Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 72 страница



pūrveṇa maṅgalena mahatā puṇyeneti ṭīkā ca .

[160]

vyatirekeṇāha

anyathā mriyamāṇasya nāśucervṛṣalīpateḥ .

vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati .. [bhāgavatam 6.2.33]

spaṣṭam ..6.2.. śrīmānajāmilaḥ ..159160..

[161]

yattu śrībharatasya mṛgaśarīraṃ tyajato nāmāni gṛhītvāpi śarīrāntara

prāptistatrāpi sākṣādbhāvaprāptireva tādṛśānāṃ hṛdi sadāvirbhāvāt .

evamajāmilasya pūrvaśarīrasthitāvapi jñeyam . tato maraṇasamaye sakṛd

bhajanasyānantarameva kṛtārthatvaprāpaṇe vyabhicāro na syāt . ataevāha

etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā .

bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ .. [bhāgavatam 2.3.11]

ṭīkā ca etāvāneva janmano lābhaḥ phalam . tamāha nārāyaṇasmṛtiriti .

sāṅkhyādibhiḥ sādhya iti teṣāṃ svātantryeṇa lābhatvaṃ vārayati . ante ca

smṛtiḥ paro lābho na tanmahimā vaktuṃ śakyate ityeṣā .

nāmakaumudīkāraiścāntimapratyayo'bhyarhita ityuktam ..

..2.1.. śrīśukaḥ ..161..

[162]

ataevājāmilasyānyadāpi putropacāritaṃ nārāyaṇanāma gṛhṇataḥ

prayāṇe cāprayāṇe ca yannāma smaratāṃ nṝṇām .

sadyo naśyati pāpaugho namastasmai cidātmane ..

iti pādmadevadyutistotrānusāreṇa jarāmaraṇadaśāyāmapi sakala

kaśmalanirasanāni tava guṇakṛtanāmadheyāni [bhāgavatam 5.3.14] iti pañcamokta

sthitāpiśabdena ca prathamanāmagrahaṇādeva kṣīṇasarvapāpasyāpi

maraṇe yannāmagrahaṇaṃ tatpraśaṃsaiva śrūyate . tatrāpyāvṛttyā

athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam .

yadasau bhagavannāma mriyamāṇaḥ samagrahīt .. [bhāgavatam 6.2.13]

ityādi . aśeṣaśabdo'tra vāsanāparyantaḥ . aghaśabdaścāparādhaparyanta

iti . atra maraṇe sarveṣāṃ dainyādayo'pi śrībhagavatkṛpātiśayadvāramiti

draṣṭavyam .

..6.1.. śrīviṣṇudūtāḥ yamadūtān ..162..

[163]

tadevamadhikāriviśeṣaṃ prāpyaiva tattatphalodayo draṣṭavyaḥ . yathaiva

pūrvamudāhṛtam . yathā ca jātaruciṃ prāpya (page 76)

tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ paramamaṅgalam .

karṇapīyūṣamāsādya tyajantyanyaspṛhāṃ janāḥ .. [bhāgavatam 11.6.44]

ataevoktam

na krodho na ca mātsaryaṃ na lobho na śubhā matiḥ .

bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottama .. iti ..

..11.6.. śrīmaduddhavaḥ ..163..

[164]

jātapremāṇaṃ prāpya

naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate .

pibantaṃ tvanmukhāmbhoja cyutaṃ harikathāmṛtam .. [bhāgavatam 10.1.13]

spaṣṭam ..10.1.. śrīrājā ..164..

[165]

vyākhyāte yathā kathañcidbhajanasamyagbhajanāvṛttī . tadevaṃ bhagavad

arpitadharmādisādhyatvāttāṃ vinānyeṣāmakiñcitkaratvāttasyāḥ svata eva

samarthatvātsvaleśena svābhāsādināpi paramārthaparyantaprāpakatvāt

sarveṣāṃ varṇānāṃ nityatvātsākṣādbhaktirūpaṃ tatsāmmukhyam

evātrābhidheyaṃ vastviti sthitam . iyameva kevalatvādananyatākhyā .

ananyāścintayanto māṃ ye janāḥ paryupāsate .

teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ..

