Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 69 страница



śrīviṣṇupurāṇe

smṛte sakalakalyāṇabhājanaṃ yatra jāyate .

puruṣaṃ tamajaṃ nityaṃ vrajāmi śaraṇaṃ harim .. [Viড় 5.17.17]

sarvāntarāyanivārakatvamāhuḥ

tathā na te mādhava tāvakāḥ kvacid

bhraśyanti mārgāttvayi baddhasauhṛdāḥ .

tvayābhiguptā vicaranti nirbhayā

vināyakānīkapamūrdhasu prabho .. [bhāgavatam 10.2.33]

pūrvaṃ ye'nye'ravindākṣa [bhāgavatam 10.2.26*] ityādinā muktānāmapi bhagavad

anādareṇa pāramārthiko bhraṃśa uktaḥ . bhaktānāṃ sa nāstītyāha tatheti .

tathā pūrvamārūḍhaparamapadatvāvasthāto'pi bhraśyanti tathā tāvakā

mārgātsādhanāvasthāto'pi na bhraśyantītyarthaḥ . śrīvṛtragajendra

bharatādīnāṃ sajjanmato bhraṃśe'pi bhaktivāsanānugatidarśanāt .

muktā api prapadyante punaḥ saṃsāravāsanām .

yadyacintyamahāśaktau bhagavatyaparādhinaḥ ..

teṣāṃ tu punaḥ saṃsāravāsanānugateḥ . yatastvayi baddhasauhṛdāḥ .

sauhṛdamatra śraddhā . mārgāditi sādhakatvapratītereva . tvadbaddha

sauhṛdatvādeva tvayetyādi . tathoktaṃ tvāṃ sevatāṃ surakṛtāḥ [bhāgavatam 11.4.10]

ityādau . dhāvannimīlya vā netre na skhalenna patet [bhāgavatam 11.2.33] ityādau

ca .

..10.2.. śrībrahmādayaḥ śrībhagavantam ..121..

[122]

na vai jātu mṛṣaiva syātprajādhyakṣa madarhaṇam .

bhavadvidheṣvatitarāṃ mayi saṅgṛbhitātmanām .. [bhāgavatam 3.21.24]

mayi saṃgṛbhitaḥ saṃgṛhīto baddha ātmā yeṣām . tathā bādhyamāno'pi [bhāgavatam

11.14.17] ityādikamatrodāharaṇīyam . atra prāyo bādhyamānatvaṃ kadācit

taddhyānādita ākṛṣyamāṇatvameva gamyate . tathāpyanabhibhūtatvaṃ veda

duḥkhātmakān kāmān parityāge'pyanīśvaraḥ [bhāgavatam 11.20.27] ityādi

nyāyena . tatrāpi bhagavantaṃ prati nijadainyādivedanādinā bhakter

evānuvṛttiriti jñeyam .

..3.21.. śrīśukaḥ kardamam ..122..

[123]

duṣṭajīvādibhayanivārakatvamāha

diggajairdandaśūkendrairabhicārāvapātanaiḥ .

māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ .. (page 56)

himavāyvagnisalilaiḥ parvatākramaṇairapi .

na śaśāka yadā hantumapāpamasuraḥ sutam ..

cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata . [bhāgavatam 7.5.4345]

atra dantā gajānāṃ kuliśāstraniṣṭhurāḥ [Viড় 1.17.44] ityādikaṃ vaiṣṇava

vacanajātamanusandheyam . na yatra śravaṇādīni [bhāgavatam 10.6.3] ityādikaṃ ca .

yathā bṛhannāradīye

yatra pūjāparo viṣṇorvahnistatra na bādhate .

rājā vā taskaro vāpi vyādhayaśca na santi hi ..

pretāḥ piśācāḥ kūṣmāṇḍagrahā bālagrahāstathā .

ḍākinyo rākṣasāścaiva na bādhante'cyutārcakam .. [ṇārড় 1.10.89]

..7.5.. śrīnāradaḥ śrīyudhiṣṭhiram ..123..

