Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 78 страница



phalamevāpūrvaṃ kālāntaraphalotpādikā karmaśaktirveti . taduktam

yāgādeva phalaṃ taddhi śaktidvāreṇa sidhyati .

sūkṣmaśaktyātmakaṃ vāpi phalamevopajāyate .. iti .

tadetadāha kriyāphalaṃ dharmākhyam [bhāgavatam 5.7.6] iti ca .

nanu yadyaṅgaṃ devatā karma pradhānamiti mataṃ tarhi kartṛniṣṭham

apūrvaṃ syāt . taduktam

karmabhyaḥ prāgayogyasya karmaṇaḥ puruṣasya vā .

yogyatā śāstragamyā yā parā sāpūrvamiṣyate .. iti .

atha devatā pradhānaṃ karma tu devatārādhanārthaṃ, tadā devatāprasād

rūpatvādapūrvasya devatāśratvameva yuktaṃ prokṣaṇādyapūrvasyeva

vrīhyādyāśrayatvam . kuto vāsudevāśrayamapūrvaṃ bhāvayati ? ucyate .

yadi kartṛniṣṭhamapūrvaṃ syāttarhi vāsudevasyāntaryāmiṇaḥ

pravartakatvena mukhyakartṛtvāttadāśrayamevāpūrvaṃ, na tu tatprayojya

yajamānāśrayaṃ, śāstraphalaṃ prayoktarīti nyāyāt . anyathā ṛtvijāmapy

apūrvāśrayatvaprasaṅgāt . tadevāha sākṣātkartarīti . devatāśrayatve'pi

vāsudevāśrayatvamevetyāha paradevatāyāmiti . paradevatātve hetuḥ

sarvadevatāliṅgānāṃ tattaddevatāprakāśakānāṃ mantrāṇāṃ ye'rthā

indrādidevatāsteṣāṃ niyāmakatayā tasyaiva prasādanīyatvātphaladātṛtvāc

ca yuktasevāśrayatvamityarthaḥ . evaṃ bhāvanamevātmano naipuṇyaṃ

kauśalaṃ tena mṛditāḥ kṣīṇāḥ kaṣāyā rāgādayo yasya . adhvaryubhiriti

bahuvacanaṃ nānākarmābhiprāyeṇa ityeṣā .

(page 116)

atra viṣṇoraṅgitvena tadbhajanaṃ ca doṣa iti labhyate . atra pādmottara

khaṇḍe yathā

uddiśya devatā eva juhoti ca dadāti ca .

sa pāṣaṇḍīti vijñeyaḥ svatantro vāpi karmasu .. [ড়dmaড় 6.235.8] iti .

pāṣaṇḍatvamatra vaiṣṇavamārgādbhraṣṭatvamityarthaḥ . śrīgītāsu

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ .

te'pi māmeva kaunteya yajantyavidhipūrvakam ..

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca .

na tu māmabhijānanti tattvenātaścyavanti te .. [gītā 9.23.24]

ato vāstavavicāre sarva eva vedamārgāḥ śrībhagavatyeva paryavasyantīty

abhipretyoktaṃ śrīmadakrūreṇa

sarva eva yajanti tvāṃ sarvadevamayeśvaram .

ye'pyanyadevatābhaktā yadyapyanyadhiyaḥ prabho ..

yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabho .

viśanti sarvataḥ sindhuṃ tadvattvāṃ gatayo'ntataḥ .. [bhāgavatam 10.40.910] iti .

gatayo mārgāḥ . antato vicāraparyavasānena . atha dvitīyaṃ gadyam

evaṃ karmaviśuddhyā viśuddhasattvasyāntarhṛdayākāśaśarīre brahmaṇi

bhagavati vāsudeve mahāpuruṣarūpopalakṣaṇe śrīvatsakaustubhavana

mālāridaragadādibhirupalakṣite nijapuruṣahṛllikhitenātmani puruṣa

rūpeṇa virocamāna uccaistarāṃ bhaktiranudinamedhamānarayājāyata [bhāgavatam

5.7.7] iti .

