Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 74 страница



āśrayā hi jīvāḥ . sa kāraṇaṃ kāraṇādhipādhipaḥ iti śruteḥ . aṃśatve'pi

bahiraṅgavasvīkārāttadāśrayatvaṃ sūryamaṇḍalabahirātapa

paramāṇūnāmiva . ataeva pādmottarakhaṇḍe praṇavavyākhyāne (page

88)

akāraścāpyukāraśca makāraśca tataḥ param .

vedatrayātmakaṃ proktaṃ praṇavaṃ brahmaṇaḥ padam ..22..

akāreṇocyate viṣṇuḥ śrīrukāreṇa cocyate .

makārastvanayordāsaḥ pañcaviṃśaḥ prakīrtitaḥ .. [ড়dmaড় 6.226.2223]

ante cabahagavaccheṣarūpo'sau makārākhyaḥ sacetanaḥ iti . tathā

avadhāraṇavācyevamukāraḥ kaiściducyate .

śrīśca tatpakṣapātitvādakāreṇaiva cocyate .

bhāskarasya prabhā yadvattasya nityānapāyinī .. [ড়dmaড় 6.226.2930] ity

ādi .

ataeva śrīvaiṣṇavānāṃ praṇava eva mahāvākyamiti sthitam .

tathāṣṭādaśākṣaravyākhyāne

śrīmate viṣṇave tasmai dāsyaṃ sarvaṃ karomyaham .

deśakālādyavasthāsu sarvāsu kamalāpateḥ ..

iti svarūpasaṃsiddhaṃ sukhaṃ dāsyamavāpnuyāt .

evaṃ viditvā mantrārthaṃ tadbhaktiṃ samyagācaret ..

dāsabhūtamidaṃ tasya jagatsthāvarajaṅgamam .

śrīmannārāyaṇaḥ svāmī jagatāṃ prabhurīśvaraḥ .. [ড়dmaড় 6.226.3638] iti .

tadetadāhuḥ

svakṛtapureṣvamīṣvabahirantarasaṃvaraṇaṃ

tava puruṣaṃ vadantyakhilaśaktidhṛto'ṃśakṛtam .

iti nṛgatiṃ vivicya kavayo nigamāvapanaṃ

bhavata upāsate'ṅghrimabhavaṃ bhuvi viśvasitāḥ .. [bhāgavatam 10.87.20]

svayena tvā kṛteṣu pareṣu deheṣu vartamānaṃ puruṣaṃ janaṃ tavaivāṃśa

rūpeṇa kṛtaṃ nityasiddhaṃ vadanti . tatrākhilaśaktidhṛtastava ityuktvā tad

akhilaśaktiguṇāntaḥpātijīvākhyataṭasthaśaktiviśiṣṭasyaiva tavāṃśo na

tu svarūpaśaktiviśiṣṭasya kevalasvarūpasyetyāyātam . tato mūlamaṇḍala

sthānīyatvadāśrayakastvadevajīvanaścāsau jīva iti tattvaṃ vivicya jñātvā

kavayaḥ paṇḍitāḥ viśvasitāḥ śraddadhānā bhavata evāṅghrimupāsate .

viśvāse heturnigamāvapanaṃ sakalavedabījojjīvanaikāśrayaksetraṃ śāstra

yonimityarthaḥ . ato nityatvāśrayaikajīvanānāmapi teṣāṃ tvad

vaimukhyena yatsaṃsāraduḥkhaṃ bhavati tadapi svayameva palāyata ity

āhuḥ abhavamiti . na vidyate bhavaḥ saṃsāro yatreti . athavā bhajanīyasya

nityatvena bhakterapyanaśvaratvaṃ pratipādayanti abhavaṃ janmarahitam

aṅghrimiti . tasmādakiñcānākhyā bhaktireva sarvordhvamabhidheyā ..

..10.87.. śrutayaḥ śrībhagavantam ..178..

