|
|||
SIX SANDARBHAS 69 страницаśrīviṣṇupurāṇe smṛte sakalakalyāṇabhājanaṃ yatra jāyate . puruṣaṃ tamajaṃ nityaṃ vrajāmi śaraṇaṃ harim .. [Viড় 5.17.17] sarvāntarāyanivārakatvamāhuḥ tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāttvayi baddhasauhṛdāḥ . tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho .. [bhāgavatam 10.2.33] pūrvaṃ ye'nye'ravindākṣa [bhāgavatam 10.2.26*] ityādinā muktānāmapi bhagavad anādareṇa pāramārthiko bhraṃśa uktaḥ . bhaktānāṃ sa nāstītyāha tatheti . tathā pūrvamārūḍhaparamapadatvāvasthāto'pi bhraśyanti tathā tāvakā mārgātsādhanāvasthāto'pi na bhraśyantītyarthaḥ . śrīvṛtragajendra bharatādīnāṃ sajjanmato bhraṃśe'pi bhaktivāsanānugatidarśanāt . muktā api prapadyante punaḥ saṃsāravāsanām . yadyacintyamahāśaktau bhagavatyaparādhinaḥ .. teṣāṃ tu punaḥ saṃsāravāsanānugateḥ . yatastvayi baddhasauhṛdāḥ . sauhṛdamatra śraddhā . mārgāditi sādhakatvapratītereva . tvadbaddha sauhṛdatvādeva tvayetyādi . tathoktaṃ tvāṃ sevatāṃ surakṛtāḥ [bhāgavatam 11.4.10] ityādau . dhāvannimīlya vā netre na skhalenna patet [bhāgavatam 11.2.33] ityādau ca . ..10.2.. śrībrahmādayaḥ śrībhagavantam ..121.. [122] na vai jātu mṛṣaiva syātprajādhyakṣa madarhaṇam . bhavadvidheṣvatitarāṃ mayi saṅgṛbhitātmanām .. [bhāgavatam 3.21.24] mayi saṃgṛbhitaḥ saṃgṛhīto baddha ātmā yeṣām . tathā bādhyamāno'pi [bhāgavatam 11.14.17] ityādikamatrodāharaṇīyam . atra prāyo bādhyamānatvaṃ kadācit taddhyānādita ākṛṣyamāṇatvameva gamyate . tathāpyanabhibhūtatvaṃ veda duḥkhātmakān kāmān parityāge'pyanīśvaraḥ [bhāgavatam 11.20.27] ityādi nyāyena . tatrāpi bhagavantaṃ prati nijadainyādivedanādinā bhakter evānuvṛttiriti jñeyam . ..3.21.. śrīśukaḥ kardamam ..122.. [123] duṣṭajīvādibhayanivārakatvamāha diggajairdandaśūkendrairabhicārāvapātanaiḥ . māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ .. (page 56) himavāyvagnisalilaiḥ parvatākramaṇairapi . na śaśāka yadā hantumapāpamasuraḥ sutam .. cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata . [bhāgavatam 7.5.4345] atra dantā gajānāṃ kuliśāstraniṣṭhurāḥ [Viড় 1.17.44] ityādikaṃ vaiṣṇava vacanajātamanusandheyam . na yatra śravaṇādīni [bhāgavatam 10.6.3] ityādikaṃ ca . yathā bṛhannāradīye yatra pūjāparo viṣṇorvahnistatra na bādhate . rājā vā taskaro vāpi vyādhayaśca na santi hi .. pretāḥ piśācāḥ kūṣmāṇḍagrahā bālagrahāstathā . ḍākinyo rākṣasāścaiva na bādhante'cyutārcakam .. [ṇārড় 1.10.89] ..7.5.. śrīnāradaḥ śrīyudhiṣṭhiram ..123.. [124] tathā śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ . bhautikāśca kathaṃ kleśā bādhante harisaṃśrayam .. [bhāgavatam 3.22.37] evamapyuktaṃ gāruḍe na ca durvāsasaḥ śāpo vajraṃ cāpi śacīpateḥ . hantuṃ samarthaṃ puruṣaṃ hṛdisthe madhusūdane .. [ṅarড় 1.234.33] iti . ..3.22.. śrīmaitreyo viduram ..124.. [125] atha pāpaghnatve tāvadaprārabdhapāpaghnatvamāha yathāgniḥ susamṛddhārciḥ karotyedhāṃsi bhasmasāt . tathā madviṣayā bhaktiruddhavaināṃsi kṛtsnaśaḥ .. [bhāgavatam 11.14.19] ṭīkā ca pādādyarthaṃ prajvālito'gniryathā kāṣṭhāni bhasmīkaroti tathā rāgādināpi kathañcinmadviṣayā bhaktiḥ samastapāpānīti . bhagavānapi svabhaktimahimāścaryeṇa sambodhayati aho uddhava . vismayaṃ śṛṇu ity eṣā . pādmapātālakhaṇḍasthavaiśākhyamāhātmye ca yathāgniḥ susamṛddhārciḥ karotyedhāṃsi bhasmasāt . pāpāni bhagavadbhaktistathā dahati tatkṣaṇāt .. [ড়dmaড় 5.85.31] iti . yadyaî harirityavaśenāpi pumānnārhati yātanārtham [bhāgavatam 6.2.15] ityādau liṅgādipratyayavirahe'pi pūṣāpraviṣṭabhāgo yadāgneyāṣṭākapālo bhavati ityādivadvidhitvamasti . tasmādbhārata sarvātmā bhagavānīśvaro hariḥ . śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam .. [bhāgavatam 2.10.5] ityādau sākṣādvidhitvaśravaṇamapyasti . tasmāditi heturnirdeśaś cākaraṇe doṣaṃ kroḍīkaroti . tathāpi vidhisāpekṣeyaṃ na bhavatīti tathābhūtasvabhāvāgnilakṣaṇavastudṛṣṭāntena sūcitam . ataeva yān āsthāya naro rājan [bhāgavatam 11.2.33] ityādikamapi dṛśyate . susamiddhārcirity anena sādhanāntarasāpekṣatvamaśakyasādhyatvaṃ vilambitatvaṃ ca nirākṛtam . tadeva vyaktaṃ pādmāttatkṣaṇāditi . ..11.14.. śrībhagavān ..125.. (page 57) [126] tathā ca kecitkevalayā bhaktyā vāsudevaparāyaṇāḥ . aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ .. [bhāgavatam 6.1.15] ṭīkā ca kecidityanenaivambhūtā bhaktiprādhānā viralā iti darśayati . kevalayā tapādinirapekṣayā vāsudevapārāyaṇā iti nādhikāriviśeṣaṇam etatkintu anyeṣāmaśraddhayā tatra pravṛtterarthātteṣveva paryavasānād anuvādamātramityeṣā . atra bhāskaro'pi kevalena svaraśminā svasv>avata eva nīhāraṃ niḥśeṣaṃ dhunoti . na tadarthaṃ prayatnatastathā vāsudevaparāyaṇā api bhaktyeti jñeyam . [127] kiṃ ca na tathā hyaghavān rājan pūyeta tapādibhiḥ . yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā .. [bhāgavatam 6.1.16] ṭīkā ca etacca jñānamārgādapi śreṣṭhamityāha na tathā pūyeta śudhyet . tatpuruṣaniṣedhayā kṛṣṇe arpitāḥ prāṇā yena ityeṣā . atra prāyaścittaṃ vimarśanam [bhāgavatam 6.1.10] iti jñānasyāpi prāyaścittatvaṃ pūrvamuktam . ataeva ṭīkoktametaccetyādi . tadevamṛtambharadhyāna nivāritāghaḥ [bhāgavatam 6.13.13] ityādyuktyā bhagavaddhyānanivāritavṛtra hatyāpāpasyendrasya taṃ ca [bhāgavatam 6.13.14] ityādau punaraśvamedha vidhānaṃ sādhāraṇaloke pāpaprasiddhereva nivāraṇārthamiti jñeyam . nanu kathaṃ tadānīmapyāvirbhūtabhagavatprematvātparama bhāgavatasya vṛtrasya hatyā bhagavadārādhanenāpi gacchatu . mahad aparādhamātramapi bhogaikanāśyaṃ tatprasādanāśyaṃ veti matam . ucyate, tathāpi bhagavatpreraṇayā tatra pravṛttasyendrasya na tādṛśo doṣa iti tadārādhanamevātra prāyaścittaṃ vihitam . śrībhagavatāpi tadāsura bhavanivāraṇāyaiva tathopadiṣṭamityanavadyam . ..6.1.. śrīśukaḥ ..126127.. [128] kvacitprārabdhapāpahārtvamapyāha dvābhyām yannāmadheyaśravaṇānukīrtanād yatprahvaṇādyatsmaraṇādapi kvacit . śvādo'pi sadyaḥ savanāya kalpate kutaḥ punaste bhagavannu darśanāt .. aho bata śvapaco'to garīyān yajjihvāgre vartate nāma tubhyam . tepustapaste juhuvuḥ sasnurāryā brahmānūcurnāma gṛṇanti ye te .. [bhāgavatam 3.33.67] śvādatvamatra śvabhakṣakajātiviśeṣatvameva śvānamattīti nirukter vartamānaprayogātkravyādavattacchīlatvaprāpteḥ . kādācitkabhakṣaṇ prāyaścittavivakṣāyāṃ tvatītaḥ prayogaḥ kriyeta . rūḍhiryogamapaharatīti nyāyena ca tadvirudhyate . ataeva śvapaca iti tairvyākhyātam . savanaṃ cātra somayāga ucyate . tataścāsya bhagavannāmaśravaṇādyekatarātsadya eva savanayogyatāpratikūladurjātitvaprārambhakaprārabdhapāpanāśaḥ pratipadyate . uddhavaṃ prati bhagavatā ca tasmātbhaktiḥ (page 58) punāti manniṣṭhā śvapākānapi sambhavāt [bhāgavatam 11.14.20] iti kaimutyārthameva proktamityāyāti . kintu yogyatvamatra śvapacatvaprāpakaprārabdhapāpa vicchinnatvamātramucyate . savanārthaṃ tu guṇāntarādhānamapekṣata eva . brāhmaṇakumārāṇāṃ śaukre janmani yogyatve satyapi sāvitradaiksya janmāpekṣāvat . sāvitrādijanmani tu sadācāraprāpteriti savane pravṛttir na yujyate . tasmātpūjyatvamātre tātparyamityabhipretya ṭīkākṛdbhirapy uktamanena pūjyatvaṃ lakṣyata iti . tathāpi jātidoṣaharatvena prārabdha hāritvaṃ tu vyaktamevāyātam . ṭīkā ca tadupapādayati aho bata āścarye, yasya jihvāgre tava nāma vartate śvapaco'pi . atastasmādeva hetorgarīyān yadyasmādvartata iti vā kuta ity ata āha ta eva tapastepurityādikā . tvannāmakīrtane tapādyantar bhūtaṃ tataste puṇyatamā ityantā . uddhavaṃ prati śrībhagavatā coktaṃ bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt [bhāgavatam 11.14.20] iti . atra jātidoṣaharatvena prārabdhahāritvaṃ spaṣṭam . evaṃ prārabdhahetuvyādhyādiharatvaṃ ca skānde ādhayo vyādhayo yasya smaraṇānnāmakīrtanāt . tadeva vilayaṃ yānti tamanantaṃ namāmyaham .. iti . uktaṃ ca nāmakaumudyām prārabdhapāpaharatvaṃ ca kvacid upāsakecchāvaśātiti . ..3.33.. śrīdevahūtiḥ ..128.. [129] tadvāsanāhāritvamāha taistānyaghāni pūyante tapodānavratādibhiḥ . nādharmajaṃ taddhṛdayaṃ tadapīśāṅghrisevayā .. [bhāgavatam 6.20.17] adharmājjātaṃ teṣāmaghānāṃ hṛdayaṃ saṃskārākhyena śuddhyati tad apīśāṅghrisevayā śuddhyatītyarthaḥ . pādme ca aprārabdhaphalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham . krameṇaiva pralīyeta viṣṇubhaktiratātmanām .. iti . aprārabdhaphalaṃ vakṣyamāṇebhyo'nyat . kūṭaṃ bījatvonmukhaṃ bījaṃ prārabdhonmukhaṃ phalonmukhaṃ prārabdhamityarthaḥ . ..6.2.. śrīviṣṇudūtā yamadūtān ..129.. [130] avidyāharatvamāha tvaṃ pratyagātmani tadā bhagavatyananta ānandamātra upapannasamastaśaktau . bhaktiṃ vidhāya paramāṃ śanakairavidyā granthiṃ vibhetsyasi mamāhamiti prarūḍham .. [bhāgavatam 4.11.30] tathā ca pādme kṛtānuyātrāvidyābhirharibhaktiranuttamā . avidyāṃ nirdahatyāśu dāvajvāleva pannagīm .. iti . ..4.11.. śrīmanurdhruvam ..130.. [131] sarvaprīṇanahetutvamuktam yathā tarormūlaniṣecanena [bhāgavatam 4.31.12] ity ādinā . tathāha surucistaṃ samutthāpyapādāvanatamarbhakam . pariṣvajyāha jīveti bāṣpagadgadayā girā . (page 59) yasya prasanno bhagavān guṇairmaitryādibhirhariḥ . tasmai namanti bhūtāni nimnamāpa iva svayam .. [bhāgavatam 4.9.47] surucirnijavidveṣiṇī mātuḥ sapatnyapi ta॰ bhagavadārādhanata āyātaṃ śrīdhruvam . yathā pādme yenārcito haristena tarpitāni jagantyapi . rajyanti jantavastatra jangamāḥ sthāvarā api .. iti . ..4.9.. śrīmaitreyaḥ ..131.. [132] jñānavairāgyādisadguṇahetutvamuktaṃ yasyāsti bhaktirbhagavaty akiñcanā [bhāgavatam 5.18.12] ityādinā . svargāpavargabhagavaddhāmādi sarvānandahetutvamapyuktaṃ yatkarmabhiryattapasā [bhāgavatam 11.20.32] ity ādinā . svataḥ paramasukhadānena karmādijñānānantasādhanasādhya vastūnāṃ heyatvakāritāmāha na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam . na yogasiddhīrapunarbhavaṃ vā mayyarpitātmecchati madvinānyat .. [bhāgavatam 11.14.14] rasādhipatyaṃ pātālādisvāmyam . apunarbhavaṃ brahmakaivalyarūpaṃ mokṣam . kiṃ bahunā yatkiñcidapi sādhyajātaṃ tatsarvaṃ necchatyeva, kintu madmāṃ vinā tādṛśabhaktisādhyaṃ māmeva sarva puruṣārthādhikamicchatītyarthaḥ . mayyarpitātmā kṛtātmanivedanaḥ . ..11.14.. śrībhagavān ..132.. [133] atha sākṣādbhakternirguṇatvaṃ vaktuṃ bhagavadarpitakarmārabhya sarveṣāṃ karmaṇāṃ tāvatsaguṇatvamāhaikena madarpaṇaṃ niṣphalaṃ vā sāttvikaṃ nijakarma tat . rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam .. [bhāgavatam 11.25.23] mayi arpaṇaṃ yasya madarpitamityarthaḥ . niṣphalaṃ niṣkāmam . phalaṃ saṅkalpyate yasmin tat . ādiśabdāddambhamātsaryādibhiḥ kṛtam . [134] athānuṣṭhānāntarāṇāṃ triguṇāntargatatvaṃ vadan caturthakakṣāyāṃ sākṣādbhakternirguṇatvamāha catuḥṣu kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ tu yat . prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam .. [bhāgavatam 11.25.23] prākṛtaṃ bālamūkādijñānatulyam . vaikalpikaṃ dehādiviṣayaṃ yattadrajo rājasam . kevalasya nirviśeṣasya brahmaṇaḥ śuddhajīvabhedena jñānaṃ kaivalyaṃ, tvatpadārthamātrajñānasya kevalatvānupapattiḥ . tatpadārtha jñānasāpekṣatvāt . sattvayukte hi citte prathamataḥ śuddhaṃ sūksmaṃ jīva caitanyaṃ prakāśate . tataścidekākāratvābhedena tasmin śuddhaṃ pūrṇaṃ brahmacaitanyamapyanubhūyate . tataḥ sattvaguṇasyaiva tatra kāraṇatā prācuryātsāttvikatvam . tathā ca śrīgītopaniṣadaḥ sattvātsañjāyate jñānaṃ [gītā 14.17] iti . bhagavajjñānasya tu devānāṃ śuddhasattvānāmṛṣīṇāṃ cāmalātmanām . bhaktirmukundacaraṇe na prāyeṇopajāyate .. [bhāgavatam 6.14.2] muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.5] (page 60) ityādyuktyā sattvādisadbhāve'pyabhāvāt rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ . nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ .. [bhāgavatam 6.14.1] ityuktyā tadabhāve'pi sadbhāvānna tatkāraṇatvam . kintu taduttaratvena tasya pūrvajanmani nāradādisaṅgavarṇanayā . naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ . mahīyasāṃ pādarajo'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat .. [bhāgavatam 7.5.32] ityuktyā ca bhagavatkṛpāparimalapātrabhūtasya śrīmato mahataḥ saṅga eva kāraṇam . tatsaṅgaśca tulayāma lavenāpi na svargaṃ nāpunarbhavam . bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 1.18.13, 4.30.33] ityuktyā nirguṇāvasthāto'pyadhikatvātparamanirguṇa eva . sa tamasya ca prathame ca samaḥ priyaḥ suhṛdbrahman [bhāgavatam 7.1.1] ityādau saguṇe devādau tasya kṛpā vāstavī na bhavati, kintu śrīmatprahlādādiṣveveti pratipādanānmahatāṃ nirguṇatvābhivyaktyā satsaṅgasyāpi nirguṇatvaṃ vyaktam . tathā bhakterapi guṇasaṅganirdhūnanānantaraṃ cānuvṛttiḥ śrūyate . yaduktamuddhavaṃ prati śrībhagavatā tasmāddehamimaṃ labdhvā jñānavijñānasambhavam . guṇasaṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ .. [bhāgavatam 11.25.33] iti . parameśvarajñānasya nairguṇyahetutvena nirguṇatvoktistu lakṣaṇāmaya kaṣṭakalpanā . tathā kaivalyajñānasyāpi nairguṇyahetutvād avaiśiṣṭyenodāharaṇabhedāpravṛttiśca syāt . tasmātsvata eva nirguṇaṃ bhagavajjñānam . ataeva sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam . tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam .. [bhāgavatam 11.25.29] ityatra tatsukhasyāpi nirguṇatvaṃ vakṣyate . śravaṇādilakṣaṇakriyā rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ syān mahatsevayā [bhāgavatam 1.2.13] ityuktyā tadekanidānatvena nirguṇatvameva . nanu madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam . vetsyasyanugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi .. [bhāgavatam 8.24.38] iti . śrīmatsyadevavacanena brahmajñānamapi śrībhagavatprasādotthaṃ śrūyate, tatkathaṃ tasya saguṇatvam ? ucyate brahmajñānaṃ dvividhānāṃ jāyate . tatra bhagavadupāsakānāmānuṣaṅgikatvena brahmopāsakānāṃ svatantratvena . bhagavadupāsakaistu bhagavacchaktirūpayā bhaktyā kiñcidbhedenaiva gṛhyate tacca brahmabhūtaḥ prasannātmā [gītā 18.54] ity ādiśrīgītoktānusāreṇa ātmārāmāśca (page 61) munayaḥ [bhāgavatam 1.7.10] ity ādyanusāreṇa ca bhagavataḥ parākhyabhaktiparikaro bhavati . brahmopāsakaistu pūrvavadabhedenaiva gṛhyate . tatphalasya nātyantikaṃ vigaṇayatyapi te prasādam [bhāgavatam 6.15.48] ityuktadiśā parairātyantikatvena matasyāpi paramavidvadbhirādṛtatvāt . tathā bhaktiviruddhatvena svargāpavarganarakeṣvapi tulyārthadarśinaḥ [bhāgavatam 6.17.23] ityuktyā narakavadapavargasyāpi heyatvātprasādābhāsa evāsau . svamatyanusāreṇa prasādatayā gṛhyamāṇastanmatikalpitatvātsaguṇa eva . tataḥ kaivalya jñānamapi tathā . viśeṣatastasya saguṇasambandhena janmāṅgīkṛtamasti . nanu antarbahiśca karaṇaṃ puruṣasya guṇamayameva . tadudbhavayor bhaktirūpayoḥ kathaṃ nirguṇatvam ? ucyate, jñānaśaktiḥ kriyāśaktirvā na tāvajjaḍasya traiguṇyasya dharme ghaṭasyeva . na ca cidrūpasyāpi jīvasya īśvarādhīnaśaktitvenāmukhyatvāddevatāviṣṭapuruṣasyevātaḥ paramātmacaitanyasyeivetyāyātam . tathoktaṃ dehendriyaprāṇamanodhiyo'mī yadaṃśaviddhāḥ pracaranti karmasu . [bhāgavatam 6.16.24] iti . tathā ca śrutiḥ prāṇasya prāṇa uta cakṣuṣaścakṣuruta śrotrasya śrotraṃ manaso mana iti na ṛte tatkriyate kiṃ ca nāre ityādikā . [śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ . cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. Kenaū 1.2..] tadevaṃ sati traiguṇyakāryaprādhānyena bhavantyau te guṇamayatvenocyete . parameśvaraprādhānyena tu svato guṇātīte eva te . tad uktaṃ devāmṛtapānādhyāye śrīśukena yadyujyate'suvasukarmamanovacobhir dehātmajādiṣu nṛbhistadasatpṛthaktvāt . taireva sadbhavati yatkriyate'pṛthaktvāt sarvasya tadbhavati mūlaniṣecanaṃ yat .. [bhāgavatam 8.9.29] iti . pṛthaktvātparamātmetarāśrayatvāt . apṛthaktvāttadekāśrayatvādity arthaḥ . ato yuktameva jñānakriyātmikāyā haribhakternirguṇatvam . viśeṣatastasya bhakterguṇasambandhena janmābhāvaścāṅgīkṛta iti na tu
|
|||
|