Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 71 страница



dāso'haṃ vāsudevasya sarvān lokān samuddharet ..

sa yāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ .

kiṃ punastadgataprāṇāḥ puruṣāḥ saṃyatendriyāḥ ..

ataeva

sakṛdeva prapanno yastavāsmīti ca yācate .

abhayaṃ sarvadā tasmai dadāmyetadvrataṃ hareḥ ..

iti ca garuḍapurāṇe . tathā cāha

āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan .

tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam .. [bhāgavatam 1.1.14] iti .

spaṣṭam ..1.1.. śrīśaunakaḥ ..149..

[150]

tathā

na hi bhagavannaghaṭitamidaṃ

tvaddarśanānnṛṇāmakhilapāpakṣayaḥ .

yannāma sakṛcchravaṇāt

pukkaśo'pi vimucyate saṃsārāt .. [bhāgavatam 6.16.44]

spaṣṭam ..6.16.. citraketuḥ śrīsaṅkarṣaṇam ..150..

[151]

ataevoktaṃ śrīviṣṇudharmottare

jīvitaṃ viṣṇubhaktasya varaṃ pañca dināni vai .

na tu kalpasahasrāṇi bhaktihīnasya keśave .. iti .

atra yattṛtīye garbhasthasya jīvasya stutiḥ śrūyate . tasyaiva saṃsāro'pi

varṇyate . tatrocyate jātyekatvenaikavarṇanamiti . vastutastu kaścideva jīvo

bhāgyavān bhagavantaṃ stauti . sa ca (page 69) nistaratyapi . na tu sarvasyāpi

bhagavajjñānaṃ bhavati . tathā ca nairuktāḥ paṭhanti navame sarvāṅga

sampūrṇo bhavatīti paṭhitvāmṛtaścāhaṃ punarjāto jātaścāhaṃ punar

mṛtaḥ ityāditadbhāvanāpāṭhāntaraṃ

avāṅmukhaḥ pīḍyamāno jantubhiśca samanvitaḥ .

sāṅkhyayogaṃ samabhyasetpuruṣaṃ vā pañcaviṃśakam ..

tataśca daśame māsi prajāyate ityādi .

atra puruṣaṃ veti vāśabdātkasyacideva bhagavajjñānamiti gamyate . sarvāv

apyavasthāsu bhakteḥ samarthatvaṃ ca varṇitam . bhede'pyekavadvarṇanam

anyatrāpi dṛśyate . tṛtīye yathā pādakalpasṛṣṭikathane'pi śrīsanakādīnāṃ

sṛṣṭiḥ kathyata iti . ṭīkāyāṃ ca brahmakṛtasṛṣṭimātrakathana

sāmyenaikīkṛtyoriyamiti yojitaṃ śrīvarāhāvatāravacca . tatra prathama

manvantarasyādau pṛthivīmajjane brahmanāsikāto'vatīrṇaḥ śrīvarāhas

tāmuddharan hiraṇyākṣeṇa saṃgrāmaṃ kṛtavāniti varṇyate . hiraṇyākṣaś

ca ṣaṣṭhamanvantarāvasānajātaprācetasadakṣakanyāyā diterjātaḥ .

tasmāttathā varṇanaṃ tadavatāramātratvapṛthivīmajjanamātratvaikya

vivakṣayaiva ghaṭate tadvadatrāpīti .

kaścidevānyo jīvaḥ stautyanyaḥ saṃsaratītyeva mantavyam . atra pūrvavat

paramagatiprāptau bhakteḥ paramparākāraṇatvaṃ ca dṛśyate . bṛhan

nāradīye dhvajāropaṇamāhātmye

yatīnāṃ viṣṇubhaktānāṃ paricaryāparāyaṇāḥ .

te dūtāḥ sahasā yānti pāpino'pi parāṃ gatim .. [ṇāradaড় 1.20.73]

śrīviṣṇudharme

kalānāṃ śatamāgāmi samatītaṃ tathā śatam .

kārayan bhagavaddhāma nayatyacyutalokatām ..

ye bhaviṣyanti ye'tītā ākalpātpuruṣāḥ kule .

