Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 70 страница



brahmajñānasyeva guṇasambandhena janmabhāva iti . tato'sau bhaktis

tasyāpi prīṇanatvādiguṇairudāhariṣyate . yattu śrīkapiladevena bhakter

api nirguṇasaguṇāvasthāḥ kathitāstāḥ punaḥ puruṣāntaḥkaraṇaguṇā eva

tasyāmupacaryanta iti sthitam .

tadevamabhipretya jñānarūpāyā bhakternirguṇatvamuktvā kriyārūpāyā

vyācaṣṭe . tatrāpyastu tāvatśravaṇakīrtanādirūpāyā bhagavat

sambandhena vāsamātrarūpāyā āha

vanaṃ tu sāttviko vāso grāmo rājasa ucyate .

tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam .. [bhāgavatam 11.15.24]

vanaṃ vāsa iti tatsambandhinī vasanakriyetyartho vānaprasthānāmiti

jñeyam . evaṃ grāmya iti gṛhasthānām . tāmasamiti durācārāṇām . dyūta

sadanamityupalakṣaṇam . manniketamiti (page 62) matsevāparāṇāmiti

ca . vanādīnāṃ vāsena saha āyurghṛtamitivadekādhikaraṇatvam . vanasya

vṛkṣaṣaṇḍarūpasya rajastamaḥprādhānyāt . ataeva vivktatvalakṣaṇa

tadīyasāttvikaguṇasyāpi tadyugalamiśratvena gauṇatvam . vāsakriyāyās

tu sattvopapannatvāttadvardhanatvācca sāttvikatve mukhyatvamiti tasyā

evābhidheyatvamucitam . ataeva grāmya iti taddhitānta eva paṭhitaḥ . evaṃ

dyūtasadanamityatra ca vāsakriyaiva vivakṣitā . manniketamityatrāpi .

kintu bhagavatsambandhamāhātmyena niketasyāpi nirguṇatvaṃ bhavet

sparśamaṇinyāyena tādṛśatvaṃ tu tādṛśabhakticakṣurbhir

evopalabdhavyam . diviṣṭhāstatra paśyanti sarvāneva caturbhujānitivat .

evameva ṭīkā ca bhagavanniketaṃ tu sākṣāttadāvirbhāvānnirguṇaṃ

sthānamityeṣā .

[136]

evaṃ vāsamātrasya tādṛśatvamuktvā sarvāsāmeva tatkriyāṇāṃ tādṛśatvam

āha

sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ .

tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ .. [bhāgavatam 11.25.26]

atra ca kriyāyāmeva tātparyaṃ na tadāśrite dravye . sāttvikakārakasya

śarīrādikaṃ hi guṇatrayapariṇatameva .

[137]

tadevaṃ kriyāmātrasya tādṛśatvamuktvā tatpravṛttihetubhūtāyāḥ

śraddhāyā apyāha

sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī .

tāmasyadharme yā śraddhā matsevāyāṃ tu nirguṇā .. [bhāgavatam 11.25.27]

adharmo'tra paradharmaḥ . anyatpūrvavat .

..11.25.. śrībhagavān ..133137..

[138]

ata āha dharmaṃ bhāgavataṃ śuddhaṃ traividyaṃ ca guṇāśrayam . [bhāgavatam 6.2.24]

śuddhaṃ nirguṇamiti . traividyaṃ vedatrayapratipādyaṃ guṇāśrayamiti .

ṭīkā ca vedaśabdenātra karmakāṇḍamevocyate evaṃ trayīdharmam

[gītā 9.21] ityādeḥ .

..6.2.. śrīśukaḥ ..138..

[139]

ataeva bhakteḥ śrībhagavatsvarūpaśaktibodhakatvaṃ svayamprakāśatvam

āha

yajñāya dharmapataye vidhinaipuṇāya

yogāya sāṅkhyaśirase prakṛtīśvarāya .

nārāyaṇāya haraye nama ityudāraṃ

hāsyanmṛgatvamapi yaḥ samudājahāra .. [bhāgavatam 5.14.45]

ya ārṣabheyo bharato maraṇasamaye tatrāpi mṛgaśarīre tadvacana

janmātyantāsambhāvātsvaprakāśatvameva tasyāḥ kīrtanalakṣaṇāyā

bhakteḥ sidhyati . evaṃ gajendre'pi jñeyam ..