evaṃ pūrvoktaprakāreṇa karmaviśuddhyā viśuddhasattvasya bhaktiḥ sa

śraddhaśravaṇakīrtanādilakṣaṇā jāyatetyanvayaḥ . kva ? bhagavati

vāsudeve pūrṇasvarūpabhagābhyāṃ sarvanivāsena ca tattannāmnā

prasiddho'ntarhṛdaye ya ākāśaḥ sa eva śarīraṃ svasyaivāvirbhāva

viśeṣādhiṣṭhānaṃ yasya tasminantaryāmiṇi paramātmākhye brahmaṇi

nirviśeṣāvirbhāvāttadākhye ca bhagavato nirākāratvaṃ vārayati mahā

puruṣasya yadrūpaṃ śāstre śrūyate tadrūpaṃ lakṣyate dṛśyate yatra tasmin .

kiṃ ca śrīvatsādibhirapi cihnite . edhamānarayā vardhamānaprakarṣā .

..5.7.. śrīśukaḥ ..223..

[224]

tadetatkarmārpaṇaṃ dvividham . bhagavatprīṇanarūpaṃ, tasmiṃstattyāga

rūpaṃ ceti . yathoktaṃ kaurme

prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ .

karoti satataṃ buddhyā brahmārpaṇamidaṃ param ..

yadvā phalānāṃ sannyāsaṃ prakuryātparameśvare .

karmaṇāmetadapyāhurbrahmārpaṇamanuttamam .. iti .

atra nimittāni ca trīṇi kāmanā naiṣkarmyaṃ bhaktimātraṃ ceti . niṣkāmas

tu kevalaṃ na sambhavati . yadyaddhi kurute jantustattatkāmasya ceṣṭitam

ityukteḥ . atra kāmanānaiṣkarmyayoḥ prāyaḥ karmatyāgaḥ . prīṇanaṃ tu

tadābhāsa eva svārthaparatvāt . bhaktau punaḥ prīṇanameva bhaktestu

tadekajīvanatvāt .

kāmanāprāptiryathā kleśabhūryalpasārāṇi ityādi . yathā cāṅgasya

rājñaḥ putrāthake (page 114) yajñe . naiṣkarmyaprāptiśca

vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare .

naiṣkarmyāṃ labhate siddhiṃ [bhāgavatam 11.3.47] ityatra .

bhaktiprāptiśca evaṃ karmaviśuddhiṃ [bhāgavatam 5.7.7] ityādigadye darśitaiva .

yadatra kriyate karma bhagavatparitoṣaṇam .

jñānaṃ yattadadhīnaṃ hi bhaktiyogasamanvitam .. [bhāgavatam 1.5.35] ityatra ca .

bhaktiyogasayacaraatvādjñānamatra bhagavajjñānam . paramabhaktāstu

bhagavatparitoṣaṇaṃ prīṇanameva prārthayante

yannaḥ svadhītaṃ guravaḥ prasāditā

viprāśca vṛddhāśca sadānuvṛttyā .

āryā natāḥ suhṛdo bhrātaraśca

sarvāṇi bhūtānyanasūyayaiva .. [bhāgavatam 4.30.39]

te tava paritoṣaṇāya bhavatviti vṛṇīmahe .

..4.30.. pracetasaḥ śrīmadaṣṭabhujaṃ puruṣam ..224..

[225]

tadevamāropasiddhā darśitā . atha saṅgasiddhodāharaṇaprāptā miśrā

bhaktirdarśyate . svarūpasiddhāsaṅgena hyanyeṣāmapi bhaktitvaṃ

darśitam . tatra bhāgavatān dharmānityādiśrīprabuddhavākyaprakaraṇe

sarvāsaṅgadayāmaitrādīnāmapi bhāgavatadharmatvābhidhānāt .

tatra karmamiśrā trividhā sambhavati sakāmā kaivalyakāmā, bhakti

mātrakāmā ca . yadyapi kāmavaikalye api

yā vai sādhanasampattiḥ purṣārthacatuṣṭaye .

tayā vinā tadāpnoti naro nārāyaṇāśrayaḥ ..

