Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 75 страница



śrībharata evātrodāharaṇīyaḥ . tasya ca bhūtapipālayiṣārūpaḥ

prārabdhālambanaḥ sāttvikakaṣāyo nigūḍha āsītpremā ca varṇita iti . tad

evaṃ ¨samānapremṇi trividhe pūrvapūrvādhikyaṃ jñeyam . kvacitsthtite'pi

prākṛtadehāditve yadi premṇaḥ pariṇāmataḥ svarūpato vādhikyaṃ dṛśyate

tadā premādhikyenaivādhikyaṃ jñeyam . tacca bhajanīyasya

bhagavato'ṃśāṃśitvabhedena bhajataśca dāsyasakhyādibhedena

svarūpādhikyaṃ, premāṅkurapremādibhedena parimāṇādhikyaṃ ca prīti

sandarbhe vivṛtya darśayiṣyāmaḥ . sākṣātkāramātrasyāpi yadyapi puruṣa

prayojanatvaṃ tathāpi tasminnapi sākṣātkāre yāvān yāvān śrībhagavataḥ

priyatvadarmānubhavastāvāṃstāvānutkarṣaḥ . nirupādhi

prītyāspadatāsvabhāvasya priyatvadharmānubhavaṃ vinā tu sākṣātkāro'py

asākṣātkāra eva mādhuryaṃ vinā duṣṭajihvayā khaṇḍasyeva . ataevoktaṃ

śryṛṣabhadevena

prītirna yāvanmayi vāsudeve; na mucyate dehayogena tāvat . [bhāgavatam 5.5.6] iti .

tataḥ prematāratamyenaiva bhaktamahattvatāratamyaṃ mukhyam . ataeva

mayīśe kṛtasauhṛdārthāḥ [bhāgavatam 5.5.3] ityeva tallakṣaṇatvenoktam . yatra tu

premādhikyaṃ sākṣātkāraḥ kaṣāyādirāhityādikamapyasti sa paramo

mukhyaḥ . tatraikaikāṅgavaikalye nyūna iti jñeyam . tadevaṃ ye vā mayīśe

[bhāgavatam 5.5.3] ityādinā ye uktāste tu prāptapārṣadadehā na bhavanti, tathā

viṣayavairāgye'pi gūḍhasaṃskāravanto'pi sambhavanti . atastadvivecanāya

prakaraṇāntaramutthāpyate . yathā rājovāca

atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām .

yathārcarati yadbrūte yairliṅgairbhagavatpriyaḥ .. [bhāgavatam 11.2.44]

athānantaraṃ bhāgavataṃ brūta tajjñānārtham . sa ca brūṇāṃ madhye yad

dharmo yatsvabhāvastaṃ svabhāvaṃ brūta . yathā ca sa ācarati anutiṣṭhati

tadanuṣṭhānaṃ brūta . yadbrūte tadvacanaṃ ca brūteti mānasakāyika

vācikaliṅgapṛcchā .

[188]

nanu pūrvaṃ śṛṇvan subhadrāṇi rathāṅgapāṇeḥ [bhāgavatam 11.2.37] ityādinā

(page 95) granthena tattalliṅgaṃ śrīkavirnaivoktam . satyam . tathāpi

punastadanuvādena teṣu liṅgeṣu yairliṅgairbhagavatpriyo yādṛśa uttama

madhyamatādibhedavivikto bhavati tāni liṅgāni vivicya brūtetyarthaḥ .

tatrottaraṃ śrīhariruvāca

sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ .

bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ .. [bhāgavatam 11.2.45]

tatra tattadanubhavadvārāvagamyena mānasaliṅgena mahābhāgavataṃ

lakṣayati sarvabhūteṣvityādi . evaṃvratiḥ svapriyanāmakīrtyā jātānurāgo

drutacitta uccaiḥ [bhāgavatam 11.2.38] iti śrīkavivākyoktarītyā yaścittadrava

hāsarodanādyanubhāvakānurāgavaśatvātkhaṃ vāyumagnim [bhāgavatam 11.2.39]

ityāditaduktaprakāreṇaiva cetanācetaneṣu sarvabhūteṣu ātmano

bhagavadbhāvamātmābhīṣṭo yo bhagavadādyanubhavastamevetyarthaḥ

paśyedanubhavati . atastāni ca bhūtāni ātmani svacitte tathā sphurati yo

bhagavān tasminneva tadāśritatvenaiva anubhavati . eṣa bhāgavatottamo

bhavati . idameva śrīvrajadevībhiruktam vanalatāstarava ātmani viṣṇuṃ

vyañjayantya iva puṣpaphalāḍhyāḥ [bhāgavatam 10.35.5]

yadvā ātmano yo bhagavati bhāvaḥ premā, tameva cetanācetaneṣu bhūteṣu

paśyati . śeṣaṃ pūrvavat . ataeva bhaktarūpādhiṣṭhānabuddhijātabhaktyā

tāni namaskarotīti khaṃ vāyumityādau pūrvamuktamiti bhāvaḥ . tathaiva

coktaṃ tābhireva

nadyastadā tadupadhārya mukundagītam

āvartalakṣitamanobhavabhagnavegāḥ .. [bhāgavatam 10.21.15] ityādi .

śrīpaṭṭamahiṣībhirapi kurari vilapasi tvam [bhāgavatam 10.90.7] ityādi . atra na

brahmajñānānyabhidhīyante bhāgavataistajjñānasya tatphalasya ca

heyatvena jīvabhagavadvibhāgābhāvena ca bhāgavatvavirodhāt . ahaituky

avyavahitā [bhāgavatam 3.29.10] ityādau hyaikāntikabhaktilakṣaṇānusāreṇa

sutarāmuttamatvavirodhācca . na ca nirākāreśvarajñānaṃ praṇaya

raśanayā dhṛtāṅghripadmaḥ [bhāgavatam 11.2.53] ityupasaṃhāragatalakṣaṇa

paramakāṣṭhāvirodhādeveti vivecanīyam .

[189]

atha mānasaliṅgaviśeṣaṇenaiva madhyamabhāgavataṃ lakṣayati

īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca .

premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ .. [bhāgavatam 11.2.46]

parameśvare prema karoti . tasmin bhaktiyukto bhavatītyarthaḥ . tathā tad

adhīneṣu bhakteṣu ca maitrīṃ bandhubhāvam . bāliśeṣu tadbhaktim

ajānatsu udāsīneṣu kṛpām . yathoktaṃ śrīprahlādena

śoce tato vimukhacetasa indriyārthā

māyāsukhāya bharamudvahato vimūḍhān . [bhāgavatam 7.9.42] iti .

ātmano dviṣatsu upekṣām . tadīyadveṣe cittākṣobhenodāsīnyamityarthaḥ .

teṣvapi bāliśatvena kṛpāṃśasadbhāvāt . yathaiva śrīprahlādo

hiraṇyakaśipau . bhagavato bhāgavatasya vā dviṣatsu tu satyapi cittakṣobhe

tatrānabhiniveśa ityarthaḥ . asya bāliśeṣu kṛpāyāḥ sphuraṇaṃ

dviṣatsūpekṣāyā eva . na tu prāgvatsarvatra premṇā vā sphuraṇam . tato

madhyamatvam . athottamasyāpi (page 96) tadadhīnadarśanena tat

sphuraṇānandodayo viśeṣata eva . tataśca tasminnadhikaiva matrī yad

bhavati tanna niṣidhyate kintu sarvatra tadbhāvāvaśyakatā vidhīyate .

paramottame'pi tathā dṛṣṭam

kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam .

bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 4.24.57]

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā [bhāgavatam 4.25.30] iti ca rudra

gītāt .

harerguṇākṣiptamatir

bhagavān bādarāyaṇiḥ .

adhyagānmahadākhyānaṃ

nityaṃ viṣṇujanapriyaḥ .. [bhāgavatam 1.7.11] iti sūtavākyācca .