..5.14.. śrīśukaḥ ..139..

[140]

paramasukharūpatvaṃ ca dṛśyate . tatra sādhanadaśāyāmato vai kavayo

nityam [bhāgavatam 1.2.12] ityādau karmaṇyasminnanāśvāse [bhāgavatam 1.18.12] ityādau

ca tadrūpatvābhivyaktirdarśitaiva siddhadaśāyāṃ tu sutarāṃ

prakaṭībhavati . yathā

(page 63)

matsevayā pratītaṃ te sālokyādicatuṣṭayam .

necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. [bhāgavatam 9.4.67]

atrānyasya kālaviplutatvamiti sevāyāstadabhāve nirguṇitvaṃ siddham .

akālaviplutasālokyādibhyo'tiśaye kimuteti .

..9.4.. śrīviṣṇurdurvāsasam ..140..

[141]

śrībhagavadviṣayakaratipradatvamuktam . evaṃ nirjitaṣaḍvargaiḥ kriyate

bhaktirīśvare [bhāgavatam 7.7.33] ityādinā . yattu astvevamaṅga bhagavān

bhajatāṃ mukundo muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18]

ityuktyāpi tadratirna prāpyata iti śaṅkyate tatkhalvavivekādeva . karhicid

iti bhaktiyogākhyatadratipuruṣārthatāyāṃ śaithilye satyevetyarthalābhāt

karhicidapyanuktatvātasākalye tu ciccanau ityamarakoṣācca . tathā yady

aticiramāvṛttiḥ syāttadā ratimapi dadāti satyaṃ diśatyarthitamarthito

nṝṇām [bhāgavatam 5.19.24] ityāderiti ca karhicitpadena gamyate . bhaktiviṣayaka

bhagavatprītyekahetutvamapyudāhṛtam . nālaṃ dvijatvaṃ devatvam [bhāgavatam

7.7.43] ityādi .

tathā cāha

manye dhanābhijanarūpatapaḥśrutaujas

tejaḥprabhāvabalapauruṣabuddhiyogāḥ .

nārādhanāya hi bhavanti parasya puṃso

bhaktyā tutoṣa bhagavān gajayūthapāya .. [bhāgavatam 7.9.9]

abhijanaḥ satkulajanma . buddhirjñānayogaḥ . yogo'ṣṭāṅgaḥ ..

..7.9.. śrīprahlādaḥ śrīnṛsiṃhadevam ..141..

[142]

nanu niratiśayanityānandarūpasya bhagavataḥ kathaṃ tayā sukhamutpadyeta

niratiśayatvanityatvayorvirodhāt . ucyate śāstre khalu niratiśayānandatvaṃ

nityatvaṃ ca bhagavataḥ śrūyate . bhakterapi tathā tatprītihetutvaṃ śrūyate .

tata evaṃ gamyate tasya paramānandaikarūpasya svaparānandinī svarūpa

śaktiryā hlādinī nāmnī vartate prakāśavastunaḥ svaparaprakāśana

śaktivatparamavṛttirūpaivaiṣā . tāṃ ca bhagavān svavṛnde nikṣipanneva

nityaṃ vartate . tatsambandhena ca svayamatitarāṃ prīṇātīti . ataeva tasya

prītirūpasyāpi bhaktiprīṇanīyatvamāha

yatprīṇanādbarhiṣi devatiryaṅ

manuṣyavīruttṛṇamāviriñcāt .

prīyeta sadyaḥ sa ha viśvajīvaḥ

prītaḥ svayaṃ prītimagādgayasya .. [bhāgavatam 5.15.13]

viśvabījaḥ sarvajīvanahetuḥ . devādīnāṃ dvandvaikyam . prītiḥ sukha

rūpo'pi ..

..5.15.. śrīśukaḥ ..141..

ataeva tathābhūtatvenātmārāmasya pūrṇakāmasyāpi tasya kṣudraguṇavastv

api kalpata iti dṛṣṭānenāha

(page 64)

tatropanītabalayo raverdīpamivādṛtāḥ

ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā .

prītyutphullamukhāḥ procurharṣagadgadayā girā

pitaraṃ sarvasuhṛdamavitāramivārbhakāḥ .. [bhāgavatam 1.11.45]

atra śrīdvārakāyāṃ raverupahārarūpaṃ dīpamādṛtavanto janā ivety

arthaḥ . evaṃ stutyādikamapi tatprīṇanatāmarhatītyāha prītyeti . pitaram

arbhakā iveti dṛṣṭāntaḥ . tasya prītāvasādhāraṇaguṇaviśeṣamapyāha

sarvasuhṛdamiti . sarvasuhṛttve liṅgamavitāramiti . tathā ātmārāma

pūrṇakāmatve'pi tādṛśasya svasambandhābhimāniprītimatputrādiṣu

prītiviśeṣodayo yathā dṛśyate teṣu taṃ prītimantamityarthaḥ . evaṃ

kalpatarudṛṣṭānte'pi bhagavato bhaktiviṣayikā kṛpā yathārtham

evopapadyate ye khalu shajatatprītimevātmani prārthayamānā bhajante

tebhyastaddānayāthārthyaasyāvaśyakatvāt . tasmādastyevānanda

rūpasyāpi bhaktāvānandollāsa iti .

..1.11.. śrīsūtaḥ ..143..

[144]

evaṃ bhaktirūpāyāstacchakterjīve'bhivyaktau bhagavāneva kāraṇam . tad

indriyādipravṛttaau sa ca eveti . tasmiṃstayā jīvasyopakārābhāsatvameva .

tathāpi bhaktānurajyadātmatve bhagavataḥ svakṛpāprābalyameva kāraṇam

iti vadan pūrvārthameva sādhayati

kiṃ varṇaye tava vibho yadudīrito'suḥ

saṃspandate tamanu vāṅmanendriyāṇi .

spandanti vai tanubhṛtāmajaśarvayośca

svasyāpyathāpi bhajatāmasi bhāvabandhuḥ .. [bhāgavatam 12.8.40]

he vibho . tava kimahaṃ varṇaye . tvatkṛpālutāyāḥ kiyantamaṃśaṃ

varṇayeyamityarthaḥ . yato yena tvayaiva udīritaḥ prerito'suḥ prāṇaḥ

saṃspandante pravartate, tamasumanu ca vāgādayaḥ spandanti tatra hetur

vai anvayavyatirekābhyāṃ śrotrasya śrotram [Kenaū 1.2] ityādiśrutibhyaś

ca tatprasiddha ityarthaḥ . na kevalaṃ prākṛtānāṃ tanubhṛtāṃ kintu aja

śarvayośca . ataḥ svasya mamāpi tathaiva . evaṃ satyapi na kvacidapi kasyāpi

svātantryam . tathāpi dāruyantravatpravartitairapi vāgādibhirbhajatāṃ

puṃsāṃ bhāvena svadattayaiva bhaktyā bandhurasīti .

..12.8.. mārkaṇḍeyaḥ śrīnaranārāyaṇau ..144..

[145]

śrībhagavadanubhavakartṛtve'nanyahetutvamāha

śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ

smaranti nandanti tavehitaṃ janāḥ .

ta eva paśyantyacireṇa tāvakaṃ

bhavapravāhoparamaṃ padāmbujam .. [bhāgavatam 1.8.36]

spaṣṭam ..1.8.. śrīkuntī śrībhagavantam ..145..

[146]

śrībhagavatprāpakatvamāha

bhaktyoddhavānapāyinyā sarvalokamaheśvaram .

sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ .. [bhāgavatam 11.18.45]

(page 65) ṭīkā ca maheśvaratve hetuḥ sarvotpattyapyayaṃ sarvasyotpatty

apyayau yasmāttam . ataeva tatkāraṇaṃ māṃ brahmasvarūpaṃ vaikuṇṭha

nivāsinam . yadvā brahmaṇo vedasya kāraṇaṃ māmupayāti sāmīpyena

prāpnoti ityeṣā . śrīgītāsu ca puruṣaḥ sa paraḥ pārtha bhaktyā labhyastv

ananyayā [gītā 8.22] iti .