[124]

tathā

śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ .

bhautikāśca kathaṃ kleśā bādhante harisaṃśrayam .. [bhāgavatam 3.22.37]

evamapyuktaṃ gāruḍe

na ca durvāsasaḥ śāpo vajraṃ cāpi śacīpateḥ .

hantuṃ samarthaṃ puruṣaṃ hṛdisthe madhusūdane .. [ṅarড় 1.234.33] iti .

..3.22.. śrīmaitreyo viduram ..124..

[125]

atha pāpaghnatve tāvadaprārabdhapāpaghnatvamāha

yathāgniḥ susamṛddhārciḥ karotyedhāṃsi bhasmasāt .

tathā madviṣayā bhaktiruddhavaināṃsi kṛtsnaśaḥ .. [bhāgavatam 11.14.19]

ṭīkā ca pādādyarthaṃ prajvālito'gniryathā kāṣṭhāni bhasmīkaroti tathā

rāgādināpi kathañcinmadviṣayā bhaktiḥ samastapāpānīti . bhagavānapi

svabhaktimahimāścaryeṇa sambodhayati aho uddhava . vismayaṃ śṛṇu ity

eṣā .

pādmapātālakhaṇḍasthavaiśākhyamāhātmye ca

yathāgniḥ susamṛddhārciḥ karotyedhāṃsi bhasmasāt .

pāpāni bhagavadbhaktistathā dahati tatkṣaṇāt .. [ড়dmaড় 5.85.31] iti .

yadyaî harirityavaśenāpi pumānnārhati yātanārtham [bhāgavatam 6.2.15] ityādau

liṅgādipratyayavirahe'pi pūṣāpraviṣṭabhāgo yadāgneyāṣṭākapālo

bhavati ityādivadvidhitvamasti .

tasmādbhārata sarvātmā bhagavānīśvaro hariḥ .

śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam .. [bhāgavatam 2.10.5]

ityādau sākṣādvidhitvaśravaṇamapyasti . tasmāditi heturnirdeśaś

cākaraṇe doṣaṃ kroḍīkaroti . tathāpi vidhisāpekṣeyaṃ na bhavatīti

tathābhūtasvabhāvāgnilakṣaṇavastudṛṣṭāntena sūcitam . ataeva yān

āsthāya naro rājan [bhāgavatam 11.2.33] ityādikamapi dṛśyate . susamiddhārcirity

anena sādhanāntarasāpekṣatvamaśakyasādhyatvaṃ vilambitatvaṃ ca

nirākṛtam . tadeva vyaktaṃ pādmāttatkṣaṇāditi .

..11.14.. śrībhagavān ..125..

(page 57)

[126]

tathā ca

kecitkevalayā bhaktyā vāsudevaparāyaṇāḥ .

aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ .. [bhāgavatam 6.1.15]

ṭīkā ca kecidityanenaivambhūtā bhaktiprādhānā viralā iti darśayati .

kevalayā tapādinirapekṣayā vāsudevapārāyaṇā iti nādhikāriviśeṣaṇam

etatkintu anyeṣāmaśraddhayā tatra pravṛtterarthātteṣveva paryavasānād

anuvādamātramityeṣā .

atra bhāskaro'pi kevalena svaraśminā svasv>avata eva nīhāraṃ niḥśeṣaṃ

dhunoti . na tadarthaṃ prayatnatastathā vāsudevaparāyaṇā api bhaktyeti

jñeyam .

[127]

kiṃ ca

na tathā hyaghavān rājan pūyeta tapādibhiḥ .

yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā .. [bhāgavatam 6.1.16]

ṭīkā ca etacca jñānamārgādapi śreṣṭhamityāha na tathā pūyeta

śudhyet . tatpuruṣaniṣedhayā kṛṣṇe arpitāḥ prāṇā yena ityeṣā .

atra prāyaścittaṃ vimarśanam [bhāgavatam 6.1.10] iti jñānasyāpi prāyaścittatvaṃ

pūrvamuktam . ataeva ṭīkoktametaccetyādi . tadevamṛtambharadhyāna

nivāritāghaḥ [bhāgavatam 6.13.13] ityādyuktyā bhagavaddhyānanivāritavṛtra

hatyāpāpasyendrasya taṃ ca [bhāgavatam 6.13.14] ityādau punaraśvamedha

vidhānaṃ sādhāraṇaloke pāpaprasiddhereva nivāraṇārthamiti jñeyam .

nanu kathaṃ tadānīmapyāvirbhūtabhagavatprematvātparama

bhāgavatasya vṛtrasya hatyā bhagavadārādhanenāpi gacchatu . mahad

aparādhamātramapi bhogaikanāśyaṃ tatprasādanāśyaṃ veti matam .

ucyate, tathāpi bhagavatpreraṇayā tatra pravṛttasyendrasya na tādṛśo doṣa iti

tadārādhanamevātra prāyaścittaṃ vihitam . śrībhagavatāpi tadāsura

bhavanivāraṇāyaiva tathopadiṣṭamityanavadyam .

..6.1.. śrīśukaḥ ..126127..

[128]

kvacitprārabdhapāpahārtvamapyāha dvābhyām

yannāmadheyaśravaṇānukīrtanād

yatprahvaṇādyatsmaraṇādapi kvacit .

śvādo'pi sadyaḥ savanāya kalpate

kutaḥ punaste bhagavannu darśanāt ..

aho bata śvapaco'to garīyān

yajjihvāgre vartate nāma tubhyam .

tepustapaste juhuvuḥ sasnurāryā

brahmānūcurnāma gṛṇanti ye te .. [bhāgavatam 3.33.67]

śvādatvamatra śvabhakṣakajātiviśeṣatvameva śvānamattīti nirukter

vartamānaprayogātkravyādavattacchīlatvaprāpteḥ . kādācitkabhakṣaṇ

prāyaścittavivakṣāyāṃ tvatītaḥ prayogaḥ kriyeta . rūḍhiryogamapaharatīti

nyāyena ca tadvirudhyate . ataeva śvapaca iti tairvyākhyātam . savanaṃ cātra

somayāga ucyate . tataścāsya bhagavannāmaśravaṇādyekatarātsadya eva

savanayogyatāpratikūladurjātitvaprārambhakaprārabdhapāpanāśaḥ

pratipadyate . uddhavaṃ prati bhagavatā ca tasmātbhaktiḥ (page 58) punāti

manniṣṭhā śvapākānapi sambhavāt [bhāgavatam 11.14.20] iti kaimutyārthameva

proktamityāyāti . kintu yogyatvamatra śvapacatvaprāpakaprārabdhapāpa

vicchinnatvamātramucyate . savanārthaṃ tu guṇāntarādhānamapekṣata

eva . brāhmaṇakumārāṇāṃ śaukre janmani yogyatve satyapi sāvitradaiksya

janmāpekṣāvat . sāvitrādijanmani tu sadācāraprāpteriti savane pravṛttir

na yujyate . tasmātpūjyatvamātre tātparyamityabhipretya ṭīkākṛdbhirapy

uktamanena pūjyatvaṃ lakṣyata iti . tathāpi jātidoṣaharatvena prārabdha

hāritvaṃ tu vyaktamevāyātam .

ṭīkā ca tadupapādayati aho bata āścarye, yasya jihvāgre tava nāma vartate

śvapaco'pi . atastasmādeva hetorgarīyān yadyasmādvartata iti vā kuta ity

ata āha ta eva tapastepurityādikā . tvannāmakīrtane tapādyantar

bhūtaṃ tataste puṇyatamā ityantā .

uddhavaṃ prati śrībhagavatā coktaṃ bhaktiḥ punāti manniṣṭhā śvapākān

api sambhavāt [bhāgavatam 11.14.20] iti . atra jātidoṣaharatvena prārabdhahāritvaṃ

spaṣṭam . evaṃ prārabdhahetuvyādhyādiharatvaṃ ca skānde

ādhayo vyādhayo yasya smaraṇānnāmakīrtanāt .

tadeva vilayaṃ yānti tamanantaṃ namāmyaham .. iti .

uktaṃ ca nāmakaumudyām prārabdhapāpaharatvaṃ ca kvacid

upāsakecchāvaśātiti .