tāṃstārayati saṃsthāpya devasya pratimāṃ hareḥ ..

dūtān prati yamājñā ceyam

yenārcā bhagavadbhaktyā vāsudevasya kāritā .

navāyutaṃ tatkulajaṃ bhavatāṃ śāsanātigam .. iti .

yathāha

triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te'nagha .

yatsādho'sya kule jāto bhavān vai kulapāvanaḥ .. [bhāgavatam 7.10.18]

triḥsaptabhiḥ prācīnakalpāgatatadīyapūrvajanmasambandhibhiḥ pitṛbhiḥ

saha asmin janmani hiraṇyakaśipumarīcibrahmāṇa eva tatpitara iti ..

..7.10.. śrīnṛsiṃhaḥ prahlādam ..151..

[152]

tathā bhaktyābhāsasyāpi sarvapāpakṣayapūrvakaśrīviṣṇupada

prāpakatvaṃ yathā bṛhannāradīye kokilamāninormadironmattayordhṛta

cīrakhaṇḍadaṇḍayorjīrṇabhagavanmandire nṛtyatordhvajāropaṇaphala

prāptyā tādṛśatvaṃ jātam . tathā vyāghatasya pakṣiṇaḥ kukkuramukha

gatasya tatpalāyanavṛttyā bhagavanmandiraparikramaṇaphalaprāptyā

tādṛśatvaprāptiriti . kvacittatra mahābhaktiprāptiśca . yathā bṛhan

nāradīyapurāṇa śrīprahlādasya . tasya prāgjanmani veśyayā saha vivādena

śrīnṛsiṃhacaturdaśyāṃ daivādupavāsaḥ sampanno jāgaraṇaṃ ceti . tathā

cāha

yasyāvatāraguṇakarmaviḍambanāni

nāmāni ye'suvigame vivaśā gṛṇanti .

te'naikajanmaśamalaṃ sahasaiva hitvā

saṃyāntyapāvṛtāmṛtaṃ tamajaṃ prapadye .. [bhāgavatam 3.9.15]

(page 70) asuvagame'pīti tadānīntananāmamātratvamaśuddhavarṇatvaṃ

ca vyañjitam . vivaśā iti tadicchāṃ vināpi kenacitkāraṇāntareṇāpītyarthaḥ .

vaśakāntau ityamaraḥ . tādṛśaśaktitve hetumāhāvatāreti . avatārādi

sadṛśāni tattulyaśaktīnītyarthaḥ . karmaviḍambanāni tadviṣaya

prayuktāni giridharetyādīni tānyapi . kimuta sākṣāttannāmāni kṛṣṇa

govindetyādīnītyarthaḥ .

..3.9.. brahmā śrīgarbhodakaśāyinam ..152..

[153]

astu tāvatśuddhabhaktyābhāsasya vārtā . aparādhatvena dṛśyamāno'py

asau mahāprabhāvo dṛśyate . yathā viṣṇudharme bhagavanmantreṇa kṛta

nijarakṣaṃ vipraṃ prati rākṣasavākyaṃ

tvāmattumāgataḥ kṣiptau rakṣayā kṛtayā tvayā .

tatsaṃsparśācca me brahman sādhvetanmanasi sthitam ..

kā sā rakṣā na tāṃ vedmi vedmi nāsyāḥ parāyaṇam .

kintvasyāḥ saṅgamāsādya nirvedaṃ prāpitaḥ param .. iti .

yathā vā viṣṇudharmādyudāhṛtāyāḥ śrībhagavadgṛhadīpatailaṃ

pibantyāḥ kasyāścinmūṣikāyā daivato mukhoddhṛtavartau dīpe samujjvalite

sati mukhadāhena maraṇātrājītvaṃ prāpya dīpadānādilakṣaṇabhakti

niṣṭhāprāptirante paramapadaprāptiśca . yathā brahmāṇḍapurāṇe

janmāṣṭamīmāhātmye kṛtajanmāṣṭamīkāyā dāsyā duḥsaṅgenāpi

kasyacittatphalaprāptiḥ . tathā ca bṛhannāradīye tādṛśaduṣṭakāryārtham

api bhagavanmandiraṃ mārjayitvā kaściduttamāṃ gatimavāpa . na tv

īdṛśatvaṃ brahmajñānasyāpi .

