Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 79 страница



yadā svanigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ .

yathā yajeta māṃ bhaktyā śraddhayā tannibodha me .. [bhāgavatam 11.27.8]

ityādyuktavidhinā .

..11.27.. śrībhagavān ..235..

[236]

evamekādaśījanmāṣṭamyādigato'pi jñeyaḥ . atha vaidhībhedāḥ

śaraṇāpattiśrīgurvādisatsevāśravaṇakīrtanādayaḥ . ete ca pratyekam

api dvitrādayaḥ samutyāpi kāraṇāni bhavanti . tathā śravaṇāt . tatra

prathamataḥ śaraṇāpattiḥ . ṣaḍvargādyavikṛtasaṃsārabhayabādhyamāna

eva hi śaraṇaṃ praviśatyananyagatiḥ . bhaktimātrakāmo'pi tatkṛta

bhagavadvaimukhyabādhyamānaḥ .

ananyagatitvaṃ ca dvidhā darśyate . āśrayāntrasyābhāvakathanena ati

prajñayā kathañcidāśritasyānyasya tyājanenaa ca . pūrveṇa yathā

martyo mṛtyuvyālabhītaḥ palāyan

lokān sarvānnirbhayaṃ nādhyagacchat .

tvatpādābjaṃ prāpya yadṛcchayādya

susthaḥ śete mṛtyurasmādapaiti .. [bhāgavatam 10.3.27]

uttareṇa yathā

tasmāttvamuddhavotsṛjya codanāṃ praticodanām .

pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutameva ca ..

māmekameva śaraṇamātmānaṃ sarvadehinām .

yāhi sarvātmabhāvena mayā syā hyakutobhayaḥ .. [bhāgavatam 11.12.1415] iti .

codanāṃ śrutiṃ praticodanāṃ smṛtimiti ṭīkā ca .

śrīgītāsu ca sarvadharmān parityajya [gītā 18.66] ityādi . tasyā

śaraṇāpatterlakṣaṇaṃ vaiṣṇavatantre

ānukūlyasya saṅkalpaḥ pratikūlyavivarjanam .

rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā .

ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ .. iti .

aṅgāṅgibhedena ṣaḍvidhā . tatra goptṛtve varaṇamevāṅgi śaraṇāgati

śabdenaikārthyāt . (page 120) anyāni tvaṅgāni tatparikaratvāt . ānukūlya

prātikūlye tadbhaktādīnāṃ śaraṇāgatasya bhāvasya vā . rakṣiṣyatīti

viśvāsaḥ . kṣemaṃ vidhāsyati sa no bhagavāṃstryadhīśastatrāsmadīya

vimṛśe na kiyānihārthaḥ [bhāgavatam 3.16.35] ityādiprakāraḥ .

ātmanikṣepaḥ kenāpi devena ṛdi sthitena yathā niyukto'smi tathā karomi iti

gautamīyatantroktaprakāraḥ . yathoktaṃ pādmottarakhaṇḍe cāṣṭākṣarasya

namaḥśabdavyākhyāne

ahaṅkṛtirmakāraḥ syānnakārastanniṣedhakaḥ .

tasmāttu namasā cātra svātantryaṃ pratiṣidhyate ..

bhagavatparatantro'sau tadā yattaśca jīvati .

tasmātsvasāmarthyavidhiṃ tyajetsarvamaśeṣataḥ ..

īśvarasya tu sāmarthyānnālabhyaṃ tasya vidyate .

tasminnyastabhavaḥ śete tatkarmaiva samācaret .. [ড়dmaড় 6.226.4146]

ataeva brahmavaivarte

ahaikāranivṛttānāṃ keśavo na hi dūragaḥ .

ahaṅkārayutānāṃ hi madhye parvatarāśayaḥ .. [bhāgavatam 3.9.9] iti .

kārpaṇyaṃ paramakāruṇiko na bhavetparaḥ paramaśocyatamo na ca mat

para ityādiprakāram . goptṛtve varaṇaṃ ca yathā nārasiṃhe

tvāṃ prapanno'smi śaraṇaṃ devadevaṃ janārdanam .

iti yaḥ śaraṇaṃ prāptastaṃ kleśāduddharāmyaham .. iti prakāram .

tadapi triprakāraṃ kāyikatvādibhedena yathoktaṃ brahmapurāṇe

karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ .

na samartho yamasteṣāṃ te muktiphalabhāginaḥ .. iti .

vyākhyātaṃ śrīharibhaktivilāse

tavāsmīti vadan vācā tathaiva manasā vidan .

tatsthānamāśritastanvā modate śaraṇāgataḥ .. [ḥBV 11.677] iti .

tadevaṃ yasya sarvāṅgasampannā śaraṇāpattistasya jhaṭityeva sampūrṇa

phalā anyeṣāṃ tu yathāsampatti yathākramaṃ ceti jñeyam . tāmetāṃ

śaraṇāpattiṃ ślāghate

tāpatrayeṇābhihatasya ghore

santapyamānasya bhavādhvanīśa .

paśyāmi nānyaccharaṇaṃ tavāṅghri

dvandvātapatrādamṛtābhivarṣāt .. [bhāgavatam 11.19.9]

śaraṇāgatānāṃ sarvaduḥkhadūrīkaraṇaṃ nijamādhurīṇāṃ sarvatovarṣaṃ

cātrābhihitam .

..11.19.. uddhavaḥ śrībhagavantam ..236..

[237]

tadevaṃ śaraṇāpattirvivṛtā . asyāśca pūrvatvaṃ tāṃ vinā tadīyatvāsiddhiḥ .

tatra śaraṇāpattyaiva yadyapi sarvaṃ sidhyati .

śaraṇaṃ taṃ prapannā ye dhyānayogavivarjitāḥ .

te vai mṛtyumatikramya yānti tadvaiṣṇavaṃ padam .. (page 121) iti gāruḍāt .

tathāpi vaiśiṣṭhyalipsuḥ śaktaścettato bhagavacchāstropadeṣṭṝṇāṃ

bhagavanmantropadeṣṭṝṇāṃ vā śrīgurucaraṇānāṃ nityameva viśeṣataḥ

sevāṃ kuryāt . tatprasādaḥ svasvanānāpratīkāradustyajānarthahānau

paramabhagavatprasādasiddhau ca mūlam . pūrvatra yathā saptame śrī

nāradavākyam

asaṅkalpājjayetkāmaṃ krodhaṃ kāmavivarjanāt .

arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt ..

ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā .

yogāntarāyānmaunena hiṃsāṃ kāmādyanīhayā ..

kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyātsamādhinā .

ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā ..

rajastamaśca sattvena sattvaṃ copaśamena ca .

etatsarvaṃ gurau bhaktyā puruṣo hyañjasā jayet .. [bhāgavatam 7.15.2225] iti .

uttaratra vāmanakalpe brahmavākyam

yo mantraḥ sa guruḥ sākṣādyo guruḥ sa hariḥ svayam .

gururyasya bhavettuṣṭastasya tuṣṭo hariḥ svayam .. iti .

anyatra

harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana .

tasmātsarvaprayatnena gurumeva prasādayet .. iti .

ataeva sevāmātraṃ tu nityameva . yathā cānyatra parameśvaravākyam

prathamaṃ tu guruḥ pūjyaḥ tataścaiva mamārcanam .

kurvan siddhimavāpnoti hyanyathā niṣphalaṃ bhavet .. iti .

ataeva nāradapañcarātre

vaiṣṇavaṃ jñānavaktāraṃ yo vidyādviṣṇuvadgurum .

pūjayedvāṅmanaḥkāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ ..

ślokapādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi .

kiṃ punarbhagavadviṣṇoḥ svarūpaṃ vitanoti yaḥ .. ityādi .

pādme devahūtistutau

bhaktiryathā harau me'sti tadvanniṣṭhā gurau yadi .

mamāsti tena satyena svaṃ darśayatu hariḥ .. iti .

tasmādanyadbhagavajjanamapi nāpekṣate . yathoktamāgame puraścaraṇa

phalaprasaṅge

yathā siddharasasparśāttāmraṃ bhavati kāñcanam .

sannidhānādgurorevaṃ śiṣyo viṣṇumayo bhavet .. iti .

tadetadāha

nāhamijyāprajātibhyāṃ tapasopaśamena vā .

tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā .. [bhāgavatam 10.80.34]

ṭīkā ca jñānapradādguroradhikaḥ sevyo nāstītyuktam . ataeva tad

bhajanādadhiko dharmaśca nāstītyāha nāhamiti . ijyā gṛhasthadharmaḥ .

prajātiḥ prakṛṣṭaṃ janma upanayanaṃ tena brahmacāridharma upalakṣyate

tābhyām . tathā tapasā vanasthadharmeṇa . upaśamena yatidharmeṇa vā .

ahaṃ parameśvarastathā na tuṣyeya yathā sarvabhūtātmāpi guru

śuśrūṣayā . ityeṣā .

atra jñānaṃ brahmaniṣṭhaṃ bhagavanniṣṭhaṃ ceti dvividham . tatra pūrvatra

tathaiva vyākhyā . uktaṃ tvevam (page 122) ijyā pūjā . prajāti vaiṣṇava

dīkṣā . tapaḥ samādhiḥ . upaśamo bhagavanniṣṭheti ..

..10.80.. śrībhagavān śrīdāmavipram ..237..

[238]

śrīgurvājñayā tatsevanāvirodhena cānyeṣāmapi vaiṣṇavānāṃ sevanaṃ

śreyaḥ . anyathā doṣaḥ syāt . yathā śrīnāradoktau

gurau sannihite yastu pūjayedanyamagrataḥ .

sa durgatimavāpnoti pūjanaṃ tasya niṣphalam .. iti .

yaḥ prathamaṃ śābde pare ca niṣṇātaṃ [bhāgavatam 11.3.21] ityādyuktalakṣaṇaṃ

guruṃ nāśritavān tādṛśagurośca matsarādito mahābhāgavatasatkārādāv

anumatiṃ na labhate sa prathamata eva tyaktaśāstro na vicāryate . ubhaya

saṅkaṭapāto hi tasmin bhavatyeva .

evamādikābhiprāyeṇaiva

yo vakti nyāyarahitamanyāyena śṛṇoti yaḥ .

tāvubhau narakaṃ ghoraṃ vrajataḥ kālamakṣayam .. iti nāradapañcarātre .

ata eva dūrata evārādhyastādṛśo guruḥ . vaiṣṇavavidveṣī cetparityājya eva .

gurorapyavaliptasya kāryākāryamajānataḥ .

utpathapratipannasya kāryaṃ bhavati śāsanam .. [ṃbh5.178.24] iti smaraṇāt .

tasya vaiṣṇavabhāvarāhityeṇāvaiṣṇavatayā avaiṣṇavopadiṣṭenetyādi

vacanaviṣayatvācca . yathoktalakṣaṇasya guroravidyamānāyāṃ tu tasyaiva

mahābhāgavatasyaikasya nityasevanaṃ paramaśreyaḥ . sa ca śrīguruvat

samavāsanaḥ svasmin kṛpālucittaśca grāhyaḥ .

yasya yatsaṅgatiḥ puṃso maṇivatsyātsa tadguṇaḥ .

svakularddhyai tato dhīmān svayūthānyeva saṃśrayet ..

iti śrīharibhaktisudhodayadṛṣṭyā kṛpāṃ vinā tasmin cittāratyā ca . atha

sarvasyaiva bhāgavatacihnadhārimātrasya tu yathāyogyaṃ sevāvidhānam .

tatra mahābhāgavatasevā dvividhaḥ prasaṅgarūpā paricaryārūpā ca .

tatra prasaṅgarūpā yathā

no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca .

na svādhyāyastapastyāgo neṣṭāpūrtaṃ na dakṣiṇā ..

vratāni yajñaśchandāṃsi tīrthāni niyamā yamāḥ .

yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām .. [bhāgavatam 11.12.12]

pūrvādhyāye

iṣṭāpūrtena māmevaṃ yo yajeta samāhitaḥ .

labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā .. [bhāgavatam 11.11.47]

ityanena sādhusevayā bhaktiniṣṭhājanane sādhanānantarasevy

apekṣatvamivoktam .

atreṣṭaśabdena saptamaskandhoktarītyāgnihotradarśapaurṇamāsa

cāturmāsyayāgapaśuyāgavaiśvadevabaliharaṇānyucyante [bhāgavatam 7.15.4849] .

pūrtaśabdena surālayārāmakūpavāpītaḍāgaprapā . satrāṇyucyante [bhāgavatam

7.15.49]

atra tu iṣṭaṃ haviṣāgnau yajeta mām [bhāgavatam 11.11.42] (page 123) . ityādau

agnihotrādyupalakṣitaṃ pūrtamudyānopavanākrīḍetyādyupalakṣitaṃ

jñeyam . evaṃ pūrvoktaprakāreṇeṣṭāpūrtena yo māṃ yajeta sa matsmṛtis

tatra sādhusevayā satāṃ prasaṅgena sabhaktim . antaraṅgabhaktiniṣṭhāṃ

prāpnotītyarthaḥ . tatrāgnihotrādīnāṃ bhaktau praveśo'gnyantaryāmi

rūpabhagavadadhiṣṭhānatvenāgnyādisantarpaṇāt . kūpārāmādīnāṃ ca tat

paricaryārthaṃ kriyamāṇatvāttatra praveśaḥ . tadevaṃ satsaṅgasya

sarvāpekṣatvamuktam . punaśca tatra ca tasya svātantryeṇa yatheṣṭaphala

dātṛtvaṃ sarvāpekṣayā paramasāmarthyaṃ ca vaktuṃ paramaguhyam

upadiṣṭam .

athaitatparamaṃ guhyaṃ śṛṇvato yadunandana .

sugopyamapi vakṣyāmi tvaṃ me bhṛtyaḥ suhṛtsakhā .. [bhāgavatam 11.11.49] iti .

etādṛśamahimatvenānūktatvāttadetatparamaguhyatvamāha na

rodhyatīti . tyāgaḥ sannyāsaḥ . dakṣiṇā dānamātram . yajño devapūjā .

chandāṃsi rahasyamantrāḥ . yathā satsaṅgo māmavarundhe vaśīkarotīti

tathā yogo na vaśīkaroti na ca sāṅkhyamityādiko'nvayaḥ . tataste'pi kiñcid

vaśīkurvantītyarthalabdherbhagavatparā eva jñeyā na ca sādhāraṇāḥ .

ataeva ca vratānyekādaśyādīnīti ṭīkākārāḥ . na caitāvataiṣāṃ nityānāṃ

vaiṣṇavavratānāmakartavyatvaṃ prāptamekasya phalātiśayasāmarthya

praśaṃsayetarasya nityatvanirākaraṇāyogāt . yathā karmādhikāriṇaḥ

na hyagnimukhato'yaṃ vai bhagavān sarvayajñabhuk .

ijyeta haviṣā rājan yathā vipramukhe hutaiḥ .. [bhāgavatam 7.14.17]

iti śrutvāpi pūrvoktamagnihotrādinā yajeta iti vidhiṃ na parityaktuṃ

śaknuvanti tadvatbhaktyadhikāriṇaśca yathā madbhaktapūjābhyadhikā

[bhāgavatam 11.19.29] ityśrutvāpi dīkṣānantaraṃ nityatayā prāptāṃ bhagavatpūjāṃ

tyaktuṃ na śaknuvanti tadvaditi . ata eva

ṣaḍbhirmāsopavāsaistu yatphalaṃ parikīrtitam .

viṣṇornaivedyasikthena tatphalaṃ bhuñjatāṃ kalau .. ityapi na bādhakam .