..11.18.. śrībhagavān ..146..

[147]

tathā manaso'pyagocaraphaladāne śrīdhruvacaritaṃ pramāṇaṃ parama

bhaktisaṃvalitasvalokadānāt . tadvaśīkāritvaṃ tūdāhṛtaṃ na sādhayati

māṃ yogo [bhāgavatam 11.14.20] ityādi . tathā tatpadyānte bhaktyāhamekayā

grāhyaḥ śraddhayātmā priyaḥ satām [bhāgavatam 11.14.21] iti .

atraiva vivecanīyam . yadyapyasya vākyasyaikādaśacaturdaśādhyāya

prakaraṇe sādhyasādhanabhaktyoraviviktatayaiva mahimanirūpaṇamiti

sādhanaparatvaṃ durnirṇeyaṃ, tathāpi phalabhaktimahimadvārāpi

sādhanamahimaparatvameva yatredṛśamapi phalaṃ bhavatīti . vadanti

kṛṣṇa śreyāṃsi [bhāgavatam 11.14.1] ityādipraśnamārabhya

sādhanasyopakrāntatvāt . yathā yathātmā parimṛjyate'sau matpuṇyagāthā

śravaṇābhidhānaiḥ . [bhāgavatam 11.14.26] ityādinā tasyaivopasaṃhṛtatvācca .

viśeṣastu tatra bādhyamāno'pi madbhakto [bhāgavatam 11.14.18] ityādikaṃ dharmaḥ

satyadayopetaḥ [bhāgavatam 11.14.22] ityādyantatadīyamuktaprakaraṇaṃ prāya

sādhanamahimaparameva . tatra bādhyamāno'pi iti padyaṃ sādhyabhaktau

jātāyāṃ bādhyamānatvāyogāt

dadhati sakṛnmanastvayi ya ātmani nityasukhe

na punarupāsate puruṣasāraharāvasathān .. [bhāgavatam 10.87.35] ityukteḥ .

viṣayāviṣṭacittānāṃ viṣṇvāveśaḥ sudūrataḥ .

vāruṇīdiggataṃ vastu vrajannaindrīṃ kimāpnuyāt ..

iti viṣṇupurāṇācca tanmahimaparatvena gamyate . atraiva tadvakṣyate

kathaṃ vinā romaharṣaṃ dravatā cetasā vinā .

vinānandāśrukalayā śudhyedbhaktyā vināśayaḥ .. [bhāgavatam 11.14.23] ityanena,

madbhaktiyukto bhuvanaṃ punāti [bhāgavatam 11.14.24] iti kaimutyavākyena ca

sādhyabhakteḥ saṃskārahāritvam . tato viṣayā eva bādhyamānā

bhavantīti .

atha yathāgniḥ susamṛddhārciḥ [bhāgavatam 11.14.19] iti padyaṃ nāmābhāsādeḥ

sarvapāpakṣayakāritvaprasiddhestatparam . atha na sādhayati māṃ yogaḥ

ityetatsārdhapadyaṃ yogādīnāṃ sādhanarūpāṇāṃ pratiyogitvena

nirdiṣṭatvātśraddhāsahāyatvena vidhānācca tatparam . sādhyāyāṃ

śraddhollekhaḥ punarukta iti . yadyapi phalabhaktidvāraiva tad

vaśīkāritvaṃ tasyāstathāpyatra sādhakarūpāyā mukhyatvena prātatvāt

tatraivodāhṛtam .

kiṃ vā (page 66)

astvevamaṅga bhagavān bhajatāṃ mukundo

muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18]

iti nyāyena nāvaśaḥ san premāṇaṃ dadātīti tasyā eva sākṣāttadguṇakatvaṃ

jñeyam . atha dharmaḥ satyadayopetaḥ [bhāgavatam 11.14.21] iti padyaṃ ca dharmādi

sādhanapratiyogitvena nirdeśāt . sādhyabhakterevānyatrāpi tat

phalatayodāhṛtatvācca tatparam . yattu kathaṃ vinā [bhāgavatam 11.14.22] ityādikaṃ

tacca sādhanabhaktiphalasya śodhakatvātiśayapratipādanena tatparamiti .

tasmātsādhveva bādhyamāno'pi [bhāgavatam 11.14.17] ityādipadyāni tatprasaṅge

darśitāni .

