|
|||
SIX SANDARBHAS 70 страницаbrahmajñānasyeva guṇasambandhena janmabhāva iti . tato'sau bhaktis tasyāpi prīṇanatvādiguṇairudāhariṣyate . yattu śrīkapiladevena bhakter api nirguṇasaguṇāvasthāḥ kathitāstāḥ punaḥ puruṣāntaḥkaraṇaguṇā eva tasyāmupacaryanta iti sthitam . tadevamabhipretya jñānarūpāyā bhakternirguṇatvamuktvā kriyārūpāyā vyācaṣṭe . tatrāpyastu tāvatśravaṇakīrtanādirūpāyā bhagavat sambandhena vāsamātrarūpāyā āha vanaṃ tu sāttviko vāso grāmo rājasa ucyate . tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam .. [bhāgavatam 11.15.24] vanaṃ vāsa iti tatsambandhinī vasanakriyetyartho vānaprasthānāmiti jñeyam . evaṃ grāmya iti gṛhasthānām . tāmasamiti durācārāṇām . dyūta sadanamityupalakṣaṇam . manniketamiti (page 62) matsevāparāṇāmiti ca . vanādīnāṃ vāsena saha āyurghṛtamitivadekādhikaraṇatvam . vanasya vṛkṣaṣaṇḍarūpasya rajastamaḥprādhānyāt . ataeva vivktatvalakṣaṇa tadīyasāttvikaguṇasyāpi tadyugalamiśratvena gauṇatvam . vāsakriyāyās tu sattvopapannatvāttadvardhanatvācca sāttvikatve mukhyatvamiti tasyā evābhidheyatvamucitam . ataeva grāmya iti taddhitānta eva paṭhitaḥ . evaṃ dyūtasadanamityatra ca vāsakriyaiva vivakṣitā . manniketamityatrāpi . kintu bhagavatsambandhamāhātmyena niketasyāpi nirguṇatvaṃ bhavet sparśamaṇinyāyena tādṛśatvaṃ tu tādṛśabhakticakṣurbhir evopalabdhavyam . diviṣṭhāstatra paśyanti sarvāneva caturbhujānitivat . evameva ṭīkā ca bhagavanniketaṃ tu sākṣāttadāvirbhāvānnirguṇaṃ sthānamityeṣā . [136] evaṃ vāsamātrasya tādṛśatvamuktvā sarvāsāmeva tatkriyāṇāṃ tādṛśatvam āha sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ . tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ .. [bhāgavatam 11.25.26] atra ca kriyāyāmeva tātparyaṃ na tadāśrite dravye . sāttvikakārakasya śarīrādikaṃ hi guṇatrayapariṇatameva . [137] tadevaṃ kriyāmātrasya tādṛśatvamuktvā tatpravṛttihetubhūtāyāḥ śraddhāyā apyāha sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī . tāmasyadharme yā śraddhā matsevāyāṃ tu nirguṇā .. [bhāgavatam 11.25.27] adharmo'tra paradharmaḥ . anyatpūrvavat . ..11.25.. śrībhagavān ..133137.. [138] ata āha dharmaṃ bhāgavataṃ śuddhaṃ traividyaṃ ca guṇāśrayam . [bhāgavatam 6.2.24] śuddhaṃ nirguṇamiti . traividyaṃ vedatrayapratipādyaṃ guṇāśrayamiti . ṭīkā ca vedaśabdenātra karmakāṇḍamevocyate evaṃ trayīdharmam [gītā 9.21] ityādeḥ . ..6.2.. śrīśukaḥ ..138.. [139] ataeva bhakteḥ śrībhagavatsvarūpaśaktibodhakatvaṃ svayamprakāśatvam āha yajñāya dharmapataye vidhinaipuṇāya yogāya sāṅkhyaśirase prakṛtīśvarāya . nārāyaṇāya haraye nama ityudāraṃ hāsyanmṛgatvamapi yaḥ samudājahāra .. [bhāgavatam 5.14.45] ya ārṣabheyo bharato maraṇasamaye tatrāpi mṛgaśarīre tadvacana janmātyantāsambhāvātsvaprakāśatvameva tasyāḥ kīrtanalakṣaṇāyā bhakteḥ sidhyati . evaṃ gajendre'pi jñeyam .. ..5.14.. śrīśukaḥ ..139.. [140] paramasukharūpatvaṃ ca dṛśyate . tatra sādhanadaśāyāmato vai kavayo nityam [bhāgavatam 1.2.12] ityādau karmaṇyasminnanāśvāse [bhāgavatam 1.18.12] ityādau ca tadrūpatvābhivyaktirdarśitaiva siddhadaśāyāṃ tu sutarāṃ prakaṭībhavati . yathā (page 63) matsevayā pratītaṃ te sālokyādicatuṣṭayam . necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. [bhāgavatam 9.4.67] atrānyasya kālaviplutatvamiti sevāyāstadabhāve nirguṇitvaṃ siddham . akālaviplutasālokyādibhyo'tiśaye kimuteti . ..9.4.. śrīviṣṇurdurvāsasam ..140.. [141] śrībhagavadviṣayakaratipradatvamuktam . evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare [bhāgavatam 7.7.33] ityādinā . yattu astvevamaṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] ityuktyāpi tadratirna prāpyata iti śaṅkyate tatkhalvavivekādeva . karhicid iti bhaktiyogākhyatadratipuruṣārthatāyāṃ śaithilye satyevetyarthalābhāt karhicidapyanuktatvātasākalye tu ciccanau ityamarakoṣācca . tathā yady aticiramāvṛttiḥ syāttadā ratimapi dadāti satyaṃ diśatyarthitamarthito nṝṇām [bhāgavatam 5.19.24] ityāderiti ca karhicitpadena gamyate . bhaktiviṣayaka bhagavatprītyekahetutvamapyudāhṛtam . nālaṃ dvijatvaṃ devatvam [bhāgavatam 7.7.43] ityādi . tathā cāha manye dhanābhijanarūpatapaḥśrutaujas tejaḥprabhāvabalapauruṣabuddhiyogāḥ . nārādhanāya hi bhavanti parasya puṃso bhaktyā tutoṣa bhagavān gajayūthapāya .. [bhāgavatam 7.9.9] abhijanaḥ satkulajanma . buddhirjñānayogaḥ . yogo'ṣṭāṅgaḥ .. ..7.9.. śrīprahlādaḥ śrīnṛsiṃhadevam ..141.. [142] nanu niratiśayanityānandarūpasya bhagavataḥ kathaṃ tayā sukhamutpadyeta niratiśayatvanityatvayorvirodhāt . ucyate śāstre khalu niratiśayānandatvaṃ nityatvaṃ ca bhagavataḥ śrūyate . bhakterapi tathā tatprītihetutvaṃ śrūyate . tata evaṃ gamyate tasya paramānandaikarūpasya svaparānandinī svarūpa śaktiryā hlādinī nāmnī vartate prakāśavastunaḥ svaparaprakāśana śaktivatparamavṛttirūpaivaiṣā . tāṃ ca bhagavān svavṛnde nikṣipanneva nityaṃ vartate . tatsambandhena ca svayamatitarāṃ prīṇātīti . ataeva tasya prītirūpasyāpi bhaktiprīṇanīyatvamāha yatprīṇanādbarhiṣi devatiryaṅ manuṣyavīruttṛṇamāviriñcāt . prīyeta sadyaḥ sa ha viśvajīvaḥ prītaḥ svayaṃ prītimagādgayasya .. [bhāgavatam 5.15.13] viśvabījaḥ sarvajīvanahetuḥ . devādīnāṃ dvandvaikyam . prītiḥ sukha rūpo'pi .. ..5.15.. śrīśukaḥ ..141.. ataeva tathābhūtatvenātmārāmasya pūrṇakāmasyāpi tasya kṣudraguṇavastv api kalpata iti dṛṣṭānenāha (page 64) tatropanītabalayo raverdīpamivādṛtāḥ ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā . prītyutphullamukhāḥ procurharṣagadgadayā girā pitaraṃ sarvasuhṛdamavitāramivārbhakāḥ .. [bhāgavatam 1.11.45] atra śrīdvārakāyāṃ raverupahārarūpaṃ dīpamādṛtavanto janā ivety arthaḥ . evaṃ stutyādikamapi tatprīṇanatāmarhatītyāha prītyeti . pitaram arbhakā iveti dṛṣṭāntaḥ . tasya prītāvasādhāraṇaguṇaviśeṣamapyāha sarvasuhṛdamiti . sarvasuhṛttve liṅgamavitāramiti . tathā ātmārāma pūrṇakāmatve'pi tādṛśasya svasambandhābhimāniprītimatputrādiṣu prītiviśeṣodayo yathā dṛśyate teṣu taṃ prītimantamityarthaḥ . evaṃ kalpatarudṛṣṭānte'pi bhagavato bhaktiviṣayikā kṛpā yathārtham evopapadyate ye khalu shajatatprītimevātmani prārthayamānā bhajante tebhyastaddānayāthārthyaasyāvaśyakatvāt . tasmādastyevānanda rūpasyāpi bhaktāvānandollāsa iti . ..1.11.. śrīsūtaḥ ..143.. [144] evaṃ bhaktirūpāyāstacchakterjīve'bhivyaktau bhagavāneva kāraṇam . tad indriyādipravṛttaau sa ca eveti . tasmiṃstayā jīvasyopakārābhāsatvameva . tathāpi bhaktānurajyadātmatve bhagavataḥ svakṛpāprābalyameva kāraṇam iti vadan pūrvārthameva sādhayati kiṃ varṇaye tava vibho yadudīrito'suḥ saṃspandate tamanu vāṅmanendriyāṇi . spandanti vai tanubhṛtāmajaśarvayośca svasyāpyathāpi bhajatāmasi bhāvabandhuḥ .. [bhāgavatam 12.8.40] he vibho . tava kimahaṃ varṇaye . tvatkṛpālutāyāḥ kiyantamaṃśaṃ varṇayeyamityarthaḥ . yato yena tvayaiva udīritaḥ prerito'suḥ prāṇaḥ saṃspandante pravartate, tamasumanu ca vāgādayaḥ spandanti tatra hetur vai anvayavyatirekābhyāṃ śrotrasya śrotram [Kenaū 1.2] ityādiśrutibhyaś ca tatprasiddha ityarthaḥ . na kevalaṃ prākṛtānāṃ tanubhṛtāṃ kintu aja śarvayośca . ataḥ svasya mamāpi tathaiva . evaṃ satyapi na kvacidapi kasyāpi svātantryam . tathāpi dāruyantravatpravartitairapi vāgādibhirbhajatāṃ puṃsāṃ bhāvena svadattayaiva bhaktyā bandhurasīti . ..12.8.. mārkaṇḍeyaḥ śrīnaranārāyaṇau ..144.. [145] śrībhagavadanubhavakartṛtve'nanyahetutvamāha śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ . ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam .. [bhāgavatam 1.8.36] spaṣṭam ..1.8.. śrīkuntī śrībhagavantam ..145.. [146] śrībhagavatprāpakatvamāha bhaktyoddhavānapāyinyā sarvalokamaheśvaram . sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ .. [bhāgavatam 11.18.45] (page 65) ṭīkā ca maheśvaratve hetuḥ sarvotpattyapyayaṃ sarvasyotpatty apyayau yasmāttam . ataeva tatkāraṇaṃ māṃ brahmasvarūpaṃ vaikuṇṭha nivāsinam . yadvā brahmaṇo vedasya kāraṇaṃ māmupayāti sāmīpyena prāpnoti ityeṣā . śrīgītāsu ca puruṣaḥ sa paraḥ pārtha bhaktyā labhyastv ananyayā [gītā 8.22] iti . ..11.18.. śrībhagavān ..146.. [147] tathā manaso'pyagocaraphaladāne śrīdhruvacaritaṃ pramāṇaṃ parama bhaktisaṃvalitasvalokadānāt . tadvaśīkāritvaṃ tūdāhṛtaṃ na sādhayati māṃ yogo [bhāgavatam 11.14.20] ityādi . tathā tatpadyānte bhaktyāhamekayā grāhyaḥ śraddhayātmā priyaḥ satām [bhāgavatam 11.14.21] iti . atraiva vivecanīyam . yadyapyasya vākyasyaikādaśacaturdaśādhyāya prakaraṇe sādhyasādhanabhaktyoraviviktatayaiva mahimanirūpaṇamiti sādhanaparatvaṃ durnirṇeyaṃ, tathāpi phalabhaktimahimadvārāpi sādhanamahimaparatvameva yatredṛśamapi phalaṃ bhavatīti . vadanti kṛṣṇa śreyāṃsi [bhāgavatam 11.14.1] ityādipraśnamārabhya sādhanasyopakrāntatvāt . yathā yathātmā parimṛjyate'sau matpuṇyagāthā śravaṇābhidhānaiḥ . [bhāgavatam 11.14.26] ityādinā tasyaivopasaṃhṛtatvācca . viśeṣastu tatra bādhyamāno'pi madbhakto [bhāgavatam 11.14.18] ityādikaṃ dharmaḥ satyadayopetaḥ [bhāgavatam 11.14.22] ityādyantatadīyamuktaprakaraṇaṃ prāya sādhanamahimaparameva . tatra bādhyamāno'pi iti padyaṃ sādhyabhaktau jātāyāṃ bādhyamānatvāyogāt dadhati sakṛnmanastvayi ya ātmani nityasukhe na punarupāsate puruṣasāraharāvasathān .. [bhāgavatam 10.87.35] ityukteḥ . viṣayāviṣṭacittānāṃ viṣṇvāveśaḥ sudūrataḥ . vāruṇīdiggataṃ vastu vrajannaindrīṃ kimāpnuyāt .. iti viṣṇupurāṇācca tanmahimaparatvena gamyate . atraiva tadvakṣyate kathaṃ vinā romaharṣaṃ dravatā cetasā vinā . vinānandāśrukalayā śudhyedbhaktyā vināśayaḥ .. [bhāgavatam 11.14.23] ityanena, madbhaktiyukto bhuvanaṃ punāti [bhāgavatam 11.14.24] iti kaimutyavākyena ca sādhyabhakteḥ saṃskārahāritvam . tato viṣayā eva bādhyamānā bhavantīti . atha yathāgniḥ susamṛddhārciḥ [bhāgavatam 11.14.19] iti padyaṃ nāmābhāsādeḥ sarvapāpakṣayakāritvaprasiddhestatparam . atha na sādhayati māṃ yogaḥ ityetatsārdhapadyaṃ yogādīnāṃ sādhanarūpāṇāṃ pratiyogitvena nirdiṣṭatvātśraddhāsahāyatvena vidhānācca tatparam . sādhyāyāṃ śraddhollekhaḥ punarukta iti . yadyapi phalabhaktidvāraiva tad vaśīkāritvaṃ tasyāstathāpyatra sādhakarūpāyā mukhyatvena prātatvāt tatraivodāhṛtam . kiṃ vā (page 66) astvevamaṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicitsma na bhaktiyogam [bhāgavatam 5.6.18] iti nyāyena nāvaśaḥ san premāṇaṃ dadātīti tasyā eva sākṣāttadguṇakatvaṃ jñeyam . atha dharmaḥ satyadayopetaḥ [bhāgavatam 11.14.21] iti padyaṃ ca dharmādi sādhanapratiyogitvena nirdeśāt . sādhyabhakterevānyatrāpi