ekādaśyādau hi nityatve'pyānuṣaṅgikameva mahāphalakatvaṃ tatra tatra

matam . ataeva nityatvarakṣaṇārthamapi tādṛśaṃ vaiṣṇavaṃ vratamavaśyam

eva kartavyamityāgatam . nityavaiṣṇavavratatvādikaṃ caikādaśyāder

arcanaprasaṅgaṃ kiñciddarśayiṣyāmaḥ . ataeva pūrvādhyāye ṭīkākārairapi

ājñāyaiva guṇān doṣān [bhāgavatam 11.11.32] ityatra biddhaikādaśīkṛṣṇaikādaśy

upavāsānupavāsānivedyaśrāddhādayo ye bhaktiviruddhā dharmāstān

santyajya ityartha ityuktam . prathame ca śrībhīṣmayudhiṣṭhirasaṃvāde

bhagavaddharmān [bhāgavatam 1.9.24] ityatra haritoṣaṇāddvādaśyādiniyama

rūpānityvyākhyātam . vratāni cere haritoṣaṇāni [bhāgavatam 3.1.19] ityatra tṛtīya

ekādaśyādīnīti . ataeva bhagavanmahāprasādaikavratasya śrīmad

ambarīṣasya sacchiromaṇe’rācāradarśanāya tadeva niścīyata iti .

atha prastutamanusarāmaḥ . vaśīkaraṇamatra dvividham mukhyaṃ gauṇaṃ

ca . tatra mukhyena prema labhyate . (page 124)

astvevamaṅga bhagavān bhajatāṃ mukundo

muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] iti nyāyena .

ataeva gauṇenānyatphalam . atra mukhyaṃ śrīgopyādau . gauṇaṃ bāṇādau .

uttaratra vaśīkaraṇatvaṃ phaladānonmukhīkaraṇatayopacaryate . tadetad

vaśīkaraṇe dṛṣṭāntamāha

satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ .

gandharvāpsaraso nāgāḥ siddhāścāraṇaguhyakāḥ ..

vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ .

rajastamaḥprakṛtaya tasmiṃstasmin yuge yuge ..

bahavo matpadaṃ prāptāstvāṣṭrakāyādhavādayaḥ .

vṛṣaparvā balirbāṇo mayaścātha vibhīṣaṇaḥ ..

sugrīvo hanumānṛkṣo gajo gṛdhro vaṇikpathaḥ .

vyādhaḥ kubjā vraje gopyo yajñapatnyastathāpare .. [bhāgavatam 11.12.36]

daiteyāstadupalakṣitāsuradānavāśca . yātudhānā rākṣasāḥ . tajjātiṣu

digdarśanaṃ tvāṣṭretyādi . tvāṣṭrā vṛtrāsuraḥ . vṛtāsurasya satsaṅgaḥ

prāgjanmani śrīnāradāṅgirasoḥ saṅgaḥ śrīsaṅkarṣaṇasaṅgaśca

prasiddhaḥ .

kāyādhavaḥ kayādhuputraḥ prahlādaḥ . asya garbhe śrīnāradasaṅgaḥ .

ādiśabdagṛhītān pūrvoktajātikrameṇa katicidgaṇayati vṛṣeti . vṛṣaparvā

dānavaḥ . ayaṃ hi jātamātramātṛparityakto munipālitā viṣṇubhakto

babhūveti purāṇāntaraprasiddhiḥ .

baleḥ śrīprahlādasaṅgaḥ śrīvāmanasaṅgaśca . tadanantarameva bhakty

udbodhadarśanāt . bāṇasya balimaheśabhagavatsaṅgaḥ . asya bhuja

kartanānantaraṃ jñātaviṣṇumahimno mahābhāgavatamaheśaprāptireva

svaprāptirityucyate . mayo dānavaḥ . asya sabhānirmāṇādau pāṇḍava

saṅgo bhagavatsaṅgaśca . ante tatprāptistu jñeyā . vibhīṣaṇo yātudhānaḥ .

asya hanūmasaṅgo bhagavatsaṅgaśca .

sugrīvādyā gajāntā mṛgāḥ . tatra ṛkṣo jāmbavān . asya bhagavatsaṅgaḥ .

