Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 76 страница



bhāgavatasanmātrabhedāśca tatsanmātrabhedeṣu arcāyāmeva haraye

[bhāgavatam 11.2.45] ityādinā tattadguṇāvirbhāvatāratamyāllabdhatāratamyāḥ

katiciddarśitāḥ .

atha sādhanatāratamyenāpi teṣāṃ tāratamyamāha pañcabhiḥ . tatrāvaraṃ

miśrabhaktisādhakamāha tribhiḥ

kṛpālurakṛtadrohastitikṣuḥ sarvadehinām .

satyasāro'navadyātmā samaḥ sarvopakārakaḥ ..

kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ .

anīho mitabhukśāntaḥ sthiro maccharaṇo muniḥ ..

apramatto gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ .

amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ .. [bhāgavatam 11.11.2931]

ṭīkā ca kṛpāluḥ paraduḥkhāsahiṣṇuḥ . sarvadehināṃ keṣāñcidapyakṛta

drohaḥ . titikṣuḥ kṣamāvān . satyaṃ sāraṃ sthiraṃ balaṃ vā yasya saḥ .

anavadyātmā asūyādirahitaḥ . sukhaduḥkhayoḥ samaḥ . yathāśakti

sarveṣāmapyakārakaḥ . kāmairakṣubhitacittaḥ . dāntaḥ saṃyata

bāhyendriyaḥ . mṛdurakaṭhinacittaḥ . akiñcanaḥ aparigrahaḥ . anīho dṛṣṭa

kriyāśūnyaḥ . mitabhuklaghvāhāraḥ . śānto niyatāntaḥkaraṇaḥ sthiraḥ

svadharme . maccharaṇo madekāśrayaḥ . munirmananaśīlaḥ . apramattaḥ

sāvadhānaḥ . gabhīrātmā nirvikāraḥ . dhṛtimān vipadyapyakṛpaṇaḥ . jita

ṣaḍguṇaḥ śokamohau jarāmṛtyū kṣtpipāse ṣaḍūrmaya ete jitā yena saḥ .

amānī na mānākāṅkṣī . anyebhyo mānadaḥ . kalyaḥ parabodhane dakṣaḥ

maitraḥ avañcakaḥ . kāruṇikaḥ karuṇayaiva pravartamāno na tu dṛṣṭa

lobhena . kaviḥ samyakjñānī ityeṣā .

atra maccharaṇa iti viśeṣyam . uttaratra sa ca sattama (page 101) iti cakāreṇa

tu pūrvokto yathā sattamaḥ tathāyamapi sattama iti vyaktirevamevambhūto

maccharaṇaḥ sattama ityākṣipyate .

[200]

madhyamamamiśrasākṣādbhaktisādhakamāha

ājñāyaivaṃ guṇān doṣānmayādiṣṭānapi svakān .

dharmān santyajya yaḥ sarvānmāṃ bhajeta sa tu sattamaḥ .. [bhāgavatam 11.11.32]

ṭīkā ca mayā vedarūpeṇādiṣṭānapi svadharmān santyajya yo māṃ

bhajatso'pyevaṃ pūrvoktavatsattamaḥ . kimajñānādnāstikyādvā ? na .

dharmācaraṇe sattvaśuddhyādīn guṇān vipakṣe santyajya . yadvā bhakti

dārḍhyena nivṛttādhikāratayā santyajya ityeṣā . yathā hāyaśīrṣa

pañcarātroktanārāyaṇavyūhastave

ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ .

dhyāyanti paramātmānaṃ tebhyo'pīha namo namaḥ .. iti .