tat phalatayodāhṛtatvācca tatparam . yattu kathaṃ vinā [bhāgavatam 11.14.22] ityādikaṃ tacca sādhanabhaktiphalasya śodhakatvātiśayapratipādanena tatparamiti . tasmātsādhveva bādhyamāno'pi [bhāgavatam 11.14.17] ityādipadyāni tatprasaṅge darśitāni . ..11.14.. śrībhagavān ..147.. [148] tathāstu tasyāḥ sākṣādbhakteḥ paradharmatvādikam . bhagavadarpaṇa siddhatadanugatikasya laukikakarmaṇo'pi paradharmamudāhariṣyate yo yo mayi pare dharmaḥ [bhāgavatam 11.29.21] ityādau . tathā pāpaghnatvādikaṃ tasyāḥ śravaṇādināpi bhavatītyuktaṃ śruto'nupaṭhito dhyātaḥ [bhāgavatam 11.2.3] ityādau . pādme māghamāhātmye devadūtavākyaṃ ca prāhāsmān yamunābhrātā sādaraṃ hi punaḥ punaḥ . bhavadbhirvaiṣṇavastyājyo viṣṇuṃ cedbhajate naraḥ .. vaiṣṇavo yadgṛhe bhuṅkte yeṣāṃ vaiṣṇavasaṅgatiḥ . te'pi vaḥ parihāryāḥ syustatsaṅgahatakilbiṣāḥ .. iti . bṛhannāradīye yajñamālyupākhyānānte haribhaktiparāṇāṃ tu saṅgināṃ saṅgamātrataḥ . mucyate sarvapāpebhyo mahāpātakavānapi .. [ṇārড় 1.36.61] iti . tataḥ sutarāmevedamādideśa jihvā na vakti bhagavadguṇanāmadheyaṃ cetaśca na smarati taccaraṇāravindam . kṛṣṇāya no namati yacchira ekadāpi tānānayadhvamasato'kṛtaviṣṇukṛtyān .. [bhāgavatam 6.3.29] āstāṃ tāvattānānayadhvamityādikenaitatpūrvadvitīyapadyenoktānāṃ mukundapādāravindavimukhānāmānayanavārtā . tathā te devasiddhaḥ [bhāgavatam 6.3.27] ityādikena tatpūrvatṛtīyapadyenoktānāṃ devasiddhaparigīta pavitragāthānāṃ sādhūnāṃ samadṛśāṃ bhagavatparāṇāṃ nikaṭagamana niṣedhavārtāpi . yadyasya jihvāpi śrībhagavato guṇaṃ ca nāmadheyaṃ caikadā janmamadhye yadā kadācidapi na vakti . jihvāyā abhāve cetaśca taccaraṇāravindamekadāpi na smarati . cetaso vikṣiptatve śiraśca kṛṣṇāya kṛṣṇaṃ lakṣīkṛtya na namatīti . (page 67) śaṭhenāpi namaskāraṃ kurvataḥ śārṅgadhanvine . śatajanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati .. iti skāndoktamahimānaṃ namaskāraṃ na karoti tānānayadhvam . tatra hetur asataḥ . asattve heturakṛtaviṣṇukṛtyān . yathā skānde revākhaṇḍe śrī brahmoktau sa kartā sarvadharmāṇāṃ bhakto yastava keśava . sa kartā sarvapāpānāṃ yo na bhaktastavācyuta .. pāpaṃ bhavati dharmo'pi tavābhaktaiḥ kṛto hare . niḥśeṣadharmakartā vāpyabhakto narake hare . sadā tiṣṭhati bhaktaste brahmahāpi vimucyate .. pādme (?) ca mannimittaṃ kṛtaṃ pāpamapi kṣemāya kalpate . māmanādṛtya dharmo'pi pāpaṃ syānmatprabhāvataḥ .. yuktaṃ caitatśravaṇaṃ kīrtanaṃ cāsya [bhāgavatam 7.11.10] ityādinā . mukha bāhūrupādebhyaḥ [bhāgavatam 11.5.2] ityādinā . sarvavidhiniṣedhāḥ syuḥ ity ādinā ca paramanityatvādipratipādanāt . eṣāṃ kīrtanādīnāṃ trayāṇāmapi sukarāṇāmabhāve pareṣāṃ sutarāmevābhāvo bhavediti sāmānyenaiva viṣṇukṛtyarahitatvamuktam . jihvādīnāṃ karaṇabhūtānāmapi kartṛtvena nirdeśaḥ puruṣānicchayāpi yathā kathañcitkīrtanādikamādatte . caraṇāravindamiti viśeṣāṅganirdeśaḥ śrīyamasya bhaktikhyāpaka eva na tu tanmātrasmaraṇaniyāmakaḥ . atrābhaktānāmānayanena bhaktānām ānayanameva vidhīyate . ānayanasyotsargasiddhatvātvaivasvataṃ saṃyamanaṃ prajānāmiti śruteḥ . sakṛnmanaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yairiha . na te yamaṃ pāśabhṛtaśca tadbhaṭān svapne'pi paśyanti hi cīrṇaniṣkṛtāḥ .. [bhāgavatam 6.1.19] ityatra tadguṇarāgīti viśeṣaṇaṃ tu teṣāṃ taddṛṣṭipathagamana sāmarthyasyāpi ghātakaṃ tādṛśatatsmaraṇasya prabhāvaviśeṣameva bodhayatīti jñeyam . yathaiva nārasiṃhe ahamamaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ . hariguruvimukhān praśāsmi martyān haricaraṇapraṇatānnamaskaromi .. [ṇṛsiṃhaড় 9.2] iti . tathaivāmṛtasāroddhāre skāndavacanam na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ . śaktāstu nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām .. iti .. ..6.3.. śrīyamastaddūtān ..148.. [149] tathā sakṛdbhajanenaiva sarvamapyāyuḥ saphalamityudāhṛtameva śrī śaunakavākyena āyurharati vai puṃsāmudyannastaṃ ca yannasau [bhāgavatam 2.3.17] ityādigranthena . evaṃ bhaktyābhāsenāpyajāmilādeḥ pāpaghnatvaṃ ca dṛśyate . tathā sarvakarmādividhvaṃsapūrvakaparamagatiprāptāvapi svalāyāsenaiva bhakteḥ kāraṇatvaṃ ca śrūyate . laghubhāgavate vartamānaṃ ca yatpāpaṃ yadbhūtaṃ yadbhaviṣyati . tatsarvaṃ nirdayatyāśu govindānalakīrtanāt .. iti . (page 68) tathaiva ca tatra yathā kathañcittadbhaktisambandhasya kāraṇatvaṃ dṛśyate . brahmavaivarte sa samārādhito devo muktikṛtsyādyathā tathā . anicchayāpi hṛtabhuksaṃspṛṣṭo dahati dvija .. iti . skānde umāmaheśvarasaṃvāde dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai . kiṃ punarye sadā bhaktyā pūjayantyacyutaṃ narāḥ .. bṛhannāradīye akāmādapi ye viṣṇoḥ sakṛtpūjāṃ prakurvate . na teṣāṃ bhavabandhastu kadācidapi jāyate .. [ṇārড় 36.58] pādme devadyutistutau sakṛduccārayedyastu nārāyaṇamatandritaḥ . śuddhāntaḥkaraṇo bhūtvā nirvāṇamadhigacchati .. tathānyatra samparkādyadi vā mohādyastu pūjayate harim . sarvapāpavinirmuktaḥ prayāti paramaṃ padam .. itihāsasamuccaye śrīnāradapuṇḍarīkasaṃvāde ye nṛśaṃsā durācārāḥ pāpācāraratāḥ sadā . te'pi yānti paraṃ dhāma nārāyaṇapadāśrayāḥ .. lipyante na ca pāpena vaiṣṇavā vītakalmaṣāḥ . punanti sakalān lokān sahasrāṃśurivoditaḥ .. janmāntarasahasreṣu yasya syānmatirīdṛśī .
|
|||
|