[179]

atha tasyā eva prakārāntareṇa sthāpanāya prakaraṇāntaraṃ yāvattallakṣaṇa

prakaraṇam . tadevaṃ paramadurlabhasvarūpaṃ paramadurlabhaphalaṃ

cākiñcanākhyasākṣādbhaktirūpaṃ sāmmukhyaṃ kathaṃ syāditi vaktuṃ

sāmmukhyamātrasya nidānamupalakṣayati . (page 89)

bhavāpavargo bhramato yadā bhavej

janasya tarhyacuta satsamāgamaḥ .

satsaṅgamo yarhi tadaiva sadgatau

parāvareśe tvayi jāyate matiḥ .. [bhāgavatam 10.51.53]

yadā bhramataḥ saṃsarato bhavāpavargo bhavetsamprāptakālaḥ syāt, tadā

satsaṅgamo bhavet . tadā bhavāpavargo bhavediti vaktavye vaiparītyena

nirdeśastatra satsaṅgamasya śrīghratayāvaśyakatayā ca hetutāvivakṣayā

tathoktaṃ nalakūvaramaṇigrīvau prati śrībhagavatā

sādhūnāṃ samacittānāṃ sutarāṃ matkṛtātmanām .

darśanānno bhavedbandhaḥ puṃso'kṣṇoḥ savituryathā .. [bhāgavatam 10.10.41] iti .

ataevātiśayoktināmālaṅkārasya caturtho bhedo'yamityālaṅkārikāḥ . tad

uktaṃ tadvivṛttau

caturthī sā kāraṇasya gadituṃ śīghrakāritām .

yā hi kāryasya pūrvoktiḥ iti .

tatra heturyarhi yadā satsaṅgamasya daivaparāvareśe tvayi matirbhavati

tadvaimukhyakarānādisiddhatajjñānasaṃsargābhāvānte tat

sāmmukhyakaraṃ tajjñānaṃ jāyata ityarthaḥ . ataevoktaṃ śrīvidureṇa

janasya kṛṣṇādvimukhasya daivād

adharmaśīlasya suduḥkhitasya .

anugrahāyeha caranti nūnaṃ

bhūtāni bhavyāni janārdanasya .. [bhāgavatam 3.5.3] iti .

atra daivātprācīnakarmaṇo hetostadāveśādadharmaśīlasya bhagavad

dharmarahitasyetyarthaḥ . mūlapadye yarhi yadeti nirdeśānna kāla

vilambena . tatra caivakārānnānyadā kadācidapītyarthaḥ . tena tanmatau

hetuḥ sadgatau yatra yatrasantaḥ saṅgacchante tatra tatra gatiḥ sphuraṇaṃ

yasya tasmiṃstvayīti . tathā ca itihāsasamuccaye

yatra rāgādirahitā vāsudevaparāyaṇāḥ .

tatra sannihito viṣṇurnṛpaternātra saṃśayaḥ .. iti .

satāṃ gatāvityatra vyākhāne'pi asatāṃ tvasau na gatiḥ . atastad

dvāraivānyeṣāṃ tallābho yukta iti pūrvavadeva . piṅgalāyā api satsaṅge

videhānāṃ pure hyasminnahamekaiva mūḍhadhīḥ [bhāgavatam 11.8.33] ityatra

vyakto'sti . ṭīkā ca satsaṅgatau satyāmapyaho me moha ityāha

videhānāmiti ityeṣā .

tadevaṃ yatra nopalabhyate satsaṅgastatrāpyādhunikaḥ prāktano vā

pārampariko vānumeya eva . atra kṛtaśrīnāradādidarśanāderapi

devatādeḥ śrīnalakūvarādivattādṛśatvaprāptirna śrūyata ityata evaṃ

vivecanīyam . yadyapyaparādhasadbhāvo vartate puruṣe tadā taddoṣeṇa

satsu nirādarāṇāṃ sādhāraṇapuṇyādidṛṣṭīnāṃ ca taddoṣaśāntyarthaṃ

satsaṅgasya bhagavatsāmmukhyakāraṇatve'pi tatkṛpāsāhāyyamapekṣate .

niraparādhatve sati tatsaṅgenaiva jātaparamottamadṛṣṭīnāṃ teṣu

mano'vadhānābhāve'pi satsaṅgamātraṃ tatkāraṇamiti . ataḥ sāparādhān

evādhikṛtyoktamajānajadevaiḥ

(page 90)

tān vai hyasadvṛttibhirakṣibhirye

parāhṛtāntarmanasaḥ pareśa .

