Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 73 страница



iti tasyāḥ sāmrājyamabhipretam . anantaraṃ ca vakṣyate na kiñcitsādhavo

dhīrāḥ [bhāgavatam 11.20.34] iti . ataḥ sāmrājyajñāpanayā tāṃ vinā karmajñāne api

na sidhyata iti ca jñāpitam . tadevamananyabhaktyadhikāre hetuṃ śraddhā

mātramuktvā sa yathā bhajettathā śikṣayati sa śraddhālurviśvāsavān .

prīto jātāyāṃ rucāvāsaktaḥ . dṛḍhaniścayaḥ sādhanādhyavasāyabhaṅga

rahitaḥ san sahasā tyaktum (page 82) asamarthatvātkāmān juṣamāṇaśca

garhayaṃśca . garhaṇe hetuḥ duḥkhodarkān śokādikṛduttarakālāniti .

atra kāmā apāpakarā eva jñeyāḥ . śāstre kathañcidapy

anyānuvidhānāyogāt . pratyuta

parapatnīparadravyaparahiṃsāsu yo matim .

na karoti pumān bhūpa toṣyate ten keśavaḥ .. [Viড় 3.8.14]

iti viṣṇupurāṇavākyādau karmārpaṇātpūrvameva tanniṣedhāt . atraiva

ca niṣkāmakarmaṇyapi yadyanyanna samācaret [bhāgavatam 11.20.10] iti

vakṣyamāṇaniṣedhāt . karmaparityāgavidhānena sutarāṃ duṣkarma

parityāgapratyāsatteḥ . viṣṇudharme

maryādāṃ ca kṛtāṃ tena yo bhinatti sa mānavaḥ .

na viṣṇubhakto vijñeyaḥ sādhudharmārcito hariḥ ..

iti vaiṣṇaveṣvapi tanniṣedhāt .

yatpādasevābhirucistapasvinām

aśeṣajanmopacitaṃ malaṃ dhiyaḥ .

sadyaḥ kṣiṇotyanvahamedhatī satī

yathā padāṅguṣṭhaviniḥsṛtā sarit .. [bhāgavatam 4.21.31]

ityatra sadyaḥśabdaprayogeṇa jātamātrarucīnām

yadā necchati pāpāni yadā puṇyāni vāñchati .

jñeyastadā manuṣyeṇa hṛdi tasya hariḥ sthitaḥ .. iti viṣṇudharme .

niyamena vikarma ya cotpatitaṃ kathañciddhunoti sarvaṃ hṛdi sanniviṣṭaḥ

[bhāgavatam 11.5.38] ityatrāpi kathañcitśabdaprayogeṇa labdhabhaktīnāṃ ca svatas

tatpravṛttyayogāt . nāmno balādyasya hi pāpabuddhirna vidyate tasya

yamairhi śuddhiḥ iti pādme nāmāparādhabhañjanastotrādau haribhakti

balenāpi tatpravṛttāvaparādhāpātācca . api cetsudurācāraḥ [gītā 9.30] iti

tu tadanādaradoṣapara eva, na tu durācāratāvidhānaparaḥ . kṣipraṃ

bhavati dharmātmā [gītā 9.31] ityanantaravākye durācāratāpagamasya

śreyastvanirdeśāditi ..

..11.20.. śrībhagavān ..172..

[173]

nanvevaṃ kevalānāṃ karmajñānabhaktīnāṃ vyvasthoktā . nityanaimittikaṃ

karma tu sarveṣvāvaśyakaṃ, tarhi sāṅkarye kathaṃ śuddhe jñānabhaktī

pravarteyātāṃ tadetadāśaṅkya tayoḥ karmādhikāritāṃ vārayati .

tāvatkarmāṇi kurvīta na nirvidyeta yāvatā .

matkathāśravaṇādau vā śraddhā yāvanna jāyate .. [bhāgavatam 11.20.9]

karmāṇi nityanaimittikādīnīti ṭīkā ca . ataeva

śrutismṛtī mamaivājñe yaste ullaṅghya vartate .