..11.14.. śrībhagavān ..147..

[148]

tathāstu tasyāḥ sākṣādbhakteḥ paradharmatvādikam . bhagavadarpaṇa

siddhatadanugatikasya laukikakarmaṇo'pi paradharmamudāhariṣyate yo

yo mayi pare dharmaḥ [bhāgavatam 11.29.21] ityādau . tathā pāpaghnatvādikaṃ

tasyāḥ śravaṇādināpi bhavatītyuktaṃ śruto'nupaṭhito dhyātaḥ [bhāgavatam 11.2.3]

ityādau . pādme māghamāhātmye devadūtavākyaṃ ca

prāhāsmān yamunābhrātā sādaraṃ hi punaḥ punaḥ .

bhavadbhirvaiṣṇavastyājyo viṣṇuṃ cedbhajate naraḥ ..

vaiṣṇavo yadgṛhe bhuṅkte yeṣāṃ vaiṣṇavasaṅgatiḥ .

te'pi vaḥ parihāryāḥ syustatsaṅgahatakilbiṣāḥ .. iti .

bṛhannāradīye yajñamālyupākhyānānte

haribhaktiparāṇāṃ tu saṅgināṃ saṅgamātrataḥ .

mucyate sarvapāpebhyo mahāpātakavānapi .. [ṇārড় 1.36.61] iti .

tataḥ sutarāmevedamādideśa

jihvā na vakti bhagavadguṇanāmadheyaṃ

cetaśca na smarati taccaraṇāravindam .

kṛṣṇāya no namati yacchira ekadāpi

tānānayadhvamasato'kṛtaviṣṇukṛtyān .. [bhāgavatam 6.3.29]

āstāṃ tāvattānānayadhvamityādikenaitatpūrvadvitīyapadyenoktānāṃ

mukundapādāravindavimukhānāmānayanavārtā . tathā te devasiddhaḥ

[bhāgavatam 6.3.27] ityādikena tatpūrvatṛtīyapadyenoktānāṃ devasiddhaparigīta

pavitragāthānāṃ sādhūnāṃ samadṛśāṃ bhagavatparāṇāṃ nikaṭagamana

niṣedhavārtāpi . yadyasya jihvāpi śrībhagavato guṇaṃ ca nāmadheyaṃ

caikadā janmamadhye yadā kadācidapi na vakti . jihvāyā abhāve cetaśca

taccaraṇāravindamekadāpi na smarati . cetaso vikṣiptatve śiraśca kṛṣṇāya

kṛṣṇaṃ lakṣīkṛtya na namatīti . (page 67)

śaṭhenāpi namaskāraṃ kurvataḥ śārṅgadhanvine .

śatajanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati ..

iti skāndoktamahimānaṃ namaskāraṃ na karoti tānānayadhvam . tatra hetur

asataḥ . asattve heturakṛtaviṣṇukṛtyān . yathā skānde revākhaṇḍe śrī

brahmoktau

sa kartā sarvadharmāṇāṃ bhakto yastava keśava .

sa kartā sarvapāpānāṃ yo na bhaktastavācyuta ..

pāpaṃ bhavati dharmo'pi tavābhaktaiḥ kṛto hare .

niḥśeṣadharmakartā vāpyabhakto narake hare .

sadā tiṣṭhati bhaktaste brahmahāpi vimucyate ..

pādme (?) ca

mannimittaṃ kṛtaṃ pāpamapi kṣemāya kalpate .

māmanādṛtya dharmo'pi pāpaṃ syānmatprabhāvataḥ ..

yuktaṃ caitatśravaṇaṃ kīrtanaṃ cāsya [bhāgavatam 7.11.10] ityādinā . mukha

bāhūrupādebhyaḥ [bhāgavatam 11.5.2] ityādinā . sarvavidhiniṣedhāḥ syuḥ ity

ādinā ca paramanityatvādipratipādanāt . eṣāṃ kīrtanādīnāṃ trayāṇāmapi

sukarāṇāmabhāve pareṣāṃ sutarāmevābhāvo bhavediti sāmānyenaiva

viṣṇukṛtyarahitatvamuktam . jihvādīnāṃ karaṇabhūtānāmapi kartṛtvena

nirdeśaḥ puruṣānicchayāpi yathā kathañcitkīrtanādikamādatte .