ityukteḥ kevalayaiva bhaktyā sambhavatastathāpi tattadvāsanānusāreṇa

tatra tatra rucirjāyate ityevaṃ tattadarthaṃ tanmiśratā jāyata ity

avagantavyam . tataḥ sakāmā prāyaḥ karmamiśraiva . tatra karmaśabdena

dharma eva gṛhyate . tallakṣaṇaṃ ca yamadūtaiḥ sāmānyata uktaṃ veda

praṇihito dharmaḥ [bhāgavatam 6.2.36] iti . vedo'tra traiguṇyaviṣayaḥ traiguṇya

viṣayā vedāḥ [gītā 2.45] iti śrīgītokteḥ . tatpravartanamātratvena siddhaḥ

na tu bhaktivadajñānenāpītyarthaḥ . śrīgītāsvevānyatra tasya karma

saṃjñitatvaṃ coktaṃ bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ [gītā

8.3] iti . visargo devatoddeśena dravyatyāgaḥ . tadupalakṣitaḥ sarvo'pi

dharmaḥ karmasaṃjñita ityarthaḥ . sa ca bhūtānāṃ prāṇināṃ ye bhāvā

vāsanāsteṣāmudbhavakara iti viśeṣaṇādbhagavadbhaktirvyāvṛttā .

atha bhaktisaṅgāya dharmasya vaiśeṣṭyaṃ caikādaśe . śrībhagavatoktaṃ

dharmo madbhaktikṛtproktaḥ [bhāgavatam 11.19.25] iti . bhagavadarpaṇena bhakti

parikarīkṛtatvena ca bhaktikṛttvamucyate . tadevamīdṛśena karmaṇā miśrā

sakāmā bhaktiryathā

(page 115)

prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ .

sarasvatyāṃ tapastepe sahasrāṇāṃ samā daśa ..

tataḥ samādhiyuktena kriyāyogena kardamaḥ .

samprapede hariṃ bhaktyā prapannavaradāśuṣam .. [bhāgavatam 3.21.67]

atra taddarśanajātabhagavadaśrupātaliṅgena niṣkāmasyāpyasya .

brahmādeśagauraveṇaiva kāmanā jñeyā .

..3.21.. śrīmaitreyaḥ ..225..

[226]

atha kaivalyakāmā kvacitkarmajñānamiśrā kvacidjñānamiśrā ca . tatra

jñānaṃ jñānaṃ caikātmyadarśanamiti darśitam . tadīyaśravaṇādīnāṃ

vairāgyayogasāṅkhyānāṃ ca tadaṅgatvāttadantaḥpātaḥ . atha karma

jñānamiśrā . yathā

animittanimittena svadharmeṇāmalātmanā .

tīvrayā mayi bhaktyā ca śrutasambhṛtayā ciram ..

jñānena dṛṣṭatattvena vairāgyeṇa balīyasā .

tapoyuktena yogena tīvreṇātmasamādhinā ..

prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam .

tirobhavitrī śanakairagneryonirivāraṇiḥ .. [bhāgavatam 3.27.2123]

nimittaṃ phalaṃ na tannimittaṃ pravartakaṃ yasmin tena niṣkāmena .

amalātmanā nirmalena manasā . jñānena śāstrotthena . yogo jīvātma

paramātmano dhyānaṃ yogaḥ sannahanopāyadhyānasaṅgatiyuktiṣu iti

nānārthavargāt . dhyānameva dhyātṛdhyeyavivekarahitaṃ samādhiḥ . atra

sarvāsāmeva siddhīnāṃ mūlaṃ taccaraṇārcanam [bhāgavatam 10.81.16] ityuktyā

bhakteraṅgitve'pi aṅgavannirdeśasteṣāṃ tatra sādhanāntarasāmānya

dṛṣṭirityabhiprāyeṇa . ataeva teṣāṃ mokṣamātraphalamiti .

..3.27.. śrīkapiladevaḥ ..226..

[227]

jñānamiśrāmāha

viviktakṣemaśaraṇo madbhāvavimalāśayaḥ .