ājñācchedī mama dveṣī madbhakto'pi na vaiṣṇavaḥ ..

ityuktadoṣo'pyatra nāsti ājñākaraṇāt . pratyuta tayorapi nirveda

śraddhayostatkaraṇa evājñābhaṅgaḥ syāt . yathā ca vyākhyātamājñāyaiva

guṇān doṣān [bhāgavatam 11.11.32] ityasya (page 83) ṭīkāyāṃ bhaktidārḍhyena

nivṛttādhikāratayā santyajyeti . nivṛttādhikāritvaṃ coktaṃ śrīkarabhājanena

devarṣibhūtāptanṛṇāṃ pitṝṇāṃ

na kiṅkaro nāyamṛṇī ca rājan .

sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ

gato mukundaṃ parihṛtya kartam .. [bhāgavatam 11.5.41]

iti teṣāṃ na kiṅkaraḥ kintu śrībhagavata eva ityanadhikāritvam . kartaṃ

kṛtyam . kartaṃ bhedamityarthe tato devatādīnāṃ svātantryamiti yāvat .

evamevoktaṃ gāruḍe

ayaṃ devo munirvandya eṣa brahmā bṛhaspatiḥ .

ityākhyā jāyate tāvadyāvannārcayate harim .. [ṅarড় 1.235.20]

na ca vikarmaprāyaścittarūpaṃ karmāntaraṃ kartavyaṃ tasya taccharaṇasya

vikarmapravṛttyabhāvāt . kathañcidāpatite'pi vikarmaṇi tad

anusmaraṇenaiva prāyaścittasyāpyānuṣaṅgikasiddhirityapyuktam

anantarapadyenaiva

svapādamūlaṃ bhajataḥ priyasya

tyaktānyabhāvasya hariḥ pareśaḥ .

vikarma yaccotpatitaṃ kathañcid

dhunoti sarvaṃ hṛdi sanniviṣṭaḥ .. [bhāgavatam 11.5.42] iti .

tyakto'nyatra devatāntare bhagavatīva bhāvo bhaktiryeneti vyākhyeyam . atra

karmaparityāgahetutvenābhidhānātśraddhāśaraṇāpattyoraikārthyaṃ

labhyate, tacca yuktam . śraddhā hi śāstrārthaviśvāsaḥ . śāstraṃ ca tad

aśaraṇasya bhayaṃ taccharaṇasyābhayaṃ vadati . tato jātāyāḥ śraddhāyāḥ

śaraṇāpattireva liṅgam . na ca vedādīnāṃ tarpaṇamātratātparyeṇāpi

pṛthakpṛthagārādhanaṃ kartavyam . yathā tarormūlaniṣecanena [bhāgavatam

4.31.12] ityādau tatpaunaruktyaprāpteḥ . na ca tyaktakarmaṇo madhye

vighnasthagitāyāmapi bhaktau tattyāgānutāpo yujyate tyaktvā sva

dharmaṃ [bhāgavatam 1.5.17] ityādyukteḥ . śrīgītāsu

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja .

ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ .. [gītā 18.66]

ityasya devarṣibhūtāptanṝṇāṃ [bhāgavatam 11.5.37] ityādidvayenaikārthyaṃ

dṛśyate . ato bhaktyārambha eva tu svarūpata eva karmatyāgaḥ kartavyaḥ .

parityajyetyatra pariśabdasya hi tathaivārthaḥ . gautamīye ca

na japo nārcanaṃ naiva dhyānaṃ nāpi vidhikramaḥ .

kevalaṃ satataṃ kṛṣṇacaraṇāmbhojabhāvinām .. [ṅautamīyaṭ33.57]

manmanā bhava madbhakto madyājī māṃ namaskuru . [gītā 9.34] ity

ādinā cānanyāmeva bhaktimupadideśa . yathā viṣṇupurāṇe'pi bharatam

uddiśya

yajñeśācyuta govinda mādhavānanta keśava .

kṛṣṇa viṣṇo hṛṣīkeśetyāha rājā sa kevalam .

nānyajjagāda maitreya kiñcitsvapnāntareṣvapi .. [Viড় ?]

atra vacanāntarasyānavakāśāt . sutarāmeva tadvacanamayakarmāntara

parityāgo'ṅgīkṛtaḥ . kathañcit(page 84) kriyamāṇamapi tannāmnaiva

kṛtamityavagateśca sarvatra tadīkṣaṇācchuddhabhaktitvam

evāṅgīkṛtam . yathoktaṃ pādme

sarvadharmojjhitā viṣṇornāmamātraikajalpakaḥ .

sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dharmikāḥ .. [ড়dmaড় 6.71.99] iti .

tasmānmatāntareṇāpyucitaḥ śraddhāvato'nanyabhaktyadhikāraḥ karmādy

anadhikāraśceti . kintu śraddhāsadbhāva eva kathaṃ jāyate iti vicāryam .

tatra ca liṅgatvena pūrvaṃ śaraṇāpattirupadiṣṭaiva . yasmācca śaraṇāpattau

vakṣyamāṇāni ānukūlyasya saṅkalpaḥ ityādīni liṅgāni . tathā vyavahāra

kārpaṇyādyabhāvo'pi śraddhāliṅgaṃ jñeyam . śāstraṃ hi tathaiva śraddhām

utpādayati .

ananyāścintayanto māṃ ye janāḥ paryupāsate .

teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham .. [gītā 9.22]

kiṃ ca śraddhāvataḥ puruṣasya bhagavatsambandhidravyajātiguṇa

kriyāṇāṃ śāstre śrūyamāṇeṣvaihikavyavahārikaprabhāveṣvapi na

kathañcidanāśvāso bhavati . tatastāsu prākṛtadravyādisādhāraṇadṛṣṭyā

doṣaviśeṣānusandhānato na kadācidapravṛttiḥ syāt . te ca tādṛśa

prabhāvāḥ

akālamṛtyuśamanaṃ sarvavyādhivināśanam .

sarvaduḥkhopaśamanaṃ haripādodakaṃ smṛtam .. [ṇārড় 37.16] ityādayaḥ .

kecittu tatra śraddhāvanto'pi svāparādhadoṣeṇa samprati tatphalaṃ

nodeṣyatīti sthagitāyante . yattu yaḥ smaretpuṇḍarīkākṣaṃ sa

bāhyābhyantaraśuciḥ ityādau śraddadhānā api snānādikamācaranti . tat

khalu śrīmannāradavyāsādisatparamparācāragauravādeva . anyathā tad

atikrame'pyaparādhaḥ syāt . te ca tathā maryādāṃ lokasya kadaryavṛttyādi

nirodhāyaiva sthāpitavanta iti jñeyam .

kiṃ ca, jātāyāṃ śraddhāyāṃ siddhe vāsiddhau ca svarṇasiddhilipsoriva sadā

tadanugaticeṣṭaiva syāt . siddhiścātrāntaḥkaraṇakāmādidoṣakṣayakāri

paramānandaparamākāṣṭhāgāmiśrīharisphuraṇarūpaiva jñeyā . tasyāṃ

svārthasādhanānupravṛttau ca dambhapratiṣṭhādilipsādimayaceṣṭā

leśo'pi na bhavati . na teṣāṃ sutarāṃ jñānapūrvakaṃ mahad

avajñādayo'parādhāścāpatanti, virodhādeva . ataeva citraketoḥ śrī

mahādevāparādhaḥ tasya svaceṣṭāntareṇācchannasvabhāvasya bhāgavata

tattvajñānādeva mantavyaḥ . yadi vā śraddhāvato'pi prārabdhādivaśena

viṣayasambandhābhyāso bhavati . tathāpi tadbādhayā viṣayasambandha

samaye'pi dainyātmikā bhaktirevocchalitā syāt . yathoktaṃ juṣamāṇaśca

tān kāmān duḥkhodarkāṃśca garhayet [bhāgavatam 11.14.17] ityatra bādhyamāno'pi

madbhaktaḥ [bhāgavatam 11.14.18] ityādau ca .

api cetsudurācāraḥ [gītā 9.30] ityādyuktasyānanyabhāktvena lakṣitā tu

yā śraddhā sā khalu ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ [gītā

17.1] itivallokaparamparāprāptā, na tu śāstrāvadhāraṇajātā . śāstrīya

śraddhāyāṃ tu jātāyāṃ sudurācāratvāyogaḥ syāt . parapatnīparadravya

[Viড় 3.8.14] (page 85) ityādiviṣṇutoṣaṇaśāstravirodhāt . maryādāṃ kṛtāṃ

tena ityādinā tadbhaktatvavirodhācca . na tu sā durācāratā tadbhakti

mahimaśraddhākṛtaiva . apiśabdena durācāratvasya heyatvavyañjanāt .