atra tvevaṃ vyākhyā yadi ca svātmani tattadguṇayogābhāvastathāpy

evaṃ pūrvoktaprakāreṇa guṇān kṛpālatvādīn doṣāṃstadviparītāṃś

cājñāya heyopādeyatvena niśictyāpi yo mayā teṣu guṇeṣu madhye

tatrādiṣṭānapi svakānnityanaimittikalakṣaṇān sarvāneva varṇāśrama

vihitān dharmān tadupalakṣaṇaṃ jñānamapi madananyabhakti

vighātakatayā santyajya māṃ bhajetsa ca sattamaḥ . cakārātpūrvokto'pi

sattama ityuttarasya tattadguṇābhāve'pi pūrvasāmyaṃ bodhayati . tato yas

tu tattadguṇān labdhvā dharmajñānaparityāgena māṃ bhajati kevalaṃ sa

tu paramasattama eveti vyaktyananyabhaktasya pūrvata ādhikyaṃ darśitam .

atra adveṣṭā sarvabhūtānāṃ [gītā 12.12] ityādi śrīgītādvādaśādhyāya

prakaraṇamapyanusandheyam . sattama ityanena tadavaratrāpi samatvam

apyastīti darśitam . astu tāvatsadācārasya tadbhaktasya sattvam . ananya

devatābhaktatvamātreṇāpi durācārasyāpi sattānyāryāyaṃ sādhutvaṃ

vidhīyate api cetsudurācāraḥ [gītā 9.30] ityādau . atra sādhusaṅga

prastāve yattādṛśaṃ lakṣaṇaṃ notthāpitaṃ tatkhalu tādṛśasaṅgasya bhakty

unmukhe'nupayuktatābhiprāyeṇa . yathoktaṃ śrīprahlādena saṅgena

sādhubhaktānām [bhāgavatam 7.7.25] iti . sādhuratra sadācāraḥ . tadevamīśvara

buddhyā vidhimārgabhaktayostāratamyamuktam .

tatraivottarasyānanyatvena śreṣṭhatvaṃ darśitam . tatraivārcanamārge

trividhatvaṃ labhyate pādmottarakhaṇḍāt . tatra mahattvaṃ tāpādipañca

saṃskārī ityādau .

madhyamatvam

tāpaṃ puṇḍraṃ tathā nāma mantro yāgaśca pañcamaḥ .

amī pañcaiva saṃskārāḥ paramaikāntihetavaḥ .. ityatra .

kaniṣṭhatvaṃ

śaṅkhacakrādyūrdhvapuṇḍradhāraṇādyātmalakṣaṇam .

tannamaskaraṇaṃ caiva vaiṣṇavatvamihocyate .. ityatra . (page 102)

[201]

atha śuddhadāsyasakhyādibhāvamātreṇa yo'nanyaḥ sa tu sarvottama ity

āha

jñātvājñātvātha ye vai māṃ yāvān yaścāsmi yādṛśaḥ .

bhajantyananyabhāvena te me bhaktatamā matāḥ .. [bhāgavatam 11.11.33]

yāvān deśakālādyaparicchinaḥ . yaśca sarvātmā . yādṛśaḥ saccidānanda

rūpaḥ . taṃ māṃ jñātvājñātvā vā ye kevalamananyabhāvena śrīvrajendra

nandana ālambano yaḥ svabhīpsito dāsyādīnāmekataro bhāvastenaiva

bhajanti na kadācidanyena ityarthaḥ . te tu mayā bhaktatamā matāḥ . ataeva

caturthe śrīyogeśvarairapi prārthitam

preyānna te'nyo'styamutastvayi prabho

viśvātmanīkṣenna pṛthagya ātmanaḥ .

athāpi bhaktyeśa tayopadhāvatām

ananyavṛttyānugṛhāṇa vatsala .. [bhāgavatam 4.7.38] iti .

śrīgītāsu

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ .

yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate .. [gītā 7.2] ityuktvāha

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca .

ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ..

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām .

jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ..

etadyonīni bhūtāni sarvāṇītyupadhāraya .

ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ..

mattaḥ parataraṃ nānyatkiṃ cidasti dhanaṃjaya .

mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva .. [gītā 7.47] iti .

pradhānākhyajīvākyanijaśaktidvārā jagatkāraṇatvam . tac

chaktimayatvena jagatastadananyatvam . svasya tu tayoḥ paratvaṃ tad

āśrayatvaṃ ca vadannijajñānamupadiṣṭavān . prasaṅgena jīvasvarūpa

jñānaṃ ca . sa caivambhūto jñānīmatsvarūpaman

mahimānusandhānakṛttvādjñānibhaktārtabhaktādīnatikramya matpriyo

bhavatītyapyante'bhihitavān

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna .

ārto jijñāsurarthārthī jñānī ca bharatarṣabha ..

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate .

priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ..

udārāḥ sarva evaite jñānī tvātmaiva me matam .

āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim .. [gītā 7.1618] iti .

tataścāyamarthaḥ . yastvayi viśvātmanyātmani jīvānīkṣettvacchakttvād

ananyatvenaiva jānāti na tu pṛthaksvatantratvenekṣeta . mauta amuṣmād

yadyapi te preyānnāsti tathāpi he vatsala he bhṛtyapriya bhṛtyeśabhāvena ye

bhajanti teṣāṃ yānanyā vṛttiravyabhicāriṇī nijā bhaktistayaivānugṛhāṇa .

prastutatvenāsmān jñānibhaktāniti labhyata iti .

atha mūlapadye jñātvājñātvetyatra jñānājñānayorheyopādeyatvaṃ

niṣiddham . bhaktatamā ityatra pūrvavākyasthasatpadamatikramya

viśeṣato (page 103) bhaktapadanirdeśādbhakteḥ svarūpādhikyamatraiva

vivakṣitam . te me matā ityatra mama tu viśiṣṭā sammatiratraiveti sūcitam

īdṛśānuktacaratvāt . ataeva prakaraṇaprāptimekavacananirdeśamapy

atikramya gauraveṇaiva ye ta iti bahuvacanaṃ nirdiṣṭam . tataḥ kimuta tad

bhāvasiddhapremāṇa iti bhāvaḥ . eṣāṃ bhāvabhajanavivṛttiragre

rāgānugākathane jñeyā .

..11.11.. śrībhagavān ..200201..

[202]

ete hi vaiṣṇavāḥ santo mahattvena sanmātratvena ca vibhidya nirdiṣṭāḥ .

sanmātrabhede tāratamyaṃ cātra yadaviviktaṃ tadbhaktibhedanirūpaṇe

purato vivecanīyam . anye tu svagoṣṭhyapekṣayā vaiṣṇavāḥ . tatra karmiṣu

tadapekṣayā yathā skānde mārkaṇḍeyabhagīrathasaṃvāde

dharmārthaṃ jīvitaṃ yeṣāṃ santānārthaṃ ca maithunam .

pacanaṃ vipramukhyārthaṃ jñeyāste vaiṣṇavā narāḥ .. ityādi .

atra śrīviṣṇorājñābuddhyaiva tattatkriyata iti vaiṣṇavapadena gamyate .

śrīvisṇupurāṇe ca

na calati nijavarṇadharmato yaḥ

samamatirātmasuhṛdvipakṣapakṣe .

na harati na hanti kiñciduccaiḥ

sthitamanasaṃ tamavehi viṣṇubhaktam .. [Viড় 3.7.20] iti .

tadarpaṇe tu sutarāmeva vaiṣṇavatvam . yathā pātālakhaṇḍe vaiśākha

māhātmye

jīvitaṃ yasya dharmārthaṃ dharmo haryarthameva ca .

ahorātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi .. [ড়dmaড় 5.94.8] iti .

tathaiva śaiveṣu tadapekṣayā yathā bṛhannāradīye

śive ca parameśāne viṣṇau ca paramātmani .

samabuddhyā pravarttante te vai bhāgavatottamāḥ .. [ṇārড় 1.5.72] iti .