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ .

te'pi māmeva kaunteya yajantyavidhipūrvakam .. [gītā 9.2223]

iti vākyadvaye'nvayavyatirekoktyā . ananyatvaṃ nāma hyanyopāsanā

rāhityena tadbhajanamucyate . itthamevāṅgīkṛtam api cetsudurācāro

bhajate māmananyabhāk [gītā 9.30] ityādau . tasyāśca mahādurbodhatvaṃ

mahādurlabhatvaṃ coktam dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai

vidurṛṣayo nāpi devāḥ [bhāgavatam 6.3.19] ityādau, ye'bhyarthitāmapi ca no nṛ

gatiṃ prapannā [bhāgavatam 3.15.24] ityādau ca .

tadevaṃ tasyāḥ śravaṇādirūpāyāḥ sākṣādbhakteḥ sarvavighnanivāraṇa

pūrvakasākṣādbhagavatpremaphaladatve sthite paramadurlabhatve ca saty

anyakāmanayā ca nābhidheyatvam . tathā caturthe

taṃ durārādhyamārādhya satāmapi durāpayā .

ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ .. [bhāgavatam 4.24.55] iti .

tanmātrakāmanāyāṃ ca bhakterevākiñcanatvamakāmatvaṃ ca

saṃjñāpitam .

matto'pyanantātparataḥ parasmāt

svargāpavargādhipaterna kiñcit .

yeṣāṃ kimu syāditareṇa teṣām

akiñcanānāṃ mayi bhaktibhājām .. [bhāgavatam 5.5.25]

iti śryṛṣabhadevavākyāt . akāmaḥ sarvakāmo vā ityādeśca . tathā iyam

evaikāntitetyucyate

ekāntino yasya na kañcanārthaṃ

vāñchanti ye vai bhagavatprapannāḥ [bhāgavatam 8.3.20] iti gajendravākyam .

(page 77)

evaṃ pralobhyamāno'pi

varairlokapralobhanaiḥ .

ekāntitvādbhagavati

naicchattānasurottamaḥ .. [bhāgavatam 7.9.55] iti nāradavākyācca .

ataevoktaṃ gāruḍe

ekāntena sadā viṣṇau yasmādeva parāyaṇāḥ .

tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ .. [ṅarড় 1.231.14] iti .

eṣaivopadiṣṭā śrīgītopaniṣatsu

bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna .

jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ..

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ .

nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava .. [gītā 11.5455]

matkarma śravaṇakīrtanādi . ahameva paramaḥ sādhanatvena sādhyatvena

ca yasya . ataeva sādhanasādhyāntarasaṅgavivarjita iti vyākhyeyam . imām

eva bhaktimāha

tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ .

bhajatānīhayātmānamanīhaṃ harimīśvaram .. [bhāgavatam 7.7.48]

yadapāśrayā yadadhīnāḥ . taṃ harimityanvayaḥ . anīhayā kāmanā

tyāgena . anīhaṃ tathaiva kāmanāśūnyam . icchākāṅkṣāspṛhehātṛṅity

amaraḥ .

..7.7.. śrīprahlādo'surabālakān ..165..

[166]

tathaivobhayoḥ kāmanāśūnyatvaṃ svayamevāha

āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ .

na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ ..

ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ .

nānyathehāvayorartho rājasevakayoriva .. [bhāgavatam 7.10.5]

spaṣṭam ..7.10.. śrīprahlādaḥ śrīnṛsiṃhadevam ..166..

[167]

evamevāha

naivātmanaḥ prabhurayaṃ nijalābhapūrṇo

mānaṃ janādaviduṣaḥ karuṇo vṛṇīte .

yadyajjano bhagavate vidadhīta mānaṃ

taccātmane pratimukhasya yathā mukhaśrīḥ .. [bhāgavatam 7.9.11]

ayaṃ prabhurātmano mānaṃ janānnijabhaktānna vṛṇīte necchati . tatra

heturnijasya bhaktasyaiva lābhena pūrṇaḥ paramasantuṣṭaḥ . hetvantaraṃ

karuṇaḥ pūjārthaṃ tatprayāsādāvasahiṣṇuḥ . kathambhūtājjanād

aviduṣaḥ . pituragre bālakavattasyāgre na kiñcidapi jānataḥ . eṣā svasya

janaikavargatvena dainyoktiḥ yadvā tadāveśenānyatkiñcidapi na jānata ity

arthaḥ . ubhayatra pakṣe'pi tacca tasya kāruṇyaheturiti bhāvaḥ . tarhi kiṃ

janastasya pūjāṃ na kuruta ityāśaṅkyāha yaditi . sa ca (page 78) jano yaṃ

yaṃ mānaṃ bhagavate vidadhīta sampādayati sa sarvo'pyātmārthameva . tat

sambhāvanāmātreṇaiva svasammānanābhimananātsukhaṃ manyamānas

tanmānaṃ karotyevetyarthaḥ . tatsammānamātreṇa svasammānaśca .

tadekajīvanasya tajjanasya yukta eveti dṛṣṭāntamāha yathā mukhe yā

śobhā kriyate tanmātrameva pratimukhasya śobhaiva bhavati nānyaditi ..