tathā kṣipraṃ bhavati dharmātmā ityuttarāpratipatteḥ . nāmno balādyasya

hi pāpabuddhiḥ ityādināparādhāpātācca .

tataḥ sā śraddhā na śāstrīyabhaktyadhikāriṇāṃ viśeṣaṇatve praveśanīyā,

kintu bhaktipraśaṃsāyāmeva . tādṛśyāpi śraddhayā bhakteḥ sattvahetutvaṃ

na tu devāntarayajanavat . ye śāstravidhimutsṛjya [gītā 17.1] ityādāv

evoktamanyādṛśatvamiti .

asyāḥ śraddhāyāḥ pūrṇatāvasthā tu brahmavaivarte

kiṃ satyamanṛtaṃ ceti vicāraḥ sampravartate .

vicāre'pi kṛte rājannasatyaparivarjanam .

siddhaṃ bhavati pūrṇā syāttadā śraddhā mahāphalā ..

tadevaṃlaksaṇeṣu śraddhotpattilakṣaṇeṣu satsu vidhīyate . matkathā

śravaṇādau vā [bhāgavatam 11.20.9] ityādi ca . ataevānadhikāryadhikāriviṣayatva

vivakṣayaiva śrībhagavannāradayorvākye vyavatiṣṭhate

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām .

joṣayetsarvakarmāṇi vidvān yuktaḥ samācaran .. [gītā 3.26] ityādi .

jugupsitaṃ dharmakṛte'nuśāsataḥ

svabhāvaraktasya mahān vyatikramaḥ .

yadvākyato dharma itītaraḥ sthito

na manyate tasya nivāraṇaṃ janaḥ .. [bhāgavatam 1.5.15] iti ca .

evamajitavākyaṃ ca tadadhikāriviṣayameva

svayaṃ niḥśreyasaṃ vidvānna vaktyajñāya karma hi .

na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ .. iti .

atra yadyapyadhikāritāyāṃ śraddhaiva hetuḥ sā cājñasya na sambhavatīti

naitattadviṣayaṃ syāt . tathāpi kathamapi prācīnasaṃskāravitarkeṇa tad

adhikāritvanirṇayānna doṣa iti jñeyam . anyathopadeṣṭureva doṣāpātaḥ

syāt . aśraddadhāne vimukhe'pyaśṛṇvati yaścopadeśaḥ iti

vakṣyamāṇāparādhaśravaṇāt .

atha prakṛtamanusarāmaḥ . tadevaṃ yogatrayaṃ tadadhikārahetuścoktvā

karmaṇo'pi yathā bhagavatsammukhyarūpatvaṃ syāttathāha

svadharmastho yajan yajñairanāśīḥkāma uddhava .

na yāti svarganarakau yadyanyanna samācaret ..

asmiŸ loke vartamānaḥ svadharmastho'naghaḥ śuciḥ .

jñānaṃ viśuddhamāpnoti madbhaktiṃ vā yadṛcchayā .. [bhāgavatam 11.20.1213]

anāśīḥ kāmo'phalakāmaḥ . anyanniṣiddh॰॰ . narakayānaṃ hi dvidhaiva

bhavati vihitāntikramānniṣiddhācaraṇādvā . ataḥ svadharmasthatvān

niṣiddhavarjanācca narakaṃ na yāti . aphalakāmatvānna svargamapīty

arthaḥ . kintvasmin loke asminneva dehe anagho niṣiddhaparityāgī . ataḥ

śucirnivṛttarāgādimalaḥ . yadṛcchayeti kevalajñānādapi bhakte

durlabhatāṃ dyotayatītyeṣā .(page 86)

atrāphalakāmatvaṃ kevaleśvarājñābuddhyā kurvāṇatvam . atra jñānisaṅge

sati tanmātratvameva bhagavadarpaṇaṃ bhavet . bhaktasaṅge tu

satoṣamayatvamato yadṛcchayeti pūrvavadbhaktasaṅgatatkṛpālakṣaṇaṃ

bhāgyaṃ bodhitam . yaduktametāvāneva yajatām [bhāgavatam 2.3.11] ityādi . tad

evaṃ karmārpaṇakevalajñānakevalabhaktayo'dhikāribhedena

vyavasthāpitāḥ .

ataḥ svādhikārānusāreṇaiva sthātavyamityāha

sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ [bhāgavatam 11.21.2] spaṣṭam .

