![]()
|
|||||||
SIX SANDARBHAS 79 страницаyadā svanigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ . yathā yajeta māṃ bhaktyā śraddhayā tannibodha me .. [bhāgavatam 11.27.8] ityādyuktavidhinā . ..11.27.. śrībhagavān ..235.. [236] evamekādaśījanmāṣṭamyādigato'pi jñeyaḥ . atha vaidhībhedāḥ śaraṇāpattiśrīgurvādisatsevāśravaṇakīrtanādayaḥ . ete ca pratyekam api dvitrādayaḥ samutyāpi kāraṇāni bhavanti . tathā śravaṇāt . tatra prathamataḥ śaraṇāpattiḥ . ṣaḍvargādyavikṛtasaṃsārabhayabādhyamāna eva hi śaraṇaṃ praviśatyananyagatiḥ . bhaktimātrakāmo'pi tatkṛta bhagavadvaimukhyabādhyamānaḥ . ananyagatitvaṃ ca dvidhā darśyate . āśrayāntrasyābhāvakathanena ati prajñayā kathañcidāśritasyānyasya tyājanenaa ca . pūrveṇa yathā martyo mṛtyuvyālabhītaḥ palāyan lokān sarvānnirbhayaṃ nādhyagacchat . tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti .. [bhāgavatam 10.3.27] uttareṇa yathā tasmāttvamuddhavotsṛjya codanāṃ praticodanām . pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutameva ca .. māmekameva śaraṇamātmānaṃ sarvadehinām . yāhi sarvātmabhāvena mayā syā hyakutobhayaḥ .. [bhāgavatam 11.12.1415] iti . codanāṃ śrutiṃ praticodanāṃ smṛtimiti ṭīkā ca . śrīgītāsu ca sarvadharmān parityajya [gītā 18.66] ityādi . tasyā śaraṇāpatterlakṣaṇaṃ vaiṣṇavatantre ānukūlyasya saṅkalpaḥ pratikūlyavivarjanam . rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā . ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ .. iti . aṅgāṅgibhedena ṣaḍvidhā . tatra goptṛtve varaṇamevāṅgi śaraṇāgati śabdenaikārthyāt . (page 120) anyāni tvaṅgāni tatparikaratvāt . ānukūlya prātikūlye tadbhaktādīnāṃ śaraṇāgatasya bhāvasya vā . rakṣiṣyatīti viśvāsaḥ . kṣemaṃ vidhāsyati sa no bhagavāṃstryadhīśastatrāsmadīya vimṛśe na kiyānihārthaḥ [bhāgavatam 3.16.35] ityādiprakāraḥ . ātmanikṣepaḥ kenāpi devena ṛdi sthitena yathā niyukto'smi tathā karomi iti gautamīyatantroktaprakāraḥ . yathoktaṃ pādmottarakhaṇḍe cāṣṭākṣarasya namaḥśabdavyākhyāne ahaṅkṛtirmakāraḥ syānnakārastanniṣedhakaḥ . tasmāttu namasā cātra svātantryaṃ pratiṣidhyate .. bhagavatparatantro'sau tadā yattaśca jīvati . tasmātsvasāmarthyavidhiṃ tyajetsarvamaśeṣataḥ .. īśvarasya tu sāmarthyānnālabhyaṃ tasya vidyate . tasminnyastabhavaḥ śete tatkarmaiva samācaret .. [ড়dmaড় 6.226.4146] ataeva brahmavaivarte ahaikāranivṛttānāṃ keśavo na hi dūragaḥ . ahaṅkārayutānāṃ hi madhye parvatarāśayaḥ .. [bhāgavatam 3.9.9] iti . kārpaṇyaṃ paramakāruṇiko na bhavetparaḥ paramaśocyatamo na ca mat para ityādiprakāram . goptṛtve varaṇaṃ ca yathā nārasiṃhe tvāṃ prapanno'smi śaraṇaṃ devadevaṃ janārdanam . iti yaḥ śaraṇaṃ prāptastaṃ kleśāduddharāmyaham .. iti prakāram . tadapi triprakāraṃ kāyikatvādibhedena yathoktaṃ brahmapurāṇe karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ . na samartho yamasteṣāṃ te muktiphalabhāginaḥ .. iti . vyākhyātaṃ śrīharibhaktivilāse tavāsmīti vadan vācā tathaiva manasā vidan . tatsthānamāśritastanvā modate śaraṇāgataḥ .. [ḥBV 11.677] iti . tadevaṃ yasya sarvāṅgasampannā śaraṇāpattistasya jhaṭityeva sampūrṇa phalā anyeṣāṃ tu yathāsampatti yathākramaṃ ceti jñeyam . tāmetāṃ śaraṇāpattiṃ ślāghate tāpatrayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa . paśyāmi nānyaccharaṇaṃ tavāṅghri dvandvātapatrādamṛtābhivarṣāt .. [bhāgavatam 11.19.9] śaraṇāgatānāṃ sarvaduḥkhadūrīkaraṇaṃ nijamādhurīṇāṃ sarvatovarṣaṃ cātrābhihitam . ..11.19.. uddhavaḥ śrībhagavantam ..236.. [237] tadevaṃ śaraṇāpattirvivṛtā . asyāśca pūrvatvaṃ tāṃ vinā tadīyatvāsiddhiḥ . tatra śaraṇāpattyaiva yadyapi sarvaṃ sidhyati . śaraṇaṃ taṃ prapannā ye dhyānayogavivarjitāḥ . te vai mṛtyumatikramya yānti tadvaiṣṇavaṃ padam .. (page 121) iti gāruḍāt . tathāpi vaiśiṣṭhyalipsuḥ śaktaścettato bhagavacchāstropadeṣṭṝṇāṃ bhagavanmantropadeṣṭṝṇāṃ vā śrīgurucaraṇānāṃ nityameva viśeṣataḥ sevāṃ kuryāt . tatprasādaḥ svasvanānāpratīkāradustyajānarthahānau paramabhagavatprasādasiddhau ca mūlam . pūrvatra yathā saptame śrī nāradavākyam asaṅkalpājjayetkāmaṃ krodhaṃ kāmavivarjanāt . arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt .. ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā . yogāntarāyānmaunena hiṃsāṃ kāmādyanīhayā .. kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyātsamādhinā . ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā .. rajastamaśca sattvena sattvaṃ copaśamena ca . etatsarvaṃ gurau bhaktyā puruṣo hyañjasā jayet .. [bhāgavatam 7.15.2225] iti . uttaratra vāmanakalpe brahmavākyam yo mantraḥ sa guruḥ sākṣādyo guruḥ sa hariḥ svayam . gururyasya bhavettuṣṭastasya tuṣṭo hariḥ svayam .. iti . anyatra harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana . tasmātsarvaprayatnena gurumeva prasādayet .. iti . ataeva sevāmātraṃ tu nityameva . yathā cānyatra parameśvaravākyam prathamaṃ tu guruḥ pūjyaḥ tataścaiva mamārcanam . kurvan siddhimavāpnoti hyanyathā niṣphalaṃ bhavet .. iti . ataeva nāradapañcarātre vaiṣṇavaṃ jñānavaktāraṃ yo vidyādviṣṇuvadgurum . pūjayedvāṅmanaḥkāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ .. ślokapādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi . kiṃ punarbhagavadviṣṇoḥ svarūpaṃ vitanoti yaḥ .. ityādi . pādme devahūtistutau bhaktiryathā harau me'sti tadvanniṣṭhā gurau yadi . mamāsti tena satyena svaṃ darśayatu hariḥ .. iti . tasmādanyadbhagavajjanamapi nāpekṣate . yathoktamāgame puraścaraṇa phalaprasaṅge yathā siddharasasparśāttāmraṃ bhavati kāñcanam . sannidhānādgurorevaṃ śiṣyo viṣṇumayo bhavet .. iti . tadetadāha nāhamijyāprajātibhyāṃ tapasopaśamena vā . tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā .. [bhāgavatam 10.80.34] ṭīkā ca jñānapradādguroradhikaḥ sevyo nāstītyuktam . ataeva tad bhajanādadhiko dharmaśca nāstītyāha nāhamiti . ijyā gṛhasthadharmaḥ . prajātiḥ prakṛṣṭaṃ janma upanayanaṃ tena brahmacāridharma upalakṣyate tābhyām . tathā tapasā vanasthadharmeṇa . upaśamena yatidharmeṇa vā . ahaṃ parameśvarastathā na tuṣyeya yathā sarvabhūtātmāpi guru śuśrūṣayā . ityeṣā . atra jñānaṃ brahmaniṣṭhaṃ bhagavanniṣṭhaṃ ceti dvividham . tatra pūrvatra tathaiva vyākhyā . uktaṃ tvevam (page 122) ijyā pūjā . prajāti vaiṣṇava dīkṣā . tapaḥ samādhiḥ . upaśamo bhagavanniṣṭheti .. ..10.80.. śrībhagavān śrīdāmavipram ..237.. [238] śrīgurvājñayā tatsevanāvirodhena cānyeṣāmapi vaiṣṇavānāṃ sevanaṃ śreyaḥ . anyathā doṣaḥ syāt . yathā śrīnāradoktau gurau sannihite yastu pūjayedanyamagrataḥ . sa durgatimavāpnoti pūjanaṃ tasya niṣphalam .. iti . yaḥ prathamaṃ śābde pare ca niṣṇātaṃ [bhāgavatam 11.3.21] ityādyuktalakṣaṇaṃ guruṃ nāśritavān tādṛśagurośca matsarādito mahābhāgavatasatkārādāv anumatiṃ na labhate sa prathamata eva tyaktaśāstro na vicāryate . ubhaya saṅkaṭapāto hi tasmin bhavatyeva . evamādikābhiprāyeṇaiva yo vakti nyāyarahitamanyāyena śṛṇoti yaḥ . tāvubhau narakaṃ ghoraṃ vrajataḥ kālamakṣayam .. iti nāradapañcarātre . ata eva dūrata evārādhyastādṛśo guruḥ . vaiṣṇavavidveṣī cetparityājya eva . gurorapyavaliptasya kāryākāryamajānataḥ . utpathapratipannasya kāryaṃ bhavati śāsanam .. [ṃbh5.178.24] iti smaraṇāt . tasya vaiṣṇavabhāvarāhityeṇāvaiṣṇavatayā avaiṣṇavopadiṣṭenetyādi vacanaviṣayatvācca . yathoktalakṣaṇasya guroravidyamānāyāṃ tu tasyaiva mahābhāgavatasyaikasya nityasevanaṃ paramaśreyaḥ . sa ca śrīguruvat samavāsanaḥ svasmin kṛpālucittaśca grāhyaḥ . yasya yatsaṅgatiḥ puṃso maṇivatsyātsa tadguṇaḥ . svakularddhyai tato dhīmān svayūthānyeva saṃśrayet .. iti śrīharibhaktisudhodayadṛṣṭyā kṛpāṃ vinā tasmin cittāratyā ca . atha sarvasyaiva bhāgavatacihnadhārimātrasya tu yathāyogyaṃ sevāvidhānam . tatra mahābhāgavatasevā