yathoktaṃ brahmavaivarte

dṛṣṭaḥ paśyedaharahaḥ saṃśritaḥ pratisaṃśrayet .

arcitaścārcayennityaṃ sa devo dvijapuṅgava .. iti .

yathā ca śrīviṣṇudharme śrīnāradavākyam

tulasīdalamātreṇa jalasya culukena ca .

vikrīṇīte svamātmānaṃ bhaktebhyo bhaktavatsalaḥ .. iti .

tadīdṛśaṃ māhātmyavṛndaṃ na praśaṃsāmātramajāmilādau

prasiddhatvāt . darśitāśca nyāyāḥ śrībhagavannāmakaumudyādau .

tathaiva nāmnyarthavādakalpanāyāṃ doṣo'pi śrūyate tathārthavādo hari

nāmni [ḥBV 11.284] iti nāmāparādhagaṇane .

arthavādaṃ harernāmni

sambhāvayati yo naraḥ .

sa pāpiṣṭho manuṣyāṇāṃ

niraye patati sphuṭam .. iti kātyāyanasaṃhitāyām . (page 71)

mannāmakīrtanaphalaṃ vividhaṃ niśamya

na śraddadhāti manute yadutārthavādam .

yo mānuṣastamiha duḥkhacaye kṣipāmi

saṃsāraghoravividhārtinipīḍitāṅgam ..

iti brahmasaṃhitāyāṃ bodhāyanaṃ prati śrīparameśvaroktau . tato'ntarbhūta

nāmānusandhāneṣvanyeṣu tadbhajaneṣu ca sutarāmevārthavāde

doṣo'vagamyate tadevaṃ yathārtha eva tanmāhātmye satyapi yatra samprati

tadbhajane phalodayo na dṛśyate. kutracicchāstre ca purātanānāmapy

anyathā śrūyate tatra nāmārthavādakalpanā vaiṣṇavānādarādayo durantā

aparādhā eva pratibandhakāraṇaṃ vaktavyam . ataevoktaṃ śrīśaunakena

tadaśmasāraṃ hṛdayaṃ batedaṃ

yadgṛhyamāṇairharināmadheyaiḥ .

na vikriyetātha yadā vikāro

netre jalaṃ gātraruheṣu harṣaḥ .. [bhāgavatam 2.3.24] iti .

yathā prāyeṇādhunikānām

brahmaṇyasya vadānyasya tava dāsasya keśava .

smṛtirnādyāpi vidhvastā bhavatsandarśanārthinaḥ .. [bhāgavatam 10.64.25]

taduktarītyādhyavasitabhakterapi nṛgasya jihvā na vakti [bhāgavatam 6.3.29] ity

ādiyamavākyaviruddhaṃ yamalokagamanaṃ prāptavato vinā cārthavāda

kalpanāmayaṃ bhāvaṃ śrutaśāstrasyāpi tasya satyāṃ tādṛśamāhātmyāyāṃ

bhaktau śrīmadambarīṣādivatsevāgrahaṃ parityajya dānakarmāgraho na

syāt . tādṛśāparādhe bhaktistambhaśca śrūyate . yathā pādme

nāmāparādhabhañjanastotre

nāmaikaṃ yasya vāci smaraṇapathagataṃ śrotramūlaṃ gataṃ vā

śuddhaṃ vāśuddhavarṇaṃ vyavahitarahitaṃ tārayatyeva satyam .

tacceddehadraviṇajanatālobhapāṣaṇḍamadhye

nikṣiptaṃ syānna phalajanakaṃ śīghramevātra vipra ..

dehādilobhārthaṃ ye pāṣaṇḍā gurvavajñādidaśāparādhayuktāstan

madhya ityarthaḥ . skānde prahlādasaṃhitāyāṃ dvārakāmāhātmye

pūjito bhagavān viṣṇurjanmāntaraśatairapi .

prasīdati na viśvātmā haristasya pūjāṃ dvādaśavarṣikīm ..

dṛṣṭvā bhāgavataṃ vipraṃ namaskāreṇa nārcayet .

dehinastasya pāpasya na ca vai kṣamate hariḥ .. iti .

evaṃ bahūnyevāparādhāntarāṇyapi dṛśyate .

evameva śrīviṣṇupurāṇe śatadhanurnāmno rājño bhagavadārādhana

tatparasyāpi vedavaiṣṇavanindakālpasambhāṣayaiva kukkurādiyoni

prāptiruktā . ataḥ śuśrūṣoḥ śraddadhānasya [bhāgavatam 1.2.16] ityādau āvṛttir

asakṛdupadeśāt [Vs4.1.1] ityādau ca puruṣāṇāṃ prāyaḥ sāparādhatvābhi

(page 72) prāyeṇaivāvṛtividhānam . sāparādhānāmāvṛttyapekṣā coktā

pādme nāmāparādhabhañjanastotre nāmopalakṣya

nāmāparādhayuktānāṃ nāmānyeva harantyagham .

aviśrāntiprayuktāni tānyevārthakarāṇi ca .. iti .

etadapekṣayaiva trailokyasammohanatantrādāvaṣṭādaśākṣarāderāvṛtti

vidhānam . yathā

idānīṃ śṛṇu devi tvaṃ kevalasya manorvidhim .

daśakṛtvo japenmantramāpatkalpena mucyate ..

sahasrajaptena yathā mucyate mahatainasā .

ayutasya japenaiva mahāpātakanāśanam .. ityādi .

tathā brahmavaivarte nāmopalakṣya

hanan brāhmaṇamatyantaṃ kāmato vā surāṃ piban .

kṛṣṇa kṛṣṇetyahorātraṃ saṅkīrtya śucitāmiyāt .. ityādi .

atrāparādhālambanatvenaiva vartamānānāṃ pāpavāsanānāṃ

sahaivāparādhena nāśa iti tātparyam . etādṛśapratibandhopekṣayaivoktaṃ

viṣṇudharme

rāgādidūṣitaṃ cittaṃ nāspadaṃ madhusūdane .

badhnāti na ratiṃ haṃsaḥ kadācitkardamāmbuni ..

na yogyā keśavaṃ stotuṃ vāgduṣṭā cānṛtādinā .

tamaso nāśanāyālaṃ nendorlekhā ghanāvṛtā .. iti .

siddhānāmāvṛttistu pratipadameva sukhaviśeṣodayārthā . asiddhānām

āvṛttiniyamaḥ phalaparyāpitparyantaḥ . tadantarāye'parādhāvasthiti

vitarkāt . yataḥ kauṭilyamaśraddhā bhagavanniṣṭhācyāvakastv

antarābhiniveśo bhaktiśaithilyaṃ svabhaktyādikṛtamānitvamityevam

ādīni mahatsaṅgādilakṣāṇabhaktyāpi nivartayituṃ duṣkarāṇi cettarhi

tasyāparādhasyaiva kāryāṇi . tānyeva ca prācīnasya tasya liṅgāni . ataeva

kuṭilātmanāmuttamamapi nānopacārādikaṃ nāṅgīkaroti bhagavān yathā

dūtyagato duryodhanasya . ādhunikānāṃ ca śrutaśāstrāṇāmaparādha

doṣena bhagavati śrīgurau tadbhaktādiṣu cāntarānādarādāvapi sati bahis

tadarcanādyārambhaḥ kauṭilyam . ataevākuṭilamūḍhānāṃ

bhajanābhāsādināpi kṛtārthatvamuktam . kuṭilānāṃ tu bhaktyanuvṛttirapi

na sambhavatīti . skānde śrīparāśaravākye dṛśyate

apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām .

bhaktirbhavati govinde kīrtanaṃ smaraṇaṃ tathā .. iti .

tadapekṣayaivoktaṃ viṣṇudharme

satyaṃ śatena vighnānāṃ sahasreṇa tathā tapaḥ .

vighnāyutena govinde nṝṇāṃ bhaktirnivāryate .. iti .

ataevāha

taṃ sukhārādhyamṛjubhirananyaśaraṇairnṛbhiḥ .

kṛtajñaḥ ko na seveta durārādhyamasādhubhiḥ .. [bhāgavatam 3.19.36]

(page 73)

spaṣṭam ..3.11 . śrīsūtaḥ ..153..