śaivagoṣṭhīṣu bhāgavatottamatvaṃ tatraiva prasiddhamiti tathoktam .

vaiṣṇavatantre tu tannindaiva

yastu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ .

samatvenaiva vīkṣeta sa pāṣaṇḍī bhaveddhruvam .. iti .

tadevaṃ teṣāṃ bahubhedeṣu satsu teṣāmeva prabhāvatāratamyena kṛpā

tāratamyena bhaktivāsanātāratamyena satsaṅgātkālaśaighryasvarūpa

vaiśiṣṭyābhyāṃ bhaktirudayate . evaṃ jñānisaṅgācca jñānaṃ jñeyam . atra

yadyapyakiñcanā bhaktirevābhidheyeti tatkāraṇatvena tadbhaktasaṅga

evābhidheye bhakto'pi sa eva lakṣayitavyastathāpi tatparīkṣārthameva tat

tadanuvādaḥ kriyate . tatra prathamaṃ tāvattattatsaṅgājjātena tattac

chraddhātattatkathārucyādinā jātabhagavatsāmmukhyasya tattad

anuṣaṅgenaiva tattadbhajanīye bhagavadāvirbhāvaviśeṣe tattadbhajana

mārgaviśeṣe ca rucirjāyate . tataśca viśeṣabubhutsāyāṃ satyānteṣv

ekato'nekato vā śrīgurutvenāśritācchravaṇaṃ kriyate . tac

copakramopasaṃhārādibhirarthāvadhāraṇaṃ punaścāsambhāvanāviparīta

bhāvanāviśeṣevatā svayaṃ tadvicārarūpaṃ mananamapi kriyate . tato

bhagvataḥ sarvasminnevāvirbhāve tathāvidho'sau sadā sarvatra virājata ity

evaṃrūpā śraddhā jāyate . tatraikasmiṃstvanayā prathamajātayā rucyā saha

nijābhīṣṭadānasārthyādyatiśayavatānirdhārarūpatvena saiva śraddhā

samullasati . tatra yadyapyekatraivātiśayitāparyavasānaṃ sambhavati na tu

sarvatra, tathāpi keṣāṃcittato viśiṣṭasyājñānādanyatrāpi tathābuddhirūpā

śraddhā sambhavatyevaṃ bhajanamārgaviśeṣaśca vyākhyātavyaḥ . tadevaṃ

siddhe jñānavijñānārthaṃ nididhyāsanalakṣaṇatattadupāsanāmārga

bhedo'nuṣṭhīyata ityevaṃ vicārapradhānānāṃ mārgo darśitaḥ .

rucipradhānāṃ tu na tādṛgvicārāpekṣā jāyate . kintu sādhusaṅgalīlā

kathanaśravaṇaruci (page 104) śraddhāśravaṇādyāvṛttirūpa evāsau

mārgo yathā śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādinā pūrvaṃ

darśitaḥ . satāṃ prasaṅgātmama vīryasaṃvidaḥ [bhāgavatam 3.25.22] ityādau ca

draṣṭavyaḥ . prītilakṣaṇabhaktīcchānāṃ tu rucipradhānamārga eva

śreyān . nājātarucīnāmiva vicārapradhānaḥ . yathoktaṃ prahlādena

naite guṇā na guṇino mahadādayo ye

sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ .

ādyantavanta urugāya vidanti hi tvām

evaṃ vimṛśya sudhiyo viramanti śabdāt ..

tatte'rhattama namaḥ stutikarmapūjāḥ

karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām .

saṃsevayā tvayi vineti ṣaḍaṅgayā kiṃ

bhaktiṃ janaḥ paramahaṃsagatau labheta .. [bhāgavatam 7.9.4950] iti .

karma paricaryā . karmasmṛtirlīlāsmaraṇam . caraṇayoriti sarvatrānvitaṃ

bhaktivyañjakam .

