Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 68 страница



bhaktiprabhāvasyānanuvṛtterabuddhipūrvakasya tvadanādarasya

nivartakābhāvāt . tathāpi dagdhānāmapi pāpakarmaṇāṃ mahāśaktiśrī

bhagavatpādapadmāvajñayā punarvirohāt . tathā ca vāsanā

bhāṣyotthāpitaṃ bhagavatpariśiṣṭavacanam

jīvanmuktā api punarbandhanaṃ yānti karmabhiḥ .

yadyacintyamahāśaktau bhagavatyaparādhinaḥ ..

ataeva tatraiva

jīvanmuktāḥ prapadyante kvacitsaṃsāravāsanām .

yogino vai no lipyante karmabhirbhagavatparāḥ .. iti .

tathā rathayātrāprasaṅge viṣṇubhakticandrodayādidhṛtaṃ purāṇāntara

vacanam

nānuvrajati yo mahādvrajantaṃ parameśvaram .

jñānāgnidagdhakarmāpi sa bhavedbrahmarākṣasaḥ .. iti .

evamuktaṃ yo nādṛtī narakabhāgbhirasatprasaṅgaiḥ [bhāgavatam 3.9.4] iti .

ataevopadiṣṭam

tasmājjñānena sahitaṃ jñātvā svātmānamuddhava .

jñānavijñānasampanno bhaja māṃ bhaktibhāvataḥ .. [bhāgavatam 11.19.5]

tasmātsutarāmeva sarveṣāṃ śrīharibhaktirnityetyāyātam ..

..10.2.. devāḥ śrībhagavantam ..111..

[112]

(page 49)

premakṛtakarmāśayanidhūnanātaramapi bhaktiḥ śrūyate

yathāgninā hema malaṃ jahāti

dhmātaṃ punaḥ svaṃ bhajate ca rūpam .

ātmā ca karmānuśayaṃ vidhūya

madbhaktiyogena bhajatyatho mām .. [bhāgavatam 11.14.25]

tathaivātmā jīvo matpremṇā karmāśayaṃ vidhūya tataḥ śuddhasvarūpaṃ

ca prāpya māṃ bhajatītyarthaḥ . taduktaṃ muktā api līlayā vigrahaṃ kṛtvā

bhagavantaṃ bhajante iti .

..11.14.. śrībhagavān ..112..

evamapyuktaṃ skānde revākhaṇḍe

indro maheśvaro brahmā paraṃ brahma tadaiva hi .

śvapaco'pi bhavatyeva yadā tuṣṭo'si keśava ..

śvapacādapakṛṣṭatvaṃ brahmeśānādayaḥ surāḥ .

tadaivācyuta yāntyete yadaiva tvaṃ parāṅmukhaḥ .. iti .

tathaivāha

yacchaucaniḥsṛtasaritpravarodakena

tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt . [bhāgavatam 3.28.22] iti . spaṣṭam .

tasmādbhaktermahānityatvenāpyabhidheyatvamāyātam . agre svakṛta

pureṣu [bhāgavatam 10.87.20] ityādau jīvānāṃ svabhāvasiddhā seveti vyākhyeyam ..

..3.28.. śrīkapiladevaḥ ..113..

[114]

tadevamavāntaratātparyeṇa bhakterevābhidheyatvaṃ ṣaḍvidhairapi liṅgair

avagamyate . tatropakramopasaṃhārayorektavena yathā janmādyasya yataḥ

[bhāgavatam 1.1.1] ityādāvupakramapadye satyaṃ paraṃ dhīmahi iti . atra śrī

gītāsu evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate [gītā 12.1] ityādau

śrībhagavatyeva dhyānasyākaṣṭārthatvena taddhyānino yuktatamatvena

coktatvāt . brahmaṇo hi pratiṣṭhāham [gītā 14.7] ityādau paratvasya śrī

bhagavadrūpa eva paryavasānāt . tasyaiva sarvajñatvasarvaśaktitvābhyāṃ

jagajjanmādihetutvāttatra śrībhagavatyeva dhyānamabhidhīyate .