atho na paśyantyurugāya nūnaṃ

ye te padanyāsavilāsalakṣyāḥ .. [bhāgavatam 3.5.44]

te tava padanyāsavilāsakṣaṇyāḥ sambandhio ye bhaktā ityarthaḥ . te tān

nūnaṃ prāyo na paśyanti na kṛpādṛṣṭiviṣayīkurvantītyarthaḥ . kān ? ya

asadvṛttibhiḥ sāparādhaceṣṭairakṣibhirindriyaiḥ parakṛtāntarmanaso

dūrīkṛtāntarmukhacittavṛttayo bahirmukhā ityevaṃ vyākhyānamatrāpy

anusandheyam . atra sādhāraṇāsadvṛttitvaṃ na gṛhyate . sarvasya tatkṛpāyāḥ

prāktathābhūtatvāt . janasya kṛṣṇādvimukhasya daivād [bhāgavatam 3.5.3] ity

ādikaviṣayaṃ syāditi tasmādaparādhāsadvṛttau teṣāṃ kṛpā pravartata eva .

kathañcidaparādhābhāvena tadapravṛttāvapi saṅgamātreṇaiva teṣāṃ

sammatiḥ syāt . yatra tu sāparādhe'pi svairatayaiva kṛpāṃ kurvanti tasyaiva

tanmatiḥ syānnānyasya nalakūvaravatsādhāraṇadevatāvacceti . tathā śrī

bharatasya rahūgaṇe yathā coparicara vasorvṛttaṃ viṣṇudharmesa hi deva

sāhāyyāyaiva daityān hatvā virajya ca bhagavadanudhyānāya pātālaṃ ca

praviṣṭavān . taṃ ca nivṛttamapi hantuṃ labdhacchidrā daityāḥ samāgatya

tatprabhāveṇodyataśastrā evātiṣṭhan . tataśca vyarthodyamāḥ punaḥ

śakropadeśena taṃ prati pāṣaṇḍamārgamupadiśanto'pi jātayā tatkṛpayā

bhagavadbhaktā babhūvuḥ [Viḍhড় 3.346] iti .

ata uktaṃ viṣṇudharma eva

anekajanmasaṃsāraracite pāpasamuccaye .

nākṣīṇe jāyate puṃsāṃ govindābhimukhī matiḥ .. iti .

nanu, naitān vihāya kṛpaṇān vimumukṣa eko nānyaṃ tvadasya śaraṇaṃ

bhramato'nupaśye .. [bhāgavatam 7.9.44] ityevaṃ śrīprahlādasya sarvasminnapi

saṃsāriṇi kṛpā jātā tarhi kathaṃ na sarvamuktiḥ syāt? ucyate, jīvānām

anantatvānna te sarve manasi tasyārūḍhā yāvanto dṛṣṭvā śrutāstac

cetasyārūḍhāstāvatāṃ tatprasādādbhaviṣyatyeva mokṣaḥ . naitānityetac

chabdaprayogāt . ye cānye teṣāmapi tatkīrtanasmaraṇamātreṇaiva

kṛtārthatāvaraṃ svayameva kṛpayā dattavān śrīnṛsiṃhadevaḥ

ya etatkīrtayenmahyaṃ tvayā gītamidaṃ naraḥ .

tvāṃ ca māṃ ca smaran kāle karmabandhātpramucyate .. [bhāgavatam 7.10.14] iti .

yastvāṃ kīrtayedapi kiṃ punastvaṃ yān kṛpayā smarasīti bhāvaḥ . tasmāt

sādhūktaṃ bhavāpavargo bhramato yadā bhavediti .

..10.51.. mucukundaḥ śrībhagavantam ..179..

[180]

tataḥ satsaṅgasyaiva tatra nidānatvaṃ siddham . tacca yuktamanādisiddha

tajjñānamayatadvaimukhyavatām . anyathā hi tadasambhavaḥ . taduktam

tarko'pratiṣṭhaḥ śrutayo vibhinnā

nāsāvṛṣiḥ yasya mataṃ na bhinnam .

dharmasya tattvaṃ nihitaṃ guhāyāṃ

mahājano yena gataḥ sa panthāḥ .. [ṃbh3.313.117]