ātmānaṃ cintayedekamabhedena mayā muniḥ .. [bhāgavatam 11.18.21]

bhāvo bhāvanā .

..11.18.. śrībhagavān ..227..

[228]

tadevaṃ kaivalyakāmāyāṃ jñānamiśroktā . atha bhaktimātrakāmāyāṃ

karmamiśrā yathā

śraddhāmṛtakathāyāṃ me śaśvanmadanukīrtanam .

pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama .. [bhāgavatam 11.19.20] iti .

madarthe'rthaparityāgo bhogasya ca sukhasya ca .

iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yadvrataṃ tapaḥ ..

evaṃ dharmairmanuṣyāṇāmuddhavātmanivedinām .

mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate .. [bhāgavatam 11.19.2324] (page 116)

ityantam .

madarthe madbhajanārthaṃ tadvirodhito'rthasya parityāgaḥ . bhogasya tat

sādhanasya candanādeḥ . sukhasya putropalālanādeḥ . iṣṭādivaidikaṃ yat

karma tadapi madarthaṃ kṛtaṃ bhakteḥ kāraṇamityarthaḥ . dharmair

bhāgavatābhidhaiḥ . evaṃ kāyavāṅmanobhistadarthamātra

ceṣṭāvattvenānuṣṭhitairbhagavaddharmairātmanivedinām . yasyāsti

bhaktirbhagavatyakiñcanā [bhāgavatam 5.18.12] ityādinyāyenāsya bhaktimātra

kāmasya anyaḥ ko'rthaḥ sādhanarūpaḥ sādhyarūpo vāvaśiṣyate .

sarvo'syānādṛto'pi tadāśrito bhavatītyarthaḥ .

..11.19.. śrībhagavān ..228..

[229]

karmajñānamiśrā yathā

niṣevitenānimittena svadharmeṇa mahīyasā .

kriyāyogena śastena nātihiṃsreṇa nityaśaḥ ..

maddhiṣṇyadarśanasparśa pūjāstutyabhivandanaiḥ .

bhūteṣu madbhāvanayā sattvenāsaṅgamena ca ..

mahatāṃ bahumānena dīnānāmanukampayā .

maitryā caivātmatulyeṣu yamena niyamena ca ..

ādhyātmikānuśravaṇānnāmasaṅkīrtanācca me .

ārjavenāryasaṅgena nirahaṅkriyayā tathā ..

maddharmaṇo guṇairetaiḥ parisaṃśuddha āśayaḥ .

puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām .. [bhāgavatam 3.29.1519]

niṣevitena samyaganuṣṭhitena animittena ca niṣāmena svadharmeṇa .

mahīyasā śraddhādiyuktena . kriyāyogena pañcarātrādyukta

vaiṣṇavānuṣṭhānena . śastena uttamadeśakālādimatā niṣkāmena ca .

nātihiṃsreṇa atihiṃsārahitena . atiśabdaḥ prāṇādipīḍāparityāgaphala

patrādijīvāvayavasvīkārārthaḥ . maddhiṣṇyaṃ madarcādi . bhūteṣv

antaryāmitvena madbhāvanayā . sattvena dhairyeṇa . asaṅgamena vairāgyeṇa

ca . ahiṃsāsteyabrahmacaryaparigrahā yamāḥ . śaucasantoṣatapaḥ

svādhyāeśvarapraṇidhānāni niyamāḥ . ādhyātmikamātmānamātma

vivekaśāstram . nirahaṅkriyayā garvarāhityena . maddharmaṇaḥ mad

dharmānuṣṭhātuḥ puruṣasyāśayaḥ . śrutamātraguṇaṃ māmañjasābhyeti

madguṇaśrutimātreṇa mayi [bhāgavatam 3.29.11] ityādyuktalakṣaṇāṃ

dhruvānusmṛtiṃ prāpnotītyarthaḥ . atrādhyātmikaśravaṇādinā jñāna

miśratvamapi .

..3.29.. śrīkapiladevaḥ ..229..