evaṃ bhojānāṃ kulapāṃsanāḥ [bhāgavatam 10.1.24] ityādau tatra bādarāyaṇi

prabhṛtīnāṃ dveṣo'pi dṛśyate . kintu madhyamānāṃ tatrānābhiniveśa eva

sphurati . teṣāṃ tu tatrāpi tadvidhaśāstṛtvena nijābhīṣṭadevaparisphūrtir

na vyāhanyeta iti viśeṣaḥ . taddṛṣṭyaiva ca śrīmaduddhavādīnāmapi śrī

duryodhanādau namaskāraḥ .

sattvaṃ viśuddhaṃ vasudevaśabditaṃ

yadīyate tatra pumānapāvṛtaḥ . [bhāgavatam 4.3.21] ityādi śrīśivavākyavat .

uktaṃ ca lakṣmaṇāharaṇe so'bhivandyāmbikāputram [bhāgavatam 10.68.17] ity

ādau duryodhanaśceti . yatra pakṣe ca svakīyabhāvasyaiva sarvatra

parisphūrteḥ śrībhagavadādidviṣatsvapi sā paryavasyati, tatra ca

nāyuktatā, yataste nijaprāṇakoṭinirmañchanīyataccaraṇapaṅkaja

parāgaleśāsteṣāṃ durvyavahāradṛṣṭyā kṣubhyanti . svīyabhāvānusāreṇa

tvevaṃ manyante aho īdṛśaścetano vā kaḥ syādyaḥ punarasmin

sarvānandakadambake nirupādhiparamapremāspade sakalalokaprasādaka

sadguṇamaṇibhūṣite sarvahitaparyavasāyicaryāmṛte śrīpuruṣottame tat

priyajane vā prītiṃ na kurvīta . taddveṣakāraṇaṃ tu sutarāmevāsmad

buddhipaddhatimatītam . tasmādbrahmādisthāvaraparyantā aduṣṭā

duṣṭāśca tasmin bāḍhaṃ rajyanta eveti . taduktaṃ śrīśukena

govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha .

avātsīnnārado'bhīkṣṇaṃkṛṣṇopāsanalālasaḥ ..

ko nu rājannindriyavānmukundacaraṇāmbujam .

na bhajetsarvatomṛtyurupāsyanamarottamaiḥ .. [bhāgavatam 11.2.12] iti .

[190]

atha bhagavaddharmācaraṇarūpeṇa kāyikena kiñcinmānasena ca liṅgena

kaniṣṭhaṃ lakṣayati

arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .

na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ .. [bhāgavatam 11.2.47]

arcāyāṃ pratimāyāmeva tadbhakteṣu anyeṣu ca sutarāṃ na bhagavat

premābhāvadbhaktamāhātmyajñānābhāvātsarvādaralakṣaṇabhakta

guṇānudayācca . sa prākṛtaḥ prakṛtiprārabdho'dhunaiva prārabdhabhaktir

ityarthaḥ . iyaṃ ca śraddhā na śāstrārthāvadhāraṇajātā .

yasyātmabuddhiḥ kuṇape tridhātuke

svadhīḥ kalatrādiṣu bhauma ijyadhīḥ .

yattīrthabuddhiḥ salile na karhicij [bhāgavatam 10.84.13] (page 97) ityādi śāstra

jñānāt .

tasmāllokaparamparāprāptaiveti pūrvavat . ataścājātapremāśāstrīya

śraddhāyuktaḥ sādhakastu mukhyo kaniṣṭho jñeyaḥ .

[191]

atha ṭīkā punaraṣṭabhiḥ ślokairabhyarhitatvāduttamasyaiva lakṣaṇāny

āha gṛhītvā ityeṣā . tathā hi

gṛhītvāpīndriyairarthān yo na dveṣṭi na hṛṣyati .

viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.48]

pūrvoktaprakāreṇa tadāviṣṭacitto na gṛhṇāti tāvadindriyairarthān

gṛhītvāpītyapiśabdārthaḥ . idaṃ viśvaṃ māyāṃ bahiraṅgaśaktivilāsatvād

dheyamityarthaḥ . atrāpi kāyikamānasayoḥ sāṅkaryam .