(page 91)

tathaiva śrīprahlādavākyam

matirna kṛṣṇe parataḥ svato vā

mitho'bhipadyeta gṛhavratānām . [bhāgavatam 7.5.30]

ityupakramya

naiṣāṃ matistāvadurukramāṅghriṃ

spṛśatyanarthāpagamo yadarthaḥ .

mahīyasāṃ pādarajo'bhiṣekaṃ

niṣkiñcanānāṃ na vṛṇīta yāvat .. [bhāgavatam 7.5.32]

tathā tadvimukhakarmādibhistatsāmmukhyapratipatteścātyāntāyogaḥ .

kṛtākṛtādanyatra bhūtācca bhavyācca iti śrutyādeḥ . tametamātmānaṃ

vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānaśakena [Bāū

4.4.2] iti śrutyādikaṃ tu tatsāmmukhenaiva prayuktāni karmāṇy

abhidadhāti . tarhi tadeva sāmmukhyaṃ kathaṃ syāditi punarapi hetureva

praṣṭavyaḥ syāt .

atha bhagavatkṛpaiva tatsāmmukhye prāthamikaṃ kāraṇamiti ca gauṇam .

sā hi saṃsāradurantānantasantāpasantapteṣvapi tadvimukheṣu svatantrā

na pravartate tadasambhavāt . kṛpārūpaścetovikāro hi paraduḥkhasya sva

cetasi parśa satyeva jāyate . tasya tu sadā paramānandaikarasatvenāpahata

kalmaṣatvena ca śrutau jīvavilakṣaṇatvasādhanāt . tejomālinas

timirāyogavattaccetasyapi tamomayaduḥkhasparśanāsambhavena . tatra

tasyā janmāsambhavaḥ ataeva sarvadā virājamāṇe'pi kartumakartumanyathā

kartuṃ samarthe tasmiṃstadvimukhānāṃ na saṃsārasantāpāḥ santi . ataḥ sat

kṛpaikāvaśiṣyate . santo'pi tadānīṃ yadyapi sāṃsārikaduḥkhairna spṛśyanta

eva tathāpi labdhajāgarāḥ svapnaduḥkhavatte kadācitsmareyurapītyatas

teṣāṃ saṃsārike'pi kṛpā bhavati . yathā śrīnāradasya nalakūvara

maṇigrīvayoḥ . tasmātprastute'pi saṃsārikaduḥkhasya taddhetutvābhāvāt .

parameśvarakṛpā tu sa evātra mama śaraṇamityādidainyātmikā bhakti

sambandhenaiva jāyate, yathā gajendrādau vyatireke nārakyādau . bhaktirhi

bhaktakoṭipraviṣṭatadārdrībhāvayitṛtacchaktiviśeṣa iti vivṛtaṃ

vivariṣyate ca . dainyasambandhena ca sādhviyamucchalitā bhavatīti tatra

tadādhikyam . tasmādyā kṛpā tasya satsu vartate sā satsaṅgavāhanaiva vā

satkṛpāvāhanaiva vā satī jīvāntare saṅkramate na svatantreti sthitam .

tathaiva cāhuḥ

svayaṃ samuttīrya sudustaraṃ dyuman

bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ .

bhavatpadāmbhoruhanāvamatra te

nidhāya yātāḥ sadanugraho bhavān .. [bhāgavatam 10.2.31]

he dyuman svaprakāśa bhavatpadāmbhoruhalakṣaṇā yā naurbhavārṇava

taraṇopāyastāmatra bhavārṇavapāre nidhāya uttarottarajaneṣu prakāśyety

arthaḥ . nanu kathaṃ tāṃ na svayaṃ prakāśayāmi . kathamiva teṣāmapekṣā .

tatra sadbhireva dvārabhūtairanyānanugṛhṇāti yaḥ sa sadanugraho bhavān

iti . yadvā santa evānugraho yasya saḥ . tavānugraho yaḥ prāpañcike carati

sa tadākāratayaiva carati nānyarūpatayetyarthaḥ . tathoktaṃ śrīrudragīte

(page 92)

athānaghāṅghrestava kīrtitīrthayor

antarbahiḥsnānavidhūtapāpmanām .

bhūteṣvanukrośasusattvaśīlināṃ

syātsaṅgamo'nugraha eṣa nastava .. [bhāgavatam 4.24.58] iti .

satsvanugraho yasyeti vyākhyāne'pi tadvimukheṣvasatsu tavānugraho

nāstīti prāpteḥ saddvāraiva tatprakāśanamucitamityevāyāti . tadevaṃ

jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ .

sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ .. [ṃbh12.336.68]

iti mokṣadharmavacanamapi satsaṅgānantarajanmaparameva

boddhavyam .