[230]

atha jñānamiśrā

dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā .

jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet .. [bhāgavatam 6.16.62]

dṛṣṭeti aihikāmuṣmikaviṣayaiḥ . svena tejasā vivekabalena .

..6.16.. śrīsaṅkarṣaṇaścitraketum ..230..

[231]

atha kevalasvarūpasiddhodāhriyate . tatra sakāmā kaivalyakāmā copāsaka

saṅkalpaguṇaistattadguṇatvenopacaryate . tataḥ sakāmā dvividhā tāmasī

rājasī ca . pūrvā yathā

abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryameva vā .

saṃrambhī bhinnadṛgbhāvaṃ mayi kuryātsa tāmasaḥ .. [bhāgavatam 3.29.8]

abhisandhāya saṅkalpya . saṃrambhī sakrodhaḥ . bhinnadṛksvasminniva

sarvatra yatra sukhaṃ duḥkhaṃ ca tattaddevatā niranukampa ityarthaḥ .

[232]

uttarā yathā (page 117)

viṣayānabhisandhāya yaśa aiśvaryameva vā .

arcādāvarcayedyo māṃ pṛthagbhāvaḥ sa rājasaḥ .. [bhāgavatam 3.29.9]

pṛthakmatto'nyatra viṣayādiṣveva bhāvaḥ spṛhā yasya na tu mayīti

rājasatvahetutā darśitā .

[233]

atha kaivalyakāmā sāttvikyeva . sā yathā

karmanirhāramuddiśya parasmin vā tadarpaṇam .

yajedyaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ .. [bhāgavatam 3.29.10]

[234]

atha yasyā evotkarṣajñānārthamete bhaktibhedā nirūpitāḥ sā bhakti

mātrakāmatvānniṣkāmā nirguṇā kevalā svarūpasiddhā nirūpyate . iyam

evākiñcanākhyatvena sarvordhvaṃ pūrvamapyabhihitā . tāmāha

madguṇaśrutimātreṇa mayi sarvaguhāśaye .

manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau ..

lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam .

ahaitukyavyavahitā yā bhaktiḥ puruṣottame ..

sālokyasārṣṭisāmīpya sārūpyaikatvamapyuta .

dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ ..

sa eva bhaktiyogākhya ātyantika udāhṛtaḥ .

yenātivrajya triguṇaṃ madbhāvāyopapadyate .. [bhāgavatam 3.29.1115]

madguṇaśrutimātreṇa na tu tatroddeśāntarasiddhyabhiprāyeṇa . prākṛta

guṇamayakaraṇānāṃ sarveṣāṃ guhā karaṇāgocarapadavī tasyāṃ śete

guhyatayā niścalatayā ca tiṣṭhati yastasminmayi avicchinnā viṣayāntareṇa

vccettumaśakyā yā manogatiḥ sā . avicchinnatve dṛṣṭānto yatheti . gatiriti

pūrvasmādākṛṣyate nityāpekṣātvāt . lakṣaṇaṃ svarūpam .

nanu tasyā guṇaśruteḥ kā vārtā uddeśyāntarābhāvena manogatitvābhāvena

ca dvidhāpi nirdeṣṭumaśaktyatvāt . tatrāha ahaitukī phalānusandhāna

rahitā . avyavahitā svarūpasiddhatvena sākṣādrūpā na tvāropasiddhatvena

vyavadhānātmikā . tādṛśī yā bhaktiḥ śrotrādinā sevanamātraṃ sā ca tasya

svarūpamityarthaḥ . mātrapadenāvicchinnetyanena ca manogater

ahaitukītvādisiddheḥ pṛthagyojanānarhattvāt . sāttvikaḥ kārako'saṅgī [bhāgavatam

11.25.25] ityādiṣu nirguṇo madapāśrayaḥ [bhāgavatam 11.25.25] ityādibhistad

āśrayakriyādīnāṃ nirguṇatvasthāpanāt

(page 118)

māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam .

suhṛdaṃ priyamātmānaṃ sāmyāsaṅgādayo'guṇāḥ .. [bhāgavatam 11.13.40]

ityatra tadguṇānāmapyaprākṛtatvaśravaṇādahaitukītvameva viśeṣato

darśayati . janā madīyāḥ . sālokyādikamapi uta api dīyamānamapi na

gṛhṇāti . matsevanaṃ vineti gṛhṇanti cettarhi matsevārthameva gṛhṇanti na

tu tadarthamevetyarthaḥ . sārṣṭiḥ samānaiśvaryam . ekatvaṃ bhagavat

sāyujyaṃ brahmasāyujyaṃ ca . anayostallīnātmakatvena tat

sevanārthatvābhāvādagrahaṇāvaśyakatvameveti bhāvaḥ . tasmātsa eva

cātyantikaphalatayā bhavatītyapavarga ityarthaḥ . nātyantikaṃ vigaṇayanti

[bhāgavatam 3.15.48] ityāderātyantikapralayatayā tatprasiddheśca .

nanu guṇatrayātyayapūrvakabhagavatsākṣātkāra evāpavarga iti cettasyāpi

tādṛśadharmatvaṃ svataḥ siddhamevetyāha yeneti . yena kadācidapy

aparityājyena mama bhāvāya vidyamānatāyai sākṣātkārāyetyarthaḥ .

upapadyate samartho bhavati . yathoktaṃ pañcame yathā varṇavidhānam

apavargaśca bhavati [bhāgavatam 5.19.19] yo'sau bhagavati [bhāgavatam 5.19.20] ityādikam

ananyanimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhana

dvāreṇa [bhāgavatam 5.19.20] ityantam .

ato nirguṇāpi bahudhaivāvagantavyā . evamuktametatprakaraṇārambhe

bhaktiyogo bahuvidho mārgairbhāmini bhāvyate .

svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate .. [bhāgavatam 3.29.7] iti .

mārgaḥ prakāraviśeṣaiḥ . ataḥ svasya bhaktiyogasyaiva mārgeṇa vṛtti

bhedena śravaṇādinā bhāvayābhimānasya tadbhedena dāsyādinā guṇānāṃ

tamādīnāṃ ca tadbhedena hiṃsādinā puṃsāṃ bhāvo'bhiprāyo vibhidyata ity

arthaḥ .

atra muktāphalaṭīkā ca ayamātyantikastataḥ paraṃ

prakārāntarābhāvāt . asyaiva bhaktiyoga ityākhyā . anvarthena bhakti

śabdasyātraiva mukhyatvāt . itareṣu phala evānurāgo na tu viṣṇau phala

lābhena bhaktityāgātityeṣā .

śrīgopālatāpanīśrutau ca bhaktirasya bhajanam . tadihāmutropādhi

nairāsyenaivāmuṣminmanaḥkalpanam . etadeva ca naiṣkarmyam [ṅṭū 1.14]

iti . śatapathaśrutau sa hovāca yājñavalkyastatpumānātmahitāya

premṇā hariṃ bhajetiti . premṇā prītimātrakāmanayā yadātmahitaṃ

tasmai ityarthaḥ .

..3.29.. śrīkapiladevaḥ ..231234..

(page 119)

[235]

tadevaṃ bahudhā sādhitaiṣākiñcanātyantikītyādisaṃjñā bhaktirdvividhā

vaidhī rāgānugā ca iti . tatra vaidhī śāstroktavidhinā pravartitā . sa ca

vidhirdvividhaḥ . tatra prathamaḥ pravṛttiheturḥ . tadanukrama

kartavyākartavyānāṃ jñānahetuśca . prathamastūdāhṛtaḥ

tasmādekena manasā bhagavān sātvatāṃ patiḥ .

śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā .. [bhāgavatam 1.2.14] ityādinā .

dvitīyaścārcanavratādigataḥ . tamāha

māmeva nairapekṣyeṇa bhaktiyogena vindati .

bhaktiyogaṃ sa labhata evaṃ yaḥ pūjayeta mām .. [bhāgavatam 11.27.53]

nairapekṣyeṇa ahaitukena . ahaitukabhaktiyoga eva kathaṃ syāttatrāha

bhaktiyogamiti . evaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.