..3.33.. śrīdevahūtiḥ ..128..

[129]

tadvāsanāhāritvamāha

taistānyaghāni pūyante tapodānavratādibhiḥ .

nādharmajaṃ taddhṛdayaṃ tadapīśāṅghrisevayā .. [bhāgavatam 6.20.17]

adharmājjātaṃ teṣāmaghānāṃ hṛdayaṃ saṃskārākhyena śuddhyati tad

apīśāṅghrisevayā śuddhyatītyarthaḥ . pādme ca

aprārabdhaphalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham .

krameṇaiva pralīyeta viṣṇubhaktiratātmanām .. iti .

aprārabdhaphalaṃ vakṣyamāṇebhyo'nyat . kūṭaṃ bījatvonmukhaṃ bījaṃ

prārabdhonmukhaṃ phalonmukhaṃ prārabdhamityarthaḥ .

..6.2.. śrīviṣṇudūtā yamadūtān ..129..

[130]

avidyāharatvamāha

tvaṃ pratyagātmani tadā bhagavatyananta

ānandamātra upapannasamastaśaktau .

bhaktiṃ vidhāya paramāṃ śanakairavidyā

granthiṃ vibhetsyasi mamāhamiti prarūḍham .. [bhāgavatam 4.11.30]

tathā ca pādme

kṛtānuyātrāvidyābhirharibhaktiranuttamā .

avidyāṃ nirdahatyāśu dāvajvāleva pannagīm .. iti .

..4.11.. śrīmanurdhruvam ..130..

[131]

sarvaprīṇanahetutvamuktam yathā tarormūlaniṣecanena [bhāgavatam 4.31.12] ity

ādinā . tathāha surucistaṃ samutthāpyapādāvanatamarbhakam .

pariṣvajyāha jīveti bāṣpagadgadayā girā . (page 59)

yasya prasanno bhagavān guṇairmaitryādibhirhariḥ .

tasmai namanti bhūtāni nimnamāpa iva svayam .. [bhāgavatam 4.9.47]

surucirnijavidveṣiṇī mātuḥ sapatnyapi ta॰ bhagavadārādhanata āyātaṃ

śrīdhruvam . yathā pādme

yenārcito haristena tarpitāni jagantyapi .

rajyanti jantavastatra jangamāḥ sthāvarā api .. iti .

..4.9.. śrīmaitreyaḥ ..131..

[132]

jñānavairāgyādisadguṇahetutvamuktaṃ yasyāsti bhaktirbhagavaty

akiñcanā [bhāgavatam 5.18.12] ityādinā . svargāpavargabhagavaddhāmādi

sarvānandahetutvamapyuktaṃ yatkarmabhiryattapasā [bhāgavatam 11.20.32] ity

ādinā . svataḥ paramasukhadānena karmādijñānānantasādhanasādhya

vastūnāṃ heyatvakāritāmāha

na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ

na sārvabhaumaṃ na rasādhipatyam .

na yogasiddhīrapunarbhavaṃ vā

mayyarpitātmecchati madvinānyat .. [bhāgavatam 11.14.14]

rasādhipatyaṃ pātālādisvāmyam . apunarbhavaṃ brahmakaivalyarūpaṃ

mokṣam . kiṃ bahunā yatkiñcidapi sādhyajātaṃ tatsarvaṃ necchatyeva,

kintu madmāṃ vinā tādṛśabhaktisādhyaṃ māmeva sarva

puruṣārthādhikamicchatītyarthaḥ . mayyarpitātmā kṛtātmanivedanaḥ .

..11.14.. śrībhagavān ..132..