[154]

yathaiva bhagavadbhaktā apyakuṭilātmano'jñānanugṛhṇanti na tu

kuṭilātmano vijñāniti dṛśyate . yathā

dūre harikathāḥ keciddūre cācyutakīrtanāḥ

striyaḥ śūdrādayaścaiva te'nukampyā bhavādṛśām .

vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam

śrautena janmanāthāpi muhyantyāmnāyavādinaḥ .. [bhāgavatam 11.5.5]

ṭīkā ca tatra ye'jñāste bhavadvidhānāmanugrāhyā ityāha dūra iti .

jñānabaladurvidagdhāstvacikitsyatvādupekṣyā ityāśayetnāha vipra iti .

ityeṣā .

..11.5.. camaso nimim ..154..

[155]

athāśraddhā dṛṣṭe śrute'pi tanmahimādau viparītabhāvanādinā

viśvāsābhāvaḥ . yathā duryodhanasyaiva viśvarūpadarśanādāvapi . ataeva

yathā āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan [bhāgavatam 1.1.14] ityādi

śaunakasya, dantā gajānāṃ kuliśāgraniṣṭhurāḥ [Viড় 1.17.44] iti śrī

prahlādasyānubhavasiddhaṃ na tathā sarveṣām . īdṛśamānuṣaṅgikaṃ

phalaṃ tu śuddhabhaktairbhagavanmahimakhyāpanecchā yadi syāt

tadaiveṣyate na tu svarakṣaṇāya svamahimadarśanāya vā . yathaivoktaṃ

dantā gajānāṃ kuliśāgraniṣṭhurāḥ

śīrṇā yadete na balaṃ mamaitat .

mahāvipatpātavināśano'yaṃ

janārdanānusmaraṇānubhāvaḥ .. [Viড় 1.17.44]

śrīparīkṣitprabhṛtibhistu tadapi neṣṭaṃ, yathā

dvijopasṛṣṭaḥ kuhakastakṣako vā

daśatvalaṃ gāyata viṣṇugāthāḥ .. [bhāgavatam 1.19.15]

.. spaṣṭam . 1.19.. rājā ..155..

[156]

ataevādhunikeṣu mahānubhāvalakṣaṇavatsu tadadarśane'pi nāviśvāsaḥ

kartavyaḥ . kutracidbhagavadupāsanāviśeṣeṇaiva tādṛśamānuṣaṅgikaṃ

phalamudayate . yathā

yadaikapādena sa pārthivārbhakas

tasthau tadaṅguṣṭhanipīḍitā mahī .

nanāma tatrārdhamibhendradhiṣṭhitā

tarīva savyetarataḥ pade pade .. [bhāgavatam 4.8.79]

atra sarvātmakatayaiva viṣṇusamāvdhinā tādṛkphalamuditam . etādṛśy

upāsanā cāsya bhāvijyotirmaṇḍalātmakaviśvacālanapadopayogitayoditeti

jñeyam ..

... 4.9.. śrīmaitreyaḥ ..156..

[157]

atha bhagavanniṣṭhācyāvakavastvantarābhiniveśo yathā

evamaghaṭamānamanorathākulahṛdayo mṛgadārakābhāsena svārabdha

karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yogatāpaso bhagavadārādhana

lakṣaṇācca . [bhāgavatam 5.8.26] iti . (page 74)

sa śrībharataḥ . atraivaṃ cintyaṃ bhagavadbhaktyantarāyakaṃ sāmānyam

ārabdhakarma na bhavitumarhati durbalatvāt . tataḥ

rācīnāparādhātmakameva tallabhyata indradyumnādīnāmiveti ..