..11.21.. śrībhagavān ..175..

[176]

tatra sāmmukhyadvārabhūtasya karmaṇaḥ sākṣātsāmmukhyarūpajñāna

bhaktyudayaparyantatvātsvayameva tābhyāṃ nyakkāraḥ . tatra sākṣāt

sāmmukhye ca nirviśeṣasāmmukhyaṃ jñānam . saviśeṣasyāpi tattvasya

bhagavattvaṃ paramātmatvaṃ ceti mukhyamāvirbhāvadvayamiti . saviśeṣa

sāmmukhyarūpāyā bhaktestu mukhyaṃ bhedadvayaṃ ca bhagavan

niṣṭhatvaṃ paramātmaniṣṭhatvaṃ ca . tadetattrayaṃ tatra śrīgītāsūktam .

tatra akṣaraṃ brahma paramam [gītā 8.3] ityakṣaraśabdena pūrvoktaṃ

brahma . tatsāmmukhyarūpaṃ jñānātmakamupāsanaṃ cottaroktaṃ yathā

yadakṣaraṃ vedavido vadanti [gītā 8.11] ityādi . yathā paramātmānamapi

puruṣaścādhidaivatam [gītā 8.4] iti, adhiyajño'hamevātra dehe dehabhṛtāṃ

vara [gītā 8.4] iti ca, virāḍvyaṣṭirūpādhiṣṭhānadvayabhedena bhinna

prāyamuktvā bhaktirītidvayī tayorekaprāyā darśitā . abhyāsayoga

yuktena [gītā 8.8] ityādinaikā . kavipurāṇamanuśāsitāram [gītā 8.9] ity

ādinānyā . tathā matśabdoktaśrīkṛṣṇākhyasya bhagavadbhaktiprakāśaś

cāyam

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ .

tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ .. [gītā 8.14]

tadetatsāmmukhyatrayaṃ śrīkapiladevenāpyuktam .

jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān .

dṛśyādibhiḥ pṛthagbhāvairbhagavāneka īyate .. [bhāgavatam 3.32.26] iti .

dṛśirjñānaṃ pṛthakparamparamanyādṛśo bhāvo bhāvanā . yeṣyu

tathāvidhairjñānādibhireka eva paripūrṇasvarūpaguṇaḥ paraṃ brahmeyate

paramātmeyate bhagavāṃśceyate . tatra jñānena parabrahmatayā jñāyate .

bhaktiviśeṣeṇa paramātmatayā pūrṇayā bhaktyā bhagavattayeti jñeyam .

parabrahmaṇaḥ svarūpalakṣaṇaṃ jñānamātramiti paramātmana īśvaraḥ

pumāniti . bhagavato bhagavānityeva . vivṛtaṃ caitatsāmmukhyatrayaṃ

bhagavatparamātmasandarbhayoḥ . brahmaṇaḥ tathāpi bhūman [bhāgavatam 10.14.6]

ityādinā . paramātmanaḥ kecitsvadehāntarhṛdayāvakāśe prādeśamātraṃ

puruṣaṃ vasantam [bhāgavatam 2.2.8] ityādinā . bhagavato bhaktiyogena manasi

[bhāgavatam 1.7.4] ityādinā ca .

tathā ca yadyapi sāmmukhyatvenāviśiṣṭaṃ jñānāditrayamapi tad

vaimukhyapratiyogi bhavet . tathāpi (page 87) śreyaḥsṛtiṃ bhaktimudasya

te vibho [bhāgavatam 10.14.4] ityādinā bhaktiṃ vinā kevalajñānasyākiñcitkaratvāt

tatrāpi ca tasmānmadbhaktiyuktasya [bhāgavatam 11.20.31] ityādau bhaktestan

nirapekṣatvātyatkarmabhiryattapasā [bhāgavatam 11.20.32] ityādāvānusaṅgika

sarvaphalatvācca jñānamapi nyakkṛtam .