[133]

atha sākṣādbhakternirguṇatvaṃ vaktuṃ bhagavadarpitakarmārabhya

sarveṣāṃ karmaṇāṃ tāvatsaguṇatvamāhaikena

madarpaṇaṃ niṣphalaṃ vā sāttvikaṃ nijakarma tat .

rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam .. [bhāgavatam 11.25.23]

mayi arpaṇaṃ yasya madarpitamityarthaḥ . niṣphalaṃ niṣkāmam . phalaṃ

saṅkalpyate yasmin tat . ādiśabdāddambhamātsaryādibhiḥ kṛtam .

[134]

athānuṣṭhānāntarāṇāṃ triguṇāntargatatvaṃ vadan caturthakakṣāyāṃ

sākṣādbhakternirguṇatvamāha catuḥṣu

kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ tu yat .

prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam .. [bhāgavatam 11.25.23]

prākṛtaṃ bālamūkādijñānatulyam . vaikalpikaṃ dehādiviṣayaṃ yattadrajo

rājasam . kevalasya nirviśeṣasya brahmaṇaḥ śuddhajīvabhedena jñānaṃ

kaivalyaṃ, tvatpadārthamātrajñānasya kevalatvānupapattiḥ . tatpadārtha

jñānasāpekṣatvāt . sattvayukte hi citte prathamataḥ śuddhaṃ sūksmaṃ jīva

caitanyaṃ prakāśate . tataścidekākāratvābhedena tasmin śuddhaṃ pūrṇaṃ

brahmacaitanyamapyanubhūyate . tataḥ sattvaguṇasyaiva tatra kāraṇatā

prācuryātsāttvikatvam . tathā ca śrīgītopaniṣadaḥ sattvātsañjāyate

jñānaṃ [gītā 14.17] iti . bhagavajjñānasya tu

devānāṃ śuddhasattvānāmṛṣīṇāṃ cāmalātmanām .

bhaktirmukundacaraṇe na prāyeṇopajāyate .. [bhāgavatam 6.14.2]

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ

sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.5]

(page 60)

ityādyuktyā sattvādisadbhāve'pyabhāvāt

rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ .

nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ .. [bhāgavatam 6.14.1]

ityuktyā tadabhāve'pi sadbhāvānna tatkāraṇatvam . kintu taduttaratvena

tasya pūrvajanmani nāradādisaṅgavarṇanayā .

naiṣāṃ matistāvadurukramāṅghriṃ

spṛśatyanarthāpagamo yadarthaḥ .

mahīyasāṃ pādarajo'bhiṣekaṃ

niṣkiñcanānāṃ na vṛṇīta yāvat .. [bhāgavatam 7.5.32]

ityuktyā ca bhagavatkṛpāparimalapātrabhūtasya śrīmato mahataḥ saṅga

eva kāraṇam . tatsaṅgaśca

tulayāma lavenāpi na svargaṃ nāpunarbhavam .

bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. [bhāgavatam 1.18.13, 4.30.33]

ityuktyā nirguṇāvasthāto'pyadhikatvātparamanirguṇa eva . sa tamasya ca

prathame ca samaḥ priyaḥ suhṛdbrahman [bhāgavatam 7.1.1] ityādau saguṇe

devādau tasya kṛpā vāstavī na bhavati, kintu śrīmatprahlādādiṣveveti

pratipādanānmahatāṃ nirguṇatvābhivyaktyā satsaṅgasyāpi nirguṇatvaṃ

vyaktam . tathā bhakterapi guṇasaṅganirdhūnanānantaraṃ cānuvṛttiḥ

śrūyate . yaduktamuddhavaṃ prati śrībhagavatā

tasmāddehamimaṃ labdhvā jñānavijñānasambhavam .

guṇasaṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ .. [bhāgavatam 11.25.33] iti .

parameśvarajñānasya nairguṇyahetutvena nirguṇatvoktistu lakṣaṇāmaya

kaṣṭakalpanā . tathā kaivalyajñānasyāpi nairguṇyahetutvād

avaiśiṣṭyenodāharaṇabhedāpravṛttiśca syāt . tasmātsvata eva nirguṇaṃ

bhagavajjñānam . ataeva

sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam .

tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam .. [bhāgavatam 11.25.29]

ityatra tatsukhasyāpi nirguṇatvaṃ vakṣyate . śravaṇādilakṣaṇakriyā

rūpāyā api bhakteḥ śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ syān

mahatsevayā [bhāgavatam 1.2.13] ityuktyā tadekanidānatvena nirguṇatvameva .

nanu

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam .

vetsyasyanugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi .. [bhāgavatam 8.24.38] iti .