caraṇāravindamiti viśeṣāṅganirdeśaḥ śrīyamasya bhaktikhyāpaka eva na

tu tanmātrasmaraṇaniyāmakaḥ . atrābhaktānāmānayanena bhaktānām

ānayanameva vidhīyate . ānayanasyotsargasiddhatvātvaivasvataṃ

saṃyamanaṃ prajānāmiti śruteḥ .

sakṛnmanaḥ kṛṣṇapadāravindayor

niveśitaṃ tadguṇarāgi yairiha .

na te yamaṃ pāśabhṛtaśca tadbhaṭān

svapne'pi paśyanti hi cīrṇaniṣkṛtāḥ .. [bhāgavatam 6.1.19]

ityatra tadguṇarāgīti viśeṣaṇaṃ tu teṣāṃ taddṛṣṭipathagamana

sāmarthyasyāpi ghātakaṃ tādṛśatatsmaraṇasya prabhāvaviśeṣameva

bodhayatīti jñeyam . yathaiva nārasiṃhe

ahamamaragaṇārcitena dhātrā

yama iti lokahitāhite niyuktaḥ .

hariguruvimukhān praśāsmi martyān

haricaraṇapraṇatānnamaskaromi .. [ṇṛsiṃhaড় 9.2] iti .

tathaivāmṛtasāroddhāre skāndavacanam

na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ .

śaktāstu nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām .. iti ..

..6.3.. śrīyamastaddūtān ..148..

[149]

tathā sakṛdbhajanenaiva sarvamapyāyuḥ saphalamityudāhṛtameva śrī

śaunakavākyena āyurharati vai puṃsāmudyannastaṃ ca yannasau [bhāgavatam

2.3.17] ityādigranthena . evaṃ bhaktyābhāsenāpyajāmilādeḥ pāpaghnatvaṃ

ca dṛśyate . tathā sarvakarmādividhvaṃsapūrvakaparamagatiprāptāvapi

svalāyāsenaiva bhakteḥ kāraṇatvaṃ ca śrūyate . laghubhāgavate

vartamānaṃ ca yatpāpaṃ yadbhūtaṃ yadbhaviṣyati .

tatsarvaṃ nirdayatyāśu govindānalakīrtanāt .. iti .

(page 68)

tathaiva ca tatra yathā kathañcittadbhaktisambandhasya kāraṇatvaṃ dṛśyate .

brahmavaivarte

sa samārādhito devo muktikṛtsyādyathā tathā .

anicchayāpi hṛtabhuksaṃspṛṣṭo dahati dvija .. iti .

skānde umāmaheśvarasaṃvāde

dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai .

kiṃ punarye sadā bhaktyā pūjayantyacyutaṃ narāḥ ..

bṛhannāradīye

akāmādapi ye viṣṇoḥ sakṛtpūjāṃ prakurvate .

na teṣāṃ bhavabandhastu kadācidapi jāyate .. [ṇārড় 36.58]

pādme devadyutistutau

sakṛduccārayedyastu nārāyaṇamatandritaḥ .

śuddhāntaḥkaraṇo bhūtvā nirvāṇamadhigacchati ..

tathānyatra

samparkādyadi vā mohādyastu pūjayate harim .

sarvapāpavinirmuktaḥ prayāti paramaṃ padam ..

itihāsasamuccaye śrīnāradapuṇḍarīkasaṃvāde

ye nṛśaṃsā durācārāḥ pāpācāraratāḥ sadā .

te'pi yānti paraṃ dhāma nārāyaṇapadāśrayāḥ ..

lipyante na ca pāpena vaiṣṇavā vītakalmaṣāḥ .

punanti sakalān lokān sahasrāṃśurivoditaḥ ..

janmāntarasahasreṣu yasya syānmatirīdṛśī .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.