[192]

atha kevalamānasaliṅgenāha yāvatprakaraṇam

dehendriyaprāṇamanodhiyāṃ yo

janmāpyayakṣudbhayatarṣakṛcchraiḥ .

saṃsāradharmairavimuhyamānaḥ

smṛtyā harerbhāgavatapradhānaḥ .. [bhāgavatam 11.2.49]

yo hareḥ smṛtyā dehādīnāṃ saṃsāradharmairjanmāpyayādibhir

avimuhyamāno bhavati sa bhāgavatapradhānaḥ uktaṃ ca śrīgītāsu

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām .

te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ .. [gītā 7.28]

[193]

tathā

na kāmakarmabījānāṃ yasya cetasi sambhavaḥ .

vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.50]

bījāni vāsanāḥ . vāsudevamatrāśrayaḥ .

[194]

tathā

na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ .

sajjate'sminnahambhāvo dehe vai sa hareḥ priyaḥ .. [bhāgavatam 11.2.51]

janma satkulam . karma tapādi . jātayaḥ anulomajā mūrdhābhiṣiktādayaḥ .

etābhiryasyāsmin deha ahambhāvo na sajjate kintu bhagavatsevaupayika

sādhyadeha eva sajjata ityarthaḥ sa hareḥ priyo bhāgavatottama iti

pūrveṇānvayaḥ . prakaraṇārthatvāddhareḥ priya iti bhāgavatamātravāci

bhāgavatatvādeva .

[195]

tathā

na yasya svaḥ para iti vitteṣvātmani vā bhidā .

sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ .. [bhāgavatam 11.2.52]

vitteṣu mamatāspadamātreṣu svīyaṃ parakīyamiti ātmani svaḥ para iti . atra

vittavadātmani ca svapakṣapātamātraṃ niṣidhyate na vyaktibhedaḥ .

tathoktaṃ skānde mārkaṇḍeyabhagīrathasaṃvāde

paraduḥkhenātmaduḥkhaṃ manyante ye nṛpottama .

bhagavaddharmaniratāste narā vaiṣṇavottamāḥ ..

[196]

kiṃ ca

tribhuvanavibhavahetave'pyakuṇṭha

smṛtirajitātmasurādibhirvimṛgyāt .

na calati bhagavatpadāravindāl

lavanimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ .. [bhāgavatam 11.2.53]

acalena hetustribhuvaneti . tatra heturajite harāveva ātmā yeṣāṃ tair

brahmeśaprabhṛtibhiḥ surādibhirapi vimṛgyāddurlabhādityarthaḥ . (page

98)

[197]

api ca viṣayābhisandhinā calanaṃ kāmenātisantāpe sati bhavet . sa tu

bhagavatsevānirvṛtau na sambhavatītyāha

bhagavata uruvikramāṅghriśākhā

nakhamaṇicandrikayā nirastatāpe .

hṛdi kathamupasīdatāṃ punaḥ sa

prabhavati candra ivodite'rkatāpaḥ .. [bhāgavatam 11.2.54]

uruvikramau ca tāvaṅghrī . tayoḥ śākhā aṅga layaḥ . candrikā tāpahāriṇī

dīptiḥ . tāpaḥ kāmādisantāpaḥ .

[198]

tathā

visṛjati hṛdayaṃ na yasya sākṣād

dhariravaśābhihito'pyaghaughanāśaḥ .. [bhāgavatam 11.2.55]

ṭīkā ca uktasamastalakṣaṇasāramāha visṛjatīti . harireva svayaṃ

sākṣādyasya hṛdayaṃ na visṛjati na muñcati . avaśenāpyabhihitamātro'py

aghaughaṃ nāśayati yaḥ saḥ . tatkiṃ na visṛjati . yataḥ praṇayaraśanayā

dhṛtaṃ hṛdaye baddhamaṅghrpadmaṃ yasya sa bhāgavatapradhāna ukto

bhavati ityeṣā .

