Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 77 страница



amāyayā nirdambhayānuvṛttyā tadanugatyā śikṣet . yairdharmaiḥ . ātmā

paramātmā . bhaktebhyaḥ ātmapradaḥ śrībaliprabhṛtibhya iva . asya śikṣā

gurorbahutvamapi prāgvajjñeyam .

..11.3.. śrīprabuddho nimim ..206..

[207]

mantragurustveka evetyāha

labdhvānugraha ācāryāttena sandarśitāgamaḥ .

mahāpuruṣamabhyarcenmūrtyābhimatayātmanaḥ .. [bhāgavatam 11.3.48]

anugraho mantradīkṣārūpaḥ . āgamo mantravidhiśāstram . asyaikatvam

ekavacanatvena bodhyate .

bodhaḥ kaluṣitastena daurātmyaṃ prakaṭīkṛtam .

gururyena parityaktastena tyaktaḥ purā hariḥ ..

iti brahmavaivartādau tattyāganiṣedhāt . tadaparitoṣeṇāpyanyo guruḥ

kriyate tato'nekagurukaraṇe pūrvatyāga eva siddhaḥ . etaccāpavādavacana

dvārāpi śrīnāradapañcarātre bodhitam

avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet .

punaśca vidhinā samyaggrāhayedvaiṣṇavādguroḥ .. iti . [*EṇḍṇOṭE ॰4]

..11.3.. śryāvirhotro nimim ..207..

[208]

tatra śravaṇagurusaṃsargeṇaiva śāstrīyavijñānotpattiḥ syātnānyathetyāha

ācāryo'raṇirādyaḥ syādantevāsyuttarāraṇiḥ .

tatsandhānaṃ pravacanaṃ vidyāsandhiḥ sukhāvahaḥ .. [bhāgavatam 11.10.12]

(page 107)

ādyo'dharaḥ . tatsandhānaṃ tayormadhyamaṃ manthanakāṣṭhaṃ

pravacanamupadeśaḥ . vidyā śāstroktajñānaṃ tu sandhau bhavo'gniriva .

tathā ca śrutiḥ ācāryaḥ pūrvarūpamityādi . ataeva tadvijñānārthaṃ sa

gurumevābhigacched [ṃuṇḍū 1.1.12] iti, ācāryavān puruṣo veda [Chāū

6.14.2] iti, naiṣā tarkeṇa matirapaneyā proktānyenaiva sujñānāya preṣṭhā

[Kaṭhū 1.2.9] iti .

..11.10.. śrībhagavān ..208..

[209]

śikṣāgurorapyavaśyakatvamāhuḥ

vijitahṛṣīkavāyubhiradāntamanasturagaṃ

ya iha yatanti yantumatilolamupāyakhidaḥ .

vyasanaśatānvitāḥ samavahāya guroścaraṇaṃ

vaṇija ivāja santyakṛtakarṇadharā jaladhau .. [bhāgavatam 10.87.33]

ye guroścaraṇaṃ samavahāya atilolamadāntamadamitaṃ mana eva turagaṃ

vijitairindriyaiḥ prāṇaiśca kṛtvā yantuṃ bhagavadunmukhīkartuṃ

prayatante te upāyakhidaḥ . teṣu teṣu upāyeṣu khidyante . ato vyasana

śatānvitā bhavanti . ataeva iha saṃsāre tiṣṭhantyeva . he aja akṛta

karṇadharā asvīkṛtanāvikā jaladhā yathā tadvat . śrīgurupadadarśita

bhagavadbhajanaprakāreṇa bhagavadvartmajñāne sati tatkṛpayā

vyasanānabhibhūtau satyāṃ śīghrameva mano niścalaṃ bhavatīti bhāvaḥ . ato

brahmavaivarte

gurubhaktyā sa milati smaraṇātsevyate budhaiḥ .

milito'pi na labhyeta jīvairahamikāparaiḥ ..

śrutiśca

yasya deve parā bhaktiryathā deve tathā guruḥ .

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .. [śvetū 6.23]

..10.87.. śrutayaḥ ..209..