dvividhaḥ prasaṅgarūpā paricaryārūpā ca . tatra prasaṅgarūpā yathā no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca . na svādhyāyastapastyāgo neṣṭāpūrtaṃ na dakṣiṇā .. vratāni yajñaśchandāṃsi tīrthāni niyamā yamāḥ . yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām .. [bhāgavatam 11.12.12] pūrvādhyāye iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ . labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā .. [bhāgavatam 11.11.47] ityanena sādhusevayā bhaktiniṣṭhājanane sādhanānantarasevy apekṣatvamivoktam . atreṣṭaśabdena saptamaskandhoktarītyāgnihotradarśapaurṇamāsa cāturmāsyayāgapaśuyāgavaiśvadevabaliharaṇānyucyante [bhāgavatam 7.15.4849] . pūrtaśabdena surālayārāmakūpavāpītaḍāgaprapā . satrāṇyucyante [bhāgavatam 7.15.49] atra tu iṣṭaṃ haviṣāgnau yajeta mām [bhāgavatam 11.11.42] (page 123) . ityādau agnihotrādyupalakṣitaṃ pūrtamudyānopavanākrīḍetyādyupalakṣitaṃ jñeyam . evaṃ pūrvoktaprakāreṇeṣṭāpūrtena yo māṃ yajeta sa matsmṛtis tatra sādhusevayā satāṃ prasaṅgena sabhaktim . antaraṅgabhaktiniṣṭhāṃ prāpnotītyarthaḥ . tatrāgnihotrādīnāṃ bhaktau praveśo'gnyantaryāmi rūpabhagavadadhiṣṭhānatvenāgnyādisantarpaṇāt . kūpārāmādīnāṃ ca tat paricaryārthaṃ kriyamāṇatvāttatra praveśaḥ . tadevaṃ satsaṅgasya sarvāpekṣatvamuktam . punaśca tatra ca tasya svātantryeṇa yatheṣṭaphala dātṛtvaṃ sarvāpekṣayā paramasāmarthyaṃ ca vaktuṃ paramaguhyam upadiṣṭam . athaitatparamaṃ guhyaṃ śṛṇvato yadunandana . sugopyamapi vakṣyāmi tvaṃ me bhṛtyaḥ suhṛtsakhā .. [bhāgavatam 11.11.49] iti . etādṛśamahimatvenānūktatvāttadetatparamaguhyatvamāha na rodhyatīti . tyāgaḥ sannyāsaḥ . dakṣiṇā dānamātram . yajño devapūjā . chandāṃsi rahasyamantrāḥ . yathā satsaṅgo māmavarundhe vaśīkarotīti tathā yogo na vaśīkaroti na ca sāṅkhyamityādiko'nvayaḥ . tataste'pi kiñcid vaśīkurvantītyarthalabdherbhagavatparā eva jñeyā na ca sādhāraṇāḥ . ataeva ca vratānyekādaśyādīnīti ṭīkākārāḥ . na caitāvataiṣāṃ nityānāṃ vaiṣṇavavratānāmakartavyatvaṃ prāptamekasya phalātiśayasāmarthya praśaṃsayetarasya nityatvanirākaraṇāyogāt . yathā karmādhikāriṇaḥ na hyagnimukhato'yaṃ vai bhagavān sarvayajñabhuk . ijyeta haviṣā rājan yathā vipramukhe hutaiḥ .. [bhāgavatam 7.14.17] iti śrutvāpi pūrvoktamagnihotrādinā yajeta iti vidhiṃ na parityaktuṃ śaknuvanti tadvatbhaktyadhikāriṇaśca yathā madbhaktapūjābhyadhikā [bhāgavatam 11.19.29] ityśrutvāpi dīkṣānantaraṃ nityatayā prāptāṃ bhagavatpūjāṃ tyaktuṃ na śaknuvanti tadvaditi . ata eva ṣaḍbhirmāsopavāsaistu yatphalaṃ parikīrtitam . viṣṇornaivedyasikthena tatphalaṃ bhuñjatāṃ kalau .. ityapi na bādhakam . ekādaśyādau hi nityatve'pyānuṣaṅgikameva mahāphalakatvaṃ tatra tatra matam . ataeva nityatvarakṣaṇārthamapi tādṛśaṃ vaiṣṇavaṃ vratamavaśyam eva kartavyamityāgatam . nityavaiṣṇavavratatvādikaṃ caikādaśyāder arcanaprasaṅgaṃ kiñciddarśayiṣyāmaḥ . ataeva pūrvādhyāye ṭīkākārairapi ājñāyaiva guṇān doṣān [bhāgavatam 11.11.32] ityatra biddhaikādaśīkṛṣṇaikādaśy upavāsānupavāsānivedyaśrāddhādayo ye bhaktiviruddhā dharmāstān santyajya ityartha ityuktam . prathame ca śrībhīṣmayudhiṣṭhirasaṃvāde bhagavaddharmān [bhāgavatam 1.9.24] ityatra haritoṣaṇāddvādaśyādiniyama rūpānityvyākhyātam . vratāni cere haritoṣaṇāni [bhāgavatam 3.1.19] ityatra tṛtīya ekādaśyādīnīti . ataeva bhagavanmahāprasādaikavratasya śrīmad ambarīṣasya sacchiromaṇe’rācāradarśanāya tadeva niścīyata iti . atha prastutamanusarāmaḥ . vaśīkaraṇamatra dvividham mukhyaṃ gauṇaṃ ca . tatra mukhyena prema labhyate . (page 124) astvevamaṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] iti nyāyena . ataeva gauṇenānyatphalam . atra mukhyaṃ śrīgopyādau . gauṇaṃ bāṇādau . uttaratra vaśīkaraṇatvaṃ phaladānonmukhīkaraṇatayopacaryate . tadetad vaśīkaraṇe dṛṣṭāntamāha satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ . gandharvāpsaraso nāgāḥ siddhāścāraṇaguhyakāḥ .. vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ . rajastamaḥprakṛtaya tasmiṃstasmin yuge yuge .. bahavo matpadaṃ prāptāstvāṣṭrakāyādhavādayaḥ . vṛṣaparvā balirbāṇo mayaścātha vibhīṣaṇaḥ .. sugrīvo hanumānṛkṣo gajo gṛdhro vaṇikpathaḥ . vyādhaḥ kubjā vraje gopyo yajñapatnyastathāpare .. [bhāgavatam 11.12.36] daiteyāstadupalakṣitāsuradānavāśca . yātudhānā rākṣasāḥ . tajjātiṣu digdarśanaṃ tvāṣṭretyādi . tvāṣṭrā vṛtrāsuraḥ . vṛtāsurasya satsaṅgaḥ prāgjanmani śrīnāradāṅgirasoḥ saṅgaḥ śrīsaṅkarṣaṇasaṅgaśca prasiddhaḥ . kāyādhavaḥ kayādhuputraḥ prahlādaḥ . asya garbhe śrīnāradasaṅgaḥ . ādiśabdagṛhītān pūrvoktajātikrameṇa katicidgaṇayati vṛṣeti . vṛṣaparvā dānavaḥ . ayaṃ hi jātamātramātṛparityakto munipālitā viṣṇubhakto babhūveti purāṇāntaraprasiddhiḥ . baleḥ śrīprahlādasaṅgaḥ śrīvāmanasaṅgaśca . tadanantarameva bhakty udbodhadarśanāt . bāṇasya balimaheśabhagavatsaṅgaḥ . asya bhuja kartanānantaraṃ jñātaviṣṇumahimno mahābhāgavatamaheśaprāptireva svaprāptirityucyate . mayo dānavaḥ . asya sabhānirmāṇādau pāṇḍava saṅgo bhagavatsaṅgaśca . ante tatprāptistu jñeyā . vibhīṣaṇo yātudhānaḥ . asya hanūmasaṅgo bhagavatsaṅgaśca . sugrīvādyā gajāntā mṛgāḥ . tatra ṛkṣo jāmbavān . asya bhagavatsaṅgaḥ . gajo gajendraḥ . asya pūrvajanmani satsaṅga unneyaḥ . uttarajanmānte bhagavatsaṅgaśca . gṛdhro jaṭāyunāmā khagaḥ . asya śrīgaruḍa daśarathādisaṅgaḥ . śrīsītādarśanaṃ śrībhagavaddarśanaṃ ca . gandharvādīstvanatiprasiddhatvenānudāhṛtya manuṣyeṣu vaiśyādīn udāharati . vaṇikpathastulādhāraḥ . asya bhārate jājalimunigandharva prasaṅge proktamahimnaḥ satsaṅgo'nveṣaṇīyaḥ . vyādho dharmavyādhaḥ śūdro'ntyajo'pi . atra ādivārāhe katheyam kvacit prācīnakaliyuge vasunāmnā vaiṣṇavena rājñā prāgjanmani mṛga bhrāntyā nihato brāhmaṇo brahmarākṣasatāṃ prāptastasya rājñaḥ prāpañcikaviṣṇulokagamanasamaye taccharīraṃ praviṣṭaḥ . punaśca tasya tadbhogānte rājatāṃ prāptasya dehāttatkartṛkabrahma pārākhyastavapāṭhatejasā nirgatastatkṛtadharmavyādhasaṃjño hiṃsātiśayavimukhaḥ paryavasāne dṛṣṭanīlādrināthastaṃ ca stutavān . prāptatadāliṅganastatsāyujyamavāpeti . kubjāyā bhagavatsaṅgaḥ pūrvajanmani ca nāradasaṅga iti māthurahari vaṃśaprasiddham . gopyo'tra sādhāraṇyaḥ śrīkṛṣṇavraje tadānīṃ vivāhādinā samāgatāḥ . āsāṃ tannityapreyasīvṛndasaṅgaḥ śrīkṛṣṇa darśanādirūpo bhagavatsaṅgaśca . yajñapatnīnāṃ śrīkṛṣṇaguṇa kathakalokasaṅgastatsaṅgaśca . apare daiteyādayo'neyca . [240] teṣāṃ satsaṅgavyatiriktasādhanābhāvamāha te nādhītaśrutigaṇā nopāsitamahattamāḥ . avratātaptatapaso matsaṅgānmāmupāgatāḥ .. [bhāgavatam 11.12.7] (page 125) nādhītāḥ śrutigaṇāḥ yaiḥ . tadarthaṃ ca nopāsitā mahattamā yaiḥ . kiṃ ca akṛtavratā akṛtatapaskāśca . pūrvavadadhyayanādikaṃ bhagavatprīṇanam eva grāhyam . atraikeṣāṃ vṛtrādīnāṃ prāgjanmādau sādhanānantaraṃ yat tadapi satsaṅgānuṣaṅgasiddhamityabhipretya satsaṅgasyaiva tattat phalamuktam . dharmavyādhādīnāṃ tu kevalasyaiva tasyeti jñeyam . satsaṅgaśabdenātra mama saṅgo madīyādīnāṃ ca saṅga ityabhidhāpyate . ubhayatāpi matsambandhitvādityabhiprāyeṇa . tatra svasyāpi sattvātsat saṅgo'pyantrabhāvitaḥ . yattu purā bhāgavatasaṅgenaiva bhagavatkṛpā bhavatītyuktaṃ tattu tatsāmmukhyajanmanyeva . atra tu sa eva bhāgavata saṅgaḥ sādhanaviśeṣatvenocyata iti na doṣaḥ . yadi vātra kutracit sāmmukhyajanmakāraṇamapi bhagavatsaṅgo bhavettadāpyevam ācakṣmahe . sacchabdārthamavatārasaṅgīkṛtya yatkadācitsarvatra kṛpāṃ vitanoti bhagavān tacca satsambandhenaivetyato nābhyupagamahāniriti . [241] atha mukhyaṃ vaśīkaraṇamasambhāvitasādhanāntareṇa satsaṅgamātreṇa śrīgopyādīnāṃ darśayati kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ . ye'nye mūṭhadhiyo nāgāḥ siddhā māmīyurañjasā .. [bhāgavatam 11.12.8]
|
|||||||
|