tathaiva hi tatpadyaṃ paramātmasandarbhe vivṛtamasti . kasmai yena

vibhāṣito'yamatulo jñānapradīpaḥ purā [bhāgavatam 12.13.14] ityādāvupasaṃhāra

padye'pi satyaṃ paraṃ dhīmahi [bhāgavatam 1.1.2] iti . ataeva spaṣṭamevāsya śrī

bhagavattvaṃ śrībhāgavatavaktṛtvāt . pūrvaṃ ca tene brahma hṛdā ya ādi

kavaye ityuktam . abhyāsenodāharaṇaṃ pūrvaṃ darśitamadarśitaṃ cāneka

vidhameva . apūrvatayā phalena ca darśitaṃ śrīvyāsasamādhau

anarthopaśamaṃ sākṣāt [bhāgavatam 1.7.6] ityādi . praśaṃsālakṣaṇenārthavādena

cābhyāsavadbahuvidhameva tatrāsti . upapattyā ca bhayaṃ

dvitīyābhiniveśataḥ syāt [bhāgavatam 11.2.35] ityādyanekamiti . atra gatisāmānye

ca idaṃ hi puṃsastapasaḥ śrutasya vā [bhāgavatam 1.5.22] ityādi . tathāha

munirvivakṣurbhagavadguṇānāṃ

sakhāpi te bhāratamāha kṛṣṇaḥ .. [bhāgavatam 3.5.12] ityādi . spaṣṭam .

..3.5.. śrīviduraḥ ..114..

(page 50)

[115]

iyameva bhaktiḥ dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satām

[bhāgavatam 1.1.2] ityatroktā . atra sargo visargaśca [bhāgavatam 2.10.1] ityādau daśa

lakṣaṇyāmapi saddharma ityekalakṣaṇatvenoktā . tasyā abhidheyatvaṃ śrī

bhāgavatabījarūpāyāṃ catuḥślokyāmapyudāhṛtam .

etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ .

anvayavyatirekābhyāṃ yatsyātsarvatra sarvadā .. [bhāgavatam 2.9.35]

pūrvaṃ hi jñānavijñānarahasyatadaṅgāni vaktavyatvena catvāryeva

pratijñātāni . tatra catuḥślokyāṃ prāktanāstrayo'rthā api krameṇaiva

prāktanaślokatraye vyākhyātāḥ . rahasyaśabdenātra premabhaktiḥ tad

aṅgaśabdena sādhanabhaktirucyate . ṭīkā ca rahasyaṃ bhaktistadaṅgaṃ

sādhanamityeṣā .

tataḥ kramaprāptatvena

kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā .

mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ .. [bhāgavatam 11.14.3]

iti bhagavadvākyānusāreṇa ca caturthe'smin padye sādhanabhaktireva

vyākhyātā . atra ca punarvyākhyāvivaraṇāyotthāpyate . tathā hi ātmano

mama bhagavataḥ tattvajijñāsunā premarūpaṃ rahasyamanubhavaitum

icchunā etāvanmātraṃ jijñāsitavyaṃ, śrīgurucaraṇebhyaḥ śikṣaṇīyam . kiṃ

tat? yadekameva anvayena vidhimukhena vyatirekeṇa niṣedhamukhena ca

syādupapadyate . tatrānvayena yathā etāvāneva loke'smin [bhāgavatam 6.3.22] ity

ādi, manmanā bhava madbhaktaḥ [gītā 9.24] ityādi ca . vyatirekeṇa yathā

mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha .

catvāro jajñire varṇā guṇairviprādayaḥ pṛthak ..

ya eṣāṃ puruṣaṃ sākṣādātmaprabhavamīśvaram .

na bhajantyavajānanti sthānādbhraṣṭāḥ patantyadhaḥ .. [bhāgavatam 11.5.23]

na māṃ duṣkṛtino mūḍhā [gītā 7.15] ityādi .

yāvajjano bhajati no bhuvi viṣṇubhakti

vārtāsudhārasamaśeṣarasaikasāram .

tāvajjarāmaraṇajanmaśatābhighāta

duḥkhāni tāni labhate bahudehajāni .. [ড়dmaড় 5.85.33] iti padmapurāṇāt .

