha yatheti . vibhāvasumagnim .

upāsyabuddhyā śrayamānasya homādyarthaṃ jvālayata ityarthaḥ . tasya

tathā śītādikamapaiti . bhayaṃ duṣṭajīvādikṛtam . tathā sādhūn

sevamānasya karmādijāḍyam . āgāmi saṃsārabhayaṃ tanmūlamajñānaṃ

ca naśyatītyarthaḥ .

..11.26.. śrībhagavān ..247..

[248]

atha kramaprāptaṃ śravaṇam . tacca nāmarūpaguṇalīlāmayaśabdānāṃ

śrotrasparśaḥ . tatra nāmaśravaṇaṃ yathā

na hi bhagavannaghaṭitamidaṃ

tvaddarśanānnṛṇāmakhilapāpakṣayaḥ .

yannāma sakṛcchravaṇāt

pukkaśo'pi vimucyate saṃsārāt .. [bhāgavatam 6.16.44]

tādṛśasyāpi sakṛcchravaṇe'pi muktiphalaprāpteruttamasya tacchravaṇe tu

paramabhaktireva phalamityabhipretam .

..6.16.. citraketuḥ śrīsaṅkarṣaṇam ..248..

[249]

atha rūpaśravaṇam

ye tu tvadīyacaraṇāmbujakośagandhaṃ

jighranti karṇavivaraiḥ śrutivātanītam .

bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ

nāpaiṣi nātha hṛdayāmburuhātsvapuṃsām .. [bhāgavatam 3.9.5]

tuśabdo yo nādṛto narakabhāgbhirasatprasaṅgaiḥ [bhāgavatam 3.9.4] iti pūrvokta

ninditānāṃ bhagavadrūpānādaravatāṃ pratiyogyarthanirdeśe nirdiṣṭaḥ .

anena ye'tra etadvirodhino bhavanti ta eva (page 129) pūrvoktā asatprasaṅgā

iti gamyate . caraṇamātranirdeśo bhaktyatiśayena . gandhaṃ varṇākārādi

mādhuryaṃ karṇavivarairjighranti nāsāvivaraiḥ paramāmodamiva tair

āsvādayantītyarthaḥ . śrutirvedastadanugāmiśabdāntaraṃ ca saiva vātas

tena prāpitam . tataḥ parayā ca bhaktyā premalakṣaṇayā gṛhītacaraṇastvaṃ

nāpayātuṃ śaknoṣi .

..3.9.. brahmā śrīgarbhodaśāyinam ..249..

[250]

atha guṇaśravaṇam

kathā imāste kathitā mahīyasāṃ

vitāya lokeṣu yaśaḥ pareyuṣām .

vijñānavairāgyavivakṣayā vibho

vacovibhūtīrna tu pāramārthyam ..

yattūttamaḥślokaguṇānuvādaḥ

saṅgīyate'bhīkṣṇamamaṅgalaghnaḥ .

tameva nityaṃ śṛṇuyādabhīkṣṇaṃ

kṛṣṇe'malāṃ bhaktimabhīpsamānaḥ .. [bhāgavatam 12.3.1415]

ṭīkā ca rājavaṃśānukīrtanasya tātparyamāha kathā imā iti . vijñānaṃ

viṣayāsāratājñānam . tato vairāgyam . tayorvivakṣayā . pareyuṣāṃ mṛtānāṃ

vacovibhūtīrvāgvilāsamātrarūp¸aḥ . pāramārthyaṃ paramārthayuktaṃ

kathanaṃ na bhavatītyartha . kastarhi puruṣāṇāmupādeyaḥ paramārthas

tamāha yastviti . nityaṃ pratyaham . tatr¨¨apyabhīkṣṇamityeṣā .

atra yata kvacicchrīrāmalakṣmaṇādayo'pi teṣāṃ rājñāṃ madhye

vairāgyārthaa chatrinyāyena paṭhyante tannirasyate . ato yadyapi nigama

kalpatarorityādyanusāreṇa sarvasyaiva prasaṅgasya rasarūpatvaṃ tathāpi

kvacitsākṣādbhaktimayaśāntādirasarūpatvaṃ kvacittadupakaraṇa

śāntādirasarūpatvaṃ ca samarthanīyam . asti hi tatra tatra bhaktiraseṣvapi

tāratamyamiti . guṇāḥ kāruṇyādayaḥ . tadguṇakīrtiḥ svabhāva evāsāviti

śrīgītāsvapi dṛṣṭam sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyaty

anurajyate ca [gītā 11.36] ityādau .