tadetadubhayasminnapi tadbhajanavidhiśikṣāguruḥ . prāktanaḥ śravaṇa

gurureva bhavati tathāvidasya prāptatvāt . prāktānāṃ bahutve'pi prāyasteṣv

evānyataro'bhirucitaḥ . pūrvasmādeva hetoḥ śrīmantragurustveka eva

niṣetsyamānatvādbahūnām . athātra pramāṇāni . tatra tadāvirbhāvaviśeṣe

ruciḥ mahāpuruṣamabhyarcenmūrtyābhimatayātmanaḥ [bhāgavatam 11.3.48] ity

ādau śrīmadāvirhotrādinābhpretā . bhajanaviśeṣaruciśca

vaidikastāntriko miśra iti me trividho makhaḥ .

trayāṇāmīpsitenaiva vidhinā māṃ samarcayet .. [bhāgavatam 11.27.7]

ityādau śrībhagavatābhipretā . atha śravaṇagurumāha

tasmādguruṃ prapadyeta jijñāsuḥ śreya uttamam .

śābde pare ca niṣṇātaṃ brahmaṇyupaśamāśrayam .. [bhāgavatam 11.3.22]

śābde brahmaṇi vede vicāratātparyeṇa . pare brahmaṇi bhagavadādi

rūpāvirbhāve'parokṣānubhavena niṣṇātaṃ tathaiva niṣṭhāṃ prāptam .

yathoktaṃ śrīpurañjanopākhyādyupasaṃhāre śrīnāradena

sa vai priyatamaścātmā yato na bhayamaṇvapi .

iti veda sa vai vidvān yo vidvān sa gururhariḥ .. [bhāgavatam 4.29.51] iti .

..11.3.. śrīprabuddho nimim ..202..

[203]

atra brahmavaivarte viśeṣaḥ

vaktā sarāgo nīrāgo dvividhaḥ parikīrtitaḥ .

sarāgo lolupaḥ kāmī taduktaṃ hṛn na saṃspṛśet ..

upadeśaṃ karotyeva na parīkṣāṃ karoti ca .

aparīkṣyopadiṣṭaṃ yallokanāśāya tadbhavet ..

kiṃ ca

kulaṃ śīlamathācāramavicārya paraṃ gurum .

bhajeta śravaṇādyarthī sarasaṃ sārasāgaram ..

sarasatvādikaṃ ca vyañjitaṃ tatraivānyatra . (page 105)

kāmakrodhādiyukto'pi kṛpaṇo'pi viṣādavān .

śrutvā vikāśamāyāti sa vaktā paramo guruḥ .. iti .

evambhūtagurorabhāvādyuktibhedabubhutsayā bahūnapyāśrayante

kecit . yathā

na hyekasmādgurorjñānaṃ susthiraṃ syātsupuṣkalam .

brahmaitadadvitīyaṃ vai gīyate bahudharṣibhiḥ .. [bhāgavatam 11.9.31]

spaṣṭam ..11.9.. śrīdattātreyo yadum ..203..

[204]

tatra rucipradhānānāṃ śravaṇādikam

tatrānvahaṃ kṛṣṇakathāḥ pragāyatām

anugraheṇāśṛṇavaṃ manoharāḥ .

tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ

priyaśravasyaṅga mamābhavadruciḥ .. [bhāgavatam 1.5.26] ityādyuktaprakāram .

vicārapradhānānāṃ śravaṇaṃ yathā catuḥślokyādīnām . mananaṃ yathā

bhagavān brahma kārtsnyena [bhāgavatam 2.2.34] ityādau .

atha tajjātā bhagavati śraddhā, yathā

asti yajñapatirnāma keṣāñcidarhasattamāḥ .

ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ ..

manoruttānapādasya dhruvasyāpi mahīpateḥ .

priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ ..