kutra kutropapadyate ? sarvatra śāstrakartṛdeśakaraṇadravyakriyākārya

phaleṣu samasteṣveva . tatra samastaśāstreṣu yathā skānde brahmanārada

saṃvāde

saṃsāre'sminmahāghore janmamṛtyusamākule .

pūjanaṃ vāsudevasya tārakaṃ vādibhiḥ smṛtam ..

tatrāpyanvayena yathā bhagavan brahma kārtsnyena triranvīkṣya

manīṣayā [bhāgavatam 2.2.34] ityādi . tathā pādme skānde ca

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ .

idamekaṃ saniṣpannaṃ dhyeyo nārāyaṇaḥ sadā .. (page 51) iti .

vyatirekeṇa yathā pāraṅgato'pi vedānāmityādikaṃ sarvamavagantavyam .

taccānte darśayiṣyate . sarvakartṛṣu, yathā

te vai vidantyatitaranti ca devamāyāṃ

strīśūdrahūṇaśabarā api pāpajīvāḥ .

yadyadbhutakramaparāyaṇaśīlaśikṣās

tiryagjanā api kimu śrutadhāraṇā ye .. [bhāgavatam 2.7.46] iti .

gāruḍe

kīṭapakṣimṛgāṇāṃ ca harau sannyastacetasām .

ūrdhvameva gatiṃ manye kiṃ punarjñānināṃ nṝṇām .. [ṅarড় 1.234.31]

atraiva sācāre durācāre, jñāninyajñānini, virakte rāgiṇi, mumukṣau mukte,

bhaktyasiddhe bhaktisiddhe, tasmin bhagavatpārṣadatāṃ prāpte tasmin

nityapārṣade ca sāmānyena darśanādapi sārvatrikatā .

tatra sācāre durācāre yathā

api cetsudurācāro bhajate māmananyabhāk .

sādhureva sa mantavyaḥ samyagvyavasito hi saḥ .. [gītā 9.30] iti .

sadācārastu kiṃ vaktavya ityaperarthaḥ .

jñāninyajñānini ca jñātvājñātvātha ye vai mām [bhāgavatam 11.11.33] ityādi .

harirharati pāpāni duṣṭacittairapi smṛtaḥ ityādi .

virakte rāgiṇi ca

bādhyamāno'pi madbhakto viṣayairajitendriyaḥ .

prāyaḥ pragalbhayā bhaktyā viṣayairnābhibhūyate .. [bhāgavatam 11.14.17] iti .

abādhyamānastu sutarāṃ nābhibhūyata ityaperarthaḥ .

mumukṣau mukte ca mumukṣavo ghorarūpān [bhāgavatam 1.2.26] ityādi .

ātmārāmāśca munayaḥ [bhāgavatam 1.7.10] ityādi .

bhaktyasiddhe bhaktisiddhe ca

kecitkevalayā bhaktyā vāsudevaparāyaṇāḥ .

aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ .. [bhāgavatam 6.10.15] iti .

na calati bhagavatpadāravindāl

lavanimiṣārdhamapi sa vaiṣṇavāgryaḥ .. [bhāgavatam 11.2.51] iti .

bhagavatpārṣadatāṃ prāpte

matsevayā pratītaṃ te sālokyādicatuṣṭayam .

necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. [bhāgavatam 9.4.67] iti .

nityapārṣade

vāpīṣu vidrumataṭāsvamalāmṛtāpsu

preṣyānvitā nijavane tulasībhirīśam .

abhyarcatī svalakamunnasamīkṣya vaktram

uccheṣitaṃ bhagavatetyamatāṅga yacchrīḥ .. [bhāgavatam 3.15.22]

sarveṣu varṣeṣu bhuvaneṣu brahmāṇḍeṣu teṣāṃ bahiśca taistaiḥ śrī

bhagavadupāsanāyāḥ kriyamāṇāyāḥ śrībhāgavatādiṣu prasiddhiḥ

siddhaiveti sarvadeśodāharaṇaṃ jñeyam . sarveṣu karaṇeṣu yathā

mānasenopacāreṇa paricarya hariṃ mudā .

pare'vāṅmanasāgamyaṃ taṃ sākṣātpratipedire .. ityādi .

evambhūtavacane hyastu tāvadbahirindriyeṇa manasā vacasāpi tatsiddhir

iti prasiddhiḥ . sarvadravyeṣu yathā

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati .

tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ .. [gītā 9.26, bhāgavatam 10.81.4]

iti .