[210]

ato mantragurorāvaśyaktavaṃ sutarāmeva . tadetatparamārthagurv

āśrayo vyavahārikagurvādityāgenāpi kartavya ityāha

gururna sa syātsvajano na sa syāt

pitā na sa syājjananī na sā syāt .

daivaṃ na tatsyānna patiśca sa syān

na mocayedyaḥ samupetamṛtyum .. [bhāgavatam 5.5.18]

samupetaḥ samprāpto mṛtyuḥ saṃsāro yena tam . ata uktaṃ śrīnāradena

jugupsitaṃ dharmakṛte'nuśāsataḥ

svabhāvaraktasya mahān vyatikramaḥ . [bhāgavatam 1.5.15] ityādi .

tasmāttāvadeva teṣāṃ gurvādivyavahāro yāvatmṛtyumocakaṃ śrīguru

caraṇaṃ nāśriyata ityarthaḥ .

..5.5.. śryṛṣabhadevaḥ svaputrān ..210..

[211]

anyadā svagurau karmibhirapi bhagavaddṛṣṭiḥ kartavyetyāha

ācāryaṃ māṃ vijānīyānnāvamanyeta karhicit .

na martyabuddhyāsūyeta sarvadevamayo guruḥ .. [bhāgavatam 11.17.27]

brahmacāridharmāntaḥpaṭhitamidam .

..11.17.. śrībhagavān ..211..

[212]

ataḥ sutarāmeva paramārthibhistādṛśe gurāvityāha (page 108)

yasya sākṣādbhagavati jñānadīpaprade gurau .

martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat ..

eṣa vai bhagavān sākṣātpradhānapuruṣeśvaraḥ .

yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram .. [bhāgavatam 7.15.2627]

eṣa śrīkṛṣṇalakṣaṇo'pi . tataḥ prākṛtadṛṣṭirna bhagavattattvagrahaṇe

pramāṇamiti bhāvaḥ .

..7.15.. śrīnārado yudhiṣṭhiram ..212..

[213]

śuddhabhaktāstveke śrīguroḥ śrīśivasya ca bhagavatā sahābhedadṛṣṭiṃ

tatpriyatamatvenaiva manyante . yathā

vayaṃ tu sākṣādbhagavan bhavasya

priyasya sakhyuḥ kṣaṇasaṅgamena .

suduścikitsyasya bhavasya mṛtyor

bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma .. [bhāgavatam 4.30.38]

ṭīkā ca tava yaḥ priyaḥ sakhā tasya bhavasya . atyantamacikitsasya bhavasya

janmano mṛtyośca bhiṣaktamaṃ sadvaidyaṃ tvāṃ gatiṃ prāptā ityeṣā . śrī

śivo hyeṣāṃ vakṛṇāṃ guruḥ .

..4.30.. śrīpracetasaḥ śrīadaṣṭabhujapuruṣam ..213..

[214]

tadevaṃ rucyādinā gurvāśrayānte upāsanāpūrvāṅgarūpaḥ sāmmukhya

bhedo bahuvidho darśitaḥ . atha sākṣādupāsanālakṣaṇastadbhedo'pi

bahuvidho darśyate . atra sāmmukhyaṃ dvividhaṃ nirviśeṣamayaṃ saviśeṣa

mayaṃ ca . atra pūrvaṃ jñānam . uttaraṃ tu dvividham ahaṅgrahopāsanā

rūpaṃ bhaktirūpaṃ ca . asya jñānasya lakṣaṇaṃ jñānaṃ caikātmyadarśanam

[bhāgavatam 11.19.25] iti . abhedopāsanaṃ jñānamityarthaḥ .

..11.19.. śrībhagavān ..214..

[215]

tatsādhanaprakāraṃ caivaṃ bahuvidhastatra tatroktiḥ . sa ca jñānam

evocyate . tatra śravaṇaṃ śrīpṛthusanatkumārasaṃvādādau draṣṭavyam .