atra mahābhāgavatānāmapi bhagavata iva guṇaśravaṇaṃ matam

tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam .

athavāsya padāmbhoja makarandalihāṃ satām .. [bhāgavatam 1.16.6]

iti śaunakokteḥ . yadyapyatra guṇaśabdena rūpalīlayorapi sauṣṭhavaṃ

gṛhyate tathāpi tatprādhānyanirdeśātpṛthaggrahaṇam . evamuttaratrāpi

jñeyam . bhaktiṃ premāṇam . amalāṃ kaivalyādīcchārahitām .

..12.3.. śrīśukaḥ ..250..

[251]

kiṃ ca

yatrottamaślokaguṇānuvādaḥ

prastūyate grāmyakathāvighātaḥ .

niṣevyamāṇo'nudinaṃ mumukṣor

matiṃ satīṃ yacchati vāsudeve .. [bhāgavatam 5.12.13]

mumukṣorapi kiṃ punarbhaktimātrecchoḥ . satīṃ mumukṣādyanya

kāmanārahitām . tadanyā tu vyabhicāriṇīti bhāvaḥ .

..3.9.. śrībrāhmaṇo rahūgaṇam ..251.. (page 130)

[252]

vyatirekeṇa ca

nivṛttatarṣairupagīyamānād

bhavauṣadhācchrotramano'bhirāmāt .

ka uttamaślokaguṇānuvādāt

pumān virajyeta vinā paśughnāt .. [bhāgavatam 10.1.4]

nivṛttyādiviśeṣaṇatrayeṇa muktamumukṣuviṣayijanānāṃ grahaṇam .

paśughno vyādhaḥ . tasya hi

rājaputra ciraṃ jīva

mā jīva muniputraka .

jīva vā mara vā sādho

vyādho mā jīva mā mara .. iti nyāyena viṣayasukhe'pi tātparyaṃ nāsti .

na ca tadabhijñatvamasti viśeṣatastu kathārasajñāne . paramamūḍhatvāt

sāmarthyaṃ nāstyeva . yadvā daityasvabhāvasya yasya nindāmātra

tātparyaṃ sa eva hiṃsakatvena paśyaghnaśabdenocyate . paśughno vyādhaḥ .

so'pi mṛgādīnāṃ saundaryādikaguṇamagaṇayanneva hiṃsāmātratatpara

iti . tato rasagrahaṇābhāvādyuktamuktaṃ vinā paśughnāditi . ubhayathāpi

tadbahirmukhebhyo gālipradāna eva tātparyam . yathā tṛtīye śrī

maitreyasya

ko nāma loke puruṣārthasāravit

purākathānāṃ bhagavatkathāsudhām .

āpīya karṇāñjalibhirbhavāpahām

aho virajyeta vinā naretaram .. [bhāgavatam 3.13.51] iti .

..10.1.. śrīrājā śrīśukam ..252..

[253]

atha līlāśravaṇam

jñānaṃ yadāpratinivṛttaguṇormicakram

ātmaprasāda uta yatra guṇeṣvasaṅgaḥ .

kaivalyasammatapathastvatha bhaktiyogaḥ

ko nirvṛto harikathāsu ratiṃ na kuryāt .. [bhāgavatam 2.3.12]

yatyāsu kathāsu jñānaṃ bhavati . kīdṛśaṃ ? ā sarvataḥ pratinivṛttamuparataṃ

guṇormīāṃ rāgādīnāṃ cakraṃ samūho yasmāt . yato yatra yāsu kathāsu tad

dheturātmaprasādaśca tatprasādaheturviṣayānāsaktiśca . kiṃ bahunā ?

tatphalaṃ yatkaivalyaṃ tadapi . brahmabhūtaḥ prasannātmā ityādy

uktānusāreṇa . sammataḥ panthāḥ prāptidvāraṃ yatra sa premākhyo bhakti

yogo'pi . yāsa śrutamātrāsu tattadanapekṣyaiva bhavati tāsu harikathāsu

taccariteṣu kaṃ śravaṇasukhena nirvṛtaḥ sananyatrānirvṛto vā ratiṃ rāgaṃ

na kuryāt .