..7.9.. śrīprahlādaḥ śrīnṛsiṃham ..167..

[168]

ataevāha

nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ .

prīṇanāya mukundasya na vṛttaṃ na bahujñatā ..

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca .

prīyate'malayā bhaktyā hariranyadviḍambanam .. [bhāgavatam 7.7.5152]

amalayā niṣkāmayā viḍambanaṃ naṭanamātram . ataḥ sakāmabhaktasyāpi

bhakternaṭanamātratvāt . yathā pareṣāmapi naṭānāṃ kvacittad

anukaraṇaṃ tathaiveti . tatra sakāmatvamaihikaṃ pāralaukikaṃ ceti dvividhaṃ

tatsarvameva niṣidhyate . śrīnāgapatnīvacanādau na pārameṣṭhyaṃ na

mahendradhiṣṇyamityādinā . tasmādvaivasvatamanuputrasya pṛṣadhrasya

tu mumukṣorapi ekāntitvavyapadeśo gauṇa eva boddhavyaḥ .

mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ .

tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ .. [bhāgavatam 7.10.2]

ityatra śrīprahlādavākye mumukṣā tu kāmatyāgecchaiva .

yadi dāsyasi me kāmān varāṃstvaṃ varadarṣabha .

kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam .. [bhāgavatam 7.10.7] iti

vakṣamāṇāt .

bhaktiyogasya tatsarvamantarāyatayārbhakaḥ [bhāgavatam 7.10.1] iti śrīnāradena

prāguktatvācca . evaṃ śrīmadambarīṣasya yajñavidhānamapi loka

saṅgrahārthakameva jñeyam . tamuddiśyāpyekāntabhaktibhāvenety

uktamasti . tatra caihikaṃ niṣkāmatvaṃ bhaktyā jīvikāpyupārjanaṃ yattad

abhāvamayamapi boddhavyam . viṣṇuṃ yo nopajīvati itgāruḍe śuddha

bhaktalakṣaṇam .

maunavrataśrutatapo'dhyayanasvadharma

vyākhyārahojapasamādhaya āpavargyāḥ .

prāyaḥ paraṃ puruṣa te tvajitendriyāṇāṃ

vārtā bhavantyuta na vātra tu dāmbhikānām .. [bhāgavatam 7.9.46]

iti śrīprahlādavākyavat . maunādaya evājitendriyāṇāṃ vārtā jīvanopāyā

bhavanti . dāmbhikānāṃ tu vārtā api bhavanti na vā dambhasyāniyata

phalatvādityarthaḥ . ataevoktaṃ

ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ .

ye tu necchantyapi paraṃ te svārthakuśalāḥ smṛtāḥ .. [bhāgavatam 6.18.74] iti .

(page 79)

paraṃ mokṣamapīti ṭīkā ca . tasmātsādhūktaṃ nālaṃ dvijatvamityādi .

..7.7.. śrīprahlādo'surabālakān ..168..

[169]

tato'syā eva bhakteḥ sarvaśāstrasāratvamāha

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam .

arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam ..

iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā .

kriyeta bhagavatyaddhā tanmanye'dhītamuttamam .. [bhāgavatam 7.5.2324]

śravaṇakīrtane tadīyanāmādīnāṃ smaraṇaṃ ca . pādasevanaṃ paricaryā .

arcanaṃ vidhyuktapūjā . vandanaṃ namaskāraḥ . dāsyaṃ taddāso'smīty

abhimānam . sakhyaṃ bandhubhāvena tadīyahitāśaṃsanam . ātma

nivedanaṃ gavāśvādisthānīyasya svadehādisaṅghātasya tadeka

bhajanārthaṃ vikrayasthānīyaṃ tasminnarpaṇaṃ, yatra tadbharaṇapālana

cintāpi svayaṃ na kriyate . udāhṛtāni caitāni prācīnaiḥ .

śrīviṣṇoḥ śravaṇe parīkṣidabhavadvaiyāsakiḥ kīrtane

prahlādaḥ smaraṇe tadaṅghribhajane lakṣmīḥ pṛthuḥ pūjane .

akrūrastvabhivandane kapipatirdāsye'tha sakhye'rjunaḥ

sarvasvātmanivedane balirabhūtkṛṣṇāptireṣāṃ parā .. [ড়dyāvalī 53]

iti navalakṣaṇāni yasyāḥ sā bhagavati tadviṣayikā . addhā sākṣādrūpāṃ

na tu karmādyarpaṇarūpā pāramparikī bhaktiriyam . tatrāpi śrīviṣṇāv

evārpitā tadarthamevedamiti bhāvitā . na tu dharmārthādiṣvarpitā .

evambhūtā cetkriyate tadā tena kartrā yadadhītaṃ taduttamaṃ manya ity

artham . tathā ca śrīgopālatāpanīśrutiḥ

bhaktirasya bhajanam . tadihāmutropādhinairāsyenaivāmuṣminmanaḥ

kalpanam . etadeva ca naiṣkarmyam .. [ṅṭū 1.14]

ataeva navalakṣaṇeti samuccayo nāvaśyakaḥ . ekenaivāṅgena

sādhyāvyabhicāraśravaṇāt . kvacidanyāṅgamiśraṇaṃ tu tathāpi bhinna

śraddhārucitvāt . tato navalakṣaṇaśabdena bhaktisāmānyoktyā tan

mātrānuṣṭhānaṃ vidhīyata iti jñeyam . tato navalakṣaṇatvaṃ cāsyā anyeṣām

apyaṅgānāṃ tadantarbhāvāduktam ..

..7.5.. śrīprahlādaḥ svapitaram ..169..

[170]

athāsyā akiñcanākhyāyā bhakteḥ sarvordhvabhūmikāvasthitiḥ . adhikāri

viśeṣaniṣṭhatvaṃ ca darśayituṃ prakriyāntaram . tatra paratattvasya

vaimukhyasya parihārāya yathākathañcitsāmmukhyamātraṃ kartavyatvena

labhyate . tacca tridhā nirviśeṣarūpasya tadīyabrahmākhyāvirbhāvasya

jñānarūpam . saviśeṣarūpasya ca tadīyabhagavadākhyāvirbhāvasya

bhaktirūpamiti dvayam . tṛtīyaṃ ca tasya dvayasyaiva dvāraṃ karmārpaṇa

rūpamiti . tadetattrayaṃ puruṣayogyatā bhedena vyavasthāpayituṃ loke

jñānakarmabhaktīnāmevopāyatvaṃ nānyeṣāmityanuvadati (page 80)

yogāstrayo mayā proktā nṝṇāṃ śreyovidhitsayā .

jñānaṃ karma ca bhaktiśca nopāyo'nyo'sti kutracit .. [bhāgavatam 11.20.6]

yogāḥ upāyāḥ . mayā śāstrayoninā śreyāṃsi muktitrivargapremāṇi . anena

bhakteḥ karmatvaṃ ca vyāvṛttam .

[171]

teṣvadhikārihetūnāha dvābhyām

nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu .

teṣvanirviṇṇacittānāṃ karmayogastu kāminām ..

yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān .

na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ .. [bhāgavatam 11.20.78]

iha eṣāṃ madhye nirviṇṇāmaihikapāralaukikaviṣayapratiṣṭhāsukheṣu

viraktānāmata eva tatsādhanabhūteṣu laukikavaidikakarmasu nyāsināṃ

tāni tyaktavatāmityarthaḥ . padadvayena dṛḍhajātamumukṣūṇām

atrābhipretam . eṣāṃ jñānayogaḥ siddhida ityuttareṇānvayaḥ . kāmināṃ tat

tatsukheṣu rāgiṇāmataeva teṣu karmasu anirviṇṇacittānāṃ tāni tyaktam

asamarthānāṃ karmayogaḥ siddhidaḥ tatsaṅkalpānurūpaphaladaḥ .

atha te vai vidantyatitaranti na devamāyām [bhāgavatam 2.5.45] ityādau tiryagjanā

api ityanena bhaktyadhikāre karmādivatjātyādikṛtaniyamātikramāt

śraddhāmātraṃ heturityāha yadṛcchayeti . yadṛcchayā kenāpi parama

svatantrabhagavadbhaktasaṅgatatkṛpājātamaṅgalodayena . yaduktaṃ

śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādi . tadetatpadyaṃ svayamevāgre

vyākhyāsyate dvābhyāṃ

jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu

veda duḥkhātmakaṃ kāmān parityāge'pyanīśvaraḥ

tato bhajeta māṃ prītaḥ śraddhālurdṛṭhaniścayaḥ

juṣamāṇaśca tān kāmān duḥkhodarkāṃśca garhayan .. [bhāgavatam 11.20.2728]

kathetyupalakṣaṇaṃ matkathādiṣu etadeva kevalaṃ paramaṃ śreya iti jāta

viśvāsaḥ . ataevānyeṣu karmasu udvignaḥ kintu vartamāneṣu prācīnapuṇya

karmaphalabhāgeṣu evambhūta ityāha vedeti .

