![]()
|
|||||||
SIX SANDARBHAS 72 страницаpūrveṇa maṅgalena mahatā puṇyeneti ṭīkā ca . [160] vyatirekeṇāha anyathā mriyamāṇasya nāśucervṛṣalīpateḥ . vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati .. [bhāgavatam 6.2.33] spaṣṭam ..6.2.. śrīmānajāmilaḥ ..159160.. [161] yattu śrībharatasya mṛgaśarīraṃ tyajato nāmāni gṛhītvāpi śarīrāntara prāptistatrāpi sākṣādbhāvaprāptireva tādṛśānāṃ hṛdi sadāvirbhāvāt . evamajāmilasya pūrvaśarīrasthitāvapi jñeyam . tato maraṇasamaye sakṛd bhajanasyānantarameva kṛtārthatvaprāpaṇe vyabhicāro na syāt . ataevāha etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā . bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ .. [bhāgavatam 2.3.11] ṭīkā ca etāvāneva janmano lābhaḥ phalam . tamāha nārāyaṇasmṛtiriti . sāṅkhyādibhiḥ sādhya iti teṣāṃ svātantryeṇa lābhatvaṃ vārayati . ante ca smṛtiḥ paro lābho na tanmahimā vaktuṃ śakyate ityeṣā . nāmakaumudīkāraiścāntimapratyayo'bhyarhita ityuktam .. ..2.1.. śrīśukaḥ ..161.. [162] ataevājāmilasyānyadāpi putropacāritaṃ nārāyaṇanāma gṛhṇataḥ prayāṇe cāprayāṇe ca yannāma smaratāṃ nṝṇām . sadyo naśyati pāpaugho namastasmai cidātmane .. iti pādmadevadyutistotrānusāreṇa jarāmaraṇadaśāyāmapi sakala kaśmalanirasanāni tava guṇakṛtanāmadheyāni [bhāgavatam 5.3.14] iti pañcamokta sthitāpiśabdena ca prathamanāmagrahaṇādeva kṣīṇasarvapāpasyāpi maraṇe yannāmagrahaṇaṃ tatpraśaṃsaiva śrūyate . tatrāpyāvṛttyā athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam . yadasau bhagavannāma mriyamāṇaḥ samagrahīt .. [bhāgavatam 6.2.13] ityādi . aśeṣaśabdo'tra vāsanāparyantaḥ . aghaśabdaścāparādhaparyanta iti . atra maraṇe sarveṣāṃ dainyādayo'pi śrībhagavatkṛpātiśayadvāramiti draṣṭavyam . ..6.1.. śrīviṣṇudūtāḥ yamadūtān ..162.. [163] tadevamadhikāriviśeṣaṃ prāpyaiva tattatphalodayo draṣṭavyaḥ . yathaiva pūrvamudāhṛtam . yathā ca jātaruciṃ prāpya (page 76) tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ paramamaṅgalam . karṇapīyūṣamāsādya tyajantyanyaspṛhāṃ janāḥ .. [bhāgavatam 11.6.44] ataevoktam na krodho na ca mātsaryaṃ na lobho na śubhā matiḥ . bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottama .. iti .. ..11.6.. śrīmaduddhavaḥ ..163.. [164] jātapremāṇaṃ prāpya naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate . pibantaṃ tvanmukhāmbhoja cyutaṃ harikathāmṛtam .. [bhāgavatam 10.1.13] spaṣṭam ..10.1.. śrīrājā ..164.. [165] vyākhyāte yathā kathañcidbhajanasamyagbhajanāvṛttī . tadevaṃ bhagavad arpitadharmādisādhyatvāttāṃ vinānyeṣāmakiñcitkaratvāttasyāḥ svata eva samarthatvātsvaleśena svābhāsādināpi paramārthaparyantaprāpakatvāt sarveṣāṃ varṇānāṃ nityatvātsākṣādbhaktirūpaṃ tatsāmmukhyam evātrābhidheyaṃ vastviti sthitam . iyameva kevalatvādananyatākhyā . ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham .. ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ . te'pi māmeva kaunteya yajantyavidhipūrvakam .. [gītā 9.2223] iti vākyadvaye'nvayavyatirekoktyā . ananyatvaṃ nāma hyanyopāsanā rāhityena tadbhajanamucyate . itthamevāṅgīkṛtam api cetsudurācāro bhajate māmananyabhāk [gītā 9.30] ityādau . tasyāśca mahādurbodhatvaṃ mahādurlabhatvaṃ coktam dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai vidurṛṣayo nāpi devāḥ [bhāgavatam 6.3.19] ityādau, ye'bhyarthitāmapi ca no nṛ gatiṃ prapannā [bhāgavatam 3.15.24] ityādau ca . tadevaṃ tasyāḥ śravaṇādirūpāyāḥ sākṣādbhakteḥ sarvavighnanivāraṇa pūrvakasākṣādbhagavatpremaphaladatve sthite paramadurlabhatve ca saty anyakāmanayā ca nābhidheyatvam . tathā caturthe taṃ durārādhyamārādhya satāmapi durāpayā . ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ .. [bhāgavatam 4.24.55] iti . tanmātrakāmanāyāṃ ca bhakterevākiñcanatvamakāmatvaṃ ca saṃjñāpitam . matto'pyanantātparataḥ parasmāt svargāpavargādhipaterna kiñcit . yeṣāṃ kimu syāditareṇa teṣām akiñcanānāṃ mayi bhaktibhājām .. [bhāgavatam 5.5.25] iti śryṛṣabhadevavākyāt . akāmaḥ sarvakāmo vā ityādeśca . tathā iyam evaikāntitetyucyate ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ [bhāgavatam 8.3.20] iti gajendravākyam . (page 77) evaṃ pralobhyamāno'pi varairlokapralobhanaiḥ . ekāntitvādbhagavati naicchattānasurottamaḥ .. [bhāgavatam 7.9.55] iti nāradavākyācca . ataevoktaṃ gāruḍe ekāntena sadā viṣṇau yasmādeva parāyaṇāḥ . tasmādekāntinaḥ proktāstadbhāgavatacetasaḥ .. [ṅarড় 1.231.14] iti . eṣaivopadiṣṭā śrīgītopaniṣatsu bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa .. matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava .. [gītā 11.5455] matkarma śravaṇakīrtanādi . ahameva paramaḥ sādhanatvena sādhyatvena ca yasya . ataeva sādhanasādhyāntarasaṅgavivarjita iti vyākhyeyam . imām eva bhaktimāha tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ . bhajatānīhayātmānamanīhaṃ harimīśvaram .. [bhāgavatam 7.7.48] yadapāśrayā yadadhīnāḥ . taṃ harimityanvayaḥ . anīhayā kāmanā tyāgena . anīhaṃ tathaiva kāmanāśūnyam . icchākāṅkṣāspṛhehātṛṅity amaraḥ . ..7.7.. śrīprahlādo'surabālakān ..165.. [166] tathaivobhayoḥ kāmanāśūnyatvaṃ svayamevāha āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ . na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ .. ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ . nānyathehāvayorartho rājasevakayoriva .. [bhāgavatam 7.10.5] spaṣṭam ..7.10.. śrīprahlādaḥ śrīnṛsiṃhadevam ..166.. [167] evamevāha naivātmanaḥ prabhurayaṃ nijalābhapūrṇo mānaṃ janādaviduṣaḥ karuṇo vṛṇīte . yadyajjano bhagavate vidadhīta mānaṃ taccātmane pratimukhasya yathā mukhaśrīḥ .. [bhāgavatam 7.9.11] ayaṃ prabhurātmano mānaṃ janānnijabhaktānna vṛṇīte necchati . tatra heturnijasya bhaktasyaiva lābhena pūrṇaḥ paramasantuṣṭaḥ . hetvantaraṃ karuṇaḥ pūjārthaṃ tatprayāsādāvasahiṣṇuḥ . kathambhūtājjanād aviduṣaḥ . pituragre bālakavattasyāgre na kiñcidapi jānataḥ . eṣā svasya janaikavargatvena dainyoktiḥ yadvā tadāveśenānyatkiñcidapi na jānata ity arthaḥ . ubhayatra pakṣe'pi tacca tasya kāruṇyaheturiti bhāvaḥ . tarhi kiṃ janastasya pūjāṃ na kuruta ityāśaṅkyāha yaditi . sa ca (page 78) jano yaṃ yaṃ mānaṃ bhagavate vidadhīta sampādayati sa sarvo'pyātmārthameva . tat sambhāvanāmātreṇaiva svasammānanābhimananātsukhaṃ manyamānas tanmānaṃ karotyevetyarthaḥ . tatsammānamātreṇa svasammānaśca . tadekajīvanasya tajjanasya yukta eveti dṛṣṭāntamāha yathā mukhe yā śobhā kriyate tanmātrameva pratimukhasya śobhaiva bhavati nānyaditi .. ..7.9.. śrīprahlādaḥ śrīnṛsiṃham ..167.. [168] ataevāha nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ . prīṇanāya mukundasya na vṛttaṃ na bahujñatā .. na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca . prīyate'malayā bhaktyā hariranyadviḍambanam .. [bhāgavatam 7.7.5152] amalayā niṣkāmayā viḍambanaṃ naṭanamātram . ataḥ sakāmabhaktasyāpi bhakternaṭanamātratvāt . yathā pareṣāmapi naṭānāṃ kvacittad anukaraṇaṃ tathaiveti . tatra sakāmatvamaihikaṃ pāralaukikaṃ ceti dvividhaṃ tatsarvameva niṣidhyate . śrīnāgapatnīvacanādau na pārameṣṭhyaṃ na mahendradhiṣṇyamityādinā . tasmādvaivasvatamanuputrasya pṛṣadhrasya tu mumukṣorapi ekāntitvavyapadeśo gauṇa eva boddhavyaḥ . mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ . tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ .. [bhāgavatam 7.10.2] ityatra śrīprahlādavākye mumukṣā tu kāmatyāgecchaiva . yadi dāsyasi me kāmān varāṃstvaṃ varadarṣabha . kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam .. [bhāgavatam 7.10.7] iti vakṣamāṇāt . bhaktiyogasya tatsarvamantarāyatayārbhakaḥ [bhāgavatam 7.10.1] iti śrīnāradena prāguktatvācca . evaṃ śrīmadambarīṣasya yajñavidhānamapi loka saṅgrahārthakameva jñeyam . tamuddiśyāpyekāntabhaktibhāvenety uktamasti . tatra caihikaṃ niṣkāmatvaṃ bhaktyā jīvikāpyupārjanaṃ yattad abhāvamayamapi boddhavyam . viṣṇuṃ yo nopajīvati itgāruḍe śuddha bhaktalakṣaṇam . maunavrataśrutatapo'dhyayanasvadharma vyākhyārahojapasamādhaya āpavargyāḥ . prāyaḥ paraṃ puruṣa te tvajitendriyāṇāṃ vārtā bhavantyuta na vātra tu dāmbhikānām .. [bhāgavatam 7.9.46] iti śrīprahlādavākyavat . maunādaya evājitendriyāṇāṃ vārtā jīvanopāyā bhavanti . dāmbhikānāṃ tu vārtā api bhavanti na vā dambhasyāniyata phalatvādityarthaḥ . ataevoktaṃ ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ . ye tu necchantyapi paraṃ te svārthakuśalāḥ smṛtāḥ .. [bhāgavatam 6.18.74] iti . (page 79) paraṃ mokṣamapīti ṭīkā ca . tasmātsādhūktaṃ nālaṃ dvijatvamityādi . ..7.7.. śrīprahlādo'surabālakān ..168.. [169] tato'syā eva bhakteḥ sarvaśāstrasāratvamāha śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam . arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam .. iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā . kriyeta bhagavatyaddhā tanmanye'dhītamuttamam .. [bhāgavatam 7.5.2324] śravaṇakīrtane tadīyanāmādīnāṃ smaraṇaṃ ca . pādasevanaṃ paricaryā . arcanaṃ vidhyuktapūjā . vandanaṃ namaskāraḥ . dāsyaṃ taddāso'smīty abhimānam . sakhyaṃ bandhubhāvena tadīyahitāśaṃsanam . ātma nivedanaṃ gavāśvādisthānīyasya svadehādisaṅghātasya tadeka bhajanārthaṃ vikrayasthānīyaṃ tasminnarpaṇaṃ, yatra tadbharaṇapālana cintāpi svayaṃ na kriyate . udāhṛtāni caitāni prācīnaiḥ . śrīviṣṇoḥ śravaṇe parīkṣidabhavadvaiyāsakiḥ kīrtane prahlādaḥ smaraṇe tadaṅghribhajane lakṣmīḥ pṛthuḥ pūjane . akrūrastvabhivandane kapipatirdāsye'tha sakhye'rjunaḥ sarvasvātmanivedane balirabhūtkṛṣṇāptireṣāṃ parā .. [ড়dyāvalī 53] iti navalakṣaṇāni yasyāḥ sā bhagavati tadviṣayikā . addhā sākṣādrūpāṃ na tu karmādyarpaṇarūpā pāramparikī bhaktiriyam . tatrāpi śrīviṣṇāv evārpitā tadarthamevedamiti bhāvitā . na tu dharmārthādiṣvarpitā . evambhūtā cetkriyate tadā tena kartrā yadadhītaṃ taduttamaṃ manya ity artham . tathā ca śrīgopālatāpanīśrutiḥ bhaktirasya bhajanam . tadihāmutropādhinairāsyenaivāmuṣminmanaḥ kalpanam . etadeva ca naiṣkarmyam .. [ṅṭū 1.14] ataeva navalakṣaṇeti samuccayo nāvaśyakaḥ . ekenaivāṅgena sādhyāvyabhicāraśravaṇāt . kvacidanyāṅgamiśraṇaṃ tu tathāpi bhinna śraddhārucitvāt . tato navalakṣaṇaśabdena bhaktisāmānyoktyā tan mātrānuṣṭhānaṃ vidhīyata iti jñeyam . tato navalakṣaṇatvaṃ cāsyā anyeṣām apyaṅgānāṃ tadantarbhāvāduktam .. ..7.5.. śrīprahlādaḥ svapitaram ..169.. [170] athāsyā akiñcanākhyāyā bhakteḥ sarvordhvabhūmikāvasthitiḥ . adhikāri viśeṣaniṣṭhatvaṃ ca darśayituṃ prakriyāntaram . tatra paratattvasya vaimukhyasya parihārāya yathākathañcitsāmmukhyamātraṃ kartavyatvena labhyate . tacca tridhā nirviśeṣarūpasya tadīyabrahmākhyāvirbhāvasya jñānarūpam . saviśeṣarūpasya ca tadīyabhagavadākhyāvirbhāvasya bhaktirūpamiti dvayam . tṛtīyaṃ ca tasya dvayasyaiva dvāraṃ karmārpaṇa rūpamiti . tadetattrayaṃ puruṣayogyatā bhedena vyavasthāpayituṃ loke jñānakarmabhaktīnāmevopāyatvaṃ nānyeṣāmityanuvadati (page 80) yogāstrayo mayā proktā nṝṇāṃ śreyovidhitsayā . jñānaṃ karma ca bhaktiśca nopāyo'nyo'sti kutracit .. [bhāgavatam 11.20.6] yogāḥ upāyāḥ . mayā śāstrayoninā śreyāṃsi muktitrivargapremāṇi . anena bhakteḥ karmatvaṃ ca vyāvṛttam . [171] teṣvadhikārihetūnāha dvābhyām nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu . teṣvanirviṇṇacittānāṃ karmayogastu kāminām .. yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān . na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ .. [bhāgavatam 11.20.78] iha eṣāṃ madhye nirviṇṇāmaihikapāralaukikaviṣayapratiṣṭhāsukheṣu viraktānāmata eva tatsādhanabhūteṣu laukikavaidikakarmasu nyāsināṃ tāni tyaktavatāmityarthaḥ . padadvayena dṛḍhajātamumukṣūṇām atrābhipretam . eṣāṃ jñānayogaḥ siddhida ityuttareṇānvayaḥ . kāmināṃ tat tatsukheṣu rāgiṇāmataeva teṣu karmasu anirviṇṇacittānāṃ tāni tyaktam asamarthānāṃ karmayogaḥ siddhidaḥ tatsaṅkalpānurūpaphaladaḥ . atha te vai vidantyatitaranti na devamāyām [bhāgavatam 2.5.45] ityādau tiryagjanā api ityanena bhaktyadhikāre karmādivatjātyādikṛtaniyamātikramāt śraddhāmātraṃ heturityāha yadṛcchayeti . yadṛcchayā kenāpi parama svatantrabhagavadbhaktasaṅgatatkṛpājātamaṅgalodayena . yaduktaṃ śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādi . tadetatpadyaṃ svayamevāgre vyākhyāsyate dvābhyāṃ jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu veda duḥkhātmakaṃ kāmān parityāge'pyanīśvaraḥ tato bhajeta māṃ prītaḥ śraddhālurdṛṭhaniścayaḥ juṣamāṇaśca tān kāmān duḥkhodarkāṃśca garhayan .. [bhāgavatam 11.20.2728] kathetyupalakṣaṇaṃ matkathādiṣu etadeva kevalaṃ paramaṃ śreya iti jāta