..2.3.. śrīśukaḥ ..253..

[254]

kiṃ bahunā, etadarthamevāsya mahāpurāṇāvirbhāva iti bhavatānudita

prāyaṃ yaśo bhagavato'malam [bhāgavatam 1.5.8] ityādau samādhinānusmara tad

viceṣṭitam [bhāgavatam 1.5.16] ityādau ca varṇitam .

sā ca līlā dvividhā sṛṣṭyādirūpā līlāvatāravinodarūpā ca . tayoruttarā

tu praśastataretyāśayenāha

prādhānyato yānṛṣa āmananti

līlāvatārān puruṣasya bhūmnaḥ .

āpīyatāṃ karṇakaṣāyaśoṣān

anukramiṣye ta imān supeśān .. [bhāgavatam 2.6.46]

yadyapi pūrvamādyo'vatāraḥ puruṣaḥ parasya [bhāgavatam 2.6.40] ityādigranthena

puruṣaṃ kālādi (page 131) tacchaktiṃ mana āditatkāryaṃ brahmāditad

guṇāvatārān dakṣāditattadvibhūtīṃścoktavānasmi, tena ca sṛṣṭyādi

līlāḥ, tathāpi yān he ṛṣe puruṣasya bhūmno līlāvatārān prādhānyena

āmananti tāneva imānmama hṛdayādhirūḍhān karṇakaṣāyaśoṣān tad

itaraśravaṇarāgahantṝn kiṃ ca supeśām . paramamanoharān

anukramiṣye . tadanukrameṇa ā samyakpīyatām .

..2.6.. śrībrahmā nāradena ..254..

[255]

evaṃ duravagamātmatattvanigamāya [bhāgavatam 10.87.17] ityādau vedastutāvapi

tacchlāghā draṣṭavyā . ataeva prathame bhāvayatyeṣaḥ [bhāgavatam 1.2.33] ity

ādau, līlāvatārānurata [bhāgavatam 1.2.33] iti tadviśeṣaṇaṃ dattam . tathā ca śrī

bhagavadgītāsu

janma karma ca me divyamevaṃ yo vetti tattvataḥ .

tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna .. [gītā 4.9] iti .

eṣā khalu martyaśarīramapi pārṣadabhāvena jitamṛtyakaṃ vidadhāti . yad

āha

sādhu vīra tvayā pṛṣṭamavatārakathāṃ hareḥ .

yattvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm ..

yayottānapadaḥ putro muninā gītayārbhakaḥ .

mṛtyoḥ kṛtvaiva mūrdhnyaṅghrimāruroha hareḥ padam .. [bhāgavatam 3.14.56]

muninā śrīnāradena . atastena bhagavadavatārakathāpi taṃ prati

śrāvitāstīti gamyate . tena śarīreṇaiva mṛtyujayaḥ pārṣadatvaṃ coktam

parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca .

iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam .. [bhāgavatam 4.12.29] iti .

..3.14.. śrīmaitreyaḥ ..255..

[256]

tadevaṃ nāmādiśravaṇamuktamatra tatparikaraśravaṇamapi jñeyam

śrutasya puṃsāṃ suciraśramasya

nanvañjasā sūribhirīḍito'rthaḥ .

tattadguṇānuśravaṇaṃ mukunda

pādāravindaṃ hṛdayeṣu yeṣām .. [bhāgavatam 3.13.4] ityādau .

tatra yadyapyekatareṇāpi vyutkrameṇāpi siddhirbhavatyeva tathāpi

prathamaṃ nāmnaḥ śravaṇamantaḥkaraṇaśuddhyarthamapekṣyam .

śuddhe cāntaḥkaraṇe rūpaśravaṇena tadudayayogyatā bhavati . samyag

udite ca rūpe guṇānāṃ sphuraṇaṃ sampadyate . tatasteṣu nāmarūpaguṇeṣu

tatparikareṣu ca samyaksphuriteṣveva līlānāṃ sphuraṇaṃ suṣṭhu bhavatīty

abhipretya sādhanakramo likhitaḥ . evaṃ kīrtanasmaraṇayorjñeyam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.