..10.2.. devāḥ bhagavantam ..180..

[181]

tataḥ satsaṅgahetuśca satāṃ svairacāritaiva nānyaḥ . yathāha

ta ekadā nimeḥ satramupajagmuryadṛcchayā . [bhāgavatam 11.2.24]

te navayogeśvarā yadṛcchayā svairatayā na tu hetvantaraprayuktetyarthaḥ .

yadṛcchā svairitā ityamaraḥ . satsu parameśvaraprayoktṛtvaṃ ca sad

icchānusāreṇaiva . taduktaṃ svecchāmayasya [bhāgavatam 10.14.2] iti . ahaṃ bhakta

parādhīnaḥ [bhāgavatam 9.4.46] iti ca .

..11.2.. śrīnāradaḥ ..181..

[182]

tathā

tasyaikadā tu bhavanamaṅgirā bhagavānṛṣiḥ .

lokānanucarannetānupāgacchadyadṛcchayā .. [bhāgavatam 6.14.14]

tasya citraketoḥ . atrāpi tadaiva tasya sāmmukhyaṃ jāyam . kālāntare tu

prādurbhūtamiti mantavyam . ataeva tadvilāpasamaye śrīmatāṅgirasaiva

brahmaṇyo bhagavadbhakto nāvasīditumarhati [bhāgavatam 6.15.12] ityuktam .

..6.14.. śrīśukaḥ ..182..

[183]

satāṃ kṛpā ca duravasthādarśanamātrodbhavā na svopāsanādyapekṣā,

yathā śrīnāradasya nalakūvaramaṇigrīvayoḥ . tadāha

bhajanti ye yathā devān devā api tathaiva tān .

chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ .. [bhāgavatam 11.2.6] iti .

spaṣṭam ..11.2.. śrīmānānakadundubhiḥ ..183..

[184]

tadevaṃ satsaṅgamātrasya tatsāmmukhyamātre nidānatvamuktam . etad

eva vyaktirekeṇāha

na hyammayāni tīrthāni na devā mṛcchilāmayāḥ .

te punantyurukālena darśanādeva sādhavaḥ .. [bhāgavatam 10.84.11]

te kathaṃ nādriyante gauṇatvādityāha te punantīti .

..10.84.. śrībhagavānmunivargam ..184..

[185]

tadevaṃ satsaṅgamātrasya tatsāmmukhyamātre nidānatvamuktam . etad

eva vyatirekeṇāha

jñānaṃ viśuddhaṃ paramārthamekam

anantaraṃ tvabahirbrahma satyam .

pratyakpraśāntaṃ bhagavacchabdasaṃjñaṃ

yadvāsudevaṃ kavayo vadanti ..

rahūgaṇaitattapasā na yāti

na cejyayā nirvapaṇādgṛhādvā . (page 93)

na cchandasā naiva jalāgnisūryair

vinā mahatpādarajo'bhiṣekam .. [bhāgavatam 5.12.12]

tarhi kiṃ satyam ? jñānaṃ satyam . vyāvahārikasatyatvaṃ vyāvartayati .

paramārtham . vṛttijñānavyavacchedārthāni ṣaḍviśeṣaṇāni . viśuddhaṃ tat

tu āvidyakam . ekaṃ tattu nānārūpam . anantaraṃ tu bahirbāhyābhyantara

śūnyaṃ tattu viparītaṃ brahma paripūrṇaṃ tattu paricchinnam . pratyaktat

tu viṣayākāram . praśāntaṃ nirvikāraṃ, tattu savikāram . tadevaṃ svarūpaṃ

jñānaṃ satyamityuktam . kīdṛśaṃ tat? aiśvaryādiṣaḍguṇatvena bhagavac

chabdaḥ saṃjñā yasya . yacca jñānaṃ vāsudevaṃ vadanti . tatprāptiśca

mahatsevāṃ vinā na bhavatītyāha he rahūgaṇa . etajjñānaṃ tapasā puruṣo

na yāti ijyayā vaidikakarmaṇā nirvapaṇādannādisaṃvibhāgena gṛhādvā

tannimittaparopakāreṇa chandasā vedābhyāsena jalāgnyādibhirupāsitair

ityeṣā .

atra brahmatvādinā jīvasvarūpaṃ sūkṣmatvādidharmakaṃ jñānamapi

nirastaṃ veditavyam ..

