![]()
|
|||||||
SIX SANDARBHAS 75 страницаśrībharata evātrodāharaṇīyaḥ . tasya ca bhūtapipālayiṣārūpaḥ prārabdhālambanaḥ sāttvikakaṣāyo nigūḍha āsītpremā ca varṇita iti . tad evaṃ ¨samānapremṇi trividhe pūrvapūrvādhikyaṃ jñeyam . kvacitsthtite'pi prākṛtadehāditve yadi premṇaḥ pariṇāmataḥ svarūpato vādhikyaṃ dṛśyate tadā premādhikyenaivādhikyaṃ jñeyam . tacca bhajanīyasya bhagavato'ṃśāṃśitvabhedena bhajataśca dāsyasakhyādibhedena svarūpādhikyaṃ, premāṅkurapremādibhedena parimāṇādhikyaṃ ca prīti sandarbhe vivṛtya darśayiṣyāmaḥ . sākṣātkāramātrasyāpi yadyapi puruṣa prayojanatvaṃ tathāpi tasminnapi sākṣātkāre yāvān yāvān śrībhagavataḥ priyatvadarmānubhavastāvāṃstāvānutkarṣaḥ . nirupādhi prītyāspadatāsvabhāvasya priyatvadharmānubhavaṃ vinā tu sākṣātkāro'py asākṣātkāra eva mādhuryaṃ vinā duṣṭajihvayā khaṇḍasyeva . ataevoktaṃ śryṛṣabhadevena prītirna yāvanmayi vāsudeve; na mucyate dehayogena tāvat . [bhāgavatam 5.5.6] iti . tataḥ prematāratamyenaiva bhaktamahattvatāratamyaṃ mukhyam . ataeva mayīśe kṛtasauhṛdārthāḥ [bhāgavatam 5.5.3] ityeva tallakṣaṇatvenoktam . yatra tu premādhikyaṃ sākṣātkāraḥ kaṣāyādirāhityādikamapyasti sa paramo mukhyaḥ . tatraikaikāṅgavaikalye nyūna iti jñeyam . tadevaṃ ye vā mayīśe [bhāgavatam 5.5.3] ityādinā ye uktāste tu prāptapārṣadadehā na bhavanti, tathā viṣayavairāgye'pi gūḍhasaṃskāravanto'pi sambhavanti . atastadvivecanāya prakaraṇāntaramutthāpyate . yathā rājovāca atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām . yathārcarati yadbrūte yairliṅgairbhagavatpriyaḥ .. [bhāgavatam 11.2.44] athānantaraṃ bhāgavataṃ brūta tajjñānārtham . sa ca brūṇāṃ madhye yad dharmo yatsvabhāvastaṃ svabhāvaṃ brūta . yathā ca sa ācarati anutiṣṭhati tadanuṣṭhānaṃ brūta . yadbrūte tadvacanaṃ ca brūteti mānasakāyika vācikaliṅgapṛcchā . [188] nanu pūrvaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [bhāgavatam 11.2.37] ityādinā (page 95) granthena tattalliṅgaṃ śrīkavirnaivoktam . satyam . tathāpi punastadanuvādena teṣu liṅgeṣu yairliṅgairbhagavatpriyo yādṛśa uttama madhyamatādibhedavivikto bhavati tāni liṅgāni vivicya brūtetyarthaḥ . tatrottaraṃ śrīhariruvāca sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ . bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ .. [bhāgavatam 11.2.45] tatra tattadanubhavadvārāvagamyena mānasaliṅgena mahābhāgavataṃ lakṣayati sarvabhūteṣvityādi . evaṃvratiḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ [bhāgavatam 11.2.38] iti śrīkavivākyoktarītyā yaścittadrava hāsarodanādyanubhāvakānurāgavaśatvātkhaṃ vāyumagnim [bhāgavatam 11.2.39] ityāditaduktaprakāreṇaiva cetanācetaneṣu sarvabhūteṣu ātmano bhagavadbhāvamātmābhīṣṭo yo bhagavadādyanubhavastamevetyarthaḥ paśyedanubhavati . atastāni ca bhūtāni ātmani svacitte tathā sphurati yo bhagavān tasminneva tadāśritatvenaiva anubhavati . eṣa bhāgavatottamo bhavati . idameva śrīvrajadevībhiruktam vanalatāstarava ātmani viṣṇuṃ vyañjayantya iva puṣpaphalāḍhyāḥ [bhāgavatam 10.35.5] yadvā ātmano yo bhagavati bhāvaḥ premā, tameva cetanācetaneṣu bhūteṣu paśyati . śeṣaṃ pūrvavat . ataeva bhaktarūpādhiṣṭhānabuddhijātabhaktyā tāni namaskarotīti khaṃ vāyumityādau pūrvamuktamiti bhāvaḥ . tathaiva coktaṃ tābhireva nadyastadā tadupadhārya mukundagītam āvartalakṣitamanobhavabhagnavegāḥ .. [bhāgavatam 10.21.15] ityādi . śrīpaṭṭamahiṣībhirapi kurari vilapasi tvam [bhāgavatam 10.90.7] ityādi . atra na brahmajñānānyabhidhīyante bhāgavataistajjñānasya tatphalasya ca heyatvena jīvabhagavadvibhāgābhāvena ca bhāgavatvavirodhāt . ahaituky avyavahitā [bhāgavatam 3.29.10] ityādau hyaikāntikabhaktilakṣaṇānusāreṇa sutarāmuttamatvavirodhācca . na ca nirākāreśvarajñānaṃ praṇaya raśanayā dhṛtāṅghripadmaḥ [bhāgavatam 11.2.53] ityupasaṃhāragatalakṣaṇa paramakāṣṭhāvirodhādeveti vivecanīyam . [189] atha mānasaliṅgaviśeṣaṇenaiva madhyamabhāgavataṃ lakṣayati īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca . premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ .. [bhāgavatam 11.2.46] parameśvare prema karoti . tasmin bhaktiyukto bhavatītyarthaḥ . tathā tad adhīneṣu bhakteṣu ca maitrīṃ bandhubhāvam . bāliśeṣu tadbhaktim ajānatsu udāsīneṣu kṛpām . yathoktaṃ śrīprahlādena śoce tato vimukhacetasa indriyārthā māyāsukhāya bharamudvahato vimūḍhān . [bhāgavatam 7.9.42] iti . ātmano dviṣatsu upekṣām . tadīyadveṣe cittākṣobhenodāsīnyamityarthaḥ . teṣvapi bāliśatvena kṛpāṃśasadbhāvāt . yathaiva śrīprahlādo hiraṇyakaśipau . bhagavato bhāgavatasya vā dviṣatsu tu satyapi cittakṣobhe tatrānabhiniveśa ityarthaḥ . asya bāliśeṣu kṛpāyāḥ sphuraṇaṃ dviṣatsūpekṣāyā eva . na tu prāgvatsarvatra premṇā vā sphuraṇam . tato madhyamatvam . athottamasyāpi (page 96) tadadhīnadarśanena tat sphuraṇānandodayo viśeṣata eva . tataśca tasminnadhikaiva matrī yad bhavati tanna niṣidhyate kintu sarvatra tadbhāvāvaśyakatā vidhīyate . paramottame'pi tathā dṛṣṭam kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam . bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 4.24.57] atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā [bhāgavatam 4.25.30] iti ca rudra gītāt . harerguṇākṣiptamatir bhagavān bādarāyaṇiḥ . adhyagānmahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ .. [bhāgavatam 1.7.11] iti sūtavākyācca . evaṃ bhojānāṃ kulapāṃsanāḥ [bhāgavatam 10.1.24] ityādau tatra bādarāyaṇi prabhṛtīnāṃ dveṣo'pi dṛśyate . kintu madhyamānāṃ tatrānābhiniveśa eva sphurati . teṣāṃ tu tatrāpi tadvidhaśāstṛtvena nijābhīṣṭadevaparisphūrtir na vyāhanyeta iti viśeṣaḥ . taddṛṣṭyaiva ca śrīmaduddhavādīnāmapi śrī duryodhanādau namaskāraḥ . sattvaṃ viśuddhaṃ vasudevaśabditaṃ yadīyate tatra pumānapāvṛtaḥ . [bhāgavatam 4.3.21] ityādi śrīśivavākyavat . uktaṃ ca lakṣmaṇāharaṇe so'bhivandyāmbikāputram [bhāgavatam 10.68.17] ity ādau duryodhanaśceti . yatra pakṣe ca svakīyabhāvasyaiva sarvatra parisphūrteḥ śrībhagavadādidviṣatsvapi sā paryavasyati, tatra ca nāyuktatā, yataste nijaprāṇakoṭinirmañchanīyataccaraṇapaṅkaja parāgaleśāsteṣāṃ durvyavahāradṛṣṭyā kṣubhyanti . svīyabhāvānusāreṇa tvevaṃ manyante aho īdṛśaścetano vā kaḥ syādyaḥ punarasmin sarvānandakadambake nirupādhiparamapremāspade