atra kāmādīnāmasambhave hetuḥ sākṣāditi padamuttarakālatvāt

sāksātkārasya . tathā hariravaśābhihito'pītyādinā yattādṛśapraṇayavāṃs

tenānena tu sarvadā parmāveśenaiva kīrtyamānaḥ sutarāmevāghaugha

nāśaḥ syādityabhihitam . uktaṃ ca etannirvidyamānānāmicchatāmakuto

bhayam [bhāgavatam 2.1.11] ityādi . tata ubhayathaiva teṣāmaghasaṃskāro'pi na

sthātumiṣṭa iti dhvanitam . anena vācikaliṅgamapi nirdiśya yadbrūte [bhāgavatam

11.2.42] ityasyottaramuktam . prakaraṇe'smin gṛhītvāpi [bhāgavatam 11.2.43] ity

ādīnāmuttamabhāgavatalakṣaṇapadyānāmamīṣāmapṛthakpṛthakca

vākyatvaṃ jñeyam . tathābhūtabhagavadvaśīkāravati bhāgavatottame tattal

lakṣaṇānāmantarbhāvāt . kvacitdvitrādimātralakṣaṇadarśanācca .

tatrāpṛthagvākyatāyāmekaikavākyagatenaikaikenaiva lakṣaṇena ayameva

sarvabhūteṣu ityādyukto mahābhāgavato lakṣyate . tattaddharma

hetutvena tu visṛtatītyādinā sarvalakṣṇasāropanyāsaḥ . yā ca tatrāpi

smṛtyā harerityādinā hetutvena smṛtiruktā . tasyā eva vivaraṇamidam

antimavākyamiti samarthanīyam . ataeva pṛthakpṛthagbhāgavatottama ity

ādyanuvādo'pi saṅgacchate . pṛthagvākyatāyāṃ yatra sākṣādbhagavat

sambandho na śrūyate . tatra bhāgavatapadabalenaiva prakaraṇabalenaiva

vā jñeyaḥ . pūrvottarapadyasthasmṛtyetyādipadaṃ vā yojanīyam . tathātra

pakṣe cāpekṣikamevānyatraa bhāgavatottamatvam . tatrottaraśraiṣṭhya

kramo'yam . arcāyāmeva iti . na yasya janmakarmābhyāmiti . na yasya svaḥ

paraḥ iti . gṛhītvāpīndriyaiḥ iti . dehendriyaprāṇa iti . asya saṃskāro'sti .

kintu tena vimoho na syāditi mūrcchitasaṃskāro'yaṃ jātanavīna

premāṅkuraḥ syāt . tathā na kāmakarmabījānāmityasyaiva vivaraṇaṃ

tribhuvanavibhavahetave'pi iti . iyameva naiṣṭhikī (page 99) bhaktir

dhyānākhyā dhurvānusmṛtirityucyate . asya premāṅkuro'py

anācchādyatayā jāto'sti . anyathā tādṛśasmaraṇasātatyabhāvaḥ syāt . ayaṃ

hi nirdhūtakaṣāyo nirūdḥpremāṅkura iti labhyate . ata ūrdhvaṃ sākṣāt

premajanmataḥ īśvare tadadhīneṣu iti . asya maitryādikaṃ trayamapi

bhaktihetukameveti na kaṣāyasthitiravagantavyā . nirdhūtakaṣāyamahā

premasūcakasya sarvabhūteṣu ityasya tu vivaraṇaṃ visṛjati iti .

tāpādipañcasaṃskāro

navejyākarmakārakaḥ .

arthapañcakavidvipro

mahābhāgavataḥ smṛtaḥ .. [ড়dmaড় 6.253.27] iti pādmottarakhaṇḍa

vacanam .

mahattvaṃ cārcanamārgaparāṇāṃ madhya eva jñeyamasiddhaprematvāt .

atra tāpādipañcasaṃskārādi tāpaḥ puṇḍraṃ tathā nāma [ড়dmaড় 6.226.6] ity

ādinā tatraiva darśitam . navejyākarmakārakatvaṃ cānena vacanena dṛśyate

arcanaṃ mantrapaṭhanaṃ yogo yāgo hi vandanam .