(page 52)

sarvakriyāsu yathā

śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ .

sadyaḥ punāti saddharmo devaviśvadruho'pi hi .. [bhāgavatam 11.2.11]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .

yattapasyasi kaunteya tatkuruṣva madarpaṇam .. [gītā 9.27]

evaṃ bhaktyābhāseṣu bhaktyābhāsāparādheṣvapi ajāmilamūṣikādayo

dṛṣṭāntā gamyāḥ .

sarveṣu kāryeṣu yathā

yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu .

nūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam .. iti .

sarvaphaleṣu yathā akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ [bhāgavatam

2.3.10] ityādi . yathā tarormūlaniṣecanena [bhāgavatam 4.31.12] ityādivākyena hari

paricaryāyāṃ kriyamāṇāyāṃ sarveṣāmanyeṣāmapi devādīnāmupāsanā

svata eva sidhyatītyato'pi sārvatrikatā . yathoktaṃ skānde brahmanārada

saṃvāde

arcite devadeveśa śaṅkhacakragadādhare .

arcitāḥ sarvadevāḥ syuryataḥ sarvagato hariḥ ..

evaṃ yo bhaktiṃ karoti yadgavādikaṃ bhagavate dīyate yena dvārabhūtena

bhaktiḥ kriyate, yasmai śrībhagavatprīṇanārthaṃ dīyate, yasmādgavādikāt

payādikamādāya bhagavate nivedyate, yasmin deśādau kule vā kaścid

bhaktimanutiṣṭhati teṣāmapi kṛtārthatvaṃ purāṇeṣu dṛśyate iti kāraka

gatā . evaṃ sārvatrikatvaṃ sādhitam .

sadātanatvamāha sarvadeti . tatra sargādau yathā kālena naṣṭā pralaye

vāṇīyaṃ vedasaṃjñitā [bhāgavatam 11.14.3] iti vidurapraśne .

sarveṣu yugeṣu

kṛte yaddhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ .

dvāpare paricaryāyāṃ kalau taddharikīrtanāt .. [bhāgavatam 12.3.52] iti .

kiṃ bahunā

sā hānistanmahacchidraṃ sa mohaḥ sa ca vibhramaḥ .

yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate .. iti vaiṣṇave .

sarvāvasthāsvapi garbhe śrīnāradakāritaśravaṇe prahlāde prasiddham .

bālye śrīdhruvādiṣu . yauvane śrīmadambarīṣādiṣu . vārdhakye

dhṛtarāṣṭrādiṣu . maraṇe'jāmilādiṣu . svargitāyāṃ śrīcitraketvādiṣu .

nārakitāyāmapi

yathā yathā harernāma

kīrtayanti sma nārakāḥ .

tathā tathā harau bhaktim

udvahanto divaṃ yayuḥ .. [ṇṛsiṃhaড় 8.31] iti śrīnṛsiṃhapurāṇāt .

ataevoktaṃ durvāsasā mucyeta yannāmnyudite nārako'pi [bhāgavatam 9.4.45] iti .

yathā

etannirvidyamānānāmicchatāmakutobhayam .

yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam .. [bhāgavatam 2.1.11] ityatrāpi .