..5.8.. śrīśukaḥ ..157..

[158]

kecittu sādhāraṇasyaiva prārabdhasya tādṛśeṣu bhakteṣu prābalyaṃ tad

utkaṇṭhāvardhanārthaṃ svayaṃ bhagavataiva kriyata iti manyante . sā ca

varṇitā mṛgadehaṃ prāptasya tasya . tathaiva śrīnāradasya pūrvajanmani

jātaraterapi kaṣāyarakṣaṇamāha

hantāsmin janmani bhavānmā māṃ draṣṭumihārhati .

avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām .. [bhāgavatam 1.6.22]

spaṣṭam ..1.6.. śrībhagavān ..158..

[160]

tadevamaparādhahetukatadabhiniveśodāharaṇaṃ gajendrādīnāṃ

viṣayāvasthāyāṃ kāryam . atha bhaktiśaithilyaṃ yenādhyātmikādisukha

duḥkhaniṣṭhaivollasati . bhaktitatparāṇāṃ tu tatrānādaro bhavati . yathā

sahasranāmastotre

na vāsudevabhaktānāmaśubhaṃ vidyate kvacit .

janmamṛtyujarāvyādhibhayaṃ cāpyupajāyate .. iti .

yā tu satsādhakasya manuṣyadeharirakṣiṣā jāyate sāpyupāsanāvṛddhi

lobhena na tu dehamātrarirakṣiṣayeti . na tayā ca bhaktitātparyahāniḥ .

tadevaṃ vivekasāmarthyayuktasyāpi bhaktitātparyavyatirekagamyaṃ tac

chaithilyaṃ madhye madhye rucyamānayā bhaktyā yaddūrīkriyate tad

aparādhālambaname eveti gamyate . ataevāparādhānumānāpravṛttermūḍhe

cāsamarthe cālpena siddhiḥ samartheva . tatra dīnadayāloḥ śrībhagavataḥ

kṛpā cādhikā pravartate .

kiṃ ca vivekasāmarthyayukte smapratyapi yo'parādhāpāto bhavati so'tyanta

daurātmyādeva tadviparīte tu nātidaurātmyāditi viduṣaḥ samarthasya

śatadhanupo'ntarāyo'nantaravihitabhagavadupāsanasyāpi yukta eva .

mūḍhānāṃ tu mūṣikādīnāmaparādhe'pi siddhistathaiva yuktā .

daurātmyābhāvena bhajanasvarūpaprabhāvasyāparādhamatikramyodayāt .

atha bhaktyādikṛtābhimānatvaṃ cāparādhakṛtameva vaiṣṇavāvamānādi

laksaṇāparādhāntarajanakatvāt . yathā dakṣasya prāktanaśrī

śivāparādhena prācetasatvāvasthāyāṃ śrīnāradāparādhajanmāpi dṛśyate .

tadevaṃ yaḥ sakṛdbhajanādinaiva phalodaya uktastadyathāvadeva, yadi

prācīno'rvācīno vāparādho na syāt . maraṇe tu sarvathā sakṛdeva yathā

kathañcidapi bhajanamapekṣate, tatra hi tasyaiva sakṛdapi bhagavannāma

grahaṇādikaṃ jāyate, yasya pūrvatra vātra vā janmani siddhena bhagavad

ārādhanādinā tadānīṃ svīyaprabhāvaṃ prakaṭayatānantarameva bhagavat

sākṣātkāro gamyate .

yaṃ yaṃ vāpi smaran bhāvaṃ

tyajantyante kalevaram .

taṃ tamevaiti kaunteya

sadā tadbhāvabhāvitaḥ .. [gītā 8.6] (page 75) iti śrīgītopaniṣadbhyaḥ .

tato'parādhābhāvā tatkṣayārthaṃ na tatrāvṛttyapekṣayā . yathājāmilasya

na tathā kṛtatannāmaśravaṇādīnāmapi yamadūtānām . yathāha

athāpi me durbhagasya vibudhottamadarśane .

bhavitavyaṃ maṅgalena yenātmā me prasīdati .. [bhāgavatam 6.2.32]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.