tatastān vedetyādivyākhyā . tānna nirviṇṇo nātisakta ityevaṃlakṣaṇām

avasthāmārabhyaivetyarthaḥ . māṃ bhajeta madīyānanyākhyabhakty

adhikārī syāt, na tu jñānavajjāte samyagvairāgya eva tasyāḥ svataḥ

śaktimattvenānyanirapekṣatvādityarthaḥ anantaraṃ ca vakṣyate

tasmānmadbhaktiyuktasya yogino vai madātmanaḥ .

na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha ..

yatkarmabhiryattapasā jñānavairāgyataśca yat . [bhāgavatam 11.20.3132] ityādi .

na ca karmanirveda sāpekṣatvamāpatitam . sa tu bhakteḥ sarvottamatva

viśvāsena svata eva pravartate . nirviṇṇa ityanuvādamātram . ataeva yadyapi

jñānakarmaṇorapi śraddhāpekṣāstyeva (page 81) tāṃ vinā bahirantaḥ

samyakpravṛttyanupapattestathāpyatra śraddhāmātrasya kāraṇatvena

viśeṣatastadaṅgīkāraḥ . atrāpi ca tadapekṣā pūrvavatsamyakpravṛtty

arthaiva, tāṃ vinā ananyatākhyabhaktistathā na pravartate . kadācitkiñcit

pravṛttyā ca naśyatīti . ataeva na nirviṇṇo nātisaktaḥ [bhāgavatam 11.20.8] ity

asyānantaramapi matkathāśravaṇādau vā [bhāgavatam 11.24.9] ityatra śraddhāyāṃ

jātāyāmeva karmaparityāgo vihitaḥ . bhaktimātraṃ tu tāṃ vinā siddhyati .

sakṛdapi parigītaṃ śraddhayā helayā vā

bhṛguvara naramātraṃ tārayetkṛṣṇanāma . ityādau .

satāṃ prasaṅgānmama vīryasaṃvido

bhavanti hṛtkarṇarasāyanāḥ kathāḥ .

tajjoṣaṇādāśvapavargavartmani

śraddhā ratirbhaktiranukramiṣyati .. [bhāgavatam 3.25.25]

ityādau ca tatpūrvato'pi tasyāḥ phaladātṛtvaśravaṇāt .

mriyamāṇo harernāma gṛṇan putropacāritam .

ajāmilo'pyagāddhāma kimuta śraddhayā gṛṇan .. [bhāgavatam 6.2.49}

ityādau tathā phaladātṛtvasauṣṭhavaśravaṇācca . sā ca śraddhā

śāstrābhidheyāvadhāraṇasyaivāṅgaṃ tadviśvāsarūpatvāt . tato

nānuṣṭhānāṅge praviśati . bhaktiśca phalotpādane vidhisāpekṣāpi na syād

dāhādikarmaṇi vahnyādivat . bhagavacchravaṇakīrtanādīnāṃ svarūpasya

tādṛśaśaktitvāt . tatastasyāḥ śraddhādyapekṣā kutaḥ syāt . ataḥ śraddhāṃ

vinā ca kvacinmūḍhādāvapi siddhirdṛśyate śraddhayā helayā vā ityādau .

helā tvaparādharūpādyabuddhipūrvakakṛtā ceddaurātmyābhāve na

bhaktyā bādhyata ityuktameva . jñānabaladurvidagdhādau tu tad

vaiparītyena bādhyate . yathā matsareṇa nāmādikaṃ gṛhṇāti veṇe . kvacid

vastuśaktirbādhitā dṛśyate . ārdrendhanādau vahniśaktiriva .

śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāryapi .

bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate .. [bhāgavatam 11.27.18]

ityatra śraddhābhaktiśabdābhyāmādara evocyate . sa tu bhagavattoṣa

lakṣaṇaphalaviśeṣasyotpattāvanādaralakṣaṇatadvighātakāparādhasya

nirasanaparaḥ . tasmātśraddhā na bhaktyaṅgaṃ kintu karmaṇyarthi

samarthavidvattāvadananyatākhyāyāṃ bhaktau adhikāriviśeṣaṇamevety

ataeva tadviśeṣaṇatvenaivoktaṃ yadṛcchayā matkathādau jātaśraddhastu

yaḥ pumān [bhāgavatam 11.20.8] iti, jātaśraddho matkathāsu [bhāgavatam 11.20.27] iti ca .

atra tāmārabhyetyarthena lyablope pañcamyantena tata iti

padenānavadhikanirdeśenātmārāmatāvasthāyāmapi sā keṣāṃcitpravartata



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.