sakalalokaprasādaka sadguṇamaṇibhūṣite sarvahitaparyavasāyicaryāmṛte śrīpuruṣottame tat priyajane vā prītiṃ na kurvīta . taddveṣakāraṇaṃ tu sutarāmevāsmad buddhipaddhatimatītam . tasmādbrahmādisthāvaraparyantā aduṣṭā duṣṭāśca tasmin bāḍhaṃ rajyanta eveti . taduktaṃ śrīśukena govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha . avātsīnnārado'bhīkṣṇaṃkṛṣṇopāsanalālasaḥ .. ko nu rājannindriyavānmukundacaraṇāmbujam . na bhajetsarvatomṛtyurupāsyanamarottamaiḥ .. [bhāgavatam 11.2.12] iti . [190] atha bhagavaddharmācaraṇarūpeṇa kāyikena kiñcinmānasena ca liṅgena kaniṣṭhaṃ lakṣayati arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate . na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ .. [bhāgavatam 11.2.47] arcāyāṃ pratimāyāmeva tadbhakteṣu anyeṣu ca sutarāṃ na bhagavat premābhāvadbhaktamāhātmyajñānābhāvātsarvādaralakṣaṇabhakta guṇānudayācca . sa prākṛtaḥ prakṛtiprārabdho'dhunaiva prārabdhabhaktir ityarthaḥ . iyaṃ ca śraddhā na śāstrārthāvadhāraṇajātā . yasyātmabuddhiḥ kuṇape tridhātuke svadhīḥ kalatrādiṣu bhauma ijyadhīḥ . yattīrthabuddhiḥ salile na karhicij [bhāgavatam 10.84.13] (page 97) ityādi śāstra jñānāt . tasmāllokaparamparāprāptaiveti pūrvavat . ataścājātapremāśāstrīya śraddhāyuktaḥ sādhakastu mukhyo kaniṣṭho jñeyaḥ . [191] atha ṭīkā punaraṣṭabhiḥ ślokairabhyarhitatvāduttamasyaiva lakṣaṇāny āha gṛhītvā ityeṣā . tathā hi gṛhītvāpīndriyairarthān yo na dveṣṭi na hṛṣyati . viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.48] pūrvoktaprakāreṇa tadāviṣṭacitto na gṛhṇāti tāvadindriyairarthān gṛhītvāpītyapiśabdārthaḥ . idaṃ viśvaṃ māyāṃ bahiraṅgaśaktivilāsatvād dheyamityarthaḥ . atrāpi kāyikamānasayoḥ sāṅkaryam . [192] atha kevalamānasaliṅgenāha yāvatprakaraṇam dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ . saṃsāradharmairavimuhyamānaḥ smṛtyā harerbhāgavatapradhānaḥ .. [bhāgavatam 11.2.49] yo hareḥ smṛtyā dehādīnāṃ saṃsāradharmairjanmāpyayādibhir avimuhyamāno bhavati sa bhāgavatapradhānaḥ uktaṃ ca śrīgītāsu yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ .. [gītā 7.28] [193] tathā na kāmakarmabījānāṃ yasya cetasi sambhavaḥ . vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.50] bījāni vāsanāḥ . vāsudevamatrāśrayaḥ . [194] tathā na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ . sajjate'sminnahambhāvo dehe vai sa hareḥ priyaḥ .. [bhāgavatam 11.2.51] janma satkulam . karma tapādi . jātayaḥ anulomajā mūrdhābhiṣiktādayaḥ . etābhiryasyāsmin deha ahambhāvo na sajjate kintu bhagavatsevaupayika sādhyadeha eva sajjata ityarthaḥ sa hareḥ priyo bhāgavatottama iti pūrveṇānvayaḥ . prakaraṇārthatvāddhareḥ priya iti bhāgavatamātravāci bhāgavatatvādeva . [195] tathā na yasya svaḥ para iti vitteṣvātmani vā bhidā . sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.52] vitteṣu mamatāspadamātreṣu svīyaṃ parakīyamiti ātmani svaḥ para iti . atra vittavadātmani ca svapakṣapātamātraṃ niṣidhyate na vyaktibhedaḥ . tathoktaṃ skānde mārkaṇḍeyabhagīrathasaṃvāde paraduḥkhenātmaduḥkhaṃ manyante ye nṛpottama . bhagavaddharmaniratāste