(page 53)

tatra tatra vyatirekodāharaṇāni ca kiyanti darśyante

kiṃ vedaiḥ kimu śāstrairvā kiṃ vā tīrthaniṣevaṇaiḥ .

viṣṇubhaktivihīnānāṃ kiṃ tapobhiḥ kimadhvaraiḥ .. [ṇāradaড় 1.30.111] iti .

kiṃ tasya bahubhiḥ śāstraiḥ kiṃ tapobhiḥ kimadhvaraiḥ .

vājapeyasahasrairvā bhaktiryasya janārdane ..

iti bṛhannāradīyapādmavacanādīni .

tapasvino dānaparā yaśasvino

manasvino mantravidaḥ sumaṅgalāḥ .

kṣemaṃ na vindanti vinā yadarpaṇaṃ

tasmai subhadraśravase namo namaḥ .. [bhāgavatam 2.4.17]

na yatra vaikuṇṭhakathāsudhāpagā

na sādhavo bhāgavatāstadāśrayāḥ .

na yatra yajñeśamakhā mahotsavāḥ

sureśaloko'pi na vai sa sevyatām .. [bhāgavatam 5.19.24]

yayāca ānamya kirīṭakoṭibhiḥ

pādau spṛśannacyutamarthasādhanam .

siddhārtha etena vigṛhyate mahān

aho surāṇāṃ ca tamo dhigāṭhyatām .. [bhāgavatam 10.59.41]

sālokyasārṣṭisālokya [bhāgavatam 3.29.11] ityādi, no dānaṃ no tapo nejyā [bhāgavatam

7.7.44] ityādi . naiṣkarmyamapyacyutabhāvavarjitam [bhāgavatam 1.5.12] ityādi .

nātyantikaṃ vigaṇayantyapi te [bhāgavatam 3.15.48] ityādi ca .

atha sadā sarvatra yadupapadyate [bhāgavatam 2.9.35] ityādi yojanikārtho yugapad

yathā tasmātsarvātmanā rājan hariḥ sarvatra sarvadā [bhāgavatam 2.2.36] ityādi .

anvayavyatirekābhyāṃ sadā sarvatra yadupapadyate ityādi . yathā

smartavyaḥ satataṃ viṣṇurvismartavyo na jātucit .

sarve vidhiniṣedhāḥ syuretasyaiva vidhiṅkarāḥ .. [ড়dmaড় 6.71.100] iti .

anvayavyatirekābhyāṃ sadā sarvatra yadupapadyate iti sākalyena yathā na

hyato'nyaḥ śivaḥ panthāḥ [bhāgavatam 2.2.33] ityupakramya, tadupasaṃhāre

tasmātsarvātmanā rājan hariḥ sarvatra sarvadā .

śrotavyaḥ kīrtitavyaśca smartavyo bhagavānnṝṇām .. [bhāgavatam 2.2.36] iti .

nṝṇāṃ jīvānāmiti nṛgatiṃ vivicya kavayaḥ [bhāgavatam 10.87.16] itivat . etaduktaṃ

bhavati yatkarma tatsannyāsabhogaśarīraprāptyavadhi yogaḥ siddhy

avadhiḥ . sāṅkhyamātmajñānāvadhi . jñānaṃ mokṣāvadhi . tathā tathā tat

tadyogyatādikāni ca sarvāṇi . evaṃ teṣu karmādiṣu śāstrādivyabhicāritā

jñeyā . haribhaktestu anvayavyaktirekābhyāṃ sadā sarvatra tattan

mahimabhirupapannatvāttathābhūtasya rahasyasyāṅgatvaṃ yuiktam . yato

rahasyāṅgatvena ca jñānarūpārthāntarācchannatayaivedamuktamiti .

tadevaṃ śrībhāgavataṃ saṅkṣepeṇopadekṣyantaṃ śrīnāradaṃ śrībrahmāpi

tathaiva saṅkalpaṃ kāritavān

yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati

sarvātmanyakhilādhāre iti saṅkalpya varṇaya .. [bhāgavatam 2.7.52] (page 54)

bhaviṣyati avaśyaṃ bhaveditīmaṃ prakāraṃ saṅkalpya niyamenāṅgīkṛtya .

..2.7.. śrībrahmā nāradam ..115..

[116]

śrīnāradenāpi tanmahāpurāṇāvirbhāvārthaṃ tathaivopadiṣṭam

atho mahābhāga bhavānamoghadṛk

śuciśravāḥ satyarato dhṛtavrataḥ .

urukramasyākhilabandhamuktaye

samādhinānusmara tadviceṣṭitam .. [bhāgavatam 1.5.13]

atho ato naiṣkarmyamapyacyutabhāvavarjitam [bhāgavatam 1.5.12] ityādi

kāraṇāt .