nāmasaṅkīrtanaṃ sevā taccihneraṅkanaṃ tathā ..

tadīyārādhanaṃ cejyā navadhā bhidyate śubhe .

navakarmavidhānejyā viprāṇāṃ satataṃ smṛtā .. iti .

arthapañcakavittvaṃ tu śrībhagavān tatparamaṃpadaṃ taddravyaṃ tan

mantro jīvātmā ceti pañcatattvajñātṛtvam . tacca śrīhāyaśīrṣe vivṛtaṃ

saṅkṣipya likhyate

eka eveśvaraḥ kṛṣṇaḥ saccidānandavigrahaḥ .

puṇḍarīkaviśālākṣaḥ kṛṣṇacchuritamūrdhajaḥ ..

vaikuṇṭhādhipatirdevyā līlayā citsvarūpayā .

svarṇakāntyā viśālākhyā svabhāvādgāḍhamāśritaḥ ..

nityaḥ sarvagataḥ pūrṇo vyāpakaḥ sarvakāraṇam .

vedaguhyo gabhīrātmā nānāśaktyodayo naraḥ .. ityādi .

sthānatattvamato vakṣye prakṛteḥ paramavyayam .

śuddhasattvamayaṃ sūryacandrakoṭisamaprabham ..

cintāmaṇimayaṃ sākṣātsaccidānandalakṣaṇam .

ādhāraṃ sarvabhūtānāṃ sarvapralayavarjitam .. ityādi .

dravyatattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ .

sarvabhogapradā yatra pādapāḥ kalpapādapāḥ ..

bhavanti tādṛśā vallyastadbhavaṃ cāpi tādṛśam .

gandharūpaṃ svādurūpaṃ dravyaṃ puṣpādikaṃ ca yat ..

heyāṃśānāmabhāvācca rasarūpaṃ bhaveddhi tat .

tvagbījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yadbhavet ..

sarva tadbhautikaṃ viddhi na hyabhūtamayaṃ ca tat .

rasasya yogato brahman bhautikaṃ svāduvadbhavet ..

tasmātsādhyo raso brahman rasaḥ syādvyāpakaḥ paraḥ .

rasavadbhautikaṃ dravyamatra syādrasarūpakam .. iti .

vācyatvaṃ vācakatvaṃ ca devatanmantrayoriha .

abhedenocyate brahmaṃstattvavidbhirvicāritaḥ .. ityādi .

marutsāgarasaṃyoge taraṅgātkaṇikā yathā .

jāyante tatsvarūpāśca tadupādhisamāvṛtāḥ ..

āśleṣādubhayostadvadātmanaśca sahasraśaḥ .

sañjātāḥ sarvato brahmanmūrtāmūrtasvarūpataḥ .. (page 100) ityādyapi .

kintu śrībhagavadāvirbhāvādiṣu svasvopāsanāśāstrānusāreṇāparo'pi

bhedaḥ kaścijjñeyaḥ .

jīvanirūpaṇaṃ cedam . na ghaṭata udbhavaḥ [bhāgavatam 10.87.31] ityādy

anusāreṇopādhisahitameva kṛtam . nirupādhikaṃ tu

viṣṇuśaktiḥ parā proktā

kṣetrajñākhyā tathāparā .

avidyākarmasaṃjñānyā

tṛtīyā śaktiriṣyate .. [Viড় 6.7.61] iti viṣṇupurāṇānusāreṇa .

tathā

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām .

jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat .. [gītā 7.5] iti .

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ [gītā 15.7] iti ca gītānusāreṇa .

tathā

yattaṭasthaṃ tu cidrūpaṃ

svasaṃvedyādvinirgatam .

rañjitaṃ guṇarāgeṇa

sa jīva iti kathyate .. iti śrīnāradapañcarātrānusāreṇa jñeyam ..

..11.2.. hariyogeśvaro nimim ..187198..

[199]

tadevamupadiṣṭā bhāgavatasatsu mūrcchitakaṣāyādayā mahadbhedāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.