tadanusāreṇa mananaṃ ca jñeyam . prathamataḥ śrotṝṇāṃ hi vivekastāvān

eva yāvatā jaḍātiriktacinmātraṃ vastūpasthitaṃ bhavati . tasmiṃścin

mātre'pi vastuni ye viśeṣāḥ svarūpabhūtaśaktisiddhā bhagavattādirūpā

vartante tāṃstu te vivektuṃ na kṣamante, yathā divārajanīkhaṇḍini jyotiṣi

jyotirmātratve'pi ye maṇḍalāntarbahiśca divyavimānādiparasparapṛthag

bhūtaraśmiparamāṇurūpā viśeṣāstāṃścarmacakṣuṣo vivektuṃ na

kṣamante tadvat . pūrvavacca yadi mahatkṛpāviśeṣaṇadivyadṛṣṭitā

bhavati tadā viśeṣopalabdhiśca bhavet . na cennirviśeṣacinmātra

brahmānubhavena tallīnameva bhavati . tathaiva nididhyāsanamapi teṣām .

tadyathā

sthiraṃ sukhaṃ cāsanamāsthito yatir

yadā jihāsurimamaṅga lokam .

kāle ca deśe ca mano na sajjayet

prāṇānniyacchenmanasā jitāsuḥ ..

manaḥ svabuddhyāmalayā niyamya

kṣetrajña etāṃ ninayettamātmani .

ātmānamātmanyavarudhya dhīro

labdhopaśāntirvirameta kṛtyāt .. [bhāgavatam 2.2.1516]

etāṃ buddhiṃ kṣetrajñe buddhyādidraṣṭari nilayetpravilāpayet . taṃ ca

kṣetrajñaṃ svarūpabhūtayā buddhyā ātmani taddraṣṭṛtvādirahite śuddhe

jīve, taṃ ca śuddhamātmānamātmani brahmaṇyavarudhya tadekatvena

vicintya labdhopaśāntiḥ prāptanirvṛtiḥ san kṛtyādviramet, tasya tataḥ paraṃ

prāpyābhāvāt .

..2.2.. śrīśukaḥ ..215..

(page 109)

tadevaṃ jñānamuktimidameva svābhāvo'dhyātmamucyate ityanena śrī

gītāsūktam . svasya śuddhasyātmano bhāvo bhāvanā ātmanyadhikṛtya

vartamānatvādadhyātmaśabdenocyata ityarthaḥ .

athāhaṃgrahopāsanaṃ tacchaktiviśiṣṭa īśvara evāhamiti cintanam . asya

phalaṃ svasmiṃstacchaktyādyāvirbhāvaḥ yathā viṣṇupurāṇe nāgapāśādi

yantritaḥ śrīprahlādastādṛśamātmānaṃ smarannāgapāśādikam

utsāritavān . atrāntimaphalaṃ ca kīṭapeśaskṛtnnyāyena sārūpya

sārṣṭyādikaṃ jñeyam .

atha bhaktiḥ . tasyāstaṭasthalakṣaṇaṃ svarūpalakṣaṇaṃ ca yathā garuḍa

purāṇe

viṣṇubhaktiṃ pravakṣyāmi yayā sarvamavāpyate .

yathā bhaktyā haristuṣyeta tathā nānyena kenacit ..

ityuktvāha

bhaja ityeṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ .

tasmātsevā budhaiḥ proktā bhaktiḥ sādhanabhūyasī .. iti .

yayā sarvamavāpyate iti taṭasthalaksaṇam . atra ca akāmaḥ sarvakāmo vā

ityādisiddhatvādavyāptyabhāvaḥ . yathā bhaktyā ityādyuktatvād

ativyāptyabhāva . budhaiḥ proktatvādasambhavābhāvaśca . sevāśabdena

svarūpalakṣaṇam . sā ca sevā kāyikavācikamāsaātmikā trividhaivānugatir

ucyate . ataeva bhayadveṣādīnāmahaṅgrahopāsanāyāśca vyāvṛttiḥ .

sādhanabhūyasī sādhaneṣu śreṣṭhetyarthaḥ .

tadevaṃ lakṣaṇadvayaṃ prakārāntareṇāha

ye vai bhagavatā proktā upāyā hyātmalabdhaye .

añjaḥ puṃsāmaviduṣāṃ viddhi bhāgavatān hi tān .. [bhāgavatam 11.2.34]

aviduṣāṃ puṃsāṃ tanmāhātmyamavidvadbhirapi kartṛbhiḥ . ātmano brahma

paramātmā bhagavānityāvirbhāvabhedavataḥ svasya dharmabhūtasya añjaḥ

anāyāsenaiva labdhaye lābhāya upāyāḥ sādhanāni svayaṃ bhagavatā

kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā .

mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ .. [bhāgavatam 11.14.3]

ityanusāreṇa proktāḥ . tānupāyān bhāgavatān dharmān viddhi bhāgavatīṃ

bhaktiṃ jānīhītyarthaḥ . hi prasiddhau . tatra sākṣādbhakterapi bhāgavata

dharmākhyatvametāvāneva loke'smin [bhāgavatam 11.3.23] ityatra parama

dharmatvakhyāpanāya darśitam . atra ātmalabdhaye proktā iti taṭastha

laksaṇam . anyena tadalābhādavyabhicāri . ātmalabdhaya upāyā iti

svarūpalakṣaṇam . tallābhopāyo hi tadanugatireva .

..11.2.. śrīkavirnimim ..216..

[217]

sā bhaktistrividhā . āropasiddhā, saṅgasiddhā, svarūpasiddhā ca .

tatrāropasiddhā svato bhaktitvābhāve'pi bhagavadarpaṇādinā bhaktitvaṃ

prāptā karmādirūpā . saṅgasiddhā svato bhaktitvābhāve'pi tatparikaratayā

saṃsthāpanena tatra bhāgavatān dharmān śikṣedgurvātmadaivataḥ [bhāgavatam

11.3.24] ityādiprakaraṇeṣu sarvato manaso'saṅgam [bhāgavatam 7.5.18] ityādinā

labdhatadantaḥpātā jñānakarmatadaṅgarūpā . svarūpasiddhā

cājñānādināpi tatprādurbhāve bhaktitvāvyabhicāriṇī sākṣāttad

anugatyātmā tadīyaśravaṇakīrtanādirūpā . śravaṇaṃ kīrtanaṃ viṣṇoḥ

(page 110) ityādau viṣṇoḥ śravaṇaṃ viṣṇoḥ kīrtanamiti viśiṣṭasyaiva

vivakṣitatvatteṣāmapi nāropasiddhatvaṃ pratyuta mūḍhapronmmattādiṣu

tadanukartṛṣvapi kathañcitsambandhena phalaprāpakatvātsvarūpa

siddhatvaṃ, yathā śrīprahlādasya pūrvajanmani śrīnṛsiṃhacaturdaśy

upavāsaḥ . yathā kukkuramukhagatasya śyenasya bhagavanmandira

parikramaḥ . evamanyadṛṣṭyādinā mūḍhādibhiḥ kṛtasya vandanasyāpi

jñeyam .

tadevaṃ trividhāpi sā punarakaitavā sakaitavā ceti dvividhā jñeyā .

tatrāropasaṅgasiddhayoryasyā bhaktaḥ sambandhena bhaktipadaprāptyāṃ

sāmarthyaṃ tanmātrāpekṣatvaṃ cedakaitavatvaṃ svīyānyadīyaphalāpekṣa

parikaratvaṃ cedakaitavatvaṃ prayojanāntarāpekṣayā karmajñāna

parikaratvaṃ cetsakaitavatvam . svarūpasiddhāyāśca yasya bhagavataḥ

sambandhena tādṛśaṃ māhātmyaṃ tanmātrāpekṣaparikaratvaṃ ced

akaitavatvaṃ prayojanāntarāpekṣayā karmajñānaparikaratvaṃ cet

sakaitavatvam . iyamevākaitavākiñcanākhyatvena pūrvamuktā . dharmaḥ

projjhitakaitavo'tra paramaḥ [bhāgavatam 1.1.2] ityatra cāsyāstadubhayavidhatve

pramāṇaṃ jñeyam . tathoktaṃ prīyate'malayā bhaktyā hariranyad

viḍambanam [bhāgavatam 7.7.52] iti .

athāropasiddhā etadarthameva naiṣkarmyamapyacyutabhāvavarjitam

[bhāgavatam 1.5.12] ityādau sakāmaniṣkāmayordvayorapi karmaṇornindā .

bhagavadvaimukhyāviśeṣāt .

tatra yādṛcchikaceṣṭāyā api bhagavadarpitatve bhagavaddharmatvaṃ

bhavati kimuta vaidikakarmaṇa iti vaktuṃ tasyā api tadrūpatvamāha

kāyena vācā manasendriyairvā

buddhyātmanā vānusṛtasvabhāvāt .