śrīmatsyadevavacanena brahmajñānamapi śrībhagavatprasādotthaṃ

śrūyate, tatkathaṃ tasya saguṇatvam ? ucyate brahmajñānaṃ dvividhānāṃ

jāyate . tatra bhagavadupāsakānāmānuṣaṅgikatvena brahmopāsakānāṃ

svatantratvena . bhagavadupāsakaistu bhagavacchaktirūpayā bhaktyā

kiñcidbhedenaiva gṛhyate tacca brahmabhūtaḥ prasannātmā [gītā 18.54] ity

ādiśrīgītoktānusāreṇa ātmārāmāśca (page 61) munayaḥ [bhāgavatam 1.7.10] ity

ādyanusāreṇa ca bhagavataḥ parākhyabhaktiparikaro bhavati .

brahmopāsakaistu pūrvavadabhedenaiva gṛhyate . tatphalasya nātyantikaṃ

vigaṇayatyapi te prasādam [bhāgavatam 6.15.48] ityuktadiśā parairātyantikatvena

matasyāpi paramavidvadbhirādṛtatvāt . tathā bhaktiviruddhatvena

svargāpavarganarakeṣvapi tulyārthadarśinaḥ [bhāgavatam 6.17.23] ityuktyā

narakavadapavargasyāpi heyatvātprasādābhāsa evāsau . svamatyanusāreṇa

prasādatayā gṛhyamāṇastanmatikalpitatvātsaguṇa eva . tataḥ kaivalya

jñānamapi tathā . viśeṣatastasya saguṇasambandhena janmāṅgīkṛtamasti .

nanu antarbahiśca karaṇaṃ puruṣasya guṇamayameva . tadudbhavayor

bhaktirūpayoḥ kathaṃ nirguṇatvam ? ucyate, jñānaśaktiḥ kriyāśaktirvā na

tāvajjaḍasya traiguṇyasya dharme ghaṭasyeva . na ca cidrūpasyāpi jīvasya

īśvarādhīnaśaktitvenāmukhyatvāddevatāviṣṭapuruṣasyevātaḥ

paramātmacaitanyasyeivetyāyātam . tathoktaṃ

dehendriyaprāṇamanodhiyo'mī

yadaṃśaviddhāḥ pracaranti karmasu . [bhāgavatam 6.16.24] iti .

tathā ca śrutiḥ prāṇasya prāṇa uta cakṣuṣaścakṣuruta śrotrasya śrotraṃ

manaso mana iti na ṛte tatkriyate kiṃ ca nāre ityādikā .

[śrotrasya śrotraṃ manaso mano yad

vāco ha vācaṃ sa u prāṇasya prāṇaḥ .

cakṣuṣaścakṣuratimucya dhīrāḥ

pretyāsmāllokādamṛtā bhavanti .. Kenaū 1.2..]

tadevaṃ sati traiguṇyakāryaprādhānyena bhavantyau te

guṇamayatvenocyete . parameśvaraprādhānyena tu svato guṇātīte eva te . tad

uktaṃ devāmṛtapānādhyāye śrīśukena

yadyujyate'suvasukarmamanovacobhir

dehātmajādiṣu nṛbhistadasatpṛthaktvāt .

taireva sadbhavati yatkriyate'pṛthaktvāt

sarvasya tadbhavati mūlaniṣecanaṃ yat .. [bhāgavatam 8.9.29] iti .

pṛthaktvātparamātmetarāśrayatvāt . apṛthaktvāttadekāśrayatvādity

arthaḥ . ato yuktameva jñānakriyātmikāyā haribhakternirguṇatvam .

viśeṣatastasya bhakterguṇasambandhena janmābhāvaścāṅgīkṛta iti na tu



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.