tato'vaśiṣṭāyāṃ saviśeṣopāsanarūpāyāṃ, bhaktau ca śrīviṣṇurūpam

abahumanyamānāḥ kecinnirākāreśvarasya vopāsanāṃ yāṃ manyante sāpi

nyakkṛtāsti . yato hiraṇyakaśiporapi nitya ātmāvyayaḥ śuddhaḥ [bhāgavatam 7.2.18]

ityāditadvākyena yadṛcchayeśaḥ sṛjatīdamavyayaḥ [bhāgavatam 7.2.34] ityāditad

udāhṛtetihāsavākyena tatkṛtabrahmastavena ca brahmajñānaṃ

nirākāreśvarajñānamanyākāreśvarajñānaṃ tasyāstīti varṇyate . śrīviṣṇau

devatāsāmānyadṛṣṭernindyate ca sa iti . tathānyatrāhaṃgrahopāsanā ca

nyakkṛtā, pauṇḍrakavāsudevādau yadubhiriva śuddhabhaktair

upahāsyatvāt . sālokyasārṣṭisārūpya [bhāgavatam 3.29.11] ityādiṣu tatphalasya

heyatayā nirdeśāt . taduktaṃ śrīhanumatā ko mūḍho dāsatāṃ prāpya

prābhavaṃ padamicchati iti . tadetatsarvamabhipretyniṣkiñcanāṃ bhaktim

eva tādṛśabhaktapraśaṃsādvāreṇa sarvordhvamupadiśati,

na kiñcitsādhavo dhīrā bhaktā hyekāntino mama .

vāñchantyapi mayā dattaṃ kaivalyamapunarbhavam .. [bhāgavatam 11.20.34]

ṭīkā ca dhīrā dhīmanto yato mamaikāntino mayyeva prītiyuktāḥ . ato

mayā dattamapi na gṛhṇanti, kiṃ punarvaktavyaṃ na vāñchantītyarthaḥ .

apunarbhavamātyantikakaivalyamityeṣā .

īdṛśāmekāntināmeva paramamahimā gāruḍe

brāhmaṇānāṃ sahasrebhyaḥ satrayājī viśiṣyate .

satrayājisahasrebhyaḥ sarvavedāntapāragaḥ ..

sarvavedāntavitkoṭyāṃ viṣṇubhakto viśiṣyate .

vaiṣṇavānāṃ sahasrebhyaḥ ekāntyeko viśiṣyate .. iti .

yasmādevaṃ sarvānandātikramaliṅgena paramānandasvarūpāsau bhaktis

tasmāttatra svabhāvata eva pravṛttirguṇaḥ . tathābhūtāmapi tanmādhurīṃ

svadoṣeṇānubhavitumasamarthānāṃ tu kevalavidhiniṣedhasambhavaguṇa

doṣadṛṣṭyaivapravṛttirapi pūrvāpekṣayā doṣa eva . yathoktametat

pūrvādhyāye śamo manniṣṭhatābuddhiḥ [bhāgavatam 11.19.33] ityādau, sākṣād

bhakterapi vidhānāvidhānayorguṇadoṣatāṃ kiṃ varṇitena bahunā [bhāgavatam

3.29.11] ityantena granthena pratipādya guṇadoṣadṛśirdoṣo guṇastūbhaya

varjitaḥ [bhāgavatam 11.19.43] iti . ataeva labdhatanmādhuryānubhāvanāṃ tadvidhi

niṣedhakṛtaguṇadoṣau nasta evetyāha na mayyekāntabhaktānāṃ guṇa

doṣodbhavā guṇāḥ [bhāgavatam 11.20.36] .

ṭīkā ca guṇadoṣairvihitapratiṣiddhairudbhavā yeṣāṃ te guṇāḥ puṇya

pāpādaya ityeṣā .

..11.20.. śrībhagavān ..177..

[178]

iyamakiñcanākhyā bhaktireva jīvānāṃ svabhāvata ucitā . svābhāvikatad



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.