karoti yadyatsakalaṃ parasmai

nārāyaṇāyeti samarpayettat .. [bhāgavatam 11.2.36]

pūrvaṃ hi dharmān bhāgavatān brūta [bhāgavatam 11.2.31] iti praśnānantaraṃ ye vai

bhagavatā proktā [bhāgavatam 11.2.34] ityādinā mukhyatvena sākṣāttallabdhaye

upāyabhūtāḥ śravaṇakīrtanādayo bhāgavatā dharmā lakṣitāḥ te cātraiva

śṛṇvan subhadrāṇi rathāṅgapāṇer [bhāgavatam 11.2.39] ityādinā katiciddarśitāḥ .

uttarādhyāye ca tatra bhāgavatān dharmān śikṣedgurvātmadaivataḥ

[bhāgavatam 11.3.22] ityupakramavākyādanantaramiti bhāgavatān dharmān

śikṣayan bhaktyā tadutthayā [bhāgavatam 11.3.33] ityupasaṃhāravākyasya prāg

bhāgavatadharmatvenānyasaṅgatyāgādikamapi vakṣyate . sarvato

manaso'saṅgam [bhāgavatam 11.3.23] ityādinā . tasmātlaukikakarmādyarpaṇam

idaṃ yathā kathañcittaddharmasiddhyarthamevocyate .

arthaścāyaṃ ṭīkāyām ātmanā cittenāhaṅkāreṇa vā anusṛto yaḥ svabhāvas

tasmāt . ayamarthaḥ na kevalaṃ vidhitaḥ kṛtameveti niyamaḥ

svabhāvānusāri laukikamapīti . śrīgītāsu ca

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .

yattapasyasi kaunteya tatkuruṣva madarpaṇam .. [gītā 9.27] iti .

itaḥ pūrvaṃ prāṇabuddhidharmādhikārataḥ ityādimantraśca tathā . atra

svābhāvikakarmaṇo'rpaṇe duṣkarmaṇo dvividhā gatiḥ . jñānecchūnām

aviśeṣeṇa . bhaktīcchūnāṃ tu anena durvāsanaduḥkhadarśanena ca sa

karuṇāmayaḥ karuṇāṃ karotviti vā (page 111)

yā prītiravivekānāṃ

viṣayeṣvanapāyinī .

tvāmanusmarataḥ sā me

hṛdayānnāpasarpatu .. [Viড় 1.20.19] iti viṣṇupurāṇoktaprakāreṇa .

yuvatīnāṃ yathā yūni yūnāṃ ca yuvatau yathā .

mano'bhiramate tadvanmano'bhiramatāṃ tvayi .. [ড়dmaড় 6.128.258]

iti pādmoktaprakāreṇa ca mama sukarmaṇi duṣkarmaṇi yadrāgasāmānyaṃ

tatsarvatobhāvena bhagavadviṣayameva bhavatviti samādhyeyam .

kāmināṃ tu na sarvathaiva sarvaduṣkarmārpaṇam . vedoktameva kurvāṇo

niḥsaṅgo'rpitamīśvare [bhāgavatam 11.3.4] ityatra punarvaidikameveśvare'rpitaṃ

kurvāṇa ityuktam ..

..11.2.. śrīkavirnimim ..217..

[218]

atha vaidikakarmārpaṇasya praśaṃsāmāhuḥ

kleśabhūryalpasārāṇi karmāṇi viphalāni vā .

dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi .. [bhāgavatam 8.5.47]

viṣayārtānāṃ karmāṇi kvacitkleśo bhūriryeṣu tathāpyalpaṃ phalaṃ yeṣu

tathāpyabhūtāni bhavanti, kvacitkṛṣyādivadviphalāni vā bhavanti, tvayy

arpitaṃ karma tu na tathā . kintu kleśaṃ vinā yathā kathañcitkṛtasya

kāmanayāpyarpaṇe tatkāmasyāvaśyakaprāptiḥ . sā ca sarvata utkṛṣṭā

bhavati . tathā tanmātraphalena ca paryāptirna bhavati saṃsāravidhvaṃsādi

phalatvādityarthaḥ . taduktam

yānāsthāya naro rājanna pramādyeta karhicit .

dhāvannimīlya vā netre na skhalenna patediha .. [bhāgavatam 11.2.35] iti .

satyaṃ diśatyarthitamarthito nṝṇām [bhāgavatam 5.19.28] ityādi ca . yathaiva nābhiḥ

ṛṣabhadevarūpaṃ bhagavantaṃ putratvenāpi lebhe . śrīgītāsu ca

nehābhikramanāśo'sti pratyavāyo na vidyate .

svalpamapyasya dharmasya trāyate mahato bhayāt .. [gītā 2.40] iti .

..8.5.. devāḥ śrīmadajitam ..218..

[219]

tadeva karmārpaṇamupapādayati tribhiḥ

etatsaṃsūcitaṃ brahmaṃstāpatrayacikitsitam .

yadīśvare bhagavati karma brahmaṇi bhāvitam .. [bhāgavatam 1.5.32]

brahman he śrīvedavyāsa etattāpatrayasya cikitsitaṃ cikitsā taiś

cāturmāsyavāsibhiḥ paramahaṃsaiḥ sūcitam . kiṃ tat? bhagavati karma yat

samarpitaṃ bhavati . tatra karma samarpaṇamevetyarthaḥ . kathambhūte ?

svayaṃ bhagavati pūrṇasvarūpaikśvaryādimattayā sarvāṃśinyeva kenacid

aṃśena jīvādiniyantṛtayā īśvare paramātmaśabdavācye svarūpabhūta

viśeṣaṇena vinā kevalacinmātratayā pratipādyatvena brahmani tacchabda

vācye .

[220]

nanu utpattyaiva tattatsaṅkalpena vihitatvātsaṃsārahetoḥ karmaṇaḥ kathaṃ

tāpatrayanivartakatvam . ucyate sāmagrībhedena ghaṭata iti yathā

(page 112)

āmayo yaśca bhūtānāṃ jāyate yena suvrata .

tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam .. [bhāgavatam 1.5.33]

āmayo rogo yena ghṛtādinā jāyate tadeva kevalamāmayakāraṇaṃ dravyaṃ

tamāmayaṃ na nivartayati kintu cikitsitaṃ dravyāntarairbhāvitaṃ sat

nivartayatyeva .

[221]

evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ .

ta evātmavināśāya kalpante kalpitāḥ pare .. [bhāgavatam 1.5.34]

pare bhagavati kalpitāḥ kāmanayāpyarpitāḥ santaḥ saṃsāradhvaṃsaparyanta

phalatvādātmavināśāya karmanivṛttaye kalpante .

..1.5.. śrīnārado vyāsam ..219221..

[222]

kiṃ ca karmaphalaṃ vastuto bhagavadāśrayameva . tattu durbuddherātma

sātkurvato yuktyavatuchaphalaprāptiḥ saṃsāraśca . sudhiyastu tatsākṣāt

kurvatastadvaiparītyamityāha gadyābhyām

sampracaratsu nānāyāgeṣu viracitāṅgakriyeṣvapūrvaṃ yattatkriyāphalaṃ

dharmākhyaṃ pare brahmaṇi yajñapuruṣe sarvadevatāliṅgānāṃ

mantrāṇāmarthaniyāmakatayā sākṣātkartari paradevatāyāṃ bhagavati

vāsudeva eva bhāvayamāna ātmanaipuṇyamṛditakaṣāyo haviḥṣv

adhvaryubhirgṛhyamāṇeṣu sa yajamāno yajñabhājo devāṃstān

puruṣāvayaveṣvabhyadhyāyat . [bhāgavatam 5.7.6] iti .

ṭīkā ca sampracaratsu pravartamāneṣu viracitā anuṣṭhitā aṅgakriyā

yeṣāṃ teṣu yadapūrvaṃ tadvāsudeva eva bhāvayamānaścintayan sa

yajamāno yajñabhāgabhājo ye devāstān puruṣasya vāsudevasya āvayaveṣu

caksurādiṣu abhyadhyāyat, na tu tatpṛthaktvenetyanvayaḥ .

apūrve pakṣadvayaṃ mīmāṃsakānām . tadānīmeva sūkṣmatvenotpannaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.