gajo gajendraḥ . asya pūrvajanmani satsaṅga unneyaḥ . uttarajanmānte

bhagavatsaṅgaśca . gṛdhro jaṭāyunāmā khagaḥ . asya śrīgaruḍa

daśarathādisaṅgaḥ . śrīsītādarśanaṃ śrībhagavaddarśanaṃ ca .

gandharvādīstvanatiprasiddhatvenānudāhṛtya manuṣyeṣu vaiśyādīn

udāharati . vaṇikpathastulādhāraḥ . asya bhārate jājalimunigandharva

prasaṅge proktamahimnaḥ satsaṅgo'nveṣaṇīyaḥ .

vyādho dharmavyādhaḥ śūdro'ntyajo'pi . atra ādivārāhe katheyam kvacit

prācīnakaliyuge vasunāmnā vaiṣṇavena rājñā prāgjanmani mṛga

bhrāntyā nihato brāhmaṇo brahmarākṣasatāṃ prāptastasya rājñaḥ

prāpañcikaviṣṇulokagamanasamaye taccharīraṃ praviṣṭaḥ . punaśca

tasya tadbhogānte rājatāṃ prāptasya dehāttatkartṛkabrahma

pārākhyastavapāṭhatejasā nirgatastatkṛtadharmavyādhasaṃjño

hiṃsātiśayavimukhaḥ paryavasāne dṛṣṭanīlādrināthastaṃ ca stutavān .

prāptatadāliṅganastatsāyujyamavāpeti .

kubjāyā bhagavatsaṅgaḥ pūrvajanmani ca nāradasaṅga iti māthurahari

vaṃśaprasiddham . gopyo'tra sādhāraṇyaḥ śrīkṛṣṇavraje tadānīṃ

vivāhādinā samāgatāḥ . āsāṃ tannityapreyasīvṛndasaṅgaḥ śrīkṛṣṇa

darśanādirūpo bhagavatsaṅgaśca . yajñapatnīnāṃ śrīkṛṣṇaguṇa

kathakalokasaṅgastatsaṅgaśca . apare daiteyādayo'neyca .

[240]

teṣāṃ satsaṅgavyatiriktasādhanābhāvamāha

te nādhītaśrutigaṇā nopāsitamahattamāḥ .

avratātaptatapaso matsaṅgānmāmupāgatāḥ .. [bhāgavatam 11.12.7] (page 125)

nādhītāḥ śrutigaṇāḥ yaiḥ . tadarthaṃ ca nopāsitā mahattamā yaiḥ . kiṃ ca

akṛtavratā akṛtatapaskāśca . pūrvavadadhyayanādikaṃ bhagavatprīṇanam

eva grāhyam . atraikeṣāṃ vṛtrādīnāṃ prāgjanmādau sādhanānantaraṃ yat

tadapi satsaṅgānuṣaṅgasiddhamityabhipretya satsaṅgasyaiva tattat

phalamuktam . dharmavyādhādīnāṃ tu kevalasyaiva tasyeti jñeyam .

satsaṅgaśabdenātra mama saṅgo madīyādīnāṃ ca saṅga ityabhidhāpyate .

ubhayatāpi matsambandhitvādityabhiprāyeṇa . tatra svasyāpi sattvātsat

saṅgo'pyantrabhāvitaḥ . yattu purā bhāgavatasaṅgenaiva bhagavatkṛpā

bhavatītyuktaṃ tattu tatsāmmukhyajanmanyeva . atra tu sa eva bhāgavata

saṅgaḥ sādhanaviśeṣatvenocyata iti na doṣaḥ . yadi vātra kutracit

sāmmukhyajanmakāraṇamapi bhagavatsaṅgo bhavettadāpyevam

ācakṣmahe . sacchabdārthamavatārasaṅgīkṛtya yatkadācitsarvatra kṛpāṃ

vitanoti bhagavān tacca satsambandhenaivetyato nābhyupagamahāniriti .

[241]

atha mukhyaṃ vaśīkaraṇamasambhāvitasādhanāntareṇa satsaṅgamātreṇa

śrīgopyādīnāṃ darśayati

kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ .

ye'nye mūṭhadhiyo nāgāḥ siddhā māmīyurañjasā .. [bhāgavatam 11.12.8]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.