viśvāsaḥ . ataevānyeṣu karmasu udvignaḥ kintu vartamāneṣu prācīnapuṇya karmaphalabhāgeṣu evambhūta ityāha vedeti . tatastān vedetyādivyākhyā . tānna nirviṇṇo nātisakta ityevaṃlakṣaṇām avasthāmārabhyaivetyarthaḥ . māṃ bhajeta madīyānanyākhyabhakty adhikārī syāt, na tu jñānavajjāte samyagvairāgya eva tasyāḥ svataḥ śaktimattvenānyanirapekṣatvādityarthaḥ anantaraṃ ca vakṣyate tasmānmadbhaktiyuktasya yogino vai madātmanaḥ . na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha .. yatkarmabhiryattapasā jñānavairāgyataśca yat . [bhāgavatam 11.20.3132] ityādi . na ca karmanirveda sāpekṣatvamāpatitam . sa tu bhakteḥ sarvottamatva viśvāsena svata eva pravartate . nirviṇṇa ityanuvādamātram . ataeva yadyapi jñānakarmaṇorapi śraddhāpekṣāstyeva (page 81) tāṃ vinā bahirantaḥ samyakpravṛttyanupapattestathāpyatra śraddhāmātrasya kāraṇatvena viśeṣatastadaṅgīkāraḥ . atrāpi ca tadapekṣā pūrvavatsamyakpravṛtty arthaiva, tāṃ vinā ananyatākhyabhaktistathā na pravartate . kadācitkiñcit pravṛttyā ca naśyatīti . ataeva na nirviṇṇo nātisaktaḥ [bhāgavatam 11.20.8] ity asyānantaramapi matkathāśravaṇādau vā [bhāgavatam 11.24.9] ityatra śraddhāyāṃ jātāyāmeva karmaparityāgo vihitaḥ . bhaktimātraṃ tu tāṃ vinā siddhyati . sakṛdapi parigītaṃ śraddhayā helayā vā bhṛguvara naramātraṃ tārayetkṛṣṇanāma . ityādau . satāṃ prasaṅgānmama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ . tajjoṣaṇādāśvapavargavartmani śraddhā ratirbhaktiranukramiṣyati .. [bhāgavatam 3.25.25] ityādau ca tatpūrvato'pi tasyāḥ phaladātṛtvaśravaṇāt . mriyamāṇo harernāma gṛṇan putropacāritam . ajāmilo'pyagāddhāma kimuta śraddhayā gṛṇan .. [bhāgavatam 6.2.49} ityādau tathā phaladātṛtvasauṣṭhavaśravaṇācca . sā ca śraddhā śāstrābhidheyāvadhāraṇasyaivāṅgaṃ tadviśvāsarūpatvāt . tato nānuṣṭhānāṅge praviśati . bhaktiśca phalotpādane vidhisāpekṣāpi na syād dāhādikarmaṇi vahnyādivat . bhagavacchravaṇakīrtanādīnāṃ svarūpasya tādṛśaśaktitvāt . tatastasyāḥ śraddhādyapekṣā kutaḥ syāt . ataḥ śraddhāṃ vinā ca kvacinmūḍhādāvapi siddhirdṛśyate śraddhayā helayā vā ityādau . helā tvaparādharūpādyabuddhipūrvakakṛtā ceddaurātmyābhāve na bhaktyā bādhyata ityuktameva . jñānabaladurvidagdhādau tu tad vaiparītyena bādhyate . yathā matsareṇa nāmādikaṃ gṛhṇāti veṇe . kvacid vastuśaktirbādhitā dṛśyate . ārdrendhanādau vahniśaktiriva . śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāryapi . bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate .. [bhāgavatam 11.27.18] ityatra śraddhābhaktiśabdābhyāmādara evocyate . sa tu bhagavattoṣa lakṣaṇaphalaviśeṣasyotpattāvanādaralakṣaṇatadvighātakāparādhasya nirasanaparaḥ . tasmātśraddhā na bhaktyaṅgaṃ kintu karmaṇyarthi samarthavidvattāvadananyatākhyāyāṃ bhaktau adhikāriviśeṣaṇamevety ataeva tadviśeṣaṇatvenaivoktaṃ yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān [bhāgavatam 11.20.8] iti, jātaśraddho matkathāsu [bhāgavatam 11.20.27] iti ca . atra tāmārabhyetyarthena lyablope pañcamyantena tata iti padenānavadhikanirdeśenātmārāmatāvasthāyāmapi sā keṣāṃcitpravartata
|
|||||||
|