[117]

ante ca

tvamapyadabhraśruta viśrutaṃ vibhoḥ

samāpyate yena vidāṃ bubhutsitam .

prākhyāhi duḥkhairmuhurarditātmanāṃ

saṅkleśanirvāṇamuśanti nānyathā .. [bhāgavatam 1.5.40]

vidāṃ viduṣām .

..1.5.. śrīnāradaḥ śrīvyāsam ..116117..

[118]

śrīvyāso'pi tanmahāpurāṇapracāraṇārambhe bhaktimeva paramaśreyaḥ

pradatvena samādhāvanubhūtavāniti prathamasandarbhe darśitaṃ bhakti

yogena manasi [bhāgavatam 1.7.4] ityādiprakaraṇe . tathaiva ko lābha iti

praśnāntaraṃ 11.19.28] śrībhagavataiva sammatam . bhago me [bhāgavatam 11.19.37]

ityādau lābho madbhaktiruttamaḥ [bhāgavatam 11.19.37] iti . spaṣṭam ..

..11.19.. śrībhagavān ..118..

[119]

ataeva svagataṃ vicārayati sma

kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ .

priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ .. [bhāgavatam 1.4.31]

spaṣṭam .

..1.4.. śrīvyāsaḥ ..119..

[120]

aśeṣopadeṣṭurapi tadupadeśenaiva bhagavataḥ parama utkarṣa ucyate .

yathā jitamajita tadā bhavatā yadāha bhāgavataṃ dharmamanavadyam

[bhāgavatam 6.16.40] iti . jitamityatra bhavateti jñeyam . āhetyatra bhagavāniti .

..6.16.. citraketuḥ śrīsaṅkarṣaṇam ..120..

[121]

tadevaṃ bhakterevābhidheyatvaṃ sthitam . tatra yadbahutra karmādi

miśratvena taddharma upadiśyate, tattu tattanmārganiṣṭhān bhakti

sambandhena kṛtārthayituṃ tāneva kāṃścidbhaktyāsvādanena śuddhāyām

eva bhaktau pravartayituṃ ceti jñeyam . punaśca sarvatra tasyā

evābhidheyatvaṃ vaktuṃ tadīyo mahimā pūrvatra vyākhyāto'pi krameṇa

vyākhyāyate sarvaireva . viśeṣato bhakteranyattu na kartavyamity

abhiprāyeṇa . tatra tasyāḥ paramadharmatvaṃ sarvakāmapradatvaṃ ca

etāvāneva loke'smin [bhāgavatam 3.25.41] ityādau . akāmaḥ sarvakāmo vā [bhāgavatam

2.3.10] ityādau, sarvāsāmapi siddhānāṃ [bhāgavatam 10.81.16] ityādau ca darśitam

eva . skānde ca śrīsanātkumāramārkaṇḍeyasaṃvāde

viśiṣṭaḥ sarvadharmāṇāṃ dharmo viṣṇvarcanaṃ nṛṇām .

sarvayajñatapohomatīrthasnānaiśca yatphalam .. (page 55)

tatphalaṃ koṭiguṇitaṃ viṣṇuṃ sampūjya cāpnuyāt .

tasmātsarvaprayatnena nārāyaṇamihārcayet ..

bṛhannāradīye ca

aśvamedhasahasrāṇāṃ sahasraṃ yaḥ karoti vai .

na tatphalamavāpnoti madbhaktairyadavāpyate .. iti .

aśubhaghnatvamapi sadhrīcīno hyayaṃ loke panthāḥ [bhāgavatam 6.1.15] ityādau

darśitam . ṭīkā ca ato na jñānamārga ivāsahāyatānimittaṃ bhayaṃ nāpi

karmamārgavanmatsarādiyuktebhyo bhayamiti bhāvaḥ ityeṣā .

tathā ca skānde dvārakāmāhātmye parameśvaravākyam

madbhaktiṃ vahatāṃ puṃsāmiha loke pare'pi vā .

nāśubhaṃ vidyate loke kulakoṭiṃ nayeddivam .. iti .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.