īdṛśānāmathānyeṣāmajasya ca bhavasya ca .

prahlādasya baleścāpi kṛtyamasti gadābhṛtā ..

dauhitrādīnṛte mṛtyoḥ śocyān dharmavimohitān .

vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā .. [bhāgavatam 4.21.2730]

he arhasattamāḥ yajñapatirnāma sarvakarmaphaladātṛtvena śruti

pratipāditaḥ parameśvaraḥ keṣāṃcitśrutyarthatattvavijñānāṃ mate tāvad

asti tathāpi vipratipatterna tatsiddhirityāśaṅkya tatra jagad

vaicitryānyathānupapattipramāṇamapyupodvalakamityāha . iha

pratyakṣeṇāmutraśāstreṇa tadvadityanumānena ca jyotsnāvatyaḥ

kāntamatyo bhuvo bhogabhūmayo dehāśca kvacidevopalabhyante na

sarvatretyayaṃ bhāvaḥ . na tāvajjaḍasya karmaṇastattatphaladātṛtvaṃ

ghañate phalamata upapatteḥ [Vs3.2.38] iti nyāyāt . na cārvāgdevatānāṃ

svātantryamantaryāmiśrutiḥ . na ca karmasāmye phalatāratamyaṃ kvacic

ca tadasiddhiḥ sambhavati . ataḥ svatantreṇa parameśvareṇa bhāvyam .

atra vidvadanubhavo'pi pramāṇamityāha manoriti tribhiḥ . asmat

pitāmahasyāṅgasya . prahlādabalī tadānīṃ śāstrādeva jñātvā gaṇitau .

gadābhṛtā parameśvareṇa kṛtyamasti hṛdaye bahirapyāvirbhūya teṣāṃ

muhuḥ kṛtyasampādanāttena yatkṛtyaṃ karaṇīyaṃ tatteṣāmastītyarthaḥ .

teṣāmeva tena saha kṛtyamasti nānyeṣāmityartho vā . tadanyāṃstu

ninditatvenāha mṛtyordauhitrādīn veṇaprabhṛtīn dharmavimohitān . (page

106)

gadābhṛcchabdena tannāmnā prasiddhātśrīviṣṇoranyatra

parameśvaratvaṃ vārayati . śrutiyuktividvadanubhaveṣu taṃ gadābhṛtaṃ

viśinaṣṭi . vargeti vargo'tra trivargaḥ . svargo dhardharasya phalam . apavargo

mokṣaḥ . teṣāmaikātmyenaikarūpeṇa sarvāntargatena hetunā . tatrāpi

prāyeṇa pracareṇa hetunā . taduktaṃ skānde

bandhako bhavapāśena bhavapāśācca mocakaḥ .

kaivalyadaḥ paraṃ brahma viṣṇureva sanātanaḥ .. iti .

[205]

atha bhajanaśraddhā

yatpādasevābhirucistapasvinām

aśeṣajanmopacitaṃ malaṃ dhiyaḥ .

sadyaḥ kṣiṇotyanvahamedhatī satī

yathā padāṅguṣṭhaviniḥsṛtā sarit ..

vinirdhutāśeṣamanomalaḥ pumān

asaṅgavijñānaviśeṣavīryavān .

yadaṅghrimūle kṛtaketanaḥ punar

na saṃsṛtiṃ kleśavahāṃ prapadyate .. [bhāgavatam 4.21.3132]

tapasvināṃ saṃsārataptānam . tatpādasambandhasyaiveṣa mahimeti

dṛṣṭāntenāha yatheti . asaṅgastato'nyatrānāsaktistena vijñānaviśeṣo

bhagavato nānāvirbhāvatvātteṣāṃ madhye kasyāpyāvirbhāvasya

sākṣātkārastadeva vīryaṃ vidyate yasya saḥ . yasyāṅkghrimūle kṛtāśramaḥ

san .

..4.21.. śrīpṛthurājaḥ sabhyān ..204205..

[206]

atha śravaṇagurubhajanaśikṣāgurvoḥ prāyikamekatvamiti tathaivetyāha

tatra bhāgavatān dharmān śikṣedgurvātmadaivataḥ .

amāyayānuvṛttyā yaistuṣyedātmātmado hariḥ .. [bhāgavatam 11.3.22]

tasmādguruṃ prapadyeta iti pūrvoktestatra śravaṇagurau . gururevātmā

jīvanaṃ daivataṃ nijeṣṭadevatatayābhimataśca yasya tathābhūtaḥ san .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.