narā vaiṣṇavottamāḥ .. [196] kiṃ ca tribhuvanavibhavahetave'pyakuṇṭha smṛtirajitātmasurādibhirvimṛgyāt . na calati bhagavatpadāravindāl lavanimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ .. [bhāgavatam 11.2.53] acalena hetustribhuvaneti . tatra heturajite harāveva ātmā yeṣāṃ tair brahmeśaprabhṛtibhiḥ surādibhirapi vimṛgyāddurlabhādityarthaḥ . (page 98) [197] api ca viṣayābhisandhinā calanaṃ kāmenātisantāpe sati bhavet . sa tu bhagavatsevānirvṛtau na sambhavatītyāha bhagavata uruvikramāṅghriśākhā nakhamaṇicandrikayā nirastatāpe . hṛdi kathamupasīdatāṃ punaḥ sa prabhavati candra ivodite'rkatāpaḥ .. [bhāgavatam 11.2.54] uruvikramau ca tāvaṅghrī . tayoḥ śākhā aṅga layaḥ . candrikā tāpahāriṇī dīptiḥ . tāpaḥ kāmādisantāpaḥ . [198] tathā visṛjati hṛdayaṃ na yasya sākṣād dhariravaśābhihito'pyaghaughanāśaḥ .. [bhāgavatam 11.2.55] ṭīkā ca uktasamastalakṣaṇasāramāha visṛjatīti . harireva svayaṃ sākṣādyasya hṛdayaṃ na visṛjati na muñcati . avaśenāpyabhihitamātro'py aghaughaṃ nāśayati yaḥ saḥ . tatkiṃ na visṛjati . yataḥ praṇayaraśanayā dhṛtaṃ hṛdaye baddhamaṅghrpadmaṃ yasya sa bhāgavatapradhāna ukto bhavati ityeṣā . atra kāmādīnāmasambhave hetuḥ sākṣāditi padamuttarakālatvāt sāksātkārasya . tathā hariravaśābhihito'pītyādinā yattādṛśapraṇayavāṃs tenānena tu sarvadā parmāveśenaiva kīrtyamānaḥ sutarāmevāghaugha nāśaḥ syādityabhihitam . uktaṃ ca etannirvidyamānānāmicchatāmakuto bhayam [bhāgavatam 2.1.11] ityādi . tata ubhayathaiva teṣāmaghasaṃskāro'pi na sthātumiṣṭa iti dhvanitam . anena vācikaliṅgamapi nirdiśya yadbrūte [bhāgavatam 11.2.42] ityasyottaramuktam . prakaraṇe'smin gṛhītvāpi [bhāgavatam 11.2.43] ity ādīnāmuttamabhāgavatalakṣaṇapadyānāmamīṣāmapṛthakpṛthakca vākyatvaṃ jñeyam . tathābhūtabhagavadvaśīkāravati bhāgavatottame tattal lakṣaṇānāmantarbhāvāt . kvacitdvitrādimātralakṣaṇadarśanācca . tatrāpṛthagvākyatāyāmekaikavākyagatenaikaikenaiva lakṣaṇena ayameva sarvabhūteṣu ityādyukto mahābhāgavato lakṣyate . tattaddharma hetutvena tu visṛtatītyādinā sarvalakṣṇasāropanyāsaḥ . yā ca tatrāpi smṛtyā harerityādinā hetutvena smṛtiruktā . tasyā eva vivaraṇamidam antimavākyamiti samarthanīyam . ataeva pṛthakpṛthagbhāgavatottama ity ādyanuvādo'pi saṅgacchate . pṛthagvākyatāyāṃ yatra sākṣādbhagavat sambandho na śrūyate . tatra bhāgavatapadabalenaiva prakaraṇabalenaiva vā jñeyaḥ . pūrvottarapadyasthasmṛtyetyādipadaṃ vā yojanīyam . tathātra pakṣe cāpekṣikamevānyatraa bhāgavatottamatvam . tatrottaraśraiṣṭhya kramo'yam . arcāyāmeva iti . na yasya janmakarmābhyāmiti . na yasya svaḥ paraḥ iti . gṛhītvāpīndriyaiḥ iti . dehendriyaprāṇa iti . asya saṃskāro'sti . kintu tena vimoho na syāditi mūrcchitasaṃskāro'yaṃ jātanavīna premāṅkuraḥ syāt . tathā na kāmakarmabījānāmityasyaiva vivaraṇaṃ tribhuvanavibhavahetave'pi iti . iyameva naiṣṭhikī (page 99) bhaktir dhyānākhyā dhurvānusmṛtirityucyate . asya premāṅkuro'py anācchādyatayā jāto'sti . anyathā tādṛśasmaraṇasātatyabhāvaḥ syāt . ayaṃ hi nirdhūtakaṣāyo nirūdḥpremāṅkura iti labhyate . ata ūrdhvaṃ sākṣāt premajanmataḥ īśvare tadadhīneṣu iti . asya maitryādikaṃ trayamapi bhaktihetukameveti na kaṣāyasthitiravagantavyā . nirdhūtakaṣāyamahā premasūcakasya sarvabhūteṣu ityasya tu vivaraṇaṃ visṛjati iti . tāpādipañcasaṃskāro navejyākarmakārakaḥ . arthapañcakavidvipro mahābhāgavataḥ smṛtaḥ .. [ড়dmaড় 6.253.27] iti pādmottarakhaṇḍa vacanam . mahattvaṃ cārcanamārgaparāṇāṃ madhya eva jñeyamasiddhaprematvāt . atra tāpādipañcasaṃskārādi tāpaḥ puṇḍraṃ tathā nāma [ড়dmaড় 6.226.6] ity ādinā tatraiva darśitam . navejyākarmakārakatvaṃ cānena vacanena dṛśyate arcanaṃ mantrapaṭhanaṃ yogo yāgo hi vandanam . nāmasaṅkīrtanaṃ sevā taccihneraṅkanaṃ tathā .. tadīyārādhanaṃ cejyā navadhā bhidyate śubhe . navakarmavidhānejyā viprāṇāṃ satataṃ smṛtā .. iti . arthapañcakavittvaṃ tu śrībhagavān tatparamaṃpadaṃ taddravyaṃ tan mantro jīvātmā ceti pañcatattvajñātṛtvam . tacca śrīhāyaśīrṣe vivṛtaṃ saṅkṣipya likhyate eka eveśvaraḥ kṛṣṇaḥ saccidānandavigrahaḥ . puṇḍarīkaviśālākṣaḥ kṛṣṇacchuritamūrdhajaḥ .. vaikuṇṭhādhipatirdevyā līlayā citsvarūpayā . svarṇakāntyā viśālākhyā svabhāvādgāḍhamāśritaḥ .. nityaḥ sarvagataḥ pūrṇo vyāpakaḥ sarvakāraṇam . vedaguhyo gabhīrātmā nānāśaktyodayo naraḥ .. ityādi . sthānatattvamato vakṣye prakṛteḥ paramavyayam . śuddhasattvamayaṃ sūryacandrakoṭisamaprabham .. cintāmaṇimayaṃ sākṣātsaccidānandalakṣaṇam . ādhāraṃ sarvabhūtānāṃ sarvapralayavarjitam .. ityādi . dravyatattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ . sarvabhogapradā yatra pādapāḥ kalpapādapāḥ .. bhavanti tādṛśā vallyastadbhavaṃ cāpi tādṛśam . gandharūpaṃ svādurūpaṃ dravyaṃ puṣpādikaṃ ca yat .. heyāṃśānāmabhāvācca rasarūpaṃ bhaveddhi tat . tvagbījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yadbhavet .. sarva tadbhautikaṃ viddhi na hyabhūtamayaṃ ca tat . rasasya yogato brahman bhautikaṃ svāduvadbhavet .. tasmātsādhyo raso brahman rasaḥ syādvyāpakaḥ paraḥ . rasavadbhautikaṃ dravyamatra syādrasarūpakam .. iti . vācyatvaṃ vācakatvaṃ ca devatanmantrayoriha . abhedenocyate brahmaṃstattvavidbhirvicāritaḥ .. ityādi . marutsāgarasaṃyoge taraṅgātkaṇikā yathā . jāyante tatsvarūpāśca tadupādhisamāvṛtāḥ .. āśleṣādubhayostadvadātmanaśca sahasraśaḥ . sañjātāḥ sarvato brahmanmūrtāmūrtasvarūpataḥ .. (page 100) ityādyapi . kintu śrībhagavadāvirbhāvādiṣu svasvopāsanāśāstrānusāreṇāparo'pi bhedaḥ kaścijjñeyaḥ . jīvanirūpaṇaṃ cedam . na ghaṭata udbhavaḥ [bhāgavatam 10.87.31] ityādy anusāreṇopādhisahitameva kṛtam . nirupādhikaṃ tu viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā . avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate .. [Viড় 6.7.61] iti viṣṇupurāṇānusāreṇa . tathā apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat .. [gītā 7.5] iti . mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ [gītā 15.7] iti ca gītānusāreṇa . tathā yattaṭasthaṃ tu cidrūpaṃ svasaṃvedyādvinirgatam . rañjitaṃ guṇarāgeṇa sa jīva iti kathyate .. iti śrīnāradapañcarātrānusāreṇa jñeyam .. ..11.2.. hariyogeśvaro nimim ..187198.. [199] tadevamupadiṣṭā bhāgavatasatsu mūrcchitakaṣāyādayā mahadbhedāṃ
|
|||||||
|