..5.12.. śrībrāhmaṇo rahūgaṇam ..185..

[186]

tadevaṃ satsaṅga eva tatsāmmukhye dvāramityuktam . te ca santastat

sammukhā evātra gṛhyante . na tu vaidikācāramātraparā anupayogitvāt .

tatra yādṛśaḥ satsaṅgastādṛśameva sāmmukhyaṃ bhavatīti vaktuṃ teṣu

satsu ye mahāntasteṣāṃ dvaividhyamāha sārdhena .

mahāntaste samacittāḥ praśāntā

vimanyavaḥ suhṛdaḥ sādhavo ye .

ye vā mayīśe kṛtasauhṛdārthā

janeṣu dehambharavārtikeṣu ..

gṛheṣu jāyātmajarātimatsu

na prītiyuktā yāvadarthāśca loke .. [bhāgavatam 5.5.23]

ye samacittā nirviśeṣabrahmaniṣṭhāste mahāntasteṣāṃ śīlamāha

praśāntā ityādi . mahadviśeṣamāha ye veti . vāśabdaḥ pakṣāntare .

uttarapakṣatvādasyaiva śreṣṭhatvaṃ mayi kṛtaṃ siddhaṃ yatsauhṛdaṃ prema

tadeva arthaḥ puruṣārtho yeṣāṃ yathābhūtā ye te mahānta iti

pūrveṇānvayaḥ . yato mayi sauhṛdārthāstata eva deambhaaravārtikeṣu

viṣayavārtāniṣṭheṣu janeṣu tathā geheṣu jāyātmajabandhuvargayukteṣu

na prītiyuktāḥ, kintu yāvadarthaḥ yāvānarthaḥ śrībhagavad

bhajanānurūpaṃ prayojanaṃ tāvānartho dhanaṃ yeṣāṃ tathābhūtā ityarthaḥ .

ubhayormahattvaṃ ca mahājñānitvānmahābhāgavatatvācca, na tu dvayoḥ

sāmyābhiprāyeṇa . muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ [bhāgavatam

6.14.5] ityādyukteḥ . atra jñānamārge brahmānubhavino mahānto bhakti

mārge labdhabhagavatpremāṇo mahānta iti lakṣaṇasāmānyamiti jñeyam .

..5.5.. śryṛṣabhaḥ svaputrān ..186..

[187]

atra caivaṃ vivecanīyam . tattanmārge siddhā mahānto dvividhā darśitāḥ .

atra ca jñānasiddhāḥ . dehaṃ ca naśvaramavasthitamutthitaṃ vā siddho na

paśyati yato'dhyagamatsvarūpam [bhāgavatam 11.13.35] ityādau varṇitāḥ . (page 94)

atra bhaktasiddhāstrividhāḥ . prāptabhagavatpārṣadadehā nirdhūta

kaṣāyā mūrcchitakaṣāyāśca . yathā śrīnāradādayaḥ śrīśukādayaḥ prāg

janmagatanāradādayaḥ .

prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum .

ārabdhakarmanirvāṇo nyapatatpāñcabhautikaḥ .. [bhāgavatam 1.6.29] ityādau .

svasukhanibhṛtacetāstadvyudastānyabhāvo'pyajitaruciralīlākṛṣṭasāraḥ

[bhāgavatam 12.12.52] ityādau .

hantāsmin janmani bhavān

mā māṃ draṣṭumihārhati .

avipakvakaṣāyāṇāṃ

durdarśo'haṃ kuyoginām .. [bhāgavatam 1.6.22] ityādau ca prasiddheḥ .

śrīnāradasya pūrvajanmani sthitakaṣāyasya prema varṇitaṃ svayameva .

premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ .

ānandasamplave līno nāpaśyamubhayaṃ mune .. [